SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५२४॥ SAMAGRUSSOCUMES परियाय बंभचेरं परिस विणीया सि पुरिस णचा वा। कुलकज्जादायत्ता आघवउ गुणागमसुयं वा ॥२०४॥(भा०) ३ वन्दना__ व्याख्या-'पर्यायः' ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा-तत्प्रतिबद्धा साधुसंहतिः शोभना ध्ययने 'से' अस्य 'पुरिस णच्चा वत्ति पुरुषं ज्ञात्वा वा, अनुस्वारलोपोऽत्र द्रष्टव्यः, कथं ज्ञात्वा ?-कुलकार्यादीन्यनेनायत्तानि, लिङ्गकाआदिशब्दाद्गणसङ्घकार्यपरिग्रहः, आघवउत्ति आख्यातः तस्मिन् क्षेत्रे प्रसिद्धस्तद्बुलेन तत्रास्यत इति क्षेत्रद्वारार्थः, 'गुणा रणिकं वऽऽगमसुयं वत्ति गुणा-अवमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः-सूत्रार्थोभयरूपः, श्रुतं-सूत्रमेव, गुणाश्चा न्दनं ऽऽगमश्च श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः ॥ २०४॥ एताई अकुव्वंतो जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती अभत्तिमंतादओ दोसा ॥११२९ ॥ व्याख्या-'एतानि' वाइनमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमहद्दर्शिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह-'अभत्तिमंतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थः॥११२९॥ एवमुद्यतेतरविहारिंगते विधौ प्रतिपादिते सत्याह चोदक:किं नोऽनेन पर्यायाद्यन्वेषणेन ?, सर्वथा भावशुद्ध्या कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् , न हि तद्गुणप्रभवा नमस्कर्तुनिर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहि ॥५२४॥ | तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो। तित्थयरेत्ति नमंतो सो पावइ निजरं विउलं ॥११३०॥18॥ व्याख्या-तीर्थकरस्य गुणा-ज्ञानादयस्तीर्थकरगुणाः ते 'प्रतिमासु बिम्बलक्षणासु 'णत्थि' न सन्ति 'निःसंशयं' संश
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy