________________
आवश्यकहारिभद्रीया
529
४ प्रतिक्रमणाध्य.
॥७५७॥
__ व्याख्या-वणे धोवंमि निप्पगले हत्थसय बाहिरओ पट्टगं दाउं वाएइ, परिगलमाणेण भिन्ने तंमि पट्टगे तस्स उवरिं| छारं दाउं पुणो पट्टगं देइ वाएइ य, एवं तइयंपि पट्टगं बंधेज वायणं देजा, तओ परं गलमाणे हत्थसय बाहिरं गंतुं व्रण- पट्टगे य धोविय पुनरनेनैव क्रमेण वाएइ । अहवा अण्णत्थ पढंति ॥ १४०५॥ | एमेव य समणीणं वर्णमि इअरंमि सत्त बंधा उ । तहविय अठायमाणे धोएउं अहव अन्नत्थ ॥१४०६ ॥
व्याख्या-इयरं तु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायवा, तहवि अहायंते हत्थसय बाहिरओ धोवेउं पुणो वाएति । अहवा अण्णत्थ पढंति ॥ १४०६ ॥ एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं । जो कुणइ अजयणाए सो पावह आणमाईणि ॥ १४०७॥ व्याख्या-निगदसिद्धा ॥ १४०७ ॥ न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यसुअनाणंमि अभत्ती लोअविरुद्धं पमत्तछलणा य । विज्जासाहणवइगुन्नधम्मया एव मा कुणसु॥१४०८॥ व्याख्या-सुयणाणे अणुपयारओ अभत्ती भवति, अहवा सुयणाणभत्तिराएण असज्झाइए सज्झायं मा कुणसु,
॥७५७॥
१वणे धौते निष्प्रगले हस्तशतात् बहिः पट्टकं दत्त्वा वाचयति, परिगलता मिन्ने तस्मिन् पट्टके तस्योपरि भस्म दत्त्वा पुनः पट्टकं ददाति वाचयति च, एवं तृतीयमपि पट्टकं बनीयात् वाचनां च दद्यात्, ततः परं गलति हस्तशतात् बहिर्गत्वा व्रणं पट्टकांश्च धावित्वा वाचयति, अथवाऽन्यत्र पठन्ति । | इतरत्त्वार्त्तवं, तत्राप्येतदेव नवरं सप्त बन्धाः उस्कृष्टेन कर्त्तव्याः, तथाप्यतिष्ठति हस्तशताइहिर्धावित्वा पुनर्वाचयति, अथवाऽन्यत्र पठन्ति, इमे च । श्रुतज्ञानेऽनुपचारतोऽभक्तिर्भवति, अथवा श्रुतज्ञानभक्तिरागणास्वाध्यायिके स्वाध्यायं मा कार्षीः,