________________
आवश्यक-
J हारिभद्रीया
॥६०३॥
EXASSESSORIA
एवं च गम्मए-सुकज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जह, केवली प्रतिक्रमय सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टित्ति गाथार्थः ॥ ६४॥ उक्तमानुषङ्गिकम् , इदानीमवसरप्राप्तमनुप्रेक्षा
जाणाध्यानद्वारं व्याचिख्यासुरिदमाह
शतकम् माणोवरमेऽवि मुणी णिच्चमणिचाइभावणापरमो । होइ सुभावियचित्तो धम्ममाणेण जो पुधि ॥१५॥ ____ ब्याख्या-इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि-तद्विगमेऽपि 'मुनिः' साधुः 'नित्यं सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणकत्वसंसारपरिग्रहः, एताश्च द्वादशानुप्रेक्षा भावयितव्याः, "इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदः” (प्रशमरतौ १५१-१६३) इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति भावनीयम् , अथ किंविशिष्टोऽनित्यादिचिन्तनापरमोभवतीत्यत आह-'सुभावितचित्ता' सुभावितान्तःकरणः, केन ?-'धर्मध्यानेन' प्राग्निरूपितशब्दार्थेन 'यः' कश्चित् 'पूर्वम्' आदाविति गाथार्थः ॥६५॥ गतमनुप्रेक्षाद्वारम् , अधुना लेश्याद्वारप्रतिपादनायाह
होति कमविसुद्धामो लेसाओ पीयपम्हसुक्काओ । धम्मज्झाणोवगयस्स तिवमंदाइभेयाओ ॥१६॥ व्याख्या-इह 'भवन्ति' संजायन्ते 'क्रमविशुद्धाः' परिपाटिविशुद्धाः, काः-लेश्याः, ताश्च पीतपद्मशुक्लाः, एतदुक्तं
एवं च गम्यते-शुक्लध्यानादिद्वयं व्यतिक्रान्तस्य तृतीयमप्राप्तस्य एतस्यां ध्यानान्तरिकायां वर्तमानस्य केवलज्ञानमुत्पद्यते, केवढी च शुक्ललेश्योऽध्यानी च यावत् सूक्ष्मक्रियमनिवृत्तीति.