________________
आवश्यक हारिभद्रीया
॥५६५॥
नागदत्तोत्ति से णामं कयं, बावत्तरिकलाविसारओ जाओ, गंधवं च से अइप्पियं, तेण गंधषणागदत्तो भण्णइ, तओ सो प्रतिक्रममित्तजणपरिवारिओ सोक्खमणुभवइ, देवो य णं बहुसो बहुसो बोहेइ, सो णसंबुज्झइ, ताहे सो देवो अश्वत्तलिंगेणं ण ण-II णाध्यजइ जहेस पषइयगो, जेण से रजोहरणाइ उवगरणं णत्थि, सप्पे चत्तारि करंडयहत्थो गहऊण तस्स उजाणियागयस्स |
नागदत्तोय अदूरसामंतेण वीईवयइ, मित्तेहिं से कहियं-एस सप्पखेल्लावगोत्ति, गओ तस्स मूलं, पुच्छइ-किमत्थं ?, देवो भणइ
दाहरणं सप्पा, गंधवणागदत्तो भणइ-रमामो, तुमं ममच्चएहि अहं तुहच्चएहिं, देवो तस्सच्चएहिं रमति, खइओवि ण मरइ, गंधवणागदत्तो अमरिसिओ भणइ-अहंपि रमामि तव संतिएहिं सप्पेहि, देवो भणइ-मरसि जइ खजसि, जाहे णिबंधेण लग्गो ताहे मंडलं आलिहित्ता देवेण चउद्दिसिंपि करंडगा ठविता, पच्छा से सबं सयणमित्तपरियणं मेलिऊण तस्स समक्खं इमं भणियाइओ
॥५६५॥
नागदत्त इति तस्य नाम कृतं, द्वासप्ततिकलाविशारदो जातः, गान्धर्व चास्यातिप्रियं, तेन गन्धर्वनागदत्तो भण्यते, ततः स मित्रजनपरिवारितः सौख्यमनुभवति, देवश्चैनं बहुशः २ बोधयति, स न सम्बुध्यते, तदा स देवोऽव्यक्तलिङ्गेन न ज्ञायते यथेष प्रमजितकः, येन रजोहरणाधुपकरणं तस्य नास्ति, | सपाश्चतुरः करण्डकहस्तो गृहीत्वा तस्योद्यानिकागतस्यादूरसामीप्येन व्यतिव्रजति, मित्रस्तस्य कथितं-एष सर्पक्रीडक इति, गतस्तस्य मूलं, पृच्छति-किमत्र ?, देवो | भणति-साः, गन्धर्वनागदत्तो भणति-रमावहे, त्वं मामकीनरहं तावकीनैः, देवस्तत्सस्कैः रमते, खादितोऽपि न म्रियते, गन्धर्वनागदत्तोऽमर्षितो भणति-अहमपि तव सत्कैः सः रमे देवो भणति-मरिष्यसि यदि भक्षिध्यसे, यदा निर्बन्धेन लग्नस्तदा मण्डलमालिख्य देवेन चतसृष्वपि दिक्षु करण्डकाः स्थापिताः, पश्चात्तस्य सर्वं स्वजनमित्रपरिजनं मेलयित्वा तस्य समक्षं इदं भणितवान्
AR