________________
आवश्यक हारिभद्रीया
॥५३३॥
णासम्भवाद्, आहभिश्चारित्रं प्रधान अतो दर्शनादिपनत्ययः, पाकृती
व्याख्या-दर्शनपक्षः श्रावके' अप्रत्याख्यानकषायोदयवति भवति 'चारित्रभ्रष्टे च' कस्मिश्चिंदव्यवस्थितपुराणे 'मन्द- |३ वन्दनाधर्म च' पार्श्वस्थादौ, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते ?-परलोकाकाडिणि, सुसाधावित्यर्थः, प्राकृतशैल्या चेह
ध्ययने सप्तमी षष्ठयर्थ एव द्रष्टव्या, दर्शनग्रहणाच्च ज्ञानमपि गृहीतमेव द्रष्टव्यम् , अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति
सत्रयीयोगाथार्थः॥ ११६५ ॥ अपरस्त्वाह-यद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न, तस्यैव तद्वयतिरेकेणासम्भवाद्, आह
पारंपरप्पसिद्धी दंसणनाणेहिं होइ चरणस्स । पारंपरप्पसिद्धी जह होइ तहऽन्नपाणाणं ॥११६६ ॥ __ व्याख्या-पारम्पर्येण प्रसिद्धिः पारम्पर्यप्रसिद्धिः-स्वरूपसत्ता, एतदुक्तं भवति-दर्शनाज्ज्ञानं, ज्ञानाच्चारित्रम् , एवं * पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाभ्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु,
लौकिकं न्यायमाह-पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोलोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थः ॥ ११६६ ॥ आह-यद्येवमतस्तुल्यबलत्वे 8 सति ज्ञानादीनां किमित्य स्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति?, अत्रोच्यते| जम्हा दंसणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ विसिस्सए तेण चारित्तं ॥११६७॥ दा व्याख्या-यस्माद्दर्शनज्ञाने 'सम्पूर्णफलं' मोक्षलक्षणं 'न ददतः' न प्रयच्छतः प्रत्येकं, चारित्रयुक्त दत्ते एव, विशेष्यते ॥५३३॥
तेन चारित्रं, तस्मिन्सति फलभावादिति गाथार्थः॥ ११६७ ॥ आह-विशिष्यतां चारित्रं, किन्तु