SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ समुदाणकिरिया सबोवघायसमुदाणकिरिया, तत्थ देसोवघाएण समुदाणकिरिया कजइ कोइ कस्सइ इंदियदेसोवघायं करेइ, सबोवघायसमुदाणकिरिया सबप्पयारेण इंदियविणासं करेइ १७, पेजवत्तिया पेम्म राग इत्यर्थः, सा दुविहामायानिस्सिया लोभनिस्सिया य, अहवा तं वयणं उदाहरइ जेण परस्स रागो भवइ १८, दोसवत्तिया अप्रीतिकारिका सा दुविहा-कोहनिस्सिया य माणनिस्सिया य, कोहनिस्सिया अप्पणा कुप्पइ, परस्स वा कोहमुप्पादेइ, माणणिस्सिया |सयं पमजइ परस्स वा माणमुप्पाएइ, इरियावहिया किरिया दुविहा-कज्जमाणा वेइजमाणा य, सा अप्पमत्तसंजयस्स वीयरायछउमत्थस्स केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि सुहुमा किरिया इरियावहिया कजइ, सा पढमसमए बद्धा बिइयसमए वेइया सा बद्धा पुट्ठा वेइया निजिण्णा सेअकाले अकमंसे यावि भवइ । एयाओ पंचवीस किरियाओ। १ समुदानक्रिया सर्वोपघातसमुदानक्रिया, तत्र देशोपघातेन समुदानक्रिया क्रियते कश्चित् कस्यचिद् इन्द्रियदेशोपघातं करोति, सर्वोपघातसमुदानक्रिया | सर्वप्रकारेणेन्द्रिय विनाशं करोति, प्रेमप्रत्ययिकी-सा द्विविधा-मायानिश्रिता लोभनिश्रिता च, अथवा तद्वचनमुदाहरति येन परस्य रागो भवति, द्वेषप्रत्ययिकी, सा द्विविधा-क्रोधनिश्रिता च माननिश्रिता च, क्रोधनिश्रिता आत्मना कुप्यति परस्य वा क्रोधमुत्पादयति, माननिश्रिता स्वयं माद्यति परस्य वा मानमुत्पादयति, | ईपिथिकी क्रिया द्विविधा-क्रियमाणा च वेद्यमाना च,सा अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य केवलिनो वाऽऽयुक्तं गच्छत आयुक्तं तिष्ठत आयुक्तं निषीदत आयुक्त त्वग्वयत आयुक्त भुञानस्यायुक्तं भाषमाणस्यायुक्तं वस्त्रं पात्रं कम्बलं पादप्रोन्छनं गृहतो निक्षिपतो वा यावच्चक्षुःपक्षमनिपातमपि (कुर्वतः) सूक्ष्मा क्रिया ईर्यापथिकी क्रियते, सा प्रथमे समये बद्धा द्वितीयसमये वेदिता सा बद्धा स्पृष्टा वेदिता निर्जीणां एयरकाले अकौशश्चापि भवति, एताः पञ्चविंशतिः क्रियाः।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy