________________
आवश्यकहारिभद्रीया
॥५८७॥
कर्मोदयायत्ता इति गाथार्थः॥ १४ ॥ आह-कथं पुनरोघत एवाऽऽर्तध्याता ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवो- प्रतिक्रमपदर्शयन्नाह
४ाणाध्यानतस्सऽकंदणसोयणपरिदेवणताडणाई लिंगाई । इटाणिहविओगाविओगवियणानिमित्ताई ॥१५॥
शतकं व्याख्या-'तस्य' आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यं परिदेवनं-पुनः २ क्लिष्टभाषणं ताडनम्-उरःशिरःकुट्टनकेशलुश्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तवेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदना-18 निमित्तानि चेति गाथार्थः ॥ १५॥ किं चान्यत्
निंदह य नियकयाई पसंसह सत्रिम्हओ विभूईओ। पत्थेइ तासु रजह तयजणपरायणो होइ ॥ १६॥ व्याख्या-'निन्दति च' कुत्सति च 'निजकृतानि' आत्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीन्येतद्गम्यते, तथा 'प्रशंसति' स्तौति बहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूतीः' परसम्पद इत्यर्थः, तथा 'प्रार्थयते' अभिलपति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिषुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीना-14 मर्जने-उपादाने परायण-उद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तध्यायीति गाथार्थः॥१६॥ किं च-| सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेखंतो बदृइ अदृमि झाणमि ॥ १७॥
॥५८७॥ व्याख्या-शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मूञ्छितः कानावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र