________________
आवश्यकहारिभद्रीया
॥५५॥
व्याख्या-इदं प्रत्यवस्थानं, उक्तमानुषङ्गिक, साम्प्रतं कृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयत्राह
३वन्दना | एयं किइकम्मविहिं जुजंता चरणकरणमुवउत्ता। साहू खवंति कम्मं अणेगभवसंचियमणंतं ॥ १२३० ॥
ध्ययने
चालनाप्रव्याख्या-'एवम्' अनन्तरदर्शितं 'कृतिकर्मविधि' वन्दनविधिं युञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कमें |त्यवस्थाने 'अनेकभवसञ्चितं' प्रभूतभवोपात्तमित्यर्थः, कियद् ?-अनन्तमिति गाथार्थः ॥ १२३० ॥ उक्तोऽनुगमः, नयाः सामायिक-II निर्युक्ताविव द्रष्टव्याः॥ इत्याचार्यश्रीहरिभद्रकृतौ शिष्यहितायामावश्यकटीकायां वन्दनाध्ययनं समाप्तमिति । कृत्वा वन्दनविवृति प्राप्तं यत्कुशलमिह मया तेन । साधुजनवन्दनमलं सत्त्वा मोक्षाय सेवन्तु॥१॥
-romer___ व्याख्यातं वन्दनाध्ययनम् , अधुना प्रतिक्रमणाध्ययनमारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽहंदुपदिष्ट|सामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम् , इह पुनस्तदकरणता दिनैव स्खलितस्यैव निन्दा प्रतिपा-12 |द्यते, यद्वावन्दनाध्ययने कृतिकर्मरूपायाः साधुभक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तम्-'विणओवयार माणस्स भंजणा पूयणा 8
गुरुजणस्स।तित्थयराण य आणा सुअधम्माऽऽराहणाऽकिरिया॥शाप्रतिक्रमणाध्ययने तु मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्म- ॥५५॥ | निदाननिषेधःप्रतिपाद्यते, वक्ष्यति च-"मिच्छत्तपडिक्कमणं तहेव अस्संजमेवि पडिक्कमणं । कस्सायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१॥" अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं
१ पृष्ठ ५४५ गाथा १२९५ २ मिथ्यात्वप्रतिक्रमणं तथैवासंयमऽपि प्रतिकमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्खानाम् ॥1॥