________________
आवश्यक- पद्वारेण मनसि कृत्वा नमस्करोतु, न, तेषां सावद्यकर्मयुक्ततयाऽध्यारोपविषयलक्षणविकलत्वात् , अविषये चाध्यारोप ३वन्दनाहारिभ- कृत्वा नमस्कुर्वतो दोषदर्शनाद् ॥ ११३६ ॥ आह च
ध्ययने द्रीया दाजह वेलंबगलिंगं जाणंतस्स नमओ हवइ दोसो । निद्धंधसमिय नाऊण वंदमाणे धुवो दोसो ॥११३७॥
लिङ्मात्र
नतौ दोषाः ॥५२६॥
__ व्याख्या-यथा 'विडम्बकलिङ्गं' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः' नमस्कुर्वतः सतोऽस्य भवति 'दोषः' प्रवचनहीलनादिलक्षणः, "निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् ‘इय' एवं 'ज्ञात्वा' अवगम्य 'वन्दमाणे धुवो दोसो' बन्दति-नमस्कुर्वति सति नमस्कर्तरि ध्रुवः-अवश्यंभावी दोष:-आज्ञाविराधनादिलक्षणः, पाठान्तरं वा-निद्धंधसंपि णाऊणं वंदमाणस्स दोसा उ' इदं प्रकटार्थमेवेति गाथार्थः ॥ ११३७ ॥ एवं न लिङ्गमात्रमकारणतोऽवगतसावधक्रिय नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यं, भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात् , रूपकदृष्टान्तश्चात्र, आह च
रुप्पं टंक विसमाहयक्खरं नवि रूवओ छेओ। दुण्हपि समाओगे रूवो छेयत्तणमुवेइ ॥ ११३८ ॥ व्याख्या-अत्र तावच्चतुर्भङ्गी-रूपम् अशुद्ध टङ्क विषमाहताक्षरमित्येकः, रूपमशुद्धं टकं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टकं विषमाहताक्षरमिति तृतीयः, रूपं शुद्धं टङ्क समाहताक्षरमिति चतुर्थः, अत्र च रूपकल्पं भावलिङ्गं टङ्ककल्पं है
॥२६॥ द्रव्यलिङ्गम् , इह च प्रथमभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात् , तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः
CARRERAKAR