SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ लोणंपि जाणतो. अणाभोइएण-तेण लोणं मग्गियं अचित्तंति काऊणं मीसं सचित्तं वा घेत्तूण आगओ. पच्छा पायं तत्थेव छडेय, खंडे वा मग्गिए एयं खंडंति लोणं दिन्नं, तंपि तहिं चेव विगिंचियब, ण देज ताहे तं अप्पणा विगिं|चियवं, एयं आयसमुत्थं दुविहंपि । परसमुत्थं आभोगेण ताव सचित्तदेसमट्टिया लोणं वा कजनिमित्तण दिण्णं, मग्गिएण अणाभोगेण खंडं मग्गियं लोणं देज तस्सेव दायब, नेच्छेज ताहे पुच्छिज्जइ-कओ तुन्भेहिं आणियं ?, जत्थ साहइ तत्थ विगिंचिज्जइ, न साहेज न जाणामोत्ति वा भणेजा ताहे उवलक्खेयवं वण्णगंधरसफासेहि, तत्थ आगरे परिष्ठविजइ, नस्थि | आगरो पंथे वा वटुंति विगालो वा जाओ ताहे सुक्कगं महुरगं कप्परं मग्गिज्जइ, ण होज कप्परं ताहे वडपत्ते पिप्पलपत्ते वा काऊण परिविजइ आउक्काए दुविहं गहणं आयाए णायं अणायं च, एवं परेणवि णायं अणायं च, आयाए जाणंतस्स विसकुंभो हणियबो विसफोडिया वा सिंचियवा विसं वा खइयं मुच्छाए वा पडिओ गिलाणो वा, एवमाइसु (कजेसु) लवणमपि जानन् । अनाभोगिकेन-तेन लवर्ण मार्गितमचित्तमितिकृत्वा मित्रं सचित्तं वा गृहीत्वाऽऽगतः, पश्चात् ज्ञातं तत्रैव त्यक्तव्यं, खण्डायां वा मार्गितायामेषा खण्डेति लवणं दत्तं, तदपि तत्रैव त्यक्तव्यं, न दद्यात्तदाऽऽत्मना त्यक्तव्यं, एतदात्मसमुत्थं द्विविधमपि । परसमुत्थमाभोगेन तावत् सचित्तदेशा& मृत्तिका लवणं वा कार्याय दत्तं मार्गिते अनाभोगेन खण्डायां मार्गितायां लवणं दद्यात् तस्सायेव दातव्यं,नेच्छेत् तदा पृच्छयते-कुतस्त्वयाऽऽनीतं ?, यतः कथयति तत्र त्यज्यते, न कथयेन जानाम इति वा भणेत्तदोपलक्षितव्यं वर्णगन्धरसस्पर्शः, तत्राकरे परिष्ठाप्यते नास्त्याकरः पथि वा वर्तन्ते विकालो वा जातस्तदा शुष्क मधुरं कर्पर मार्गयते न भवेत्कर्परं तदा वटपत्रे पिप्पलपत्रे वा कृत्वा परिष्टाप्यते । अप्काये द्विविधं ग्रहणमात्मना ज्ञातमज्ञातं च, एवं परेणापि ज्ञातमज्ञातं च, आत्मना जानानस्य विषकुम्भो हन्तव्यो विषस्फोटिका वा सेक्तव्या विषं वा खादितं मूर्छयापि वा पतितो ग्लानो वा, एवमादिषु (कार्येषु.)
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy