________________
आवश्यक- व्याख्या-तापः शोषो भेदो योगानां 'ध्यानतः' ध्यानात् यथा 'नियतम्' अवश्य, तत्र तापः-दुःखं तत एव शोषः- ४प्रतिक्रमहारिभ- | दौर्बल्यं तत एव भेदः-विदारणं योगानां-वागादीनां, 'तथा' तेनैव प्रकारेण तापशोषभेदाः कर्मणोऽपि भवन्ति, कस्य ?-18 णाध्यानद्रीया |'ध्यायिनः' न यदृच्छया नियमेनेति गाथार्थः ॥ ९९॥ किं च
शतकम् ॥६१०॥
जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहिं ॥ १०॥ __ व्याख्या-यथा 'रोगाशयशमनं' रोगनिदानचिकित्सा 'विशोषणविरेचनौषधविधिभिः' अभोजनविरेकौषधप्रकारैः, है तथा 'कर्मामयशमनं' कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति | गाथार्थः ॥ १० ॥ किं च
जह चिरसंचियर्यामधणमनलो पवणसहिओ दुयं दहइ । तह कम्मेधणममियं खणेण झाणाणलो दहह ॥ १.१॥ __ व्याख्या-यथा 'चिरसञ्चितं' प्रभूतकालसञ्चितम् ‘इन्धनं' काष्ठादि 'अनल' अग्निः 'पवनसहितः' वायुसमन्वितः 'दुतं' शीघ्रं च 'दहति' भस्मीकरोति, तथा दुःखतापहेतुत्वात् कमैवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन'| |समयेन ध्यानमनल इव ध्यानानल: असौ 'दहति' भैमीकरोतीति गाथार्थः ॥१०१॥ जह वा घणसंघाया खणेण पवणाहया विलिजति । झाणपवणावहूया तह कम्मघणा विलिजति ॥ १०२॥
P॥१०॥ व्याख्या-यथा वा 'घनसङ्घाताः' मेघौघाः क्षणेन 'पवनाहताः' वायुप्रेरिता विलय-विनाशं यान्ति-गच्छन्ति, 'ध्यानपवनावधूता' ध्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणाद् घनाः २, उक्तं च-"स्थितः शीतांशुवज्जीवः, प्रकृत्या
NAGARCASSOCIACAR