SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ कालस्स पडिक्कमति, सेसावि तं वेलं पडिक्कमंति वा न वा, एगो नियमा न पडिक्कमइ, जइ छीयरुदिदादीहिं न सुज्झइ तो सो चेव वेरत्तिओ सुपडियग्गिओ होहितित्ति । सोवि पडिक्कतेसु गुरुणो कालं निवेदित्ता अणुदिए सूरिए कालस्स पडिक्कमति, जइ घेप्पंतो नववारे उवहओ कालो तो नजइ धुवमसज्झाइयमस्थित्ति न करेंति सज्झायं ॥ २२४ ॥ नववारगहणविही इमो-'संचिक्खे तिण्णि छीतरुण्णाणि'त्ति अस्य व्याख्या इक्किक्क तिन्नि वारे छीयाइहयंमि गिण्हए कालं । चोएइ खरो बारस अणिविसए अ कालवहो ॥ २२५ ॥ (भा०)॥ व्याख्या-एकस्स गिण्हओ छीयरुदादिहए संचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिणि वारा, तओ परं अण्णो अण्णमि थंडिले तिण्णि वाराउ, तस्तवि उवहए अण्णो अण्णमि थंडिले तिण्णि वारा, तिण्हं असई| दोणि जणा णव वाराओ पूरेइ, दोण्हवि असतीए एक्को चेव णववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा|| १ कालस्य प्रतिक्राम्यति, शेषास्तु तस्यो वेलायां प्रतिकाम्यन्ति वा न वा, एको नियमान प्रतिकाम्यति, यदि क्षुतरोदनादिभिर्न शुध्यति तदा स एव | वैरात्रिकः सुप्रतिजागरितो भविष्यतीति । सोऽपि प्रतिक्राम्य गुरोः कालं निवेद्यानुदिते सूर्ये कालात् प्रतिकाम्यति, यदि गृह्यमाणो नववारानुपहतः काल-| स्तहि ज्ञायते ध्रुवमस्वाध्यायिकमस्ति इति न कुर्वन्ति स्वाध्यायं । नववारग्रहणविधिरयं-एकस्मिन् गृहति क्षुतरुदितादिभिहते प्रतीक्षते । पुनगृह्णाति, एवं बीन् वारान् , ततः परमन्योऽन्यस्मिन् स्थण्डिले श्रीन वारान् , तस्याप्युपहतेऽन्योऽन्यस्मिन् स्थण्डिले ब्रीन वारान् , विष्वसत्सु द्वौ जनौ नव वारान् पूरयतः, द्वयोरप्यसतोरेक एव नव वारान् पूरयति, स्थण्डिलेवप्यसत्सु अपवादः, त्रिषु द्वयोवा
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy