SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभ द्रीया ॥६०६॥ प्रतिक्रम |णाध्यानशतकम् . यजोगनिरोहो सेलेसीभावणामेइ ॥ ६॥ सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया । होउं च असेलेसो सेलेसी- होइ थिरयाए ॥ ७॥ अहवा सेलुब इसी सेलेसी होइ सो उ थिरयाए । सेव अलेसीहोई सेलेसीहोअलोवाओ॥८॥ सीलं व समाहाणं निच्छयओ सबसंवरो सो य । तस्सेसो सीलेसो सीलेसी होइ तयवत्थो ॥९॥ हस्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥१०॥ तणुरोहारंभाओ झायइ सुहुमकिरियाणियदि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥११॥ तयसंखेजगुणाए गुणसेढीऍ रइयं पुरा कम । समए २ खवयं कमसो सेलेसिकालेणं ॥ १२॥ सर्व खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए । किंचिच्च होंति चरमे सेलेसीए तयं वोच्छं ॥ १३ ॥ मणुयगइजाइतसबादरं च पजत्तसुभगमाएजं । अन्नयरवेयणिज नराउमुच्चं जसो नामं ॥ १४ ॥ संभवओ जिणणामं नराणुपुषी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निति ॥ १५॥ ओरालियाहिं 54454545455AR-EX कृतयोगनिरोधः शैलेशीभावनामेति ॥ ६॥शैलेशः किल मेरुः शैलेशी भवति या तथाऽचलता । भूत्वा चाशैलेशः शैलेशीभवति स्थिरतया ॥७॥ | अथवा शैल इवर्षिः शैलभिवति स एव स्थिरता । सैवालेश्यीभवति सैलेशीभवत्यलोपात् ॥८॥ शीलं वा समाधान निश्चयतः सर्वसंवरः स च । तस्येशः शीलेशः शैलेशीभवति तदवस्थः ॥९॥ स्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते। तिष्ठति शैलेशीगतस्तावन्मानं ततः कालम् ॥१०॥ तनुरोधारCम्भात् ध्यायति सूक्ष्मक्रियाऽनिवृत्तिं सः । व्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले॥११॥ तदसंख्यगुणया गुणश्रेण्या रचितं पुरा कर्म । समये २ क्षपयन् क्रमशः शैलेशीकालेन ॥१२॥ सवै क्षपयति तत् पुनर्निर्लेपं किञ्चिद्धिचरमे समये । किञ्चिच्च भवति चरमे शैलेश्यास्तक्ष्ये ॥ १३॥ मनुजगतिजाती त्रसं बादरं च पर्याप्तसुभगादेयं च । अन्यतरवेदनीयं नरायुरुचैर्गोत्रं यशोनाम ॥१४॥ संभवतो जिननाम नरानुपूर्वी च चरमसमये । शेषा जिनसत्काः द्विचरमसमवे | निस्तिष्ठन्ति ॥ १५॥ औदारिकाभिः t an
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy