________________
SACOCOCCASSEURCESS
सबाहिं चयइ विप्पजहणाहिं जं भणियं । निस्सेस तहा न जहा देसच्चाएण सो पुर्व ॥ १६ ॥ तस्सोदइयाभावा भवत्तं च विणियत्तए समयं । सम्मत्तणाणदंसणसुहसिद्धत्ताणि मोत्तूणं ॥१७॥ उजुसेटिं पडिवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥ १८॥' अलमतिप्रसङ्गेनेति गाथार्थः॥ ७६ ॥ उक्तं क्रमद्वारम् , इदानीं ध्यातव्यद्वारं विवृण्वन्नाह
उपायटिइभंगाइपज्जयाणं जमेगवत्थुमि । नाणानयाणुसरणं पुत्वगयसुयाणुसारेणं ॥ ७७ ॥ ___ व्याख्या-'उत्पादस्थितिभङ्गादिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये-अण्वात्मादौ, किं ? नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तनं, कथं ?-पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा ॥ तत्किमित्याह
सवियारमत्थर्वजणजोगंतरओ तयं पढमसुकं । होइ पुहुत्तवितकं सवियारमरागभावस्स ॥ ७८ ॥ व्याख्या-'सविचारं' सह विचारेण वर्तत इति २, विचारः-अर्थव्यञ्जनयोगसङ्क्रम इति, आह च-'अर्थव्यञ्जनयोगान्तरतः-अर्थः-द्रव्यं व्यञ्जनं-शब्दः योगः-मनःप्रभृति एतदन्तरतः-एतावद्भेदेन सविचारम् , अर्थाद्व्यञ्जनं सङ्कामतीति विभाषा, 'तकम् एतत् 'प्रथमं शुक्लम्' आद्यशक्त भवति, किंनामेत्यत आह-पृथक्त्ववितर्क सविचारं' पृथक्त्वेन
ACOCADAOURASAGE
१ सर्वाभिस्त्यजति विप्रजहणाभिः यगणितम् । निःशेषत्यागेन तथा न यथा देशयागेन स पूर्वम् ॥१६॥ तस्यौदयिकाभावात् भव्यत्वं च विनिवर्त्तते समकम् । | सम्यक्त्वज्ञानदर्शनसिद्धत्वानि मुक्त्वा ॥ १७ ॥ ऋजुत्रेणिं प्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ सागारोपयुक्तः सः ॥ १८॥