________________
आवश्यक हारिभद्रीया
प्रतिक्रमणाध्यानशतक
॥५९५॥
शब्देन प्राणिन उच्यन्ते तेषां हिता-पण्यामिति भावः, हितत्वं पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं च'सर्वे जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, भूतभावनाम्' इत्यत्र भूत-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वाससनेत्यनर्थान्तरम् , उक्तं च-कूरावि सहावेणं रागविसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥१॥ श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनाम्' इति सर्वोत्तमत्वादविद्यमानमूल्यामिति भावः, उक्तं च-"संवेऽवि य सिद्धता सदबरयणासया सतेलोका । जिणवयणस्स भगवओ न मुल्लमित्तं अणग्घेणं ॥१॥' तथा स्तुतिकारेणाप्युक्तम्-"कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति ॥१॥" इत्यादि, अथवा 'ऋणना'मित्यत्र ऋणं-कर्म तद्नामिति, उक्तं च-"जं अन्नाणी कम्मं खवेइ |बहुयाहि वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमित्तेणं ॥१॥” इत्यादि, तथा 'अमिताम्' इत्यपरिमिताम् ,
उक्तं च-"सवनदीणं जा होज वालुया सबउदहीण जं उदयं। एत्तोवि अणंतगुणो अत्थो एगस्स सुत्तस्स॥१॥" अमृतां |वा मृष्टां वा पथ्यां वा, तथा चोक्तम्-"जिणवयणमोदगस्स उ रत्तिं च दिवा य खजमाणस्स । तित्तिं बुहो न गच्छइ
क्रूरा अपि स्वभावेन रागविषवशानुगा अपि भूत्वा । भावितजिनवचनमनसस्त्रैलोक्यसुखावहा भवन्ति ॥१॥२ सर्वेऽपि च सिद्धान्ताः सद्व्यरत्राश्रयाः सत्रैलोक्याः। जिनवचनस्य भगवतो न मूल्यमानमनर्धेण (र्घत्वेन)॥१॥३ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥१॥ सर्वनदीनां या भवेयुः वालुकाः सर्वोदधीनां यदुदकम् । अतोप्यऽनन्तगुणोऽर्थ एकस्य सूत्रस्य ॥१॥५ जिनवचनमोदकस्य तु रात्रौ दिवा च खाद्यमानस्य । तृप्तिं बुधो न गच्छति.
॥५९५॥