________________
द्रीया
आवश्यक- व्याख्या-'दशारसिंहस्य' अरिष्टनेमिपितृव्यपुत्रस्य 'श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकिनः 'अनु
३वन्दनाहारिभ
|त्तरा' प्रधाना क्षायिकेति यदुक्तं भवति, का ?-दर्शनसम्पत् 'तदा' तस्मिन् काले, तथाऽपि विना चारित्रेण 'अधरां गति ध्ययने गता' नरकगतिं प्राप्ता इति वृत्तार्थः॥११६० ॥ किं च
दर्शनपक्षः ||५३२॥ सव्वाओवि गईओ अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं नाणेण चरित्तरहिएणं ॥११६१॥
व्याख्या-'सर्वा अपि' नारकतिर्यग्नरामरगतयः 'अविरहिताः' अविमुक्ताः, कैः ?-ज्ञानदर्शनधरैस्सत्त्वैः, यतः-सर्वा+ स्वेव सम्यक्त्वश्रुतसामायिकद्वयमस्त्येव, न च नरकगतिव्यतिरेकेणान्यासु मुक्तिः, चारित्राभावात् , तस्माच्चारित्रमेव प्रधान
मुक्तिकारणं, तद्भावभावित्वादिति, यस्मादेवं 'तं मा कासि पमाय'ति तत्-तस्मान्मा कार्षीः प्रमादं, ज्ञानेन चारित्ररहि| तेन, तस्येष्टफलासाधकत्वात् , ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः ॥ ११६१ ॥ इतश्च चारित्रमेव प्रधान, निय-18 | मेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद्, आह च
सम्मत्तं अचरित्तस्स हुज भयणाइ नियमसो नत्थिा जो पुण चरित्तजुत्तो तस्स उ नियमेण सम्मत्तं ॥११३२॥ | व्याख्या-'सम्यक्त्वं' प्राग्वर्णितस्वरूपम् 'अचारित्रस्य' चारित्ररहितस्य प्राणिनो भवेत् 'भजनया' विकल्पनया-कदा-18 ॥५३२॥ चिद्भवति कदाचिन्न भवति, 'नियमशो नास्ति' नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात् , यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात् , 'नियमेन' अवश्यंतया सम्यक्त्वम् , अतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्त एव भावात्प्राधान्यमिति गाथार्थः ॥ ११६२ ॥ किं च
AASHAKAAKANKS