________________
आवश्यकहारिभ
द्रीया ॥६५७॥
SISUS
४ प्रतिक्रमणाध्यक २२ परिस पहा:
वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदिति ९, 'निसीहिय'त्ति निषीदन्त्यस्यामिति | निषद्या-स्थानं तत् स्त्रीपशुपण्डकविवर्जितां वसति सेवेत पश्चाद्धाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत १०, 'सेज'त्ति शय्या संस्तारकः-चम्पकादिपट्टो मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वा तत्र नोद्विजेत ११, 'अक्कोस'त्ति आक्रोश:-अनिष्टवचनं तच्छ्रुत्वा सत्येतरालोचनया न कुप्येत १२, 'वह'त्ति वधः-ताडनं पाणिपाणिलताकशादिभिः, तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहेत, स्वकृतकर्मफलमुपनतमित्ये-13 वमभिसंचिन्तयेत् १३, 'जायण'त्ति याचनं-मार्गणं, भिक्षोहि वस्त्रपात्रान्नपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शालीनतया च न याञ्चां प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा सञ्जाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति, एवमनुतिष्ठता याचापरीषहजयः कृतो भवति १४, 'अलाभत्ति याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन भवितव्यं १५, 'रोग'त्ति रोगः-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते, गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरी |पहजयः कृतो भवति १६, 'तणफास'त्ति अशुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान भूमावास्तीर्य संस्तारोत्तरपट्टको च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्णत्वात, तथाऽपि तं परुषकुशदोदितृणस्पर्श सम्यक सहेत १७,
455ASREALCHAR