________________
|
आवश्यक आसजं न करेइ । कालभूमीप गुरुसमीवं पठवियस्स(पहियस्स) जइ अंतरेण साणमजाराई छिदंति, सेसपदा पुषभणिया,४४ प्रतिक हारिभ- दिएएसु सवेसु कालवधो भवति ॥१॥
मणाध्य. द्रीया गोणाइ कालभूमीइ हुज्ज संसप्पगा व उद्विज्जा।
अस्वाध्या
युकनियुकविहसि विजुयंमी गल्जिय उक्काइ कालवहो॥२॥ (प्रसिद्ध०)॥ ७५०॥
को कालव्याख्या-पढमयाए आपुच्छित्ता गुरू कालभूमि गओ, जइ कालभूमिए गोणं निसन्नं संसप्पगादि वा उछि(हि)यादि ग्रहविधिः पेच्छेज तो नियत्तए, जह कालं पडिलेहंतस्स गिण्हंतस्स वा निवेयणाए वा गच्छंतस्स कविहसियादि, तेहिं कालवहो भवति, कविहसियं नाम आगासे विकृतं मुखं वानरसरिसं हासं करेजा । सेसा पया गतार्था इति गाथार्थः॥१॥ कालग्गाही णिवाघातेण गुरुसमीवमागतोइरियावहिया इत्थंतरेऽवि मंगल निवेयणा दारे । सव्वेहि वि पट्टविए पच्छा करणं अकरणं वा॥१३८३ ॥ व्याख्या-जदिवि गुरुस्स हत्थंतरमेत्ते कालो गहिओ तहावि कालपवेयणाए इरियावहिया पडिक्कमियबा, पंचुस्सास
॥७५०॥
१-आशय्यं न करोति कालग्रहणभूमेः प्रस्थितस्य गुरुसमीपं यद्यन्तरा श्वमार्जारादि छिन्दति, शेषाणि पदानि पूर्व भणितानि, एतेषु सर्वेषु कालवधो भवति । प्रथमतया आपृच्छय गुरुं कालभूमि गतः यदि कालभूमौ गां निषण्णं संसर्पकादि वा उस्थिता(ट्रा)दि पश्वेत् तर्हि निवत, यदि कालं प्रतिलिखतो गृहतः निवेदने वा गच्छतः कपिहसितादि, तैः कालवधो भवति, कपिहसितं नामाकाशे वानरसदृशं विकृतं मुखं हासं कुर्यात् , शेषाणि पदानि गतार्थानि ।। कालमाही गुरुसमीपे निव्याघातेनागतः । यद्यपि गुरोईस्तान्तरमाने कालो गृहीतस्तथापि कालप्रवेदने इपिथिकी प्रतिक्रान्तण्या, पञ्चोच्छ्रास