SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ - 27- आवश्यकहारिभद्रीया प्रतिक्रमणाध्यानशतक ॥५८२॥ RESTAURACASSA श्वरं वा तत्र युज्यन्त इति योगा:-मनोवाक्कायव्यापारलक्षणाः तैरीश्वरः-प्रधानस्तं, तथाहि-अनुत्तरा एव भगवतो मनो- वाक्कायव्यापारा इति, यथोक्तम्-'दबमणोजोएणं मणणाणीणं अणुत्तराणं च । संसयवोच्छित्तिं केवलेण नाऊण सह कणह ॥१॥ रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा । मणिबाणी वाणी जोयणनिहारिणी जंच॥२॥ एक्का य अणेगेसिं संसयवोच्छेयणे अपडिभूया। न य णिविजइ सोया तिप्पइ सबाउएणंपि॥३॥ सबसरेहिंतोविह अहिगो कंतो य कायजोगो से । तहवि य पसंतरूवे कुणइ सया पाणिसंघाए ॥४॥' इत्यादि, युज्यते वाऽनेन केवल ज्ञानादिना आत्मेति योगः--धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति योगिनः-साधवस्तरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा ईश्वरो योगीश्वरः, ईश्वरः प्रभुः स्वामीत्यनर्थान्तरं, योगीश्वरम् , अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयमित्यर्थः, पुनरपि स एव विशेष्यते-शरण्यं,तत्र शरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, ध्यानाध्ययनं प्रवक्ष्यामीत्येतद् व्याख्यातमेव । अत्राऽऽह-यः शुक्लध्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरःस शरण्य एवेति गतार्थे विशेषणे, न,अभिप्रायापरिज्ञानाद्,इह शुक्लध्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाक्कायातिशयाभावात् , स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्य-18 - द्रव्यमनोयोगेन मनोज्ञानिनामनुत्तराणां च । संशयव्युच्छित्ति केवलेन ज्ञात्वा सदा करोति ॥१॥ रिभितपदाक्षरसरला म्लेच्छेतरतियवस्वगी:परिणामा । मनोनिर्वापिणी वाणी योजनब्यापनी यच्च ॥२॥ एका चानेकेषां संशयव्युच्छेदनी अपरिभूता । न च निर्विद्यते श्रोता तृप्यति सर्वायुषाऽपि ॥२॥ सर्वसुरेभ्योऽपि अधिकः कान्तश्च काययोगस्तस्य । तथापि च प्रशान्तरूपान् करोति सदा प्राणिसंघातान् ॥ ४ ॥ ASSISAYASA ॥५८२॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy