________________
देवोऽवि पडिगओ, एवं सो ते कसाए नाए सरीरकरंडए छोढूण कओऽवि संचरिउं ण देइ, एवं सो ओदइयस्स भावस्स | अकरणयाए अब्भुडिओ पडिकंतो होइ, दीहेण सामन्नपरियाएण सिद्धो, एवं भावपडिक्कमणं । आह-किंणिमित्तं पुणो २ पडिक्कमिजइ ?, जहा मज्झिमयाणं तहा कीस ण कजे पडिक्कमिजइ ?, आयरिओ आह-इत्थ विजेण दिछतो-एगस्स रण्णो पुत्तो अईव पिओ, तेण चिंतियं-मा से रोगो भविस्सइ, किरियं करावेमि, तेण विजा सहाविया, मम पुत्तस्स तिगिच्छं करेह जेण णिरुओ होइ, ते भणंति-करेमो, राया भणइ-केरिसा तुज्झ जोगा?, एगो भणइ-जइ रोगो अत्थि तो उवसामेति, अह नत्थि तं चेव जीरंता मारंति, बिइओ भणइ-जइ रोगो अत्थि तो उवसामिति, अह णत्थि ण गुणं ण दोसं करिति, तइओ भणइ-जइ रोगो अस्थि तो उवसामिंति, अह णत्थि वण्णरूवजोवणलावण्णताए परिणमंति, बिइओ विधी अणागयपरित्ताणे भावियबो, तइएण रण्णा कारिया किरिया, एवमिमंपि पडिक्कमणं जइ दोसा अत्थि तो
देवोऽपि प्रतिगतः, एवं स तान् कषायान् ज्ञातान् शरीरकरण्डके क्षिल्वा कुतोऽपि संचरितुं न ददाति, एवं स भौदयिकस्य भावस्थाकरणतयाऽभ्युत्थितः प्रतिक्रान्तो भवति, दीर्घेण श्रामण्यपर्यायेण सिद्धः, एवं भावप्रतिक्रमणं । किंनिमित्तं पुनः पुनः प्रतिक्रम्यते , यथा मध्यमकानां तथा कथं न कार्य प्रतिक्रम्यते !, आचार्य आह-अन्न वैयेन दृष्टान्तः-एकस्य राज्ञः पुत्रोऽतीच प्रियः, तेन चिन्तितं-माऽस्य रोगो भूत्, क्रिया कारयामि, तेन वैद्याः शब्दिताः-मम पुत्रस्य चिकित्सां कुरुत येन नीरोगो भवति, ते भणन्ति-कुर्मः, राजा भणति-कीदशा युष्माकं योगाः! एको भणति-यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति त एव जीर्यन्तो मारयन्ति, द्वितीयो भणति-यदि रोगोऽस्ति तदोपशामयन्ति अथ नास्ति न गुणं न दोषं कुर्वन्ति, तृतीयो भणति-यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति वर्णरूप यौवन लावण्यतया परिणमन्ति, द्वितीयो विधिरनागतपरित्राणे भावयितव्यः, तृतीयेन राज्ञा कारिता क्रिया, एवमिदमपि प्रतिक्रमणं यदि दोषाः सन्ति तदा