SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ OMGOGALLOCALCCALCOM |उवएसो एस, जंपि लोयधम्मविरुद्धं च तं न कायवं, अविहीए पमत्तो लब्भइ, तं देवया छलेज्जा, जहा विजासाहणवइगुण्णयाए विज्जा न सिज्झइ तहा इहपि कम्मक्खओ न होइ । वैगुण्यं-वैधर्म्य विपरीतभाव इत्यर्थः। धम्मयाते सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवजणं, करंतो य सुयणाणायारं विराहेइ, तम्हा मा कुणसु ॥ १४०८॥ चोदक आह-जइ दंतमंससोणियाए असज्झाओ नणु देहो एयमओ एव, कहं तेण सज्झायं कुणह ?, आचार्य आह कामं देहावयवा दंताई अवजुआ तहवि वजा । अणवजुआ न वजा लोए तह उत्तरे चेव ॥ १४०९॥ | टू व्याख्या-कामं चोदकाभिप्रायअणुमयत्थे सच्चं तम्मओ देहो, तहवि जे सरीराओ अवजुत्तत्ति-पृथग्भूताः ते वज-18 णिज्जा । जे पुण अणवजुत्ता-तत्थत्था ते नोवजणिज्जा, इत्युपदर्शने। एवं लोके दृष्टं लोकोत्तरेऽप्येवमेवेत्यर्थः ॥१४०९॥ किं चान्यत्अभितरमललित्तोवि कुणइ देवाण अचणं लोए।बाहिरमललित्तो पुण न कुणइ अवणेइ य तओणं ॥१४१०॥ उपदेश एषः, यदपि लोकधर्मविरुद्धं च तन्न कर्त्तव्यं, अविधौ प्रमत्तो जायते, तं देवता छलयेत् , यथा विद्यासाधनवैगुण्यतया विद्या न सिध्यति तथेहापि कर्मक्षयो न भवति । धर्मतया-श्रुतधर्मस्यैष धर्मों यदस्वाध्यायिके स्वाध्यायस्य वर्जन, कुबश्च श्रुतज्ञानाचार विराधयति, तस्मात् मा कार्षीः । यदि दन्तमांसशोणितादिष्वस्वाध्यायिकं ननु देह एतन्मय एव, कथं तेन स्वाध्यायं कुरुत!, चोदकाभिप्रायानुमतार्थे, सत्यं तन्मयो देहः, तथापि ये शरीरात् पृथग्भूतास्ते । वर्जनीयाः, ये पुनः तत्रस्थास्ते न वर्जनीयाः।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy