SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४ प्रतिक्रमणाध्य० ॥६४५॥ चोरा गामवहत्थं विणिग्गया एगो बैंति घाएह । ज पेच्छह सर्व दुपयं च चउप्पयं वावि ॥७॥ बिइओ माणुस पुरिसे य तइओ साउहे चउत्थे य । पंचमओ जुज्झंते छटो पुण तस्थिमं भणइ ॥८॥एकं ता हरह धणं बीयं मारेह मा कुणह एवं । केवल हरह धणंती उवसंहारो इमो तेसिं ॥९॥ सवे मारेहत्ती वट्टइ सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमो सुक्कलेसाए ॥१०॥ आदिल्लतिण्णि एत्थं अपसत्था उवरिमा पसत्था उ । अपसत्थासुं वट्टिय न वट्टियं जं पसस्थासुं ॥११॥ एसऽइयारो एयासु होइ तस्स य पडिक्कमामित्ति । पडिकूलं वट्टामी जं भणियं पुणो न सेवेमि ॥ १२॥ प्रतिक्रमामि सप्तभिर्भयस्थानः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि-आश्रया भयस्थानानि-इहलोकादीनि, तथा चाह सङ्ग्रहणिकार: इहपरलोयादाणमकम्हाआजीवमरणमसिलोए' त्ति अस्य गाथाशकलस्य व्याख्या-'इहपरलोअ' त्ति इहलोकभयं परलोकभयं, तत्र मनुष्यादिसजातीयादन्यस्मान्मनु चौरा ग्रामवधार्थ विनिर्गता एको ब्रवीति घातयत । यं पश्यत तं सर्व द्विपदं च चतुष्पदं वापि ॥ ७॥ द्वितीयो मनुष्यान् पुरुषांश्च तृतीयः सायुधान् चतुर्थश्च । पञ्चमो युध्यमानान् षष्ठः पुनस्तत्रेदं भणति ॥ ८॥ एकं तावद्धरत धनं द्वितीय मारयत मा कुरुतैवम् । केवलं हरत धनं उपसंहारोऽयं तस्य ॥९॥ सर्वान् मारयतेति वर्तते स कृष्णलेश्यापरिणामः । एवं क्रमेण शेषाः यावच्चरमः शुक्कुलेश्यायाम् ॥१०॥ आयास्तिस्रोऽत्राप्रशस्ता उपरितनाः प्रशस्तास्तु । अप्रशस्तासु वृत्तं न वृत्तं प्रशस्तासु यत् ॥ ११॥ एषोऽतिचार एतासु भवति तसाच्च प्रतिक्राम्यामि । प्रतिकूलं वर्ते यद्भणितं पुनर्न सेवे ॥१२॥ ॥६४५॥ - --
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy