SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणाध्यान द्रीया शतकं Mणां कुशलक आवश्यक- तथा 'महाविषया'मिति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद् , उक्तं च-'देवओ सुयनाणी उवउत्ते सबदबाई जाणईहारिभ- दत्यादि कृतं विस्तरेणेति गाथार्थः॥४५॥ साइजा निरवजं जिणाणमाणं जगप्पईवाणं । अणितणजणदुण्णेयं नयभंगपमाणगमगहणं ॥४॥ ___ व्याख्या-'ध्यायेत्' चिन्तयेदिति सर्वपदक्रिया, 'निरवद्या'मिति अवयं-पापमुच्यते निर्गतमवद्यं यस्याः सा तथा ॥५९६॥ ताम् , अनृतादिद्वात्रिंशद्दोषावधरहितत्वात् , क्रियाविशेषणं वा, कथं ध्यायेत् -निरवद्यम्-इहलोकाद्याशंसारहितमित्यर्थः, उक्तं च-'नो इहलोगठ्याए नो परलोगट्टयाए नो परपरिभवओ अहं नाणी'त्यादिकं निरवद्यं ध्यायेत् , 'जिनानां' प्राग्निरूपितशब्दार्थानाम् 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ?-जिनानांकेवलालोकेनाशेषसंशयतिमिरनाशनाजगत्प्रदीपानामिति, आज्ञैव विशेष्यते-'अनिपुणजनदु यां' न निपुणः अनिपुणः अकुशल इत्यर्थः जनः-लोकस्तेन दुर्जेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गहरा तां, तत्र नैगमादयो नयास्ते चानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथा एको जीव एक एवाजीव इत्यादि, स्थापना ॥ स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि-द्रव्यादीनि, यथा- नुयोगद्वारेषु गमाः-चतुर्विंशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिका-ऽऽ दाविति कृतं विस्तरेणेति गाथार्थः ॥४६॥ ननु ss,18 १ द्रव्यतः श्रुतज्ञानी उपयुक्तः सर्वव्याणि जानाति. २ नो इहलोकार्थाय नो परलोकार्थाय नो परपरिभावकोऽहं ज्ञानी. AAAAAESCRECAUSEXECUSA आज्ञैव विाणगमगहना ॥५९६॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy