Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
Catalog link: https://jainqq.org/explore/023375/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीः ॥ हरिदामसंस्कृतग्रन्थमालासमाख्यकाशीसंस्कृतसीरिश्2अपुस्तकमालायाः 23 व्याकरणविभागे (3) तृतीयपुष्पम् । ॥ श्रीः ॥ वैयाकरणभूषणसारः हरिवल्लभविरचितदर्पणाख्यटीकासहितः । काशीस्थ चौखम्बा संस्कृतग्रन्थमालाप्रकाशक- श्रीयुक्त हरिदासगुप्तात्मज श्रेष्ठिजय कृष्णदासगुप्तमहोदयेन विद्याविलासनाम्नि यन्त्रालये मुद्रयित्वा प्रकाशितः । san 1925 Registered According to Act XXV. of I867. Page #2 -------------------------------------------------------------------------- ________________ हरिदाससंस्कृतग्रन्थमालासमाख्यकाशीसंस्कृतसीरीश्2अपुस्तकमालायाः व्याकरणविभागे (3) तृतीयं पुष्पम् । ॥shriiH॥ श्री 6 महामहोपाध्याय कौण्डभट्टविरचितो वैयाकरणभूषणसारः " श्रीमत्कूर्माचलाभिजनोत्पभातीयोपनामकश्रीवल्लभा.. "'ऽत्मजहरिकलभविरचितभूषणसार दर्पणाख्यटीकासहितः । . श्री 6 महामहोपाध्यायगुरुवरपर्वतीयनित्या. नन्दपन्तानां नियोगमनुतिष्ठता-अनन्तशास्त्रिणा-परिष्कृत्य sNshodhitH। अयम् वाराणस्याम् चौखम्बासंस्कृतपुस्तकालयस्वामिना श्रेष्ठिकुलभूषण. हरिदासगुप्तात्मजेन जयकृष्णदासगुप्तमहो. ___ दयेन विद्याविलासनानि यन्त्रालये मुद्रयित्वा prkaashitH। 1981 Page #3 -------------------------------------------------------------------------- ________________ हमारे यहां हर तरह की छपाई तथा जिल्दसाजी का कार्य भी होता है। हर तरह के संस्कृत प्रन्थ तथा भाषा भाष्य पुस्तकों के मिलने का पताजयकृष्णदास-हरिदासगुप्तः चौखम्बासंस्कृतसीरीज आफिस, विद्याविलास प्रेस, गोपालमंदीरलेन, - बनारस sittii। Page #4 -------------------------------------------------------------------------- ________________ KASHI-SANSKRIT-SERIES; (HARIDAS SANSKRIT GRANTHAMALA.) 23 Vyakarana Section No 3. VAIYAKARANA-BHUSHANASARA BY MAHAMAHOPADHYAYA KAUNDA BHATTA With a Commentary called "Bhushana Sara Darpana" BY PANDIT HARI BALLABHA. EDITED BY PANDIT ANANTA SASTRI PHADKE. BENARES Printed-Published and sold by JAI KRISHNA DAS HARI DAS GUPTA, The CHOWRHAMBA SANSKRIT SERIES OFFICE, Vidya Vilas Press, Gopal Mandir Lane. 1924. Page #5 -------------------------------------------------------------------------- ________________ NOTICE. All kinds of Sanskrit works of BhashaBhashya Grantha are available in our stock. and every kinds of English-Sanskrit & Hindi printing and Binding works are executed. PLEASE TRY ONCE. CATALOGUE FREE ON APPLICATION Jaikrishna Das Hari Das Gupta, THE CHOWKHAMBA SANSKRIT SERIES OFFICE, ... VIDYA VILAS PRESS, GOPAL Mandir LANE, Benares City. Page #6 -------------------------------------------------------------------------- ________________ kinycitpraastaavikm| viditameva समेषां विदुषां यद् भूषणं हि भूष्यतेऽनेनेति व्युत्पत्त्या स्वावृत्तिशोभाजनकं स्ववृत्तिशोभावर्धकं वा। तत्र पार्थिवमौक्तिकादिभूषणापेक्षया "वाण्येका समलङ्करोति पुरुषम्" इति न्यायेन ज्ञानोत्पादकग्रन्थरूपभूषणानामेव मुख्यत्वम् । तेषु चेश्वरनिश्वसितत्वेनापौरुषेयत्वेन च वेदानामेव प्राधान्य्म्। आमनन्ति च पाश्चात्याः पौर्व त्यास्सर्वेऽपि "न वेदेभ्योऽपि प्राचीनग्रन्थो ज्ञानोत्पादकश्चोपलभ्यत" इति । तत्रापि केवलवेदापेक्षया साङ्गवेदाध्ययनस्य साङ्गवेदज्ञानस्यैव च मुख्यत्वम् । श्रुतं हि "ब्राम्हणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो शेयश्च" इति । तत्र वेदाङ्गेषु शरीरावयवेषु मुखस्येव व्याकरणस्यैव मुख्यत्वम् मुखस्थानीयत्वात् । उक्तं हि "निरुक्तं shrotrmucyte। शिक्षाघ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्" इति । तत्रापि पोणिनीयव्याकरणस्यैव भूषणरूपवेदानामङ्गत्वम् सकलवेदसाधारणत्वात् , वैदिकशब्दसाधुत्वबोधकत्वाच्च । पाणिनीयव्याकर रणेऽपि भौतिकाकाशगुणशब्दसाधुत्वबोधकग्रन्थापेक्षयाऽऽत्मनिष्ठज्ञानरूपगुणोत्पादकत्वेन ज्ञानजनकग्रन्थानां भूषणादिकानामेव प्राधान्यम्, प्रत्यासन्नत्वात् । बृहद्वैयाकरणभूषण-भूषणसारग्रन्थयोर्मध्ये लघुभूषणसारस्यैव प्राधान्यम् । अल्पाक्षरयुक्तत्वेऽपि सकलार्थसंग्राहकत्वात् । अपेक्षणीयं हि पुरुषाणामवश्यं तद् भवति, यत् सकलार्थप्रतिपादकत्वेऽपि सूत्रवल्लाघवयुक्तं भवति । अत एवास्यैव भूषणसारस्य सर्वत्र पठनपाठनादिप्रचारो राजकीयपरीक्षाग्रन्थेषु निवेशनं च दरीदृश्यते । सोयं भूषणसारो वाङ्मयेषु भूषणानामपि भूषणभूतोऽनेकवार सर्वत्राङ्कितोऽपि पुनश्च साकं दर्पणेन मुद्रयते । अस्योपरि बह्वयष्टीका वर्तन्त इति श्रयते । तत्र मयां टीकाचतुष्टयं व्य्लोकि। एका kaashikaakhyaa। अपरा धात्वर्थनिर्णयान्ता नामरहिता । "parIkSA"nAmnI shriibhairvmishrkRtaanyaa| परा दर्पणाख्या उत्प्र्भातीयोप्नाम्ख्रिव्ल्ल्भ्विर्चिता। तासु दर्पणस्यैवस्वीकारे मुख्य कारणं, अत्र यथा व्याकरणमतं Page #7 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् प्रथमतः साङ्गोपाङ्गं प्रदर्श्य पश्चाद् न्यायमतमपि सम्यक्तया सुपुष्टं प्रदर्शितं तथाऽन्यत्र नोपलभ्यते । अस्याध्ययनेन साकं व्याकरण सम्यग् न्यायदर्शनस्यापि बोधो भवेत् । स एव च सर्वशास्त्रोपकारी । उक्तं हि " काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्" इति । अत्र काणादपदं न्यायशास्त्रस्याप्युपलक्षणम् । अस्य कर्तुः कौण्डभट्टविषये इतिवृत्तं, अयं काशीनिवासी सारस्वतो ब्राम्हणः प्रसिद्धवैयाकरणमहामहोपाध्याय भट्टोजिद्दीक्षितसहोदरस्य श्रीरङ्गोजि भट्टस्य पुत्र इत्यपेक्षया नाधिकं किमपि विश्वासार्ह ज्ञायते । एतदपि " पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधम् " / "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये" इति एतदीयवाक्यादेव । टीकाकारविषये तु नाम्नः पेक्षया न किमपि विश्वासार्हम् । अस्तु, दर्पणसहितस्यास्य भूषणस्य संशोधने गुरूणां श्री 6 महामहोपाध्याय पर्वतीयनित्यानन्दपन्तानामाज्ञामवाप्य श्री जयकृष्णदास गुप्तमहोदयानां प्रेरणया प्रवृत्तोऽहं द्वित्राणि प्राचीनहस्तलिखितानि मुद्रितानि च पुस्तकानि गृहीत्वा यथाशक्त्या गुरूणां कृपया श्रीकाशीपुराधीशत्रिपुरारिकृपया चेमं ग्रन्थं समशोधयम् । क्वचि न्मूललापनाय ग्रन्थान्तरीयाः कल्पिताश्च टिपणीरप्यकारयम् । पूर्व मुद्रितपुस्तकापेक्षयाऽत्र बहुषु स्थलेषु त्रुटितग्रन्थपूरणम् शुद्धपाठयोजनं चाकारयम् । अस्तु, अस्मिन् संशोधने मम दृष्टिदोषतो मुद्राक्षरयोजकप्रमादतो वा जातानि स्खलितानि संशोध्यात्रत्यान् गुणान् दोषान्नपास्य हंसक्षीग्न्यायेन स्वीकुर्वन्तु गुणैकपक्षपातिनो विद्वांसो दयालवोऽनुगृण्हन्तु च मामिति प्रार्थयति - विदुषामनुचरोऽनंतशास्त्री फडके । Page #8 -------------------------------------------------------------------------- ________________ अथ भट्टोजिदीक्षितरचितभूषणोदतवैयाकरणसिद्धा. न्तकारिकाधचरणानामकरादिवर्णानुक्रमसुचिका । अ ... pR0 kA0 27 आधरणः अत एव गवित्याह ... अत्रार्धजरतीयं स्यात् ... अभावो वा तदर्थोऽस्तु ... अभेदश्चात्र संसर्ग अभेदैकत्वसंख्याया भविग्रहा गतादिस्था अव्ययकृत इत्युक्त अषष्टयर्थबहुव्रीही असाधुरनुमानेन अस्त्यादावपि धम्यंशे ... 376 338 387 393 118 403 276 41 56 19 60 34 आख्यातशब्दे भागाभ्याम् आख्यातं तद्धितकृतोः आश्रयोवधिरुद्देश्य श्य ... इन्द्रियाणां स्वविषये उत्सर्गोऽयं कर्मकर्तृ उपेयप्रतिपत्यर्था । 56 ... ... एक द्विकं त्रिकं चाथ ... / 25 457 72 औपाधिको वा भेदोऽस्तु कथं कर्तुरवाच्यत्व' ... .. ...... . ... , 418 . 63 Page #9 -------------------------------------------------------------------------- ________________ 17 कारिकाधचरणसुचिका किं कार्य पचनीयं च ... किं तूत्पादनमेवातः .. कैश्चिव्यक्तय एवास्था ... कृत्तद्धितसमासेभ्यः ... कृत्वोर्थाःक्त्वातुमुन्वत्स्युः क्रीडायां णस्तदस्याऽस्ती .22 390 घटेनेत्यादिषु न हि. ... . 424 274 चकरादिनिषेधोऽथ जायते यजन्यबोध । 378 52 तथान्यत्र निपातेऽपि ... यथा यस्य च भावेन ... तस्मात् करोतिर्धातोः स्यात् द्योतकाः प्रादयो येन ... धात्वर्थत्वं क्रियात्वं चेत् ... 94 21 336 361 420 नञ् समासे चापरस्य प्राधा समसमासे चापरस्य ... नामार्थयोरभेदेऽपि . ... निपातत्वं परेषां यत् निपातानां वाचकत्वं निर्वत्यै च विकार्ये च ... पदार्थः सदशान्वेत्ति पर्यवस्यच्छाब्दोधा ... प्रत्ये एक वा शक्तिः 304 36 Page #10 -------------------------------------------------------------------------- ________________ कारिकायचरणचिका प्रयोगोपाधिमाश्रित्य फणिभाषितभाष्याब्धेः फलव्यापारयोरेक फलाव्यापारयोर्धातु फलव्यापारयोस्तत्र * बहूनां वृत्तिधर्माणाम् भाट्टास्ते पीत्थमेवाहुः भेदः संसर्ग उभयम्. भेद्यभेदकसम्बन्धो भौतपूर्व्यात्सोऽपि रेखा यदि पक्षेऽपि वत्यर्थः दाभ्यां वाक्यभेदेन लक्षणादधुना चेत्तत् लक्ष्यानुरोधात्संख्यायाः वर्तमाने परोक्षे श्वो वाक्यात्पदानामत्यन्तम् अर्तेफोटोस्तिनिष्कर्षे विधेये भेदकं तन्त्रम् व्यवस्थितेर्व्यवहृतेः व्यापारो भावना सैव आद्यचरणः शब्दोऽपि यदि भेदेन शरैस्त्रैरिवोदीच्यान् 2. ... ... : ... :: ... ::: :: bha 4 A pha la va za ... :: : : :: ... ... ... :: : ... : : : : : : ... 0.0 : :. :: ... ... 0.0 .... 378 1% 268 434 263 .123 260 117 51 427 398 on or m 1 13 ra 68 31 21 30 17 402 59. 67 57 22 131 436 69 415 61 401 58 418 dUra 57 pR0 5 kA0 249 26 358 45 Page #11 -------------------------------------------------------------------------- ________________ 19 कारिकायचरणसचिका सत्यं यत्तत्र सा जातिः ... समासस्तु चतुर्धेति .... सर्वनामाव्ययादीनाम् ... साध्यत्वेन क्रिया तत्र .... सुपां सुपा तिङा नाम्ना सम्बन्धिशब्दे सम्बन्धो सम्बोधनान्तं कृत्वोर्थाः स्वरदइआद्यपि हान्ये .... 463 74 259 29 93. 10 105 15 256 28 334 39 107 16 451 71 हरेऽवेत्यादि दृष्टा च '... ... झो भूते प्रेरणादौ च ... 426 66 141 23 इति वैयाकरणसिद्धान्तकारिकाधचरणानामकारादिव- .. र्न्नानुक्र्म्सूचिका। - - --- Page #12 -------------------------------------------------------------------------- ________________ 2 अथ वैयाकरणभूषणसारस्थविषयाणामनुक्रमणिका । विषयः पृष्ठम् पंकि 1 मङ्गलाचरणम् 2 धात्वर्थनिर्णयः 3 लकारार्थनिर्णयः 4 सुवर्थनिर्णयः 5 नामार्थनिर्णयः 225 6 समासशक्तिनिर्णयः ... 256 7 शक्तिनिर्णयः ... 306 8 नर्थनिर्णयः ... 335 9 निपातार्थनिर्णयः ... 10 त्वादिभावप्रत्ययार्थनिर्णयः 372 11 देवताप्रत्ययार्थनिर्णयः । 12 अभेदैकत्वसंख्यानिर्णयः 393 13 सङ्ग्यानिर्णयः ... 398 14 क्त्वाद्यर्थनिर्णयः ... 15 स्फोटनिरूपणम् ... 351 385 Om ur rm 09 402 414 iti vaiyaakrnnbhuussnnsaarsthvissyaannaamnukrmnnikaa| . Page #13 -------------------------------------------------------------------------- ________________ 000000000000000000000000000000000000000 Ki Joooor vishess-suucnaa| 000000000 __ हमारे यहां हर तरह की संस्कृत पुस्तकें मै 8. भाषा टीका के हरवक्त तैय्यार रहती हैं इसके 1. अलावे हर तरह की छपाई तथा जिल्द के बंधाई का कार्य भी होता है। 00000000000000000000000000000000000000000000000000 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ नीचे लिखे पते पर पत्र व्यवहार क्रें। जयकृणष्दास-हरिदासगुप्तःचौखम्बा संस्कृत सीरीज आफीस । विद्याविलास प्रेस, गोपालमंदिर लेन । __ बनारस सित्ती। 3000000000 ल 0000000000000 0000 $ Page #14 -------------------------------------------------------------------------- ________________ श्रीगणेशाय न्म्ः। दर्पणाख्यव्याख्यासहितः वैयाक्र्न्न्भूस्सेसार्ः। -.. . . . . . रमाप्रेमाऽऽमजजगदवनदक्षं मधुहत- . श्रुतिस्तोमाहृत्या परिजनितवेदाननमुदम् । अखण्डानन्दाढ्यं निखिलजनहृत्कञ्जनिलयं हयग्रीवं वन्दे प्रकृतकृतिविघ्नक्षतिकृते ॥ 1 ॥ श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् ॥ - सत्येकस्मिन्नपि वाधके समवहितसाधकसहस्रादपि कार्योत्पत्ते. रदर्शनादपेक्षितप्रारिप्सितप्रत्यूहापोहायानुष्ठितं भगवत्स्तुतिरूपं मङ्गलं ग्रन्थकृच्छिष्यशिक्षार्थमादी निबध्नाति *श्रीलक्ष्मीरमणमिति* / अधिकरणव्युत्पन्नल्युडन्तरमणशब्देन कर्तृषष्ठ्यन्तलक्ष्मीपदस्य समासः । तेन च श्रीसहितशब्दस्य मध्यमपदलोपी समा. स्ः। शाकपार्थिवादेराकृतिगणत्वात् । तदुपादानश्च सशक्तिकस्यैव भगवतो जगन्निर्माणकारणत्वमिति ध्वनयितुम् । *नौमीति* / " स्तुतो" इति धातोरस्मशब्दाप्रयोगेऽपिगम्यमानतदर्थसामानाधिकरण्यस्य लकारार्थकर्त्तरि सत्वाद् व्र्त्मान्क्रियाद्योत्क्ल्द्दुत्त्म्पुरुस्स्ः। अस्मात्तमः (पासू01-4-107) इत्यत्र पूर्वसूत्रात् स्थानिनीत्यस्या. नुवृत्त्ः। stutishcotkRssttgunnvtvprkaarkbodhaanukuulobyaapaarH| स एव च प्र्कृत्धात्व्र्थ्ः। बोधरूपधात्वर्थफलाश्रयत्वाल्लक्ष्मीरमणस्य कर्म. ता। एवञ्च वैयाकरणमते प्रकृते श्रीसहितलक्ष्मीरमणाश्रयकोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो मदभिन्नाश्रयको वर्तमानशब्दप्रयोगरूपो व्यापार इति वाक्यार्थ्ः। नन्वतच्छास्त्रप्रवर्तकत्वेन शिवस्या. भ्यर्हिततरत्वात्तत्स्तुत्यात्मकमङ्गलमपि कुतो नाचरितमत आह*गौरीरमणरूपिणमिति* / स्वरूपपररूपपदेन गौरीरमणपदस्य षष्ठीसमासस्ततोग्दन्तत्वनिबन्धनो मत्वर्थीय इनिगौरीरमणो रूपं स्वरूपं यस्येति षष्ठ्यर्थबहुव्रीहिणोकार्थलाभेऽपि लाघवमूलक-'न कर्मधा Page #15 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे स्फोटरूपं पतः सर्वं जगदेतद् विवर्त्तते ॥ 1 ॥ रयाद्'(1)इतिन्यायस्य "प्रययस्थात्" (pA0 sU0 7-3-44) इति सूत्रे "असुब्वतः" इति प्रयोगमुदाहरता भाष्यकृताऽनाहतत्वान्न मत्वर्थीयानुपपत्तिः । दृश्यते चेदृशस्थले प्रयोगद्वैविध्यम्- - शिवाय विष्णुरूपाय विष्णवे shivruupinne। . इत्यादि । तथाच त्द्भिन्न्मित्य्र्थ्ः। प्रमाणं चात्रोक्तपुराणवाक्य. मेव । एवञ्च कार्यवैचित्र्यस्य कारणवैचित्र्यनियम्यत्वाजगदवना. दिकार्यवैचित्र्योपपत्तये तत्तद्गुणप्रधानमूर्तिपरिग्रहो भगवतो न पारमार्थिको भेद इति स्तुतिकर्मता शिवस्य नानुपपन्नेति भाव्ः। उत्कृष्टगुणवत्त्वमेवाविष्करोति *यत इति* / वेदान्तिमते मायाशब. लस्य ब्रह्मणो जगदुपादानत्वात् "जनिकर्तुः" ( pA0 sU01-4-30) इत्युपादानहेतावपादानसंज्ञानिबन्धना पञ्चमी । 'गुण' इत्युक्तेः "विभाषा" (pA0 sU02-3-25) इत्यस्य न प्रसक्तिः । तथाच यस्मा. दुपादान्हेतोरित्य्र्थ्ः। सर्व जगत् स्फोटरूपं विवर्त्तत इति योज्ञा। स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति स्फोटो नामाद्यात्मकः शब्दः । बाहुलकादपादाने घञ् । रूप्यते निरूप्यते इति रूप्म्र्थ्ः। तयोः समाहारद्वन्द्वे नपुंसकैकवचनान्तम् |वाच्य्वाच्क्स्व्रूप्मिति त्द्र्थ्ः। "नामरूपे व्याकरवाणि" (छान्दोग्ये 6 / 3 / 2) इति श्रुतेः एतत् । अत्यन्तसान्निध्येन बुद्धया विषयीक्रियमाणम् *विवर्त्तते । उत्पद्यत इत्य्र्थ्ः। धातोरुप्सृस्स्त्त्त्वात्। ननु नामरूपात्मकस्य,"सदेव सोम्येदमन आसीत्" (छान्दोग्ये 6 / 21) इति श्रुत्या सनातनत्वबोधनात् कथमुत्पत्तिशालित्वमत आह *जगदिति* / "वर्तमाने घृषत्" (उणादिसू0 pA02 sU0250) इति निपातनात्साधु । तथाच गच्छति तिरोधत्त इति व्युत्पत्त्या तिरोधान उक्त यत्तिरोधत्ते तदाविर्भवती. ति नियमेनाविर्भावस्य लाभात्स एवात्रोप्सृस्स्त्तार्थ्ः। एवञ्च सत्त्वेनैतस्य सनातनत्वेऽपि नामत्वादिनाविर्भावाद्यभ्युपगमानोक्तश्रुतिविरोधोनापि "तस्मादेतस्माद्वा आत्मन आकाशः सम्भूतः" (तैत्तिरीयके 11) (1) न कर्मधारयान्मत्वर्थीयों वहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर इति न्यायस्वरूपम् । अत्र कर्मभारयपदं बहुबाहीतरसमासपरमिति मथुरानाथतर्कवागीशकृतपञ्चलक्षणीव्याख्यायां स्पष्टम् । Page #16 -------------------------------------------------------------------------- ________________ मङ्गलवादः । इत्याद्युत्पत्तिबोधकतद्विरोधः (1) / यत्किञ्चिन्नामरूपात्मकस्यान्यतोऽपि सम्भवादाह *सर्वमिति । यावदर्थकम् । उत्प्त्तिरुप्ल्क्स्स्न्न्म्व्नादेः। तेन जगत्कर्तृत्वादिरूपोत्कृष्टधर्मस्य स्तुत्यतावच्छेदकस्य लाभः । अत्र च "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति" (तैत्तिरीय्के3|1 ) इत्याद्याः श्रुतयः प्रमाणम् । मतान्तरे (2) यत इति पञ्चमी निमित्तहेतुतायाम् । व्युपसृष्टवृतुधातोराद्यक्षणसम्बन्ध (3) रूपोत्पत्तिरर्थः । ननु सर्वान्तर्गतवियदाद्यात्मकपदार्थस्यानादितया कथमुत्पत्तिमत्त्वमत आह *जंगदिति । स्थावरजङ्गमात्मकमित्यर्थः । तथाच गच्छति नश्यतीति व्युत्पत्त्या विनाशित्वे वोधिते बिनाशिभावस्य जन्यत्वनियमेन तस्यो. त्पत्तिर्न विरुद्धेति भावः । एतत्कल्पे स्फोटपदं शास्त्रानुमानप्रतीतपरम् । तादृशं रूपं यस्येति व्युत्पत्त्या स्फोटरूपमिति भगवतो विशेषणं बोध्यम् । शेषं पूर्ववत् । यद्वा स्तुत्यतावच्छेदेकरूपं प्रदर्श यितुं विशिनष्टि #स्फोटरूपमिति* / वक्ष्यमाणव्युत्पत्त्या समस्तार्थ प्रकाशकस्वरूपमित्यर्थः । तदुपपादयन्नेव स्तुत्यतावच्छेदकान्तरमपि दर्शयति *यत इति* / यस्मादुपादानादिति सार्वविभक्तिकतसिना यस्मिन्नधिष्ठाने (4) इति वाऽर्थः । विवर्त्तश्चातात्त्विकोऽन्यथाभावः । अपरित्यक्त पूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वमिति यावत् । जगच्छब्दश्च रूढ्या नामरूपपरः । तथाच यस्मिन्नधिष्ठाने एतत्सर्व जगद् भूतेन्द्रियादि तत्तद्रूपेण प्रतिभातीत्यर्थः । "नेह नानाऽस्ति" ( काठके 2।4।11 ) इति श्रुत्या बोधितबाधस्यापि जगतः प्रतिभासे अधिष्ठान सत्ताया एव नियामकत्वात् समस्तार्थप्रकाशकत्वोपपत्तिरप्रच्युतस्वरूपस्यैव ब्रह्मणो जगद्रूपेण विवर्त्तनादविकारित्वरूपोत्कृष्टधमविगतिश्च । अत्र च "तमेव भान्तमनुभाति सर्वम्" (काठके 2/5/15, (1) श्रुतिविरोध इत्यर्थः । उद्धृतश्रुतौ ' तस्मादेतस्माद्वा' इत्यत्र 'तस्माद्वा एतस्माद्' इत्येव पाठ उपनिषत्पुस्तकेषु दृश्यते । (2) न्यायसिद्धान्ते इति भावः । तन्मते समवाय्यसमवायिनिमित्तभेदेन कारणत्रयस्य स्वीकारात् परमेश्वरस्य जगतोनिमित्तकारणत्वं परमाण्वादेः समवायिकारणत्वं संयोगादिश्वासमवायिकारणत्वमित्ययुपगमात् । (3) आद्यक्षणसम्बन्धश्च स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धः, तत्समय वृत्तिध्वंसप्रतियोगिसमयावृत्तित्वे सति तत्तत्समयसम्बन्धो वा । (4) अधिष्ठानं नाम आरोपाधिकरणम् । Page #17 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे अशेषफलदातारं (1) भवाब्धितरणे तरिम् । मुण्डके 2210 ) इत्याद्याः कूटस्थस्वरूपप्रतिपादिकाश्च श्रुतयः प्रमाणत्वेनानुसन्धेया इति भावः । अत्र भगवद्विषयकरतिभावस्य हेत्वलङ्कारो (2)'ङ्गम् ॥ 1 ॥ जगदुपादानत्वेन स्तुत्वा अपवर्गसाधनज्ञानविषयत्वेनैतच्छास्त्र. व्याख्यातृ शेषभूषणत्वेन च स्तुवञ्छेषोक्तसमस्त सिद्धान्तप्रतिपत्तये प्रार्थयते *अशेषेति । फलं प्रवृत्युद्देश्यम्ं । स्वर्गादियत्किश्चितफल: दातृत्वस्य देवतान्तरसाधारण्यादाह #अशेषेति । तथाचापवर्गरूपफलस्याप्यशेषपदेन कुक्षीकृतत्वात् तद्दातृत्वस्यानन्यसाधारण्यात् प्रार्थ्यतावच्छेदकधर्मलाभः । तदेव विशदयति #भवाब्धीति । भव एवाब्धिरिति रूपकम् (3) अब्धीयग्राहादिसदृशकामलोभाद्याक्रान्तत्वाद् दुरवगाहत्वेन भवे तदारोपः । तेन च भवस्य दुस्तरत्वं व्यज्यते । तस्य तरणं पारदेशप्राप्तिस्तस्मिनित्यर्थः *तरिम्* / साधनम् । यद्यपि तरन्त्यनया इति व्युत्पत्त्या तरणसाधनं तरिपदार्थस्तथाऽपि तदूघटकीभूततरणस्य सन्निहितपदेनैवं लाभाद् द्विरुक्तिर्मा भूदिति विशेष्यमात्रपरतया व्याख्यातम् । मुक्तिसाधनज्ञानविषयमिति यावत् । मुक्तिश्च वेदान्तिमतेऽज्ञाननिवृत्तिसमकाला स्वरूपप्राप्तिः । नन्वज्ञाननिवृत्तेरधिकरणानतिरिक्तायाः स्वरूपस्यापि च सिद्धत्वा * तद्रूपायास्तस्यास्तत्त्वज्ञानसाध्यत्वानुपपत्तिरिति चेत् । न । परेषां प्रागभावस्येव सिद्धाया एवाज्ञाननिवृत्तेर्योगक्षेम साधारण्याः साध्य. तायाः सम्भवात् । अधिकमन्यतोऽवधेयम् । I नैयायिकास्तु-आत्यन्तिकदुःखध्वंसो मोक्षः । ध्वंसे आत्यन्ति कत्वञ्चस्वसमानाधिकरणदुःखासमानकालिकत्वम् । अत्रैव तवज्ञानस्योपयोगः । विशेष्यांशस्य स्वासाधारणसामग्रथा एव सम्भवानित्यसुखाभिव्यक्तिर्वा स इत्याहुः । (1) 'जनिकर्तुः प्रकृतिः' ( pA0 sU0 1 / 4 / 30 ) 'तत्प्रयोजको हेतुश्च' ( pA0 sU0 1 / 4 / (55) इति निर्देशाभ्यां 'तृजकाभ्यां कर्तरि ' ( pA0 sU0 2 / 2 / 15 ) इति निषेधस्यानित्यत्वज्ञापनादू अशेषफलदातारनित्यत्र कारकषष्ठया समासः साधुः । (2) अभेदेनाऽभिधा हेतुर्हेतोर्हेतुमता सह (साहित्यदर्पणे 10 pa0 64 क 0 ) इति तलक्षणम् । (3) रूपकं रूपितारोपो विषये निरपह्नत्रे ( साहित्यदर्पणे 10 pa0 28 kA0 ) इति रूपक लक्षणम् । Page #18 -------------------------------------------------------------------------- ________________ mngglvaadH| शेषाऽशेषार्थलाभार्थ प्रार्थये शेषभुषणम् ॥ 2 ॥ पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधं द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् । *शेषाशेषेति* कर्मधारयोत्तरपदः षष्ठीतत्पुरुषः । तस्य च लाभपदेन समासो लाभायेदामिति विग्रहे चतुर्थ्यन्तलाभपदस्यार्थपदेन स्ः। शेषः पतञ्जलिः, शेषांशत्वात्तस्य । तथाच शेषोक्तभाज्यप्रतिपादितनिखिलसिद्धान्तज्ञानायेत्यर्थः । *शेषभूषणमिति । शेषोऽनन्तः, स भूषणं यस्येत्यर्थः । यतोऽस्य भूषणं शेषोऽतो . 'स्य शेषोक्तसिद्धान्तलब्ध्यै प्रार्थनमिति साभिप्रायविशेष्यस्योपादानात्परिकराङ्कराऽलङ्कारो(1)'त्र भगवद्विषयकरत्यङ्गम् ॥ 2 ॥ प्रेक्षावत्प्रवृत्तय इतरनन्थेभ्यः स्वग्रन्थस्योत्कर्ष प्रदर्शयन्नेव दर्शनीयविषयप्रयोजनसम्बन्धाधिकारिणां मध्येऽवश्यप्रदर्शनीयविषयं दर्शय. यति *पाणिन्यादीति* / पुम्भाववाग्देवतामिति पितुर्विशेषणमापुंसोभावो यस्या इति व्यधिकरणबहुव्रीहिपूर्वपदकः कर्मधारयो वाग्देवतापदेन । अथवा pumbhaavshbdo'rshaadyjntH| तथाचाऽऽविष्कृतपुं. विग्रहां सरस्वतीमित्यर्थः । *द्वैतध्वान्तेति द्वाभ्यां प्रकाराभ्यामितः क्षातः विरुद्धोभयधर्मप्रकारकझानविषयो धर्मीति यावत् । यद्वा द्वयो. आंबो द्विता । स्वनिष्ठकविशेष्यतानिरूपितप्रकारतासम्बन्धेन विरुद्धनानाधर्माशे धर्मिणोऽपि भावत्वसम्भवाद् द्वितापदार्थोऽपि धर्म्यव । तत्र भवं द्वैतं संशयात्मकज्ञानम् । अथवा, द्वयोरनेकस्य भावो द्विता नानात्वं, तत्सम्बन्धिज्ञानं द्वैतम्, परमार्थदशायामद्वितीय. स्यैव ब्रह्मणोऽङ्गीकारेण श्रुतिबाधितंनानास्वावगाआन्तःकरणवृत्तिविशेषरूपमविद्यापरपर्यायं मिथ्याज्ञानम् । तदेव ध्वान्तं तमः, तत्त्वाऽऽच्छादकत्वात्तनिवारणमेकं मुख्यं फलं यस्यास्तामित्यर्थः । a. नधिकारिणां स्वाश्रितानामेकतरकोटिकज्ञानोत्पादकत्वेनाधिकारिणां सन्मात्रावलम्बनशानप्रदत्वेन पुम्भाववाग्देवतायास्तनिवर्तकत्वमिति (1) अस्यालङ्कारस्य लक्षणं साहित्यदर्पणे नास्ति, कुवलयानन्दकारिकायां तु दृश्यते: साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ 62 ॥ . अत्र परिकराकुरोऽलङ्कारो नतु परिकर इति न विस्मर्त्तव्यम् । . ... Page #19 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे ढुण्ढि गौतमजैमिनीयवचनव्याख्यातृभिषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये ॥ 3 ॥ पारिप्सितप्रतिबन्धकोपशमनाय कृतं श्रीफणिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थ निबन्धन चिकीर्षितं प्रतिजानीते भाव्ः। *दुण्ढि * गणपतिम् । प्रणम्येत्यनुषज्यते । * सिद्धान्तानिति* भाष्यकारादिनिर्णीतार्थाः सिद्धान्तास्तानित्य्र्थ्ः। *उपपत्तिभिः * साध्क्प्र्मान्नोप्न्यास्रूपाभिर्युक्तिभिरित्य्र्थ्। *दूषये* उपपत्तिभिरेव बाध्क्प्र्मान्नोप्न्यास्रूपाभिरित्य्र्थ्ः। एतेनान्यग्रन्थेभ्यः स्वग्रन्थस्योत्कृष्टत्वं ध्वनितम् । तथाच वैयाकरणसिद्धान्तोऽत्र विषयः. प्रदर्शितस्तेनैव तज्ज्ञानं प्रयोजनं प्रतिपाद्यप्रतिपादकभावः सम्बन्धः सिद्धान्तजिज्ञासुरधिकारीति त्रयो' न्येऽपि दर्शितप्राया इति भाव्ः॥3॥ ग्रन्थादावनुष्ठितस्य मङ्गलस्य तन्निबन्धनस्य च प्रयोजनमाह *प्रारिप्सितेत्यादिना समाप्तये इति विहाय प्रतिबन्धकोपशमनाय' इत्युक्तया अलौकिकाऽविगीताशष्टाचारानुमितफलमङ्गलस्य विघ्न. ध्वंस एव फलम,जन्मान्तरीयसमाप्तिमुद्दिश्य शिष्टानांमङ्गलाननुष्ठाना न्मङ्गलसमाप्त्योः शरीरनिष्ठप्रत्यासत्यैव कार्यकारणभावस्य कल्प. नीयतया तस्य च नास्तिकसमाप्तौ व्यभिचारेण समाप्तेस्तत्त्वासम्भ* वात् , किन्तु कार्यमानं प्रति प्रतिबन्धकाभावस्य हेतुतया दुरितरूपप्रतिबन्धकनिरासे एव मङ्गलस्योपयोगो न तु समाप्तावपि, विघ्नध्वं. सेनान्यथासिद्धत्वात् , समाप्तिस्त्वन्यत्र क्लप्ततत्कारणकलापादिति सूच्यते । * फणिस्मरणेति । फणी shessH। शेषाख्यं धाम मामकम्" इति भगवदुक्तेस्तत्स्मरणस्य बिघ्न्निवार्क्त्वात्। मङ्गलस्य नतिस्तुत्या. दिभेदेन नानात्वमिति सूचयितुं स्मरणेत्युक्तम् । *प्रतिजानीत(1) इति* प्रतिक्षाफलं तु शिष्यावधानं बोध्यम् । (1) स्वकर्तव्यत्वप्रकारकबोधानुकूलो व्यापारः प्रतिज्ञा । स च व्यापार इदमिदानी मया krtvymityaadishbdpryogruupH| Page #20 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। फणिभाषितभाष्याऽब्धेः शब्दकौस्तुभ उद्धृतः ॥ तत्र निर्णीत एवार्थः सङ्कपणेह कथ्यते ॥ 1 ॥ उद्धृत इति । अत्र 'अस्माभिः' इति shessH। भाष्याऽब्धेः शाब्दकौस्तुभ उद्धृत इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थाः नामाधुनिकोत्पेक्षितत्वनिरासाय । अन्यथा तन्मूलकस्यास्य अन्यस्याप्याधुनिकोत्मक्षितसारत्वापत्तौ(1) पाणिनीयानामनुपा. देयतापत्तेः । तत्र निर्णीत इत्युक्तिरितोऽप्यधिकजिज्ञासुभिःशब्दकौस्तुभे द्रष्टव्यमिति ध्वनयितुम् ॥ 1 ॥ अथ धात्व्र्थ्निर्न्न्य्ः। प्रतिज्ञातमाहफलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः ॥ उद्धरणकाकाङ्क्षायामाह * अस्माभिरिति * मूले *कथ्यते इति* हर्यादिनिबद्धकारिकाभिरिति शेषः ॥ 1 ॥ तत्रस्फोटस्यार्थबोधजनकत्वात् तेनैवाऽऽकालानिवृत्तेश्च वाक्यस्फोटस्य 'वाक्यस्फोटोऽतिनिष्कर्षे' इत्यादिना सिद्धान्तयिष्यमाणत्वेऽपि प्रतिवाक्यं सङ्केतग्रहासम्भवात तदन्वाख्यानस्य लघूपायेनासुकरत्वाच तत्र कल्पनया पदानि विभज्य तेष्वपि prakRtipratyayabhAgA~stathaiva प्रविभज्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थेस्वपि प्रकृतिप्रत्ययानामनादिसङ्केतबोधनद्वारा साधुत्वान्वाख्यायके महर्षिप्रणीते शास्त्रे प्रक्रियानिर्वाहाय पदवर्णस्फोटावपि सम्मताविति दर्शयस्तिङन्तार्थप्रधाने सुप्तिङ्चयादिरूपे वाक्ये धात्वर्थस्य प्राधान्यात्तमेवादौ निरुपयितुमाह मुले*फ्ल्व्यापार्योरिति। तत्र धा. तुरित्यस्य 'स्मृताः' इति न विशेषणम् , विभिन्नवचनान्तोपस्थापि. तत्वात् । विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध. (1) आधुनिकोत्पक्षितः शब्दकौस्तुभस्तस्य सारः श्रेष्ठांशः 'सारो बले स्थिरांशे च इत्यमरः । तस्य भावः सारत्वं तदापत्तावित्यर्थः । Page #21 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे फले प्रधान व्यापारस्तिर्थस्तु विशेषणम् ॥ 2 ॥ धातुरित्यत्र स्मृत इति वचनविपरिणामेनान्वयः ॥ ..... फलं विक्लिपयादि । संख्याया अविवक्षायां विशेष्यविशेषणवाचकपदयोः समामवचनकत्वनियमात् । अत एव नीलो घटा इत्यादेनं साधुत्वम् । तद्विवक्षायां तु 'वेदाःप्रमाणं' 'जात्याकृतिव्यक्तयः प्दार्थ्ः'(1)(न्याय्सूत्रे-22|18) इत्यादी विभिन्नवचनत्वमपि । न च प्रकृते तद्विवक्षायां बीजमस्तीत्यतो वचनविपरिणामेनान्वयं दर्शयति भूषणसारे *धातुरित्य्त्रेति। " ननु यदुद्देशेन श्रुतेलोकतो वा प्रवृत्तिरवगता तत्त्वं फलत्वम् । अन्येच्छानधीनेच्छाविषयत्वमिति यावत् । तदुक्तं हारिणा यस्यार्थस्य प्रसिद्यर्थमारभ्यन्ते प्चाद्य्ः। ... तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ इति । "स्वरितत्रितः" (pA0 su01।3।72) इति सूत्रेऽपि फल. पदस्य प्रवृत्त्युद्देश्यमुख्यफले एव प्र्सिद्ध्ः। तथाच तादृशफलस्य धातुवाच्यत्वे विक्लित्यनुकूलव्यापारदशायां तण्डलस्य धात्व. र्थताशफलाश्रयत्वाभावात् कर्मत्वानुपपत्तिस्तजन्यतादृशफला. श्रयस्य(2) तदापत्तिश्चेत्यत आह-* फलं विक्लित्यादीति* / अयमा. शयः-फलपदस्य लोके रूढ्या तादृशार्थोपस्थापकत्वेऽप्यत्र पारिभाषिकार्थपरतैव । अन्यथा सकर्मकत्वादिव्यवहारो दुरुपपादः स्यादिति। तत्वं(3)च तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वं(4) (1) व्यक्तयाकृतिजातयस्तु पदार्थ इत्याधुनिकः पाठः । परन्तु सर्वत्र व्युत्पतिवादादिप्राचीनान्येषु टीकाधृत एव पाठो दृश्यते । - (2) विकित्त्यनुकूलव्यापारजन्यप्रवृत्युद्देश्यमुख्यकलाश्रयस्येत्यर्थः । (3) पारिभाषिकफलत्वमित्यर्थः । (1) तद्धातुजन्येत्यादि । तद्धातुनिष्ठशक्तिप्रयोज्योपस्थितिविषयत्वमित्यर्थः । Page #22 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। तद्धास्वर्थत्वं (1) वा। जन्यत्वं च जन्यत्व(2) प्रकारकप्रतीतिविषयत्वम् । तेन सत्तादौ नाप्रसङ्गः । गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्यं, तदर्थव्यापारेऽतिप्रसक्तिनिरासाय च सत्यन्तम् । तच्च विक्लित्त्यादीनामक्षतम् । तस्यापि प्रकृतपच्या. दिशक्यता तत्तद्रूपेणव, तथाबोधस्यसर्वानुभवसिद्धत्वात् । धातुः स्वादिकमानतोऽपि तद्वोधाच्चेति भावः । परे तु कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धा. त्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतायत्त्वम् । जन्यता चाऽऽरोपि. ताऽनारोपिता वेत्यन्यदेतत् । विभागजन्यसंयोगादिरूपे पतत्यर्थे विभागसंयोगयोः फलत्ववारणायोभयम् । कर्माख्याते फलस्य विशेष्यतयैव भानात्तत्रातिप्रसङ्गवारणाय कर्तृप्रत्ययसमभिव्या. हार इति वदन्ति । तश्चिन्त्यम् अनुगतफलत्वानिरुक्तेः । विभाग (1) इदं फललक्षणं मीमांसकमते । तम्मते व्यापारस्य प्रत्यया. र्थत्वेन धातुवाच्यत्वाभावात् फलस्यैव धात्वर्थत्वात्तद्धातुनिष्ठश. क्तिप्रयोज्योपस्थितीयविशेष्यत्वरूपस्य तद्धात्वर्थत्वस्य फललक्षणत्वं सम्भवति । वैयाकरणमते तु व्यापारस्यापि धात्वर्थत्वेन तत्रातिव्याप्तिभिया तद्धात्वर्थत्वमात्रस्य फललक्षणत्वमसम्भवदुक्तिकम् । किन्तु, तन्मतानुसारेण प्रथमं लक्षणम् । तथाच तच्छब्दार्थस्याननुगतत्वाद्वैयाकरणमते धातुविशिष्टत्वं फलत्वमिति परिष्करणीयम् । स्वनिष्ठशक्तिप्रयोज्योपस्थितीयविषयनिष्ठजनकतानिरूपितजन्यता. विशिष्टत्व-स्वनिष्ठशक्तिप्रयोज्योपस्थितीयविषयत्वैतदुभयसम्बन्धे. न वैशिष्ट्यं वाच्य्म्। वैशिष्ट्ये वैशिष्ठ्यं स्वनिष्ठप्रकारतानिरूपकप्रतीतिनिरूपित विशेष्यतासम्बन्धेम वाच्यम् । तेन सत्तादीनामात्मधारणरूपत्वेन भवतीत्यादौ सूक्ष्मदृष्ट्याऽपि व्यापारस्य प्रतीत्यभावेन तजन्यत्वस्य सत्तादौ सुतरामभावेन तत्राव्याप्तिप्रसङ्गो निर्स्त्ः। भवती. त्यादौ व्यापारमारोप्य आरोपिततजन्यत्वमादाय सत्तादावपि लक्षणसमन्वयसम्भवात् । अतएव दर्पणे ऽतन सत्तादौ नाप्रसा इत्यग्रिमोक्तिः संगच्छते । (2) अत्र जम्यत्वपदेन तद्धात्वर्थजन्यत्त्वं ग्राह्यम् । Page #23 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे, व्यापारस्तु भावनाऽभिधा साध्यत्वेनाऽभिधीयमाना क्रिया। जन्यसंयोगे निरवयवत्वात्प्रत्यक्षत्वात् पतत्यर्थत्वाभावस्य वक्ष्यमाणतया व्यावाऽप्रसिद्धेश्चेत्यधिकमग्रे वक्ष्यते । ननु व्यापारत्वं न फ्ल्प्र्योज्क्क्रियात्व्म्। आत्माश्रयात् । क्रियात्वस्यैव हि तत्त्वाद्, दण्डादिव्यापारस्यापि धात्वर्थत्वापत्तेश्च । नचेष्टापत्तिः । धात्वर्थव्यापाराश्रयस्यैव कर्तृताया वक्ष्यमाणतया तदाश्रयस्य दण्डादेः कर्तुगख्यातेनाभिधानाद् 'दण्डेन देवदत्तः पति' इत्यादी दण्डादिपदोत्तरं तृतीयाऽनापत्तः प्रथमापत्तेश्च । कर्तृकरणसंशयोराकडारीयतया संज्ञाद्वयसमावेशासम्भवेनाभिमतकरणसंज्ञायाः परया कर्तृसंशया बाधात् । किञ्च, प्रयोजकत्वं यदि साक्षाजनकत्वं, तदा 'पचति' इत्यादौ कर्तृव्यापारस्य धात्वर्थत्वा. नापत्तिः, तस्य करणव्यापारद्वारैव फलजनकत्वात् । यदि जनकज. नकसाधारणं तदा तण्डुलक्रयणस्यापि फलप्रयोजकक्रियात्वात् तहशायामपि देवदत्तादौ पचति' इतिप्र्योगाप्त्तिः। तण्डुलादि. क्रयणादिव्यावृत्तस्य ताशप्रयोजकत्वस्य निर्वक्तुमशक्यत्वाश्च । अत एव न तज्जन्यत्वे सति तज्जन्यजनकत्वरूपं (1)तन्त्रान्तरप्रसिद्धं. तत् । तदवच्छिन्नस्य धातुवाच्यत्वे साक्षाद्विक्लित्तिजनकान्ति. माग्निसंयोगदशायामेव 'पचति' इति प्रयोगः स्यान्नत्वधिश्रयणा. दिदशायामपि । तेषामन्तिमाग्निसंयोगेनान्यथासिद्धतया विक्लित्त्यजनकत्वात् इत्यत आह- व्यापारस्त्विति । साध्यत्वेनेति विशे. षणे तृतीया । तथाच पदान्तरसमभिव्याहाराप्रयोज्यसाध्यत्व. प्रकारकाऽभिधानविषयत्वं व्यापारत्वमित्यर्थः । अभिधानस्य प्रकारतावत्वं(2) विषतानिरूपकत्वं चौपचारिकम् । तादृशसा. ध्यत्वप्रकारकप्रतीतिविषयत्वमिति यावत् । 'घटं करोति' इत्यादौकृसमभिव्याहारे घटादीनामपि साध्यत्वेन प्रतीतेरतिप्रसङ्गभङ्गाय (1) तन्त्रान्तरप्रसिद्ध न्यायशास्त्रप्रसिद्धं, तत् व्यापार्त्व्मित्य्र्थ्ः। (2)प्रकारतावत्त्वंप्रकारतानिरूपकत्वं, विषयतानिरूपकत्वं वि. शेष्यतानिरूपकत्वम्, औपचारिक-याचितमण्डनन्यायेन आरोपित. मिति भाव्ः। Page #24 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। उक्तश्च वाक्यपदीये यावत् सिद्धमसिद्धं वा साध्यत्वेनाऽभिधीयते । आश्रितक्रमरूपत्वात सा क्रियेत्यभिधीयते ॥ इति । . पदान्तरसमभिव्याहाराप्रयोज्येति प्रतीतिविशेषणम् । तदसमभि. व्याहारे तेषां तत्त्वेना(1)प्रतीतेः । अधिश्रयणाद्यधाश्रयणपर्यन्त. क्रियाकलापस्य पदान्तरसमभिव्याहारमन्तरेणापि साध्यत्वेन प्रती. यमानत्वादुक्तव्यापारत्वमविकलमिति तदवच्छिन्ने पच्यादिधातु. वाच्यता नानुपपन्नेति भावः ॥ उक्तार्थस्य स्वोत्प्रेक्षितत्वं निर. स्यति *उक्तश्चेति । यावदिति । सर्वमित्यर्थः । सर्वपदार्थमेव विवृणोति सिद्धमित्यादि । सिद्धम् विद्यमानध्वंसप्रतियोगि 'अपाक्षीत' इत्यादौ । असिद्धम् भूतभिन्नं वर्तमानं तादृशप्रागभावप्रतियोगि(2) च, पचति 'पक्ष्यति' इत्यादौ। *साध्य्त्वेन्*| वक्ष्माणस्वरूपेण । *a. भिधीयते* तत्प्रकारकप्रतीतिविषय इत्य्र्थ्ः। क्वचिद्विवक्ष्यते इति पा. त्थ्ः। एतेन क्रियाशब्दस्य ruuddhiHprdrshitaa| यौगिकत्वमप्याह-*आश्रि. तेति* / आश्रितं क्रमरूपं यस्यास्तत्त्वात्(3)पूर्वोपरीभूतावयवकत्वादित्यर्थः । तदीयाऽवयवानामधिश्रयणाद्यधाश्रयणपर्यन्तानां क्रमेणो. त्पत्तेःक्रियापदेन सा उच्यते । यत्रच न क्रमिकावयवको व्यापारस्तत्र रूढिरेवादरणीया, पौर्वापोरोपो वा । फलस्यापि स्वजनकव्या. पारगतपौर्वापर्यारोपेण तथैव भानम् । अत एव तन्मात्रवाचकस्य(4) . (1) साध्य्त्वेनेत्य्र्थ्ः। (2) व्र्त्मान्प्राग्भाव्प्र्तियोगीत्य्र्थ्ः। - (3) यद्यप्यत्र 'आश्रितक्रमरूपात्वादु' इत्येवं रूपं प्राप्नोति तथा. पित्वे च' (pA0 sU0 3 / 2 / 64 ) इत्यनेन आपो वैकल्पिकहस्वत्वेन 'आश्रित क्रमरूपत्वाद्' इति रूपसिद्धिः । (4) भू सत्तायामित्यादेरित्यर्थः । तत्र आत्मधारणरूपा सत्तव धातुवाच्या व्यापारस्तु सूक्ष्मदृष्टयापि न प्रतीयत इत्यारोपाश्रयणे. नैव निर्वाहः कार्यः । इदं नव्यमते । मूलकारमते भूधात्वादौ निर्वा. हप्रकारो भूषणसारे धात्वर्थनिर्णये 12 कारिकाव्याख्यायां वक्ष्यते । Page #25 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे नच साध्यत्वेनाभिधाने मानाभावः । पचति, पाकः, करोति, कृतिः, इत्यादी घात्वर्थावगमाविशेषेऽपि क्रियान्तराकाङ्क्षानाकाङ्क्षपो दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराकाङ्क्षा 12 * धातुत्वसिद्धिरिति भावः । *पाक इति । यद्यपि साध्यत्वेनोपस्थितिरप्यत्र, कथमन्यथा स्तोकं पाक इत्यादी स्तोकादीनां कर्मता, (1) तथाऽपि तत्र धातूपस्थाप्यभावस्य गुणतया प्रधानी - भूतघत्रुपस्थान्यस्य तस्य सिद्धतैवेत्याशयः । पर्यवसितार्थमाह *तथाचेति* / क्रियान्तरेति* / अयमाशयः यद्धर्मवत्ताज्ञानात् क्रि* यान्तराकाङ्क्षोदयस्तादृशज्ञाने प्रकारतयावच्छेदकं यत्तत्सिद्धत्वम् । तद्भिन्नत्वं ज्ञाननिष्ठतादृशाऽऽकाङ्क्षोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम् । साध्यत्वज्ञानस्य तु नाकाङ्क्षाप्रतिबन्धकत्वम् । कॢप्तकारणाभावादेव तदनुत्पादात् ! नच क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्म रूपस्मध्यत्वेन धात्वर्थोपस्थितौ कृष्णं नमेश्चेत् सुखं यायादित्यादावाकाङ्क्षाभावेन क्रियान्तरान्वयो न स्यादिति वाच्यम् । तत्रापि चेत्पदसमवधानेनाकाङ्क्षोत्थापनात् । हिरुगादीनां क्रियार्थकत्वव्यवहारस्तु तदर्थस्य क्रियामात्रविशेषणत्वात् । अत एव न हिरुगाद्यर्थे कारकाणामन्वयः । तेषां क्रियान्तरसाकाङ्क्ष त्वादिति । वस्तुतस्तु, सिद्धत्वज्ञाने साध्यकाङ्क्षावत् (2) पच्याद्यर्थे साध्य. तयावगते 'किमस्य साधनम्' इत्याकाङ्क्षोदयेन साधनाकाङ्क्षोत्थापकतावच्छेदकरूपवत्त्वमेव साध्यत्वम् । अत एव 'एतदेवादाय' इत्यग्रिमग्रन्थसङ्गतिः, अन्यथा पचति भवतीत्यादौ पूर्वोक्तरूपाभावेन (1) क्रियाविशेषणानां कर्मत्वमग्रे धात्वर्थनिर्णये 14 कारिकाव्याख्यायां दर्पणे स्फुटीभविष्यति । (2) सिद्धत्वज्ञाने साध्याकाङ्क्षा तु 'भूतं भव्यायोपदिश्यते' इतिन्यायेन बोध्या । यद्वा पूर्वसिद्धस्य प्रायेण कारकत्वदर्शनात् 'सिद्धत्वज्ञाने' कारकत्वज्ञाने । 'साध्यकाङ्क्षावत्' क्रियाकाङ्क्षावदित्यर्थः । Page #26 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । 13 नुत्थापकतावच्छेदकरूपं साध्यत्वम् । तद्रूपवस्त्रमसत्व भूतत्वम् । एतदेवाऽऽदाय - असत्वभूतो भावश्च तिङ्गपदैरभिधीयते । इति वाक्यपदीयमिति द्रष्टव्यम् । तदसङ्गतिः स्पष्टैव । उत्तश्च हरिणा, प्रयोगार्हेषु सिद्धः सन् मन्तव्योऽर्थो विशेषणैः । प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ॥ इति ॥ साधनं हि क्रियां निर्वर्तयति इति "सुट्कात्" ( pA0 sU0 6 / 1 / 125 ) इति सूत्रस्थभाष्य मध्ये तत्कल्पेऽनुगुणमित्यवधेयम् । केचित्तु पचतीत्यनुगतव्यवहारादस्ति पचित्वादिकं जातिः । तथाच क्रमिकानेकव्यक्तिवृत्तिजातिरेव क्रिया । साध्यत्वं च तस्या व्यक्तिद्वारकमेव । स्फोटवदस्याः क्रमवद्भिः क्षणैरभिव्यक्तिः । जातिमन्ये क्रियामाहुरनेक व्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥ इति वाक्यपदीयं चात्र कल्पे मानमित्याहुः । साध्यत्वासत्त्वभूतपदयोः पर्यायतामाह * तद्रूपवस्वमिति । * एतदेवेति * ॥ निरुक्तरूपासत्वभूतत्वमेवेत्यर्थः *असत्वभूत इति* | "भावप्रधानमाख्यातम्" (1) (निरुके 1 a0 1 0 ) इतिनिरुक्तार्थप्रतिपादकमेतत् । सत्त्वस्वभावमापन्ना व्यक्तिर्नामभिरुच्यते । इति अस्य पूवार्द्धम् । *भावश्चेति । चोऽवधारणे । उक्तभाव एवेत्यर्थः । तेन सत्त्वभूतस्य तस्य व्यवच्छेदः ॥ तिङ्पदैरिति बहुवचनस्वारस्वेन तिङन्तपदैरित्यर्थः । *अभिधीयते* = बोध्यते इत्यर्थः । अभिधीयते इत्यस्य प्राधान्येनैवेति शेषः । तेन कृदन्तपदैरसत्त्वावस्थभावाऽभिधानेऽपि न क्षतिः । तिङपदैरिति भावा (1) "सत्त्वप्रधानानि नामानीति तदुत्तरं निरुतवाक्यम् । तदर्थ प्रतिपादकमेव 'सत्वस्वभावमापन्ना' इति वाक्यपदीयकारिकार्द्धमितिद्रष्टव्यम् । Page #27 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे । अयं च व्यापारः फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तपेण वाच्यः पचतीत्यादौ तत्तत्मकारकबोधस्यानुभवसिद्धत्वात् । नच नानार्थतापत्तिः । तदादिन्यायेन बुद्धिविशेषादेः(1) शक्य. 'ऽख्याताभिप्रायेणेति kshcit। *अयं चेति । साध्यत्वेन प्रतीयमानो vyaapaarshcetyrthH| *वाच्य इति । पचत्यादिशक्य इत्य्र्थ्ः। *अनुभवसिद्धत्वादिति । अत एव व्यजनादिना वह्निप्रज्वलनदशायां फूत्कार एव गृहीतशक्तिकस्य न प्च्तीतिप्र्योग्ः। यागः इच्छा, शानं वेति विप्रतिपत्तिस्तु(2)स्वी. यबोधानुसारादेवेति भाव्ः। *नच नानेति- / नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वं नानार्थत्वम् (3) / तश्च पच्यादाव. क्षतमिति भावः । फलांशमादाय तत्त्वं त्वाशङ्कितुरपीष्टमेवेति बोध्य्म्। *बुद्धिविशेषादेरिति स्वनिरूपितविषयतावच्छेदकत्वसम्बन्धेनेति शेषः । बुद्धिविशेषविषयतावच्छेदकत्वस्येति यावत् । अयं भावः । तदादिभ्यश्चैत्रत्वादितत्तद्रूपेण बोधः स्र्वानुभ्व्सिद्ध्ः। सच चैत्रत्वाद्यनुगमकधर्म विनाऽनुपपन्न इति बुद्धिविशेषविषय. तावच्छेदकत्वं तदनुगमकर्ममजीकृत्य तदनुगतीकृततत्तदवच्छिन्ने (1) ननु बुद्धिविशेषाणां परस्परभिन्नत्वेन नानात्वात् तेषामनुग. मकत्वमनुपपन्नमित्यत आह*आदेरिति |aadishbden बुद्धित्वं गृह्य. ते|त्स्य् जातित्वेनैकत्वात्तेनैव स्वाश्रयनिरूपितविषयतावच्छेदकत्व. सम्बन्धेन सर्वेषामनुगम इतिभाव्ः। (2) अस्य यजतीत्यादाविति shessH। (3) वाच्यत्वशक्तिमतानुसारेणेदं लक्षणम् । वाच्यत्वशक्तिश्च आश्रयत्वसम्बन्धावच्छिन्नपदनिष्ठजनकतानिरूपिजन्यतावद्बोधनि. रूपितविषयतानिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यत्वरूपा अस्माच्छब्दादयमर्थो बोद्धव्य इत्यकारिका नैयायिक्म्ते। लक्षणे आश्रयत्वसम्बन्धावच्छिन्नान्तं प्रकारतातायामन्वेति । बोधकतारूपा शक्तिः पदनिष्ठैव नतु अर्थनिष्ठा वाच्यत्वादिरूपा सा इति शक्तिनिर्णः यप्रकरणे 36 कारिकाव्याख्याने स्फुत्तीभ्विस्स्य्ति। .. Page #28 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । तावच्छेदकानामनुगमकस्य सत्वात् । आख्याते क्रियैकत्वव्यवस्थापि अवच्छेदकबुद्धिविशेषैक्यमादायैव । उक्तं च वाक्यपदीये - 15 गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते ॥ इति । धात्वर्थं निरूप्य तिङर्थमाह *आश्रये त्विति ॥ फलाश्रये, व्यापाराश्रये चैयर्थः । फलाश्रयः कर्म्म, व्यापाराश्रयः कर्त्ता । तत्र फलव्यापारयो चैत्रादिषु तदादीनां शक्तिः । बुद्धिविषयतावच्छेदकत्वस्योपलक्षणत्वापगमाश्च न चैत्रत्वादीनां तेन रूपेण शाब्दबोधे भानापत्तिः । अननुगतनानाधर्माऽवच्छिन्नशक्तिनिरूपकताऽवच्छेद कैक धर्मयत एव नानार्थत्वात् न तेषां तदपीति तदादिशक्तिनिरूपणे निर्णीतमन्यत्र, तद्वदिहाप्यव सेयमिति । ननु पूर्वापरीभूतक्षणनश्वरक्रमिकव्यापाराणां मेलनासम्भवा-तदात्मकक्रियाया अनैक्याद् 'एका च क्रिया' इति "प्रशंसायाम्" ( pA0 sU0 4 166 ) इति सूत्रस्थभाग्यासङ्गतिरत आह *आख्या * तेति*| निर्विभक्तिकः पाठः साधुः । आख्यातप्रतिपाद्यक्रियैकत्वव्यवस्थापीत्यर्थः । सविभक्तिकपाठे सप्तमी वैषयिकाधारे अध्याहृतज्ञानक्रियामादायबोध्या । *बुद्धिविशेषैत्रयमिति* संकलनरूपबुद्धिविशेषात्मक विच्छेद कैक्यमादायेत्यर्थः । तथाचावयवाऽऽश्रयं पौर्वापर्थ्य, समुदायाश्रयमेकत्वमादाय तत्सङ्गतिरिति भावः । तत्र मानमुपन्यस्यति *उक्तञ्चेति ॥ गुणेति ॥ क्रमिकैतव्यापारसमूहं प्रति गुणभूतस्तत्तद्रूपेण भासमानैरवयवैरुपलक्षितः सङ्कलनात्मकैकत्वदुया प्रकल्पितोऽभेदोयस्यतद्रूपः समूह क्रियेति व्यवह्रियते इति कारिकार्थः । तत्र क्षणनश्वराणां व्यापाराणां वस्तुभूतसमुदायाऽभावादू, बुद्ध्येत्युक्तम् । निरूप्येत्यस्य सङ्क्षेपेणत्यादिः । प्रधानीभूतप्र कृत्यर्थनिरूपणानन्तरं विशेषणप्रत्ययार्थस्याऽवश्यवक्तभ्यतयाऽवस. Page #29 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे र्धातलभ्यत्वान तिङस्तदंशे shktiH। अन्यलभ्यत्वात(1) / श. क्यतावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमिति सुवर्थनिर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किंमानम् । प्रतीतेः-लक्षणया,आक्षे रसङ्गत्या तनिरूपणमित्यभिप्रेत्याह *तिङयदिति । अन्यलभ्यत्वादिति । अनन्यलभ्यो हि शब्दार्थः(2) इति न्यायादिति भाव्ः। एतेन कृ. तिमतो, व्यापारवतो वा कर्तुः शक्यत्वेऽनेककृतिव्यापाराणां शक्य. ताऽवच्छेदकत्वकल्पने गौरवमिति नैयायिकाद्युक्तं दूषणमस्मन्मतास् छानविजृम्भितमिति सूचितम् । - नन्वाश्रयस्य निर्थत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम् । तस्य च स्वरूपाऽभिन्नतया नानासम्बन्धाऽवच्छिन्नतया च नानात्वादननुगमोऽत आह *शक्यतावच्छेदकं चेति । * वक्ष्यते इति । अस्य द्वितीयार्थनिरूपणाऽवसर इतिशेषः । तथाच तत्राऽखण्डोपाधिरूपस्यानुगतस्य वक्ष्यमाणत्वान्न तत्रनानात्वप्रयुक्तो. दोष इति भाव्ः। . मीमांसकादिमतं प्रबलप्रमाणेन निराकरिप्यन् कर्तृकर्मणो रुक्तं तिङर्थत्वं व्यवस्थापयितुं शङ्कते *नन्विति । ननु 'यद यद्बोधकं तत्तदर्थकम्' इति नियमादाख्यातजन्यकर्तृकर्मप्रतीतिरेव मानमत आह प्रतीतेरिति* / स्म्भ्वादित्य्नेनान्वित्म्। सम्भवहेतुमाह *लक्षणवेति । नन्वाख्यातस्याऽऽश्रयलक्षकत्वे भाव. नाभानानुपपत्तिस्तदुपपत्तये तत्र तस्य शक्तिकल्पनेतु नाश्रये लक्ष. णासम्भवो, युगपट्टत्तिद्वयविरोधात् । भावनाश्रयत्वेन भावनाश्रये लक्षणायां तु भावनायाः प्राधान्यानुपत्तिरत आह * आक्स्सेपादिति। आक्षेपोऽनुपपत्तिस्तत इत्यर्थः । तथाहि, अन्विताभिधानवादिमते (1) अन्यलभ्यत्वात तिन्य्धातुल्भ्य्त्वादित्य्र्थ्ः। (2)अनन्यलभ्य इति । शद्वार्थः अन्यप्रमाणलभ्योनभवति । a. न्यप्रमाणलभ्येविषये शब्दस्य पुनस्तत्र shktiklpnmyuktmitibhaavH| Page #30 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। .. . ? पात्, प्रथमान्तपदादा सम्भवादिति चेत् । अत्रोच्यते-"लः कर्मणि च भावे चाऽकर्मकेभ्यः" (पा. mU03 / 4 / 69 )इति सूत्रमेव मानम् (1) / अत्र हि चकारात्, "करि कृद्" इतिसूत्रोक्तं कर्तरीत्यनुकृष्यते । बोधकतारूपां पदानां विशेषणत्वेनैवार्थोपस्थापकतयाऽऽख्यातार्थभावनाया विशे. षणत्वाऽनुपपत्या भवति तस्य आश्रयाऽऽक्षेपकत्वम् । यद्वा अनु. मानं स्ः। तत्प्रयोगश्च 'आख्यातपदबोध्याभावना किश्चिदाश्रिता वि. शेषणत्वेन गृहीतशक्तिकत्वात् घटपदबोध्यघटत्ववत्' इति । समान. संविसंवेद्यत्वं तु नाऽक्षेपः प्रमेयमित्याश्रयभाने भावनाया अभा. नादू भावनापदजन्यभावनाबोधे आश्रयाऽभानाञ्चति । ननु व्याप्त्यादिप्रतिसन्धानं विनाऽप्याश्रयबोधस्यानुभवसिद्ध. त्वान्नाक्षेपादाश्रयभानोपपत्तिः, क्वाचिकत्वात् तथाभानस्य । कि. ञ्चोकरीत्या तद्भानसमर्थने आख्यातजन्यबोधे भावनायाः प्रधान्यानुपपत्तिः शक्तिग्रहे तस्या विशेषणत्वेनैवोपस्थितत्वाद् घटत्ववत्, एतत्तत्वस्य विचाराऽसहत्वाञ्चत्यत आह *प्र्थ्मान्त्प्दाव्ति। समभिव्याहृनथमाऽन्तचैत्रादिपदादेवाश्रयप्रतीत्युपपत्तरित्यर्थः(2) / एवश्व नाश्रयप्रतीत्यनुपपत्तिराश्रये आख्यातशक्तिसाधिकति भाव्ः। ___ *मानमिति । यद्यप्याश्रयत्वेनाश्रयभानार्थ तत्राख्यातस्य श. क्तिरावश्यकीत्येवोत्तरं वक्तुमुचितं तथापि धातोः फलव्यापारयोः शक्तिराख्यातस्याश्रयत्वे शक्तिरिति मते आश्रयस्य आश्रयत्वेनापि लाभान्न सामान्यत आश्रये स्वाभिमताख्यातशक्तिः सियती. ति तन्मतनिरासार्थमपि सूत्रं प्रमाणत्वेनोपन्यस्तमिति बोध्यम् । (1) मानमिति । अनुमापकमित्यर्थः । अनुमानप्रयोगश्च A. ख्यातं आश्रयशक्तं लाकर्मणीतिसूत्रगृहीतशक्तिकत्वात अणादि. तद्धितवत् इति । यद् यद्धर्मावच्छिन्नगृहीतशक्तिकपाणिनीय. सूत्रकं भवति तत्तद्धर्मावच्छिन्नशक्तंभवति इति सामान्यतो व्याप्तिदर्शनात् । (2) चैत्रः पचतीत्यादिवाक्येषु इत्यादिः। Page #31 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे तिवादिशक्तिं तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य, लकाराः कर्मणि कर्तरि चानेन विधीयन्ते । नकारविसर्गादिनिष्ठां कर्मकरणादिबोधकताशक्तिमादाय शसादिविधानवत् । नच सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे । तथाच, कर्तृत्व-कृतिः कर्म ननु कर्तृपदाघटितमिदं सूत्रं कथमाख्यातस्य कर्तृवाचकत्वे मानमित्याशङ्कां निरस्यति *अत्र हीति* / नन्वेतत्सूत्रं लकाराणामेव क दिशक्तिबोधकं नाख्यातस्येत्यत आह बोधकतारूपामिति । बोधजनकत्वरूपामित्यर्थः । इदं चादेशिवेव शक्तिरादेशानामादेशिस्मृतिद्वाराऽर्थोपस्थापकत्वमिति मतनिरासायोक्तम् । यथा चैतत् तथा व्क्स्स्य्ते। *विधीयन्ते इति । तथाच वर्णस्फोटपक्षे श्रयमाणव. नामेव वाचकताया व्यवस्थापयिष्यमाणतया "लः कर्मणि" (pA0 suu03।4।69) इत्यादिसुत्राणां तिवादिशक्तिग्रहे एव तात्पर्यावधारणेन सम्भवति तस्याऽख्यातशंक्तिसाधकप्रमाणत्वमिति भावः । *नकारविसर्गादीति* / 'रामान्' 'रामैः' इत्यादावित्य्र्थ्ः। *कर्तृ. कर्मपदे इति* / अस्यानुवृत्तोपात्ते इत्यादिः। *कर्तृत्वकर्मत्वपरे इति* | आकृतिशक्तिवादमभिप्रेत्य(1) भावप्रधाननिर्देशाद्वेति भाव्ः। *कर्तृत्वं कृतिरिति* / kRo यत्नवाचकत्वेन तत्प्रकृतिककर्बर्थकतृजन्तकर्तृशब्दस्य कृत्याश्रयवाचकतया तदुत्तरभावप्रत्ययेन प्र. कृत्यर्थप्रकारीभूतकृतिरूपधर्मबोधनादिति भाव्ः॥ *कर्मत्वं च फ. लमिति । कर्मशब्दस्य धात्वर्थफलाश्रये पारिभाषिकत्वादिति (1) पदानां जातिवाच्या न तु व्यक्तिः लाघवात् । उक्तं च भट्ट पादैः अन्व्य्व्य्तिरेकाभ्यामेक्रूप्प्र्तीतित्ः। आकृतेः प्रथमझानात्तस्या एवाभिधेयता ॥ इति । एतन्मतं विस्तरेण मूलेऽपि-"एकंद्विकम्" इत्यादिका. रिकाव्याख्यानावसरे ग्रंथकारेणापि स्प्स्स्त्तीकृत्म्। Page #32 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। ... त्वञ्च फलमेवार्थोऽस्त्विति शक्यम् । फलव्यापारपोर्धातुलभ्यस्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात् (1) / ___ अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति चेत्, तर्हि कृतामपि कर्तृकर्मादिवा. चित्वं न सिध्येत् । "कर्तरि कृद्" इति च, "लः कम्मणि" इत्यनेन तुल्ययोगक्षेमम् । भावः । *शङ्कयमिति । तथाच तत्सूत्रबलान्न कर्तृकर्मणोराख्यात. शक्तिः सिध्यतीति भाव्ः। *दर्शनान्तरीयेति । दर्शनं शास्त्रं न्यायादिः अन्यदर्शनं दर्शना. 'न्तरम् । तत्र भवा दर्शनान्तरीया । घादित्वाच्छ्ः। 'पचति' इत्यस्य पाकं करोतीति विवरणात् फलं पच्याद्यर्थस्तिक तु व्यापारवचन इति मीमांसका मन्यन्ते । तन्मते व्यापारस्यान्यलभ्यत्वाभावात्तत्र लकारविधी न किश्चिद् बाधकम् । यद्यप्युक्तरीत्या व्यापारे शक्तिसिद्धावपि फलशक्तिबोधकं कर्मणीत्यनुपपन्नमेव, तथाप्याभिघानाऽनभिधानव्यवस्थार्थ तदप्यावश्यकमेव; द्वेधा भानं तु कथ. श्चित् परिहरणीयमिति भाव्ः। *कृतामिति ॥ कृत्संज्ञकानां ण्वु. ल्तृजादीनामित्यर्थः । ननु "कर्तरि कृत्" ( pA0 sU0 3 / 4 / 67) इत्येव तत्र शक्तिसाधकमत आह *कर्तरि कृदिति चेति* ॥ तत्सूत्रादेव च कर्तरीति अत्रानुव्र्त्ते। तथाच पूर्वसुत्रस्थकर्तृपदस्य ध. र्मिपरत्वमेव, अत्र धर्मपरतायां तु तत्रापि धर्मपरतैव (2)स्यात् । त्दे। वाह *तुल्ययोगक्षेममिति * / अलब्धलाभो योगो, लब्धरक्षण क्षे. मम् । एवञ्च "लः कर्मणि" इत्यस्यानन्यलब्धभावनाया आख्याता. र्थत्वप्रतिपादकत्वोपगमे न्यायसाम्यात्, "कर्तरि कृत्" (pA0 sU0 3 / 4 / 67) इत्यस्यापि कृतां भावनार्थत्वप्रतिपादकत्वम् । तस्या आक्षेपादेव लाभान्न कृतां तच्छक्तिप्रतिपादकं तदिति यदि, तर्हि (1) अनन्यलभ्योहि शब्दार्थ इतिन्यायादिति भावः । (2) अर्थाधिकाराश्रयणादिति भावः । Page #33 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे - अपि च मीमांसकानां कृतामिवाऽऽख्यातानामपि कर्तृवाचित्वमस्तु, भावनाया एवाऽऽक्षेपेण कृदादिवत् प्रतीतिसम्भो वाच्यत्वं माऽस्तु । तथा सति प्राधान्यं तस्या न स्यादितिचेन्न । घटमानयेत्यादावाक्षिप्तव्यक्तेरपि प्राधान्यवदुपपत्तेः । पचती "लः कर्मणि" (pA0 su03।4। 69 ) इत्यपि नाऽख्यातस्य भाव. नाशक्तिप्रतिपादकमिति समानमित्यर्थः । ___ननु पूर्वसूत्रस्थकर्तृपदस्य धर्मिपरत्वेऽप्यनुवृत्तस्य तस्य शब्दाधिकाराऽश्रयणेन ध्र्म्प्र्त्व्स्म्भ्वान्नोत्दोस्स्ः। यदि च शब्दाधि. काराऽऽश्रयणं सत्येव गमके, प्रकृते च तदाश्रयणे प्रमाणाभाव इति विभाव्यते तदाऽपि 'शक्तिः कारक (1) 'शक्तिमत्कारकम् (2) इति पक्षद्वयस्याप्याकसिद्धतया तद्विकल्पस्य तिकृतोर्व्यवस्थितत्वा. श्रयणादर्थाधिकाराश्रयणेऽप्यभिमतार्थलाभोऽक्षत एवेत्यत आह *अपि चेति । तथाच विकल्पव्यवस्थाया एवाप्रामाणिकत्वेनैका. र्थपरतव न्याय्येति भाव्ः। नन्वाख्यातस्य व्यापारावाचकत्वे कथं ततस्तबोधोऽत आह *भावनाया इति*| *कृदादिवदिति । "तत्र तस्येव" ( pA0 suu05|1 / 116) इति व्तिः। कृदादिस्थले इवेत्यर्थः । आदिपदात् कर्तृविहिततद्धित इत्यादेः परिग्रहः । तथाच यथा भवन्मते धातोर्व्यापारावाचकत्वेन कृदर्थक क्षिप्तभावनाया बोधविषयत्व तथाऽऽख्यातेऽपीति भावः । *तथा सतीति*! भाव. नाया अख्यातावाच्यत्वे सतीत्यर्थः । त्स्या*| भावनायाः *प्रा. धान्यं* मुख्य(3)विशेष्यत्वम् । *घटमानयेति* / 'जातिः प्दार्थ्ः'| (1) सप्तमीपञ्चम्यौ कारकमध्ये (pA0 sU0 2 / 3 / 7) इति सूत्रभाष्ये शक्तिः कारकमितिपक्षस्य दर्शनात् । मूलपि-'आश्रयोऽवधिरुदेश्यः सम्बन्धः शक्तिरेव वा' इतिकारिकाव्याख्यानायसरे ग्रन्थकृता प्रतिपादितम् । (2) शक्तिमत्कारकमिति पक्षस्तु 'स्वतन्त्रः कर्ता' ( pA0 sU0 1 / 4 / 54) इत्यादिषु स्पष्ट एव्। (3) मुख्यत्वञ्च-प्रकारताऽसमानाधिकरणत्वं बोध्यम् । Page #34 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। त्यादौ पाकं करोतीति भावनाया विवरणदर्शनाद्वाच्यत्वमिति चेन्न । पाकाऽनुकूलव्यापारवतः कषुरपि विवरणविषयत्वा'. विशेषात् । नच कर्तुविवरणं तात्पर्याऽर्थविवरणं, पाकं करोतीत्यशब्दाऽर्थकर्मत्वविवरणवद्, इतरेतरयोगद्वन्द्वे samuccayAM'za. विवरणवद्वा, न तदर्थनिर्णायकमिति वाच्यम् । भावनायामपि तुल्यत्वात् । इति मते जात्याक्षिप्तव्यक्तर्यथा प्राधान्यं तथा काक्षिप्तभावनाया अपि प्राधान्यमुपपत्स्यत इत्यर्थः । शक्ति ग्राहकेषु(1) परिगणिताद्विः वरणाद्भावनावाचकत्वमाख्यातस्याऽऽयास्यतीत्याशडून्ते *भावना. या इति*| *विवरणेति ॥ तत्समानाऽर्थकपदाऽन्तरेण तदर्थकथ. नस्य विवरणतया, प्रकृते पचतीत्यस्य पाकभावनेत्याख्यातस्य भा. वनापदेन विवरणात्तस्य भाव्नावाच्क्त्व्मित्य्र्थ्ः। विवरणस्य स्व. स्वबोधानुसारितया, न तेनाऽर्थनिर्णय इत्याह पाकाऽनुकूलेति* ॥ पचतीत्यस्यैककर्तृका पचिक्रियति कतर्विवरणस्याऽपि दर्शनेना. 'ऽख्यातस्य भावनायां शक्तिरुत कर्तरीत्यत्र विनिग्म्काऽभावादितिभाव्ः॥ *इतरेतरयोगद्वन्द्व इति ॥ समाहारद्वन्द्वे, उत्तरपदलक्ष्याऽर्थ. समाहारस्य चशब्देन विवरणादुक्तमितरेतरेति । धवखदिरावित्यादिद्वन्द्वघटकपदाऽशक्यसाहित्यस्य विग्रहवाक्यस्थचशब्देन विवरणव. दित्यर्थः । इदं चाऽन्वयप्रयोजकरूपवत्त्वं योग्यता । एवश्व, घटेन ज. लमाहरत्यत्र जलाऽऽहरणप्रयोजकतया छिद्रेतरत्ववत् प्रकृते द्वित्वाऽन्वयप्रयोजकतयाऽपदार्थसाहित्यस्यापि भानमित्यभ्युपेत्योक्तम् । तत्र साहित्यस्य द्वित्वाऽऽद्यतिरिक्तस्याऽननुभवात्तस्य द्विवचनादिनै. वोपस्थितेन तत्र समासघटकप्रत्येकपदवृत्तिः । तस्यैव चेन विवरणमिति मताऽन्तरन्तु वक्ष्यते ॥ *तुल्यत्वादिति* ॥ भावनापदेनाऽख्या. तस्य विरणमप्यदार्थविवरणमित्यस्यापि वक्तुं shkytvaadityrthH| स्व. (1) शक्तिग्राहकेविति शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्यव्यवहारतश्च । वाक्यस्य शेषाद्विवृत्तेर्वदन्तिसानिध्यत. सिद्धपदस्य वृद्धाः॥ इति-श्लोकोक्तशक्तिग्राहकेष्वित्यर्थः । Page #35 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे किञ्च, 'पचति देवदत्तः' इत्यत्राऽभेदान्वयदर्शनात्तदनुरोधेन कर्त्तृर्वाच्यत्वमावश्यकम् ( 1 ) पक्ता देवदत्त इतिवत् । न चादबोधे (2) समानविभक्तिकत्वं नियामकम् । तच्च अत्र ना 22 स्वबाधाऽनुसारिविवरणस्य नाऽर्थनिर्णायकत्वमित्यप्युभयोः समानमिति भावः । नन्वाख्यातस्य कर्त्तृवाचित्वे तदाक्षिप्तभावनायाः प्राधान्या' * नुपपत्तिः । नचाकृतिवादे जात्याक्षिप्तव्यक्तिवत् प्राधान्यमुपपादितः मेवेति वाच्यम् । दृष्टान्तदाष्टान्तिकयोर्वैषम्यात्, तथाहि कत्री स्वस्वरूपनिरूपकतया भावनाऽऽक्षेप्तव्या, भावनाविरहिणः कर्त्तृत्वासम्भवात् । ततश्च धर्मिग्राहकमानसिद्धगुणत्वेन प्राधान्याऽसम्भ वः कृतीव । जात्या तु परिच्छेद्यतयाऽवगतस्य द्रव्यस्य तथैवाऽऽक्षेपाद् भवति तस्य प्राधान्येन भानमिति प्राधान्याऽनुरोधाद्भावनाया वाच्यत्वमावश्यकमित्यतो दृषणाऽन्तरमाह *किश्चेति । अभेदाऽन्व यदर्शनादिति* / देवदत्ताऽभिन्नैककर्त्तृको वर्त्तमानो व्यापार इत्याकारकबांधस्याऽऽकरसंमत्तत्वादित्यर्थः । *तदनुरोधेनेति । अभेदाऽन्वयाऽनुरोधेनेत्यर्थः । *आवश्यकमिति । अन्यथा 'नुभूयमानतादृशबोधाऽपलापास्स्पत्तिरिति भावः । * नियामकमिति । तद्विभक्त्यन्तनामार्थनिष्ठाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दबुद्धि प्रति तद्विभक्त्यन्तपदजन्योपस्थितैर्हेतुत्वस्य, नीलो घट इत्यादी कॢप्तत्वादित्यर्थः । *तच्चति* / अभेदान्वयबोधप्रयोजकसमानविभक्तिकत्वं चेत्यर्थः । *अत्र* / देवदत्तः पचतीत्यादौ । ता । (1) आवश्यकमिति । पदप्रतिपाद्यस्यार्थस्य पदबोध्यार्थे प्रकारतयाभानस्य सर्वत्रदर्शनात् कर्तुर्वाच्यत्वमावश्यकम् । अत एव * पचतीतिशद्वजन्यबोधे सति कः कीदृश इति प्रश्नौ देवदत्तोघनश्याम इत्युत्तरश्च संगच्छते इति दिक् । (2) अभेदवोधे इति । अभेदसम्बन्धावच्छिन्नप्रकारताक बोधे इत्यर्थः । Page #36 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 23 स्तीति वाच्यम् । 'सोमेन यजेत' 'स्तोकं पचति' 'राजपुरुष' इसादावप्यभेदबोधाऽनापत्तेः । नच लक्षणया कर्तृरुक्तत्वात दृशनियमव्यतिरेकव्यभिचारस्थलानि दर्शयति । * सोमेनेत्यादिना* नन्वत्र यागे सोमस्य करणत्वेनैवान्धयात् कथमुक्तनियमस्य व्यः भिचार इति चेन्न । से मस्ययागभावनायां(1) करणत्वेनाऽन्वये याग. स्थाऽपि तत्र करणत्वेनैवाऽन्वयात् 'सोमेन यागनेष्टं भावयेदु' इत्यु. भयविधाने वाक्यभेदप्रसङ्गः । सोमस्य यागवत phalabhAvanAkaraNa'tvena प्राधान्यापत्तिर्यागार्थत्वानुपपत्तिः, प्रत्ययवाच्यफलभावनायाः समानपदोपात्तयागस्य करंणत्वेनैवान्वयादाकाजानिवृत्तेविभिन्नपदोपात्तस्य सोमस्य करणत्वेनाऽन्वयानुपपत्तिश्च । 'सोमेन यागम्' इत्यन्वयाभ्युपगमे यद्यपि सोमस्य न यागार्थत्वानुपपत्तिः करणत्वे. नैवान्वयात, तथापि प्रत्ययार्थभावनाकरणत्वेन उपस्थितस्य साध्य. त्वेनाऽन्वयानुपपत्तिदुष्परिहरैवेति सोमपदस्य मत्वर्थलक्षणया 'सो. मवता यागेनेष्टं भावयेत्' इति विशिष्टार्थविधानाद्वाक्यमेदप्रसङ्गो नेति मीमांसकसिद्धान्तः । तत्र चोक्तनियमे व्यभिचारो दुर्वार इति भावः । *स्तोकं पचतीति । अत्रापि धात्वर्थव्यापारज. न्यफले विभिन्न विभाक्तिकस्तोकपदार्थस्याभेदान्वयादित्यर्थः । ननु समानविभक्तिकत्वं नामाऽर्थयोरेवाऽभेदाऽन्वयबोधे प्रयोजकम् । अत एव व्युत्पत्ती(2) द्विवचनस्यैवोल्लेखः । नामत्वं च वक्ष्यते । प्रकृते. चाऽनुयोगिप्रतियोगिनोर्नामार्थत्वाभावानोक्तदोषोऽत आह राजपु. रुष इति*| ____ यद्यपि "सोमेन यजेत" इत्यत्रेव 'देवदत्तः पचति' इत्यत्रापि समानविभक्तिकत्वस्याऽतन्त्रतयाऽभिमतबोधान्वयानुरोधात् क. तृवाचित्वं सिद्धमेव, तथाऽपि व्युत्पत्तेर्नामाऽर्थद्वयविषयकत्वेजप (1) यागभावनायामिति यागकरणकस्वरूपेष्टकफलभावनाया. मित्य्र्थ्ः। (2) व्युत्पत्ती नामार्थयोरभेदान्वय इतिव्युत्पत्तौ इत्यर्थः । Page #37 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे सामानाधिकरण्यम् । पिङ्गाक्ष्यांदियौगिकानामपि द्रव्यवाचिखानापत्तेः । एवं वैश्वदेवीत्यादितद्धितानामपि । " अनेकमन्यपदार्थे," "साऽस्य देवता", इत्यनुशासनेन, पिने अक्षिणी यस्याः, 24 1 व्यभिचारो दुरुद्धर एवेत्याशयेन नामार्थद्वयस्थलमुपात्तम् । नैयायिकमतेन चेदम् । तैः कर्मधारये षष्ठीतत्पुरुषे च पूर्वपदशक्यलक्ष्या. न्यतरस्योत्तरपदार्थेऽभेदान्वयापगमात् । स्वमते तु (1) जहत्स्वार्थवृत्त्यभ्युपगमेन पूर्वोत्तरपदार्थयोरन्वयस्यैवाऽभावेनोक्तव्युत्पत्तेरप्र सरादिति बोध्यम् । इदमुपलक्षणं षष्ठयर्थबहुव्रीहेरपि ॥ अपरे तु -- उक्तव्युत्पत्तौ नामांशेऽसमस्तत्वस्यापि विशेषणानोक्तस्थले व्यभिचार इत्याहुः । अधिकमग्रे वक्ष्यते । *सामानाधिक रण्यमिति । पदयोरेकार्थाऽभिधायित्वमित्यर्थः । *यौगिकानामिति योगोऽवयववृत्तिस्तन्मात्र पुरस्कारैण प्रवृत्तानामित्यर्थः । * द्रव्यवाचि त्वाऽनापत्तेरिति । धर्मिशक्तत्वाऽनापत्तेरित्यर्थः । * एवमिति* / लक्षणयैव सामानाधिकरण्योपपादने इत्यर्थः । इत्थमेवेतिवार्थः । *वै. श्वदेवीत्यादीति । द्रव्यवाचित्त्वाऽनापत्तेरित्यनुषज्यते । तथाच बलाबलाऽधिकरणोच्छेदाऽऽपत्तिरिति भावः । 1 तथाहि "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वा जिनम्" इति श्रूयते । अत्रायं संशयः किमनया श्रुत्याऽऽमिक्षावाजिनोभगुणकमेकं कर्म विधीयते ? अथवा तत्तद्गुणदेवताभिन्नं कर्मद्वयमिति । वाजेनान्नेनाऽऽमिक्षारूपेण सम्बन्धाद्वाजिनो विश्वेदेवाः, ताननूद्य वाजिनगुणोविधीयते । तेनोभयगुणकं वैश्वदेवमेकं कर्मेति पूर्वपपक्ष, 'वैश्वदेव्यामिक्षा' इत्यत्र तद्धितस्य देवतासंवन्ध्यर्थकतया (2) . (1) स्वमतेत्विति । वैयाकरणमते इत्यर्थः । एतच्च 'जहत्स्वार्था जहत्स्वार्थे इति कारिकाव्याख्यानावसरे मूल एव स्फुटीभविष्यति । (2) देवतासम्बन्ध्यर्थ कतयेति । देवताविशिष्टद्रव्यरूपसम्बन्ध्यर्थकतयेत्यर्थः । अर्थात्-तद्धितस्य देवताविशिष्टद्रव्यवाचकत्वम् । उतञ्च भट्टपादैः : 'आभिक्षां देवतायुक्तां वदत्येवैषतद्धितः' इति । Page #38 -------------------------------------------------------------------------- ________________ - धात्व्र्थ्निर्न्न्य्ः|... 25 विश्वे देवा देवता अस्या इति विग्रहदर्शनात् प्रधानषष्ठ्यर्थे एव अनुशासनलाभात् । श्रीतः सम्बन्धो, वाजिभ्यो वाजिनम्' इत्यत्र तु वाक्येन स्ः। सत्यामपि पदान्तरापेक्षायां स्वाभिन्नार्थकपदस्यैवापेक्षणान्न श्रौत. त्वबाधः सम्बन्धस्य । यत्र तु भिन्नाऽर्थकपदापेक्षा तत्रैव, वाक्यस्य विनियोजकत्वात् । एवञ्च, "वैश्यदेव्याऽऽमिक्षा" इत्येतद्विहितवे. श्वदेवयागानुवादेन न वाजिनगुणविधानम् श्रौतद्रव्येण निराका. हत्वात् । किन्तु कर्मान्तरविधिः । "वाजिभ्य" इति चापूर्वदेवता. विधानमिति राद्धान्त्ः। यदि च तद्धितस्य देवतासम्बन्धे एव शक्तिस्तदा वाजिनाऽऽमिक्षयोर्वाक्यविनियोज्यत्वस्य साम्यादामि. क्षाद्रव्येण देवतासम्बन्धस्य श्रौतत्वमिति सिद्धान्त्व्याकोप्ः। ल.. क्षितद्रव्यमादाय देवतासम्बन्धे श्रौतत्वसम्बन्धात्तदनुपपत्यभावेन तद्धितस्य द्रव्यार्थकत्वकल्पनमत्ययुक्तं स्यादिति। __*अनुशासनलाभादिति* / उपलक्षणमिदं, युक्तेरपि । तथाहि घटपदाद घटप्रकारकबोधवड्यादिपदाइण्डसम्बन्ध. वानिति प्रतीतिः सर्वसिद्धा । तत्राऽऽकृत्याधिकरणन्यायेन सम्बन्धमात्रं मतुबादिवाच्यं स्यात् । अत एव, 'देवदत्तस्यगोमत्वम्' इत्यत्र त्वप्रत्ययस्य सम्बन्धबोधकत्वं सङ्गच्छते । घटत्वमित्यादौ प्रकृत्यर्थघटत्वबोधकत्ववत् प्रकृतिजन्यबोधप्रका. रस्य भावप्रत्ययार्थत्वाद्, विशेषस्य संसर्गस्य कथं ततो बोध इति तु नाऽऽशङ्कनीयम् । यतस्तस्य स्वाक्षिप्तव्यक्त्यशे प्रकार तयैव भानात् । एवं मत्वर्थविहितबहुव्रीहेरप्येकं हायनमस्या इति विग्रहे, दैवतार्थकतद्धितस्यापि विश्वेदेवा देवता अस्या इति विग्रहे च प्रत्ययार्थसम्बन्धस्यैव प्राधान्यदर्शनात् तस्यैव वृत्तिवाच्यत्वनिर्ण. य्ः। उक्तश्च यस्मिन्नन्यपदार्थे च भुव्रीहिर्विधीय्ते। तस्याऽपि प्रत्ययार्थत्वात् सम्बन्धस्य प्रधानता इति । नच गोमानित्यादौ स्म्ब्न्धिप्र्तीत्य्नुप्प्त्तिः। उभयाऽऽश्रितेन सम्बन्धेनाऽऽक्षेपात्तदुपपत्तेः । तव कर्तृवत् सम्बन्धवच्च । मचास् Page #39 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे ... तथाच, "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं krINAti"iti सत्यभूतसम्बन्धस्यैव विभक्त्यर्थतया तद्विहितमतुबादेस्तादृशस. बन्धबोधकत्वन तत्र लिङ्गसंख्याऽनन्वयाऽऽपत्या सत्वभूतसम्बन्धे एवानुशासनाऽऽदरेण शक्तिरभ्युपेया । एवञ्च द्रव्यमेवार्थो मत्वर्थी. यस्याऽस्तु, सम्बन्ध आक्षेपलभ्य एव किं न स्यात् । किश्च. मतुबा. देः सम्बन्धसामान्यार्थकत्वे तस्य सम्बन्धादिपदपायताऽऽपत्या सम्बन्धविशेषार्थकत्वमेवोररीकरणीयम् । तत्वं चाऽनुयोगिप्रतियो. गिविशषनिरूप्यत्वम् । तथाचैकस्य निरूपकस्य प्रकृत्या लाभेऽप्य. नुयोगिरूपनिरूपकभानार्थ तत्र शक्तिकल्पनेत्वतीव गौरवमिति वाव्यम् । मतुबादेआऽसत्त्वभूतसम्बन्ध एव वाच्यः । अत एव सम्ब. धानामनेकत्वेऽलिङ्गकत्वेऽपि च दण्ड्यादिशब्दानामेकवचनान्तत्वं मानालिङ्गकत्वं च । सम्बन्धिनां तथास्व एव तादृशप्रयोगदर्शनात् । तथाच, मतुबर्थसम्बन्धेलिङ्गाद्यन्वयासम्भवात्तैरेवाऽऽक्षेपः सम्ब धिनः, आख्यातार्थसंख्ययेव क्र्नादेः। वस्तुतस्तु लिङ्गसंख्याऽनन्वयित्वरूपासत्त्वभूतत्वमपि षष्ठ्यर्थादावर्थसिद्धम् । प्रत्ययार्थलिङ्गसख्यादेः प्रत्ययार्थ एवाऽन्वयायोगात "प्रत्ययानाम्-" (1)इति व्युत्पत्तेश्च । तस्मानासत्त्वभूतसम्बन्धः स्स्स्स्त्थीवाच्य्ः। ... यत्तु अनुयोगिरूपनिरूपकभानार्थ द्रव्ये शक्तिकल्पने गौरवमिति । तदपि न । सम्बन्धप्रत्यक्षे हि यावदाश्रयभानापेक्षा, नशाब्दे, येन तच्छक्तिकल्पनागौरवं सम्भाव्येत । तस्मात् तत्र मतुबादः श. तौ न किञ्चिद् बाधकमिति । अपश्चितं चैतदधिकमन्यत्र । / एवञ्चैकहायन्यादिपदानां सम्बन्धवाचकतायामनुशासनस्य त. दुपष्टन्धानकयुकीनां च सत्वात् तत्रैव शक्तिः सिचंन्न सम्बन्धिनी. त्यखण्डार्थः ॥ *तथाचेति ॥सामानाधिक्र्न्न्य्स्य् लक्षणयवोपपादन इत्य्र्थ्ः॥*a - (1) प्रत्ययानामिति । प्रत्ययानांप्रकृत्यान्वितस्वार्थबोधकत्वमि. तिहितस्याः स्वरूपम् । Page #40 -------------------------------------------------------------------------- ________________ पात्व्र्थ्निर्न्न्य्ः। पाक्ये द्रव्याऽनुक्तेरारुण्यस्य स्ववाक्योपात्तद्रव्य एवाऽन्वयपतिपादकाऽरुणाधिकरणोच्छेदाऽऽपत्तिः । द्रव्यवाचकत्वसाधकमू. लयुक्तः सामानाधिकरण्यस्योक्तरीत्योपपत्तेरिति प्रपश्चितं विस्त. रुणाधिकरणेति ॥त्थाहि "अरुणया पिङ्गायकहायन्या सोमं क्रीणा. ति" इतिश्रयते । तत्र किमरुणिमा वाक्यंभक्त्वा प्रकरणे निवेशनीयः? किंवा क्रीणातिना सम्बध्यते ? इति संशये, क्रीणातिना सम्बध्यमान. स्तद्योगात् क्रयणकरणं स्याद्, न चामूर्तस्यतयुक्तामति नास्य क्रयणसम्बन्ध इति पृथगेव प्रकरणे निवेशनीय इति पूर्व्प्क्स्स्ः। सिद्धान्तस्तु, सम्भवति सन्निहितपदार्थान्वये प्रकरणनिवेशानौ. चित्यातू । पिङ्गाक्ष्यादिपदानां द्रव्यवचनतया तस्मिन्नन्वयसौलभ्यन (1)तद्वारा क्रीणात्यर्थेनाऽपि समन्वयलाभाद् वाक्यघटकत्वमेव तस्येति । स चाऽनुपपन्नः पिङ्गाक्ष्यादियौगिकानां पदानामुक्तयुक्त्या सम्बन्धार्थकतया द्रव्यस्य तैरनुपादानात् । किञ्च पूर्व्प्क्स्सोऽप्य्नुप्प्न्न्ः। पिङ्गाक्ष्यैकहायनीशब्दार्थसम्बन्ध. स्याप्यमूर्तत्वात् क्रीणातिकरणत्वाऽसम्भवेन क्रीणातिकरणत्वस्य. तद्वाक्यादलाभादारुण्यस्येव वाक्यभेदशङ्कायां मूलशथिल्याच । बहुव्रीह्योररुणपदस्य च लाक्षणिकद्रव्याविधायकताया अविशिष्टत्वेन बहुव्रीह्यादेरेव द्रव्यविधायकत्वं, नारुणपदस्थत्यत्र विनिगमकाभावात् । अधिकमग्रे वक्ष्यते । *उक्तरीत्येति । सम्बन्धिलक्षणाकल्पनेनेत्यर्थः । *अपश्चितमि (1) अन्ययसौलभ्येनेति । तत्र अन्वयसौलभ्यत्वं च अन्वय योग्यत्वम, अन्वयकरणसाफल्यंच । तथाहि-अरुणयेत्यत्र तृतीया. श्रुत्याऽरुणिमगुणस्य क्रयंप्रति करणत्वं स्पष्टमवगम्यते नचामृत. स्थतस्य क्रयंप्रति करणत्वंसम्भवति विनाद्रव्यपरिच्छेदात्, अतः पिं. गाक्ष्यादिपदप्रतिपाद्यद्रव्यपरिच्छेदेन तद्रव्यद्वाराऽरुणिमगुणस्य क्रय प्रतिकरणत्वंसंभवति. अरुणपरिच्छिन्नेन द्रव्येणक्रयंकुर्यादिति । e. पंचक्रयेऽन्वययोग्यत्वंसाक्षानास्ति, विनाद्रव्यापरिच्छेदादन्वयकरणे घफलमपिनास्ति इतिदिक् । Page #41 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे रेण वृहदवैयाकरणभूषणे । / तिङः इति । बोधकतारूपा शक्तिस्तिक्षेवेत्यभिप्रे. स्येदम् । ति*| प्र्प्न्य्च्स्तूक्त्प्राय्ः। *भूषणे इति। प्रकृतस्थले,समासशक्तिनि. रूपणाऽवसरे चेत्यर्थः । 'पदार्थ निरूप्य' इत्यनेन पदार्थनिरूपणा. नन्तरं वाक्यार्थनिरूपणे तयोः सङ्गतिः सुच्यते । तत्फलं तु पूर्वापरप्रत्थैकवाक्यप्रतिपत्तिरेकप्रयोजनवती shaanphlikaa। , कोचिनु उन्मत्तम्लपितत्वशङ्कानिदानासङ्गतत्वज्ञाननिरासः प्र. योज्ञ्मित्याहुः। सा चाऽनन्तर्याऽभिधानप्रयोजकजिज्ञासाजनकतावच्छेदकधमरूपा षड्विधा । तदुक्तम् सप्रसङ्ग उपोद्धातो हेतुताव्स्र्स्त्था। निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते ॥ इति । तत्र प्रकृतसिद्ध्यानुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूलत्वमु. पोद्घातः । अनुकूलत्वं चात्र घटकत्वज्ञापकत्वादिरूपं यथायथं ग्रा. ह्यम् । तत्रावच्छेदकांशः स्वरूपसन् , इतरांशश्च शात उपयोगी । एव मग्रेऽपि । स्मृतिकालावच्छिन्नोपेक्षानहतावच्छेदकधर्मवत्त्वं prsnggH। hetutaaprsiddhaa| प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तिकालविआच्छन्ना. vshyvktvytvmvsr| निर्वाहकत्वम्, एककार्यजनकत्वं कारणतदव. स्छेदकसाधारणप्रयोजकत्वरूपम् । 'एककार्यत्वम्' एकस्य कार्यता सा च जन्यता, जन्यज्ञानविषयत्वरूपा चेति । उदाहरणनि कानि. चित्त्वत्रैव वक्ष्यन्ते । अन्यानि तु स्वयमूह्यानि । आक्षेपोदाहरणादी. नां तु तन्त्रान्तरे सङ्गतित्वेन प्रसिद्धानामेष्वेवान्तर्भाव इति न तेषा. माधिक्यसम्भाधना । प्रकृते च पदार्थतत्संसर्गविशेषरूपवाक्यार्थयोः प्र्स्न्ग्ग्स्न्ग्ग्तिः। तथाहि निरूपितेषु पदार्थेषु प्रायशोऽसंसृष्टपदा. thI'bhAvena तत्संसर्गस्य सामान्यरूपेण स्मरणम् । ततः सामान्यघ. मप्रकारज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वाच्छिष्यस्य 'क एषां संसर्ग' इत्याकारा विशेषधर्मजिज्ञासा । ततस्तबोधनाय शिध्यस्य शब्दप्रयोगः । ततः शिष्यजिज्ञासक्षानं गुरोः। ततो जिक्षाः Page #42 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। .. पदार्थ निरूप्य वाक्याथै निरूपयति-फले ऽइत्यादि । विक्लियादि फलं प्रति । तिङः (1)कर्तृकर्मसंख्याकालाः । तत्र कर्तृकर्मणी फलव्यापारयोर्विशेषणे । संख्या कर्तृप्रत्यये कर्तरि, कर्मप्रत्यये क्र्म्न्नि। समानप्रसयोपात्तत्वात् । तथाचा''. ख्यातार्थसंख्याप्रकारकबोधं प्रति अख्यातजन्यकर्तृकर्मोपस्थितिहेतुरिति कार्यकारणभावः फलितः । साविषयशाने इष्टसाधनताशानात् कण्ठताल्वाद्यभिघातादिसम्पाद. नेन गुरोः शिष्यजिज्ञासानिवृत्तिफलकं विशेषसंसर्गरूपवाक्यार्था: भिधानमिति । संसर्गगतसामान्यस्योपेक्षाऽनहतावच्छेदकत्वात्तद्धत्वस्य तत्र सवालक्षणसङ्गतिः । इत्थमन्यत्राऽपि लक्षणानि यो. ज्यानि ॥ *विशेषणे इति* / अधाराऽऽधेयभावसम्बन्धेन प्र्कारावित्य्र्थ्ः। सङ्ख्याया आख्याताऽर्थकर्तृकर्माऽन्वयित्वे प्रयोजकमाह *समान प्रत्ययोपात्तत्वादिति । एतेन समानाऽभिधानश्रुतेर्वाक्याऽपेक्षया व. लवत्वात् (2)समानपदोपात्तान्वयित्वं विहाय प्रथमाऽन्तार्थेऽन्व योऽनुचित इति व्यज्यते । एकप्रत्ययजन्योपस्थितिविषयत्वादिति तदर्थः । लडादीनां वाचकत्वकल्पे, आख्यातजन्योपस्थिति. विषयत्वस्यकालेऽपिसत्वात्तत्रव्यभिचारवारणाय कर्तृकर्मविषयत्वेन तां विशिनाष्ट *तथाचेति* / घट इत्यादावेकत्वादिसङ्ख्याप्र: कारकबाधे व्यभिचारो माभूदिति कार्य्यतावच्छेदककोटौ आख्या. ताऽर्थेति । तदर्थकालप्रकारकबोधे तन्निरासाय सङ्खयेति । स्वोक्तमाख्यातस्य कर्तृकर्मार्थकत्वं दर्शयितुं प्रसङ्गान्न्यायमतं निरा (1) तिर्थ-इति । तिशक्यैत्यर्थ । तिङ्शक्यत्वेनानुगमाइकवचनम् । (2) बलवत्त्वादिति । बलवत्त्वबीजंच "श्रुतिलिङ्गवाक्यप्रकरण' इत्यादिसूत्रप्रतिपाद्यार्थविप्रकर्षत्वम् । अत एव पूर्वतन्त्रझराख्याताभिहितसंख्यायाभावनांगत्वं 'ऐयागार्हपत्यमुपतिष्ठते' इत्यत्र ऐंद्रश्रु: तेर्गार्हपत्यापेस्थानांगत्वञ्चांगवितामिति । Page #43 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे नैयायिकादीनामाख्यातार्थ संरूपायाः प्रथमा ( 1 ) न्तार्थ एबाऽन्वयादाख्यातार्थसंख्यामकारक बोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकरणभावो वाच्यः । सोऽपि चन्द्र इव मुखं दृश्यते, देवदत्तो भुक्त्वा व्रजतीत्यादौ (2) चन्द्रवत्वार्थयोराख्यातार्थानन्वयादितराऽविशेषणत्वघटित इत्यतिगौरवम् । 30 .. करोति *नैयाकिकानामित्यादिना * | *अन्वयादिति । एकपदो. पात्तयोरेकार्थान्वयित्वस्य न्याय्यत्वादितिभावः । आख्यातार्थकालप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेरनपेक्षणादाह-*स. इपेति । *इतराविशेषणत्वेति* / प्रथमान्तार्थेतरविशेषणत्वा घटित . इत्यर्थः । तथाचेतरविशेषणताऽनापन्नार्थविषय कोपस्थितिः कारण: मित्यर्थः । एवञ्च, चन्द्र-भोजनादीनां प्रथमान्तार्थत्वेऽपि, इवार्थसादृश्यव्रजनादिविशेषणत्वान्न व्यभिचार इति भावः । *घटित इति । त दविषयकप्रतीत्यविषयं इत्यर्थः । तदवच्छिन्नावच्छेदकताककारणताग्रहविषय इति यावत् । इतराविशेषणत्वं चेतरविशेषणत्वताः स्पर्य्याविषयत्वम् । नातश्चैत्र इव पचतीत्यादौ, खलेकपोतन्यायेन बोधे चैत्रीयं सादृश्यमित्यवान्तरबोधाऽभावेन चैत्रस्येतरनिरूपितप्रका (1) तन्मते कृतेराख्यातार्थतया तत्र सङ्ख्याया अन्वयस्यानुचितत्वादितिभावः । (2) भुक्त्वा व्रजतीत्यादाविति । ननु प्रथयान्तेत्यस्य प्रथमान्त. स्वनानुसन्धीयमानेत्यर्थोवाच्यः । अन्यथा मैत्रङ्गच्छति चैत्र इत्यत्रमैत्रपदस्य प्रथमान्तपदत्वभ्रमे, चैत्रपदस्य द्वितीयान्तानुसन्धानेच मैत्रेसंख्यान्वयोनस्यात् । एवंचयथा वातिष्ठतीत्यत्र वारिपदस्य ननियमेन प्रथमान्तत्वग्रहापेक्षा तथाक्त्वान्तस्यापीति नायन्दोषैत्यतआह-आदीति । आदिनाभक्तस्त्वमप्यहंतेन हरिस्त्वां त्रायतेऽपिमम् । इत्यस्यसङ्ग्रहः । अत्र 'अपिशब्दस्य प्रथमांतत्वाननुसन्धाने सपूर्वाप्रथमायाविभाषेत्यस्थानुपस्थितौ साधुत्वप्रतिपत्यभावेन सहदयानां ततः शाब्दबोधोनस्यादिति ध्येयम् । Page #44 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। .. इदमपि कर्तृकर्मणोराख्याताऽर्थत्वे मानमिति स्पष्ट भूस्स्न्ने॥ रताशून्यत्वरूपेतराऽविशेषणत्वसत्त्वेऽपिक्षतिः अविशेषणत्वेऽपि वि. शेषणत्वतात्पर्य्यविषयत्वसत्त्वात् । तथाऽऽख्यातार्थसङ्ख्याप्रकारता. निरूपितविशेष्यतासम्बन्धन शाब्दबुद्धिं प्रति इतरविशेषणत्वता. त्पर्याविषयावृत्तिविशेष्यतासम्बन्धन प्रथमान्तपदजन्योपस्थिति. हेतुरिति पर्यवसितोऽर्थः । चैत्रेण सुप्यते इत्यादिभावाऽऽख्यातस्थले, 'चैत्रकर्त्तकः स्वाप' इत्यादिबोधाद्यथोक्तविशेषणकधात्वर्थस्वापे तदनन्वयाद व्यभिचारपरिहाराय प्रथमान्तति पदविशेषणम् । यद्येवमपि, 'चेत्र एव पचति न मैत्र' इत्यादावन्ययोगव्यवच्छेदरूपैवकारप. दर्थैकदेशेऽन्यत्वे चैत्रस्य विशेषणत्वात् तत्र संख्याऽन्वयाऽनु. पपत्तिरिति विभाव्यते, तदा प्रथमान्तार्थोविशेषणत्वमात्रतात्पर्याविषयत्वेन विशेषणीयः । अवशिष्टांशस्यपि निवेशे प्रयोजनाऽभाषादुक्तस्थले च चैत्रस्य मुख्यविशेष्यत्वविशेषणत्वाभ्यां तात्पर्यविषयः स्वान्न सङ्ख्याऽन्वयाऽनुपपत्तिरिति तन्मतनिष्कर्षः । *अतिगौरवमिति* / अन्यलभ्यकृती शक्तिकल्पने सङ्ख्यान्वय. बोधहेतुपस्थितौ विभिन्नपदजन्यत्वनिवेश एव गौरवम् । प्रथमान्तपदार्थस्य विशेषणत्वमात्रतात्पर्याऽविषयत्वेन निवेशे त्वतिगौरव. मित्य्र्थ्ः। *इदमपीति* उपदर्शितकार्यकारणभावे दर्शितलाघव. म्पीत्य्र्थ्ः। यद्यपि तन्मते भावनान्वयिनि सङ्ख्यान्वयनियमादाख्यातेन भा. घनाऽविषयकसलयान्वयबोधस्थ काप्यजननाद्भाक्नान्वयबुद्धित्वस्य सङ्खयान्वयबुद्धित्वव्यापकतया व्याप्यधर्मावच्छिन्नसामग्या फले जननीये व्यापकधर्मावच्छिन्नसामग्या अपेक्षणाविशेषणत्वमात्रता. त्पर्योऽविषयत्वविशेषणविशिष्टप्रथमान्तार्थोपस्थितिरूपायास्तस्या स्तत्राऽभावादेवोक्तस्थले व्यभिचाराप्रसक्तेन तव्यावृत्तये सङ्ख्या. न्वयकारणतावच्छेदककोटावुक्तविशेषणप्रवेशाऽवसरः, तथाऽपि कुतिशक्तिवादिमते उक्तस्थले तदापत्तिवारणाय भावनान्वयबोधका रणतावच्छेदककोटावेवोक्तविशेषणवितरणप्रयुक्तगौरवम् । अस्म. न्मते तु प्रथमान्तपदार्थस्याख्यातार्थे विशेषणतयैवान्वयेन चन्द्रादे. Page #45 -------------------------------------------------------------------------- ________________ 32 दर्पणसहिते वैयाकरणभूषणसारे रेकत्र विशेषणतयाऽन्वितस्य नैराकाङ्क्ष्येणाऽपरत्र विशेषणतया न्वयाऽयोगादुक्तव्यभिचाराऽभावेन न तन्निवारक विशेषणोपादानप्र युक्त गौरवमित्यभिप्रेत्योक्तम् #इदमपीति । अधिकमन्यत्रानुसन्धेयम् । अत्राऽऽहुर्नव्याः । लाघवोपबृंहितोक्तयुक्तिकदम्बेनाष्ष्ख्यात स्यधर्मवाचकत्वसिद्धावुत्तरकालकल्प्यतादृशकार्यकारणभावप्रयुक्त* गौरवं, निषादस्थमत्यधिकरणान्यायेना (1) किश्चित्करम् । फलमुखत्वात् । किञ्च, चन्द्राद्युपमाने आख्यातार्थसंख्याद्यन्वयोपगम A* वश्यकः । तत्र तदन्वयाऽनुपगमे सादृश्यप्रयोजकधर्माऽलाभेन वाक्यस्याऽपरिपुष्टार्थतापत्तेः । क्त्तान्तार्थभोजनादौ तु सयादीनामयोग्यत्वादेवानन्वयेनाऽनतिप्रसङ्गात् । एवञ्च, नास्मन्मते दोषलेशोऽपीति (2) / कतृकर्मणोः संख्यायाश्च विशेषणतां व्यवस्थाप्य कालस्या (1) निषाद स्थपत्यधिकरणन्यायेनेति । 'वास्तुमयं रौद्रंचरुंनिपेत्' इति प्रकृत्यश्रूयते एतया निषादस्थपतिं याजयेत्' इति । तत्र किं निषादस्थपतिशब्दे षष्ठीसमास उतकर्मधारय इति संशये - कर्मधारय एव समासः स्वीकर्तव्यः । लक्षणानाश्रयणरूपलाघवात् 'स्थपतिर्निषादस्याच्छन्दसामर्थ्यात् ' (jai0 a0 6 / 1 / 51 / ) इति सूत्रेणसिद्धान्तितम् नचषष्ठीसमासाश्रयणेऽपि त्रैवर्णिकानामधिकृतानामेवाधिकारःस्यादिति लाघवं कर्मधारयाश्रयणेतु श्रुतिसामर्थ्यात्-अधिकारकारकल्पनम इति गौरवस्य सत्वात् कथं कर्मधारयाश्रयणमिति वाचम् । वाक्यार्थबोधकाले लक्षणापेक्षया श्रुते. लवत्त्वात् प्रथमोपास्थितत्वाच्च, श्रुतिसामर्थ्यादधिकारकल्पनरूपो. त्तरकालिकगौरवस्यविद्यमानत्वेऽपि निषादस्थपतिशब्दे कर्मधा रय एवाश्रीयते । पूर्वोपस्थितलाघवस्य बलवत्त्वादिति बोध्यम् । (2) अत्रहुर्वैयाकरणाः अन्यविभक्त्यन्तपदोपस्थित संख्याया अन्यपदार्थेऽन्वयस्य अप्रसिद्धत्वादेव भवदुक्तकार्यकारणभावकल्पनमसिद्धम् । अत एव पचतीत्यस्मादेवैककर्तृकपाकोपस्थितिः । अन्यथापाकानुकूला कृतिरेकत्वमित्यनन्वितसंख्याया एवोपस्थितिः स्यात् । पदविशेषाध्याहारस्तु प्रकरणज्ञानंविनाऽसम्भवि । अत एवकः पचतीति कर्तृविशेष जिज्ञासोदेति । तस्मादिदमपीत्यस्यबाधकविशेबगौरवमपीत्यर्थः । Page #46 -------------------------------------------------------------------------- ________________ 'धात्वर्थनिर्णयः । कालस्तु व्यापारे विशेषणम् तथाहि । "वर्तमाने लड्" (pA0 sU0 3 / 2 / 123) इत्यत्राधिकाराद, धातोरिति लब्धम् ! तच्च धात्वर्थं वदत् प्राधान्याद् व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः । न च सङ्ख्यावत् कर्तृकर्मणोरेवान्वयः पिता प्र्तिपाद्य्ति*काल्स्त्वित्वादिना*| *व्यापार इति । धात्व. र्थव्यापारे इत्य्र्थ्ः। - नन्वाख्यातस्य कालशक्तिपरिच्छेदकेषु "वर्तमाने लड्" (pA0 sU0 3 / 2 / 123) इत्यादिषु व्यापारवाचकपदानुपादानात् कथं कालस्य धात्वर्थव्यापाविशेषणतेत्यतस्तत्सूत्रप्रामाण्यनैव तां साधयति *तथाही* | *तच* धातुपदं चेत्य्र्थ्ः। धात्व. र्थमिति । फलव्यापरोभयात्मकमित्यर्थः । सत्तायाम् इत्याद्यर्थ. निर्देशाद् भूवादिसूत्रप्रामाण्याश्चेति भावः |व्द्त् । बोधयत् । सन् ब्राह्मण' इतिव्च्छ्ता। *प्राधान्याद्* / धातुजन्यबोधे विशेष्यतया भासमानत्वादित्यर्थः । व्यापारमेवेत्येवकारेण फलव्यवच्छेदः । प्राधान्यादित्युक्त्या यन्मते कर्माऽऽख्याते फलस्य प्राधान्यं तन्मते फल एवान्वय इति ध्वनितम् । *प्राहयतीति । आख्यातार्थकालवि. शेष्यतया बोध्य्तीत्य्र्थ्ः। "गुणानां च परार्थत्वाद्"(1) इति न्या. यातू , प्रत्ययार्थस्य साक्षात्प्रकृतिजन्यबोधविशेष्याऽन्वयित्वनियमाच्चेति भावः । *कत्र्तकर्मणोरिति । समानप्रत्ययोपात्तत्वप्रत्यास (1) गुणानाञ्चपरार्थत्वादसम्बन्धः समत्वात्स्यादिति त्न्याया। कार्ः। अर्थश्च साधनानां प्रधानार्थत्वात्परस्परमसम्बन्ध स्यात्। कुतः समत्वात् । समत्वञ्च स्वीयसाधनाऽऽकांक्षाऽभाववत्वेसति प्रधा. नार्थ प्रवृत्तत्वम् । यत्रच स्वीयसाधनाऽऽकांक्षाभवति तत्र नायं न्यायः प्रवर्तते । किंतु गुणः कृतात्मसंस्कारेति । अत एव 'संयोगे गुरुः' इति गुरुसंज्ञायां तस्मिन्निति परिभाषासूत्रप्रवृत्तौ संयोगाव्यवहितपूर्वत्वविशिष्टस्यहस्वस्यगुरुसंज्ञा नतु सुकृष्ण इत्यत्र सकारोत्तरोका. रस्यापि । अन्यथा 'गुणानां चोति न्यायेनसंयोगसज्ञायां कर्तव्यायां प. रिभाषासूत्राप्रवृत्त्या सकारोत्तरोकारस्यापिगुरुसंशास्यादिति दिक् । Page #47 -------------------------------------------------------------------------- ________________ अव् - दर्पणसहिते याकरणभूषणसारे shaayH। अतीतभावमाके कर्तरि, पचतीखापत्तेः । अपातीदि. स्यनापतेश्च । पाकानारम्भदशायां कसत्त्वे पक्ष्यतीयनापतेश्च । नापि फले तदन्वयः । फलाऽनुत्पत्तिदशायां व्यापार. सच्चे, पचतीत्यनापत्तेः, पक्ष्यतीत्यापत्तेश्चेत्यवधेयम् । रिति भावः । *पचतीत्यापरितिका कर्नुर्विद्यमानत्वादिति भाव्ः। एवमग्रेऽपि । नापि फल इति । केचितु-फलव्यापारयोर्धातोः पृथक् शक्तौ तयोरुद्देश्यविधे. यभावेनाऽन्वयाऽऽपत्तिः । पृथगुपस्थितयोस्तथाऽन्वयस्यौत्सर्गि. कत्वात् । तत्तद्धातुजन्यताशबोधस्य तथाऽन्वयबोधे प्रतिबन्ध कताकल्पने तु गौरवम् । तस्मात् फलाऽवच्छिन्नव्यापारे व्यापाराव. छिन्नफले च धातूनां shktiH। कर्तकर्मार्थकतत्तत्प्रत्ययसममिव्या. हारश्च तत्तद्बोधे नियाम्क्ः। गौरवं च प्रामाणिकत्वान्न दोषाय । इत्थश्च कर्नाऽऽख्याते, व्यापारस्य प्राधान्यम्, कर्माख्याते तु फलस्य । यदा यस्य प्राधान्यं तदा तस्मिन् कालाऽन्व्य्ः। सूत्रस्थ. धातुपदादुभयोरपि प्राधान्येनोपस्थितत्वानोक्तनियमावकाशः । फलानुत्पत्तिदशायामारब्धे पाके फले वर्तमानत्वारोपाद्वा, पच्यते इत्यस्योपपत्तिः, एकाऽवयवेपि समूहाऽऽरापादधिश्रयणकाले पच. तीति प्रयोगवत् । आरोपे च प्रतीतिरेव मानम् । व्यापारविगमे फलसत्त्वे, अपाचि देवदत्तेन इत्यादिप्रयोगास्तु भूतत्वस्योत्पत्तिघ. टितत्वादित्याहुः । तदपरे न क्षमन्ते । पृथगुपस्थितयोस्तथान्वयबोधाभ्युपगमे ना. नार्यादिपदोपस्थितानामश्वसूर्गदीनामप्युद्देश्यविधेयभावापत्ति रतो विभत्रपदजन्योपस्थितेरेव तन्त्रता तत्रानुसतव्या । सभा. वाच प्रकृते कथं तदन्वयबोधाऽऽपादनम् । तादृशफलव्यापारयो. धातुशक्ती मानाभावो गौरवं च । विशिष्टधर्मस्य शक्यतावच्छेदकवे उक्तप्रयोगाणाम् आरोपेणोपपादनं त्वगतिकगतिरिति स्पष्टमेष विधेकिनाम् । एतदनुरोधेन भूतत्वस्योत्पत्तिघटितत्वाऽभ्युपगमे प. - रमताऽनुसूतिरपीति । . व्यापारे मास्यातार्थकालाऽन्वये दूषणमाशय मिराच. Page #48 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । न चामवासी कृतकलेवरस्योत्थानाऽनुकूलयत्न सस्वादुइ ष्ठतीति प्रयोगाऽऽपत्तिः । परयत्नस्या (1) ज्ञानादप्रयोगात । किश्चि बेष्टादिना तदवगतौ च अयमुत्तिष्ठति, शक्त्यभावात् (2) फलन्तु न यमनः *नचेति* / यत्नसत्त्वादिति । यत्तरूपव्यापारम्य वर्त्तमानत्वेन विषयाबाधात् । मम तु तदानीं फलानुत्पत्त्या न ताहशप्र योगाऽऽपत्तिरित्यर्थः । * अप्रयोगादिति । ननु परयत्नस्य विजातीनः संयोगाश्रयसमवायरूप हेत्वभावादप्रत्यक्षत्वेऽपि चेष्टादिपक्ष* केण तल्लिङ्गकेन वाऽनुमानेन तदवगतावुत्तिष्ठतीति प्रयोगाऽऽपत्तिदुःसमाधयैवेत्याशङ्क्यापस्या परिहरति *किञ्चिश्चेष्टादिनेति* / यकिञ्चिच्छरीरावयवक्रिययेत्यर्थः । *तदवगतौ यतानुमितौ । अनुमानप्रयोगश्चैवम् - देवदत्तायचेष्टा प्रयत्नजन्या । चेष्टात्वात् । मचेष्टावत् । अथवा, भयमुत्थानाऽनुकलयत्नवान् । विजातीयचेष्टावत्वात, अहमिवेति । चेष्टाप्रयत्नयोः कार्यकारणभावश्च प्रकृते ऽनुकू ल्स्त्र्क्ः। स्वाश्रयावच्छेद्यत्वस्य हेतुतावच्छेदकसम्बन्धत्वान्नस्वरूपा सिद्धिरिति । - परे तुक्कापत्तिमन्यथैव परिहरन्ति । तथाहि AmavAtajaDakRitakalevara प्रयत्नस्योत्थानाद्देश्य कत्वेऽपि त्द्ज्ञ्क्त्व्। श्नोक्तप्रयोगाप* शिः । अत एव, 'उत्थानाय यतते' इत्येव तत्र प्रयोगः । यागपाका. द्देश्यककुण्डनिर्माणतण्डुलक्रयणादिदशायां, यजति पचति इत्यादिप्रयोगवारणाय स्वरूपसम्बन्धरूपप्रयोजकताविशेषस्यैव सम्बन्धताया अभ्युपेयत्वादिति । तच्चिन्त्यम् । तदुद्देश्यकस्वं हि तदिच्छाऽधीनेच्छावि चयत्वम् । उपायेच्छायाः फलेच्छाधीनत्वात् । उपायत्वं च प्रयो (1) स्वीययज्ञस्य प्रत्यक्षंतु मनःसंयुक्तसमवायरूपसनिकर्षसस्वात् संभवति । (2) शक्त्यभावादिति । एवं चैकस्ययस्नाख्यस्य कारणस्य विद्य. मानश्वेऽपि सहकारिकारणरूपायाः शकेरभावात्फलं न जायते - इस्यस्योपपत्तिः । Page #49 -------------------------------------------------------------------------- ________________ 36 दर्पणसहिते वैयाकरणभूषणसारे जायत इति लोकप्रतीतेरिष्टत्वात् । एवञ्च तिर्थो विशेषणमेव, भावनैव प्रधानम् । ... यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं,तथाऽपि, "भावप्रधानमाख्यातं सत्वप्रधानानि नामानि" इति जकत्वमेव । कथमन्यथा तत्रेच्छेति, प्रकृते यजतीत्यादि. प्रयोगोदार एव । तस्मात साक्षाजन्यजनकभाव एव फल. व्यापारयोः सम्बन्ध इत्येवाभ्युपेयम् । तावतेवोक्तप्रयोगवारणात् । प्रकृते शक्तिरूपसहकारिकारणाभावेन तदनुत्पत्तावपि तदीययत्ने साक्षाजनकत्वस्य निराबाधत्वेनोत्तिष्ठतातिप्रयोगस्यैवेष्टत्वात् । प्र. कृतधात्वर्थतयाऽवगते तस्मिन् साध्यत्वस्यैव सत्त्वेनोद्देश्यत्वस्य तदानीमसम्भवाच्च । एतदभिप्रेत्यैव सारकृता, 'उत्थानानुकूलयत्न सत्त्वे' इत्युक्त्म्। अतएव पाकानुकूलप्रकृतधात्वर्थयत्नसत्वे पचती. स्येव प्रयोगोऽन्यदा तु 'पाकाय यतते' इति । - घस्ततस्तु कृतिरूपच्यापारमात्रस्यधात्वर्थत्वविवक्षायामुत्तिः ष्ठतीतिप्रयोगः प्रयत्नसामर्थ्यचेष्टादिघटितस्य तस्यसमुदायस्य तद्वि. वक्षायान्तु नेति सारकाराशय अत एक्तदोत्थानाययतते इति प्र. योगोपिसूपपाद इति बोध्यम् । . उपसंहरति *एवञ्चेति* / विशेषणमेवेत्येवकारेण तिर्थस्य वि. शेष्यत्वव्यवच्छेदः *भावनैवेति । धात्वर्थभावनैवेत्यर्थः । अत्राप्ये वशब्देन फलस्य तिङर्थक देश्च व्यवच्छेदः । प्र्कृतिप्र्त्य्यार्थ्यो। रिति(1)व्युत्पत्तिविरोधमाशङ्कते *य्द्य्पीति*| *अन्यत्र,* पक्तत्या. दौ । *इष्टमिति* / तथाच प्रकृत्यर्थभावनाया:प्राधान्योपगमे तद्वि. रोध इति भावः । *भावप्रधानमिति* | नामाऽऽख्यातोपसीनपाः तभेदेनोदिष्टं चतुर्विध पदं प्रकल्प्य नामाऽऽख्यातलक्षणप्रतिपादके इमें बाक्ये । अत्राऽऽख्यातं भावप्रधानमिति, योजना । यथाश्रुते, __यच्छब्दयोगः प्राथम्यमित्याधुद्देश्यक्षणम् । (1) प्रकृतिप्रत्ययौ सहाथै ब्रूतः तयोः प्रत्ययार्थस्यैव प्राधाव्य्मिति। Page #50 -------------------------------------------------------------------------- ________________ धार्व्र्थ्निर्न्न्य्ः। 37 . इत्यभियुक्ताक्तेः शाब्दबोधे प्राङ्निर्दिष्टस्यैवोद्देश्यतया विवक्षिता. र्थाऽलाभात् 1) / अत एव, वृद्धिशब्दस्य प्रानिर्देशो मङ्गलार्थः' इत्या. 'ऽकरोक्तं(2) सङ्गच्छते । एवमग्रेऽपि । आख्यातत्वाऽवच्छिन्ने प्रधानभावार्थप्रतिपादकत्वरूपलक्षणतात्पर्यावधारणाच लक्षणवाक्याच्छ. ब्दमर्यादया प्रकृतपदद्वयार्थाभेदस्याऽधिकस्य भानेऽपि न क्षतिः । लक्ष्यताऽवच्छेदकं च तिङन्तत्वरूपाऽऽख्यातत्वम् । "आख्यातमाख्यातेन" (pA0 ga0 suu02.1|72) इत्यादी तत्रैवाऽऽख्यातपदस्य शक्त्य. वधारणात् । 'भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य , तत्र भावः प्रधानम्' इति प्रकृतनिरुक्तभाष्याच्च । एतेन, तिङः प्रधान. भावार्थकत्वस्य प्रतिपादकमेव तदिति वदन्तः प्र्त्युक्ताः। तच्छब्दपरामृश्य भावादिचतुष्टयस्यैकदा तिङा प्रतिपादनाऽसम्भ वाच्च्। भावत्वं निष्पाद्यत्वम् |नात्ःकाऽऽख्यात्स्य् फलविशेष्यकबो. धकतावादिमते त्त्राऽप्र्स्क्तिः|प्र्धान्प्र्तिपाद्क्त्व्स्य्नाम्मात्रे, भा. घप्रतिपादकत्वस्य भुक्त्वेत्यादिनाम्न्यतिप्रसक्तत्वात्तद्वारणाय वि. शिष्टमुपात्तम् । प्राधान्य चोपस्थितत्वात् स्ववाचकप्रकृतिकप्रत्ययार्थनिरूः पितमेव । नातः 'काष्ठैः पाक' इत्यादी प्रत्ययार्थकरणनिष्ठप्रका: रतानिरूपितविशेष्यताशालिबोधजनके पाकादिनाम्न्यतिप्रसङ्गः । नवौत्सगिकैकवचनान्तभावविहिततव्याद्यन्तनानि सः तथाच तिङबोध्यार्थनिष्ठप्रकारतानिरूपितविशेष्यतातात्पर्यप्रतिपादकत्वं तत्पर्य्यवस्यति । इतराविशेषणत्वरूपं तु न तत् । पचति भवतीत्यादिवा: क्यघटकपच्याद्यक्रियायां तदसवेन पचतीत्याख्यातेऽव्याप्तः । कत्व: पूर्वकालार्थकत्वस्यनिराकरिष्यमाणत्वानोक्तक्षणस्थालश्ये: 'तिप्रसङ्गः । "कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति भा. प्येण. पाक इत्यादाविव तस्य सत्वाऽतिदेशेन साध्यत्वरूपभावत्वा. 'भावादेव नाऽतिप्रसङ्ग इति तु न सत् । यतः साधुत्वान्याख्यायक (1) यद् भावप्रधानं तदाख्यातं भवति इति स्यात् तथाच भा. वप्रधानस्य भाव्यमित्यादेराख्यातसंज्ञायामांख्यातमाख्यातेनेति स्मासाप्त्तिरितिभाव्ः। (2) आकरोक्तमिति वृद्धिरादैच् इति सूत्र्स्थ्भास्स्य्मित्य्र्थ्ः। . Page #51 -------------------------------------------------------------------------- ________________ वर्पणसहिते वैयाकरणमूषणसारे व्याकरणस्मृत्वा यत्कदर्थभावे लिखाधन्वयोऽनुभवसिद्धस्तरिममेव तदतिदिश्यते । यथा, पाक इत्या घमर्थभावे । क्त्वार्थे सुलिगा. चननुभवन तत्र तदतिदेशविषयस्यान्याय्यत्वात् । अव्यय कृत्वेन त. स्य धात्वर्थानुवादकत्वस्य वक्ष्यमाणत्वाच्च । .. तथाच भावप्रधानकत्वं तिर्थनिष्ठप्रकारतानिरुपितविशेष्य. ताशालिभावप्रतिपादकत्वं पर्यवस्यति । एतेन, पचति भवतीत्या. दिवाक्यघटकाख्यातसंग्रहाय क्वचित् क्रियान्तरनिष्ठधिशेष्यतानिक पितविशेषणस्वाभाववत्वं तत् । पच्याद्यर्थक्रियाया भवत्यर्थविशे. षणस्वेऽपि क्वचित्तदसमभिव्याहारे विशेष्यतयैव भानान्न तत्राति. प्रसङ्ग इत्युक्तं निरस्तम् । उक्कापेक्षया अभाव्घ्त्तित्त्वेनास्य्गुरुत्वात्। अग्रिमलक्षणे प्राधान्यस्य विशेष्यत्यरूपस्यैव वक्ष्यमाणतयात्रापि तस्यैव न्याय्यत्वात् । तत्र, "भावप्रधानम्" इति भाग्येण मदुका. र्थस्यैव laabhaash। ...असवप्रधानामीति । अत्रापि puurvvduddeshyvidheybhaasskruupmaa| लातावच्छेदकं च कृदाधन्तप्रकृतिकविभक्त्यन्तत्वरूपं नामत्वम् । प्रकृतिः, प्रत्ययो, विभक्तिरित्येतनाम, सत्ता, द्रव्यं, लिङ्गं, संख्या, च नामार्थ इति तद्भाण्यातू । "क्रियाप्रधानमाख्यातं, सत्त्वप्रधान नाम । यतः क्रियां पृष्टस्तिङाचष्ट-किं करोति, पचतीति । द्रव्य पृष्टः कृताऽऽचष्टे-कतरो देवदत्तो, यः पाचक" इति "प्रशंसायाम्" इति सूत्रस्थमहाभाच्याच । तत्र कृतेत्यस्य तत्प्रकृतिकसुबन्तेने. त्यर्थः । कृता द्रव्याऽभिधानेऽपि, "न केवला"(1) इतिन्यायेन केवलस्य प्रयोगाऽनहत्वात् , निरुक्त्भास्स्य्स्थ्विभ्क्तिप्द्स्वार्स्याच्। व्युत्पत्तिपक्षमवलम्ब्य चेदम् । नातोऽव्युत्पत्तिपक्षे नामाऽऽदिष्व. तिप्र्स्न्ग्ग्ः। - लक्षणमाह- *सस्वप्रधानानीति* / सत्त्वं द्रव्यं वक्ष्यमाणलक्षणं तत्प्रधानं यत्रेति विग्रहाल्लिङ्गादिनिष्ठप्रकारतानिरूपित. विशेष्यताशाल्यर्थप्रतिपादकत्वं नाम्ल्क्स्स्न्न्मित्य्र्थ्ः। विशेष्याऽर्थ. कत्वस्य निपाताऽऽख्यातादावतिसकत्वात् तद्वारणाय प्रकारता. निरूपितत्वान्तं विशेषणम् । व्यक्तिबोधस्थ धर्मविषयकत्वनियमेन (1) नकेवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः । इति तस्य स्व्रूप्म्। Page #52 -------------------------------------------------------------------------- ________________ .. धात्वर्थनिर्णयः । 19 ni0 a0 1 kha0,1 निरुक्तात् । भूनादिसूत्रादिस्थक्रियामाधाभ्यबोधकभाष्याच्च धात्वर्थभावनामाधान्यमध्यवसीयते । जातिप्रकारतानिरूपितत्वस्यातिप्रसङ्गाऽवारकत्वात्तदनुपादानम् |l. स्यतावच्छेदकाऽनाक्रान्तेषु याहाच्छकंप्वतिप्रसङ्गस्तु लक्षणे तव्य. तिरिकत्वविशेषणेनैव प्रिह्र्न्नीय्ः। एवं धात्वर्थाऽनुवादकप्रत्य: यान्तेष्वप्रसङ्गोऽपि लक्ष्यतावच्छेदकसंकोचेनैव परिहार्यः । तत्र मामत्वव्यवहारोऽपि स्वाद्यन्तत्वनिबन्धनो भाक्त इति तद्भावः ! उपसर्गादिलक्षणं तु व्क्स्स्य्ते। ___ *भूवादीति । इत्थं हि तत्र भाज्यम् "का सहीये वाचोयुक्तिः पचति भवति त्वं पचसि भवसि, पक्ष्यति भवतीति । सैषा वाचोयुक्तिः । पचादिक्रिया भवतिक्रियायाः कयों भवन्ति" इति । तेन ca''hatyaiva (1)पचाद्यर्थक्रियाकर्तृकभवन. क्रियायाः प्राधान्यं प्रतिपाद्यते । धात्वर्थक्रियाया आख्यातावि. शेषणत्वाभ्युपगमे तु स्वस्वार्थविरुद्धत्वेन पदार्थान्तरे विशेषणतयाऽन्वये नैराकालयेण भवत्यर्थक्रियायामाख्यातार्थविशेषणपचादि. क्रियाणामन्वयाऽसम्भवेन तद्विरोधोऽप्रतिरोध एव स्यादिति भावः । सत्रादीत्यादिमा, "prshNsaayaam"(paasuu059|66) iti sutrprigrhH| nanu 'भावप्रधानमाख्यातं' इति निरुक्तेन तिङन्ते भावनाऽपरप. र्यायभावप्राधान्यं प्रतिपाद्यते । सा च नैयाबिकमते कळख्याते कर्तृत्वं कृतिः, कर्माख्याते कर्मत्वं फलं, सनिरूपिताऽऽश्रयत्वं वा। तैः सङ्ख्याकालातिरिक्ताऽऽख्यातार्थस्य भावनापदव्यपदे. श्यत्वोपगमात् । भावाऽऽख्याते तु धात्वर्थव्यापार एवाऽनुपादकत्वात तदाख्यातस्य । प्राधान्यं च तस्याः प्रकृत्यर्यापेक्षम् । समानप्रत्ययोपात्तत्वप्रत्यासत्या फलमात्रं धात्वर्थ इति वदतां. मीमांसकानामेतदपिभाष्यं मूलम् । तत्र लडाद्यर्थकालान्वयोपगमे तु त्द्पेक्स्स्म्पि। उक्तभायेऽपि क्रियापदार्थस्तत्सम्मतभावनैव । अत एव, "क्रियां पृष्टस्तिकाऽऽचष्टे" इत्यैवोक्तं न तु तिङन्तेनेति । कृत्यादिरूपभावनाग आख्यातार्थत्वे मानं तु भूवादिसुत्रस्थं (1) आह्त्यैवेति बलादित्यर्थः । Page #53 -------------------------------------------------------------------------- ________________ Yo दर्पणसहितेः वैयाकरणभूषणसारे " कथं ज्ञायतेऽयं प्रकृत्यर्थोऽयं प्रत्ययार्थ" इति प्रघट्टकेऽन्वयव्यतिरे काभ्यां शक्तिग्राहकम् - " इह पचतीत्युक्ते कश्चिच्छन्दः श्रूयते, पच्श ब्दश्वकारान्त अतिश्चप्रत्ययः । अर्थोऽपि कश्चिद् गम्यते, विक्लित्तिः कर्त्तृत्वमेकत्वम् । पठतीत्युक्ते कश्चिच्छन्दो हीयते कश्चिदुपजायते, कश्चिदन्वयी । पच्छन्दो हीयते, पठ्शब्द उपजायते, अतिशब्दचान्वयी । अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते, कश्चिदन्वयी । विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्त्तृत्वमेकत्वं चान्वयि । तेन मन्यामहे यः शब्दो हीयते यस्याऽसावर्थो योऽर्थो हीयते, यः शब्द उपजायते तस्याऽसावर्थे योऽर्थ उपजायते, यः शब्दो' न्वयी तस्याऽसावर्थो योऽर्थोऽन्वयी" इति भाव्यम् । तत्राऽतेः प्रत्ययस्य कैश्चित्पूर्वाचार्यैः कल्पनादू, अतिश्च प्रत्यय इत्युक्तमिति कैयटः । पच्यते पठ्यते इत्यादावप्युक्ताऽन्वयव्यतिरेकोहेन कर्मवस्याप्याख्यातार्थत्वं न्यायसाम्यात ( 1 ) तत एवाऽवधार्य्यते । किञ्च, भावप्रधानम्" इति निरुक्तम् तद्भाष्यस्वरसात् संकलकारकसङ्कया विशिष्टभावनाया धात्वर्थत्वमाश्रित्य प्रवृत्तम् । अत एव; नामलक्षणनिर्वचनेन कारकस्य तत्र नामार्थत्वेनोल्लेखः । तस्य धातुलभ्यत्वेन नामार्थत्वाभावादिति तदाशयात् । नच रूप सूत्रस्थभाष्यप्रामाण्यात् क्रियायामेकत्वसत्वेऽपि द्वि. त्वादिसत्वे मानाभावात् कथं तथोक्तसङ्गतिरिति वाच्यम् । परेत्वित्यादिना वक्ष्यमाणरीत्या कारकगतायास्तस्यास्तत्राऽऽरोपसम्भवात् । कालसङ्कययोद्यत्यत्ववत् कारकस्यापि द्योत्यत्वं न्यायसाम्यात् । तस्यप्रत्ययार्थत्वोपगमे पाचकःपक्क इत्या ( 2 ) दाविव (1) न्यायसाम्यादिति न्यायसाम्यत्वं च यथा पठतीत्यत्र पच्छ द्वो हीयते पठशब्द उपजायते अतिशब्दश्चान्वयी अर्थेषु कर्तृत्वमेक त्वचान्वयि तयोरन्वयिनोर्वाच्यवाचकभावः । तथा पठ्यते इत्यत्रपच शब्दो हीयते, पठ उपजायते, तेशब्दः कर्मत्वम केत्वञ्चान्वयि तयोर्वाच्य वाचकभाव इति । (2) पाचकः पक्क इत्यादाविवेति । 'कर्तरिकृत् (pA0 sU0 3 / 4 / 6) इतिसूत्रेण कृतां कर्षर्थत्वं, प्रकृतिप्रत्ययावितिन्यायेन तस्य प्राधान्यं च सर्वसंमतम् । तथात्रकारकस्य प्रत्ययार्थत्वे तस्य प्राधान्यंस्यादितिभावः । Page #54 -------------------------------------------------------------------------- ________________ 41 - धात्व्र्थ्निर्न्न्य्ः। प्राधान्याप्त्तेः। आत्यतिरिक्तपदार्थस्य विशेषणताया घोस्यत्वस्यैः घ तन्त्रत्वात् । अत एव, "स्त्रियाम्" ( pA0 sU0 4.13) इति सूत्रे भाष्ये प्राधान्याऽऽपत्तिभिया लिङ्गस्य वाच्यतापक्ष उपेक्षितः । वाच्यस्यापि प्रकृत्यर्थविशेषणत्वे तदसङ्गतिः स्पष्टैव । / न चोक्तकल्पे, 'ग्रामं गच्छति' इत्यत्र कर्मबोधवद्धातोरपादाना. दिकारकविशिष्टक्रियाबोधाऽऽपत्तिः । पञ्चम्यादिरूपसमभिव्याहृतः द्योतकधिभक्तेरभावात् । तत्र कर्तृकर्मणोस्तिसमभिध्याहृतद्विती. यादिविभक्तिश्च धोतिका, अन्येषां त्वन्याः न हि स्वप्रकृतिकप्रत्य. यत्वमेव स्वार्थद्योतकतायां तन्त्रम् । उपसर्गाणां तदनापत्तः । किन्तु, स्वसमभिव्याहृतप्रत्ययनिषातान्यतरत्वम् । तच तण्डुला. dipadottaravibhaktarapya'kSatam / द्रव्यस्य संख्याऽविशेषितस्य तत्वे नाम्नः संख्याभानाऽऽपत्त्या तदर्थकत्वम् आवश्यकमिति तद्भावः । मत एव "भावकालकारकसङ्ख्याश्चत्वारोऽर्था आख्यातस्य" इति भाष्यस्थकारकपदस्याऽसङ्कचितवृत्तिताऽपि स्न्ग्ग्च्छ्ते। यदि चान्यप्रकृतिकविभक्तेरन्यप्रकृत्यर्थद्योतकतायाः क्याप्यदृष्टः चरत्वानोक्ताऽऽशयवर्णनं साधीय इति विभाव्यते, तदापिसंख्याकाल. कर्तृकर्मकारकविशिष्धक्रियाया धात्वर्थत्वमादाय त्त्प्र्वृत्तिः। A. ख्यातस्यैव तादशक्रियाद्योतकतासम्भवात् । न चास्त्वेवमेवाऽऽशयः । वाच्यताकल्पोक्तकार्यकारणभावकल्पनप्रयुक्तलाघवस्योपोद्वलकत्वादिति वाच्यम् । यत् ताहशमतं प्रक्रियादशायां चक्षुःश्रुत्युक्तिविश्वस्तैरप्याश्रयितुमशक्यम् , प्रागेव तुप्र्कृतिप्र्त्य्याऽर्थ्विवेच्न्च्तुर्राक्स्स्पादैः। तथाहि । कारकविशिष्ट क्रियाया धात्वर्थत्वे, 'लः कर्मणि' इति विधिवैय्र्थ्याप्त्तिः। नच तस्य द्योतकत्वप्रतिपादकता । शानजादेरपि तथात्वाऽऽपत्त्या तत्रापि कर्नादीनां क्रियाविशेषणतया भानाप्त्तेः। किश्च, चैत्री पचत इत्यादौ चैत्रादिगतसंख्यायास्तत्रारोपे मा. नाभावः । वाचकतामते कर्नाद्यशे तद्भानोपगमेन प्रयोगप्रामाण्यो. पपत्तावप्रामाण्याऽभ्युपगमस्याऽन्याय्यत्वात् । स्वाश्रयाऽधेयत्वसं. बन्धेन द्वित्वादेस्तत्रसत्त्वेऽप्यव्यावर्तकतया विशेषणत्वाऽभावेन तद्वैशिष्टयस्य तत्राऽसम्भवाच्च । न हि द्वित्वाश्रयाश्रितं घटाऽऽदिरूपं, क्रिया वा, द्वे इति व्यवहियते । अधिकमग्रे वक्ष्यते । Page #55 -------------------------------------------------------------------------- ________________ 42 दर्पणसहिते वैयाकरणभूषणसारे किञ्च, कर्तृकर्मणोः पदार्थकदेशतया तत्र देवदत्तादीनामन्वयाऽसम्भवः । "पदार्थः पदार्थेनाऽन्वेति" इति (1)व्युत्पत्तेः । तदन्वया. 'भ्युपगमेऽपि धात्वर्थे 'भेदेन विशेषणतया स्तोकादिपदवन्नपुस. कत्वाऽऽपत्तिश्च । अपिच, क्रियाविशेषणवेनोपस्थितस्य कनुर्विशे. घेणाऽऽकालाविरहात् पचतीत्युक्ते, कः कीदगिति प्रश्नाऽनुपपत्तिः । पक्ष्यति(2)हि ग्रन्थकृत्-'नहि गुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रही. तुमलम्' इति । अत एवैतत्प्रामाण्यात् प्रत्ययवाच्यत्वं, कर्तुर्धात्वर्थविशेषणत्वं चेति गर्जन्तः परास्ताः । प्रत्ययस्य धोतकतायामेव त. निर्भरस्य दर्शितत्वात् । प्रत्ययार्थप्राधान्यस्यैव ततो लाभाच्च । नच भावनायाः प्रत्ययवाच्यतापक्षेप्युक्तप्रश्नाऽनुपपत्तिर्दुःसमा. धेयैवेति वाच्यम् । शक्तिभ्रमालक्षणया वोपस्थितस्य कर्तुः साकासत्वसम्भवात् । किञ्च, 'प्रत्ययानां प्रकृत्यर्थाऽन्वितस्वार्थबोधकत्वम्' इतिन्यु. त्पत्तिसिद्धविभक्त्यर्थसङ्खयाप्रकारकबोधं प्रति विशेष्यतया प्रकृतिजन्योपस्थित हेतुत्वस्य कोदावभावेन सङ्ख्याऽन्वयाऽसम्भवः । A. ख्यातार्थसङ्खन्याप्रकारकबोधे आख्यातार्थकर्तृकर्मोपस्थितर्हेतुन्वक ल्पनमप्याग्रहमूलकमेव । पदार्थयोराधाराधेयभावेनाऽन्वये विभिन्न. पदजन्योपस्थितेस्तन्त्रत्वात् । विभक्त्यर्थकर्नुर्लिङ्गानन्वयिनोऽद्रव्य तया तत्र सङ्ख्यान्वयासम्भवात् । "गुणानां च परार्थत्वाद्" इति न्यायाच्च । मन्मते अयोग्यतया तस्याः स्वप्रकृत्यर्थानन्वयेऽपि प्र. कृत्यर्थान्वयनियमोऽक्षत एव । "अणुरपि विशेषोऽध्यवसायकर" इति न्यायात् । किचाऽऽख्यातस्थ कर्थकत्वे राजसम्बन्धिपुरुषाऽभिन्नकत्र्तक गमनमित्यभिप्रायेण, राज्ञः पुरुषो गच्छतीतिवत् स्वस्वामिभावादि. सम्बन्धेन राज्ञः कन्वयविवक्षया, राजा पुरुषो गच्छतीति प्र्यो। गाप्त्तिः। नच तत्र षष्ठीप्रसक्तिः । तदर्थस्य प्रातिपदिकार्थविशेष्य. तया विवक्षायामेव तत्प्रसरात् । व्यक्तीभविष्यति चैतदुपरिष्टात् । (1) 'न तु पदार्थकदेशेन' इति तस्याःशेषः । अस्याः स्वीकारादेव 'नीलोघट' इत्यत्र न नीलपदार्थस्य घटपदार्थंकदेशे घटेत्वेऽन्वय इति बोध्यम् । . (2) भेद्यभेदक संबन्धोपाधीत्यादिकारिकाव्याख्यानावसरे इति । Page #56 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। आख्यातार्थकतुरनामधात्वर्थत्वेन "नामार्थधात्वर्थत्वयोः" इति व्युत्पत्तिविषताया अप्यभावात् । / नच तवापि चैत्रस्य पाकानुकूला कृतिरिति चैत्रस्य पचतांति प्र्यो। गापत्तिरिति वाच्यम् । षष्ठ्यर्थस्य नामार्थसाकाङ्क्षतयाऽऽख्यातार्थकृते. श्व प्रथमान्तार्थसाकाङ्कतया परस्पराकालाविरहात् । "गुरुविप्रतपस्विदुर्गतानाम्" इत्यदाविव पाकादिसम्बन्धितया चैत्रादिविवक्षायां षठ्यन्तप्रयोगस्य सर्वैरेवोपगमाश्च । तस्माद्धात्वर्थक्रियाया आख्या. तार्थ प्रति प्राधान्ये निरुक्तमानोरन्यसनं मुधैवेति कोविदा विदाकुर्वन्तु । पचति भवतीत्यादौ पाकानुकूलाऽऽख्यातर्थकृती भवनाश्रयत्व. रूपभवतीति तिङनार्थभावनाऽन्वयोपगमेन पाकविशिष्टकृती भ. धनकर्तत्वेऽवगते तद्विशेषणपच्यर्थक्रियायामपि तल्लाभात् "पच्या. दयः क्रिया: भवतिक्रियायाः कर्यो भवन्ति" इतिभाष्यस्थादिप. दस्य हेतुपरतया तेन व्यापाराऽर्थकपचादिशब्दस्य समासे पच्याद्यर्थहेतवः क्रियाः कृत्यात्मकव्यापारा भवनक्रियानिरूपितकर्तृत्ववत्यो मवन्तीत्यर्थस्य तस्माल्लाभाद् वा तादृशैकवाक्यत्वस्याऽस्माभिर* भ्युपगमान्न भूवादिसूत्रस्थभाष्यविरोधोऽपि । तादृशभाष्यप्रामाण्यादेव च भवन्मते धात्वर्थप्रकारकबोधे धातुजन्योपस्थितेर्हेतुत्ववन्मन्मतेऽप्याऽऽख्यातार्थभावनाप्रकारकबोधे तिजन्यभावनोपस्थिते. रपि विशेष्यतासन्बन्धेन हेतुत्वस्य कल्प्यतयोक्तैकवाक्यत्वस्य सूप्पाद्त्वात्। __na चोक्तबोधाभ्युपगमे आख्यातेन कर्तुरबोधनाच्चैत्रादिपदोत्त. (1)तृतीयाऽऽपत्तिरिति वाच्यम् । तादृशप्रथमांतार्थप्रकारकबोधे विशेष्यतया तिङ्जन्यांपस्थितहेतुतया तस्यां चैत्रस्याऽऽधेयतासम्ब. न्धेनाऽन्वयाभ्युपगमेन मुख्यविशेष्यतयैव तद्भानेन आश्रयातिरिक्तांशे विशेषणतया कृत्याश्रयबोधनरूपस्याभिधानस्य तत्र सत्वानृती. याऽऽपत्यसम्भवात् । नच चैत्रः pacatItyetAvanmAtraprayoga'pi चैत्रस्याऽऽधेयतासम्ब. न्धेनान्वयाऽऽपत्तिरिति वाच्यम् । प्रथमान्ताऽर्थप्रकारकबोधे तिङ. (1) अनभिहिताधिकारीय 'कर्तृकरणयोस्तृतीया' (पा suu02| 3 / 2) इतिसूत्रेणेतिशेषः । Page #57 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे .. अपिच आख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात् प्रथमान्तस्य प्राधान्याप्त्तिः। तथाच, पश्य मृगो धावतीसत्र भाष्यसिद्धैकवाक्यता(1) न स्यात् । प्रथमान्तमृगस्य विशेष्यतापनभावनौपस्थितेहेतुत्वस्यापि क्ल्प्नेनोक्त्दोस्साप्र्स्क्त्ः। मच चैत्रे पाकानुकुला कृतिरित्यत्रेव, चैत्रः पचति भवतीत्या. दो सप्तम्याऽऽपत्तिर्दुआरैवेति वाच्यम् । धात्वर्थविशेषणभूताधेयत्वस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव सप्तमीविधानात् । एवमा. धेयत्वस्य प्रकारतयाऽविवक्षणाश्च । इदं चाख्यातार्थकृतिमुख्यविशे. प्यकबोधमभिप्रेत्योक्तम् । वस्तुतस्तु, चैत्रः पचति भवतीत्यादौ प्र थमान्तार्थविशेष्यकबोधाभ्युपगमेऽपि नैक्वाक्य्ताक्स्स्तिः। भवनकर्तृत्वाऽन्विताया एव पाकविषयकभावनायाश्चैत्रांशे प्रकारतया भा. नसम्भवात् । एतेन कृतिविशेष्यकबोधाभ्युपगमे प्रथमान्तार्थप्रकारकबोधे तिअर्थविशेष्यतापनभावनोपस्थितेहेतुत्वकल्पने गौरवमिति दूषणमल. मकम् । विशेषणतयैव tada'nvayAbhyupagamAdityarucerAha*अपिचेति । अभेदान्वयादिति । इदं च तन्मतेऽपि कर्ताऽऽख्यातार्थ इति स्वीय. घासनाऽनुसारेण । नैयायिकमते तु कृतेराख्यातार्थतया तस्या A. श्रयत्वेनैव प्रथमान्तपदाऽर्थेऽन्वयादित्यवधेयम् ॥ *भाष्यसिद्धति । "क्रियाऽपि कृत्रिमं कर्म, क्रियापि हि क्रियये. सिता भवति कया सन्दर्शनप्रार्थनादिक्रियया" इति "कर्मणायम" (pA0 suu01।4।32) इति सूत्रस्थभाष्यसिद्धेत्यर्थः । तन्मते धा. घनाऽनुकूलकृतिमान् मृग इत्यावान्तरवाक्यार्थबोधस्य तत्र जाय. मानत्वेन धावनस्य कर्बवरुद्धतया विशेषणतयाऽन्यत्राऽन्वये नैरा. काङ्गयेण दर्शने कर्मतयाऽन्वयाऽयोगात । किन्तु धावनानुकूलकृतिमान् मृगो दर्शनाश्रयस्त्वमित्येव बोध एष्टव्यः । एवञ्चैकमुख्यविशे__(1) "तद्यत्रोभे भावप्रधाने" (ni0 a2।1।10) इतिनिरुक्त. विरोधोपि द्रष्टव्यः । अस्यार्थश्च यत्र वाक्ये उभे नामाख्याते स्तस्तत्र भावप्रधाने भवत इति । Page #58 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। . धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयाप्त्तेः। नचैवं प्रथमासामानाधिकरण्यात् , shtRprsnggH। एवमपि द्विती. याया दुरित्वेन, पश्य मृग इत्यादिवाक्यस्यैवाऽसम्भवापत्तेः । नच पश्येत्यत्र तमिति कर्माध्याहार्यम् । वाक्यभेदप्रस. ङ्गात् । उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाऽन्वयस्य प्रतिपिपादयिषितत्वाद, अध्याहारेऽनन्वयापत्तेश्च । एवञ्च भा. प्यकबोधजनकत्वरूपैकवाक्यत्वाऽभावात् तद्विरोधो दुर्वार इति भाव्ः। . ननु धावनाऽनुकूलकृतिमन्मृगस्यैव कर्मतया दृश्यर्थेऽन्वयानोतदोषोऽत आह *प्र्थ्मान्तेति*| *कर्मत्वाऽऽपत्ताविति |क्र्म्त्वेन् प्र्कार्ताप्त्तावित्य्र्थ्ः। कर्मतासम्बन्धेन मृगस्य दर्शनकियायायामन्वयस्त्वसम्भवी । "नामार्थधात्वर्थयोः" इति व्युत्पत्तिविरोधात्, वक्ष्यमाणद्वितीयाऽऽपादनविराधाश्चेति भाव्ः। द्वितीयाप्त्तेरिति*| कर्मणोऽत्र तिङाऽनभिधानेनाऽनभिहिताधिकारीय कर्मणि द्वितीया' (pA0 sU0 2 / 3 / 2) इत्यस्य जागरूकत्वादिति भावः ॥ *पवमिति । मृगपदोत्तरं द्वितीयाप्रसङ्गे इत्यर्थः । शतृशान. विधौ लडर्थकत्तुंः प्रथमान्ताऽर्थसामानाधिकरण्येन विशेषितत्वामृगपदस्य द्वितीयान्तत्वे तदापत्त्या द्वितीया न भविष्यतीति शकि. turaashyH। न हि शत्रापत्तिद्धितीयाप्रतिबन्धिका, किन्तु कर्मणोऽभि. धानम् । तदभावसत्त्वाच्च द्वितीया दुर्वीरेत्याशयेन समाधत्ते एवमपीति । असम्भवापत्तरिति* / मृगस्य कर्मतया दृश्यर्थेऽन्वयोपग. मे धावन्तं मृतं पश्यति वाक्य्स्यैवोचित्त्वादित्य्र्थ्ः। ननु "अर्थैक्यादेकं वाक्यं साकाङ्कञ्चेद्विभागे स्या" (pU0 mI0 a0 2 pA0 1 अ 14 sU046) इति जैमिनिसूत्राद् विच्छिद्य पाठे सीकाङ्गत्वे सत्येकार्थप्रतिपत्तिजनकत्वमकवाक्यत्वमित्यर्थी लभ्यते । प्रकृते तमित्युक्ते कमित्याकांक्षासत्वाद्यथाकथञ्चिद्वाक्यद्वयस्य धा. बनाऽनुकूलकृतिमन्मृगकर्मकदर्शनरूपैकार्थप्रतिपादकत्वाच न वा. क्यभेदप्रसङ्गोऽत आह *उत्क्त्तेति*| *अध्याहार इति । पूर्वाग्नु. पाताकालितपदस्याऽनुसन्धाने इत्यर्थः । *अनन्वयापत्तश्चेति । Page #59 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे वनाशकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकाक्तं नादरणीयम् । किन्तु, आरुपातार्थकर्त्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वाच्छन्नविषयतया कारणमिति कार्यकारणभावो द्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु, कृज्जन्योपस्थितिवद् धात्वर्थभावनोपस्थितिरपि हेतुः । ' पश्य मृगो धावति' 'पचति भवति' इसाद्यनुरोधादिति दिक् । 46. तत्पदेन मृगस्य, धावनाऽनुकूलकृतिमन्मृगस्य वा परामर्शेऽपीप्सितताराधावनक्रियायां दृश्यर्थकर्मत्वान्वयस्य तद्वाक्याद्भानाऽनुपपकेरित्यर्थः । उपसंहरति * एवश्चेति । आख्यातार्थविशेष्यकबोधाऽङ्गीकर्तृनये एकवाक्यताऽनुपपत्तिरूपदृषणदा ढयें चेत्यर्थः । नादरणीयमिति । उक्तदोषग्रस्तत्वादिति भावः । स्वमतनिष्र्कषमाह * किन्त्विति । फले व्यभिचारनिरासायोपस्थितिविशेष्यतां वि. शिनष्टि *भावनात्वावच्छिन्नेति । ननु कृत्स्थले त्वन्मतेऽप्याख्यातस्य धात्वर्थमुख्यविशेष्यक बोधजनकत्वनियमभङ्गप्रसङ्गोऽत आह *पश्येति । तथाचोक्तानयम एतदतिरिक्तविषयक इति भावः । ननु धावनकर्त्तत्वविशिष्टमृगरूपवाक्याऽर्थस्य कर्मतया दर्शने. 'न्वयः (1) / तथाच न "नामार्थयोः" इति व्युत्पत्तिविरोधः । वाक्यस्यानामत्वात् । अत एव न ततो द्वितीयापत्तिरपि । धावनविशिष्टस्य दर्शनकर्मत्वाऽवगतौ विशेषणीभूतधावनस्यापि कर्मताला : भाश्च न प्रतिपिपादयिषितान्वयालाभोऽपि । 'चैत्रः पचति भवति' इत्यादी तक्तदिशेकवाक्यत्वमुपपपदितमेव । तथाचोक्त कार्यकारणभावकल्पे कथं तदनुरोधो बीजमत आह * दिगिति तदर्थस्त्वेवं. वाक्यैकवाक्यताप्रतिपादने भाष्यकृत्संमतपदेकवाक्यतया प्र तिपिपादयिषितान्वयालाभ एव । किं चाभेदेन नीलविशिष्टघटस्थ (1) अनयैव रीत्या 'श्रुत्वा ममैतन्माहात्म्यं तथाचोत्पत्तयः शुभाः । इत्यस्योपपत्तिः । अन्यथा 'उत्पत्तिशुभशब्दाद्वितीया स्यादिति । Page #60 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। कर्मत्वे प्रतिपिपादयिषिते, नीलं घटं जानाति' इत्यादौ द्वितीयानुप्प्त्तिरित्। अत्र नैयायिकाः धावनक्रियाकर्तृत्वावरुद्धमृगस्य कर्मतासम्ब. न्धेन दृश्यर्थेऽन्वयोपगमात् न पदैकवाक्यताभङ्गः । तदवरुद्धत्वं च तदन्वयितया तात्पर्य्यविषयत्वम् । नचैवं कर्मतासंसर्गेण तण्डुलस्याऽप्यन्वयसम्भवात् 'तण्डुलः पचति' इति प्रयोगापत्तिरिति वाच्यम् । यतो न वयं सामान्यतः कर्मत्वादिभेदसम्बन्धेन नामार्थस्य धात्वर्थ 'न्वयमभ्युपेमः, किन्तु क्रियान्तरकतत्वाऽवरुद्धस्य । नच तण्डुल. स्तथा, येन पच्याद्यर्थे तस्य कर्मतासंसर्गः स्यात् । अत एव 'काष्ठं भस्मराशिः करोति' इति न प्र्योग्ः। भस्मराशेः कर्तत्वानवरुद्धत्वात् । 'काष्ठं भस्मराशिः क्रियते' इत्यादी कर्मत्वान्तरावरुद्धक्रियायां तु तदनवरुद्धस्यापि व्युत्पत्तिवैचित्र्यात् । तस्य तत्र तत्संसर्गत्वाऽनभ्युपमे वाक्याऽभेदाऽऽपत्त्या तद्वाक्यजबोधस्य, 'काष्ठं नाश्यते' 'भस्म क्रियते' इति वाक्यद्वयजबोधस्येव 'भस्मकाष्ठविकृतिरन्य. विकृतिआ' इति संशयनिवर्तकत्वानापत्तेरित्याद्यन्यत्र प्रपश्चितम् । एवं चाऽत्र पदैकवाक्यताया अनायासेनैवोपपत्तौ भावनाप्रका. रकबोधे धात्वर्थभावनोपस्थितेहेतुत्वं निष्प्रमाणकमेव । नाऽपि मृगपदोत्तरं द्वितीयाऽऽप्त्तिः। प्रातिपदिकार्थविशेष्यतया कर्मत्व. स्याऽविवक्षणात् । अत एव न तत्र षष्ठीप्रसंक्तिरपि । संसर्गस्य प्रा. तिपदिकार्थविशेष्यतया विवक्षायामेव, "षष्ठी शेषे (पा. सु. 23250) इत्यनेन तद्विधानात् । एवं, 'घटो नास्ति' इत्यादावपि बोध्यम् । किन्तु प्रातिपदिकार्थे तत्र प्रथमैव ! नाऽपि, 'नीलं घटं जानाति' इति प्रयोगाऽनुपपत्तिः । घटस्य क्रियान्तरकर्त्तकत्वाऽनवरुद्धत्वेन कर्मत्वान्तरविशेषणतानापन्नायां जानात्यर्थक्रियायां कर्मतायाः संसमैत्वाऽसम्भवात् । 'पश्य लक्ष्मण पम्पायां बकः परम धार्मिक्ः'| इत्यादावस्तीत्यध्याहार्यम् (1) / वस्तुतस्त्वेतत् दृष्टान्तेन, 'त. ण्डुलः पचति' इत्यादी बोधाऽऽपादनं न विचारसहम् । कर्मताऽन्व. यसंसर्गकपच्यर्थविशेष्यकबोधस्याप्रसिद्धौतथाऽऽपादनासम्भवात् । (1) तेन न बकपरमधार्मिकशद्वाभ्यां द्वितीयाप्रसक्तिरितिभाषः । Page #61 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे 'तण्डुलं पचति' इत्यादौ विभक्त्यर्थकर्मत्वसम्बन्धेन ताडशबोधः प्रसिद्ध इति चेत्तर्हि ताशबोधे द्वितीयान्ततण्डुलपदसमभिव्यात. पचतात्यानुपूर्वीशानस्य हेतुतया tadabhAvAdevA''pAdyasyApya'sa. म्भवात् । तदुक्तं, 'यादृशं फलं क्वचित प्रसिद्धं तादृशस्यैवाऽऽपत्तिः सम्भवति' इति । ___एतेन, पश्य लक्ष्मणेत्यत्र "अस्तिर्भवन्ती (1) परोऽनुप्रयुज्यमानो ऽप्यस्ति" इति भाग्यस्थाऽपिशब्दस्वारस्येन वाक्यपरिपोषकक्रिया. न्तराऽभावेऽस्तेरध्याहार इत्यर्थलाभेन प्रकृते वाक्यपरिपोषिकाया दर्शनक्रियायाः सत्त्वेन तदध्याहारे मानाभावात् कर्मतासंसर्गेणा. 'न्वयोऽनुपपन्न इति दूषणमलग्नकम् । एवञ्चाख्याते प्रथमान्तपदस. मभिव्याहारे प्रायः प्रथमान्तार्थविशेष्यकबोधो निराबाधः । अत एव, 'यो यः शूद्रस्य पचति द्विजोऽन्नं सोऽतिनिन्दितः' इत्यत्र प्रधानप. रामर्शितदो द्विजपरामर्शकत्वमनायासेनसं ग्च्छ्ते। ननु प्रथमान्तार्थविशेष्यकबोधवादिमते, 'पचतिकल्पं चैत्रः' "पचताकल्पं चैत्री" इत्यादौ कल्पबाधन्तस्य नामतया तद्विशेषण. वाचकतया च प्रथमान्तचैत्रादिपदसमानलिङ्गवचनत्वाऽऽपत्तिरा. ख्यातार्थकृतेः प्रथमान्तार्थचैत्रादावभेदान्वयापत्तिश्चेति चैन्न । स्वाथिकानां प्रायशः प्रकृत्यताऽवच्छेदकगतकुत्लादिद्योतकतया प्रकृते प्रकृत्यर्थताऽवच्छेदकक्रियागतेषदसमाप्तत्वस्य कल्पपा द्योतनात् सस्वासत्त्वाभ्यां प्रकृत्यर्थतावच्छेदकसमानस्य भावेषदसमाप्तत्व. प्रतिपादककल्पबाद्यन्ते नपुंसकैकवचनान्तत्वयोरौचित्यात् । कल्प. बाद्यन्तस्य नामत्वेन समानविभकिकत्वेन च तदर्थस्य चैत्रेऽभेदा. 'न्वयाऽऽपत्तिरिति तु मूर्खप्रलपितत्वादनादेयम् । लक्ष्यार्थकत्तुंरभे. दान्वयस्येष्टत्वात् । शक्यार्थस्य त्वयोग्यत्वादेवानन्वयात् । 'घटः पट' इत्यादौ व्यभिचारवारणाय व्युत्पत्तावसति बाधके इति vishessnnaabetyaahuH| अत्रेदमाभाति-प्रथमान्तकर्तृवाचकपदसमभिव्याहारे प्रायः प्रथ. (1) 'भवन्ती' इति लटः संज्ञा प्राचाम् । 'आस्ति' इति सत्तार्थकधातूनामुपलक्षणम् । तथाच लट्परा स्त्तार्थ्क्धात्वे|'प्र्युज्य्माना मपि अध्याहियन्ते इत्यर्थः : Page #62 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । इत्थञ्च पचतीत्यत्रैकाऽऽश्रयिका पाकाऽनुकूला भावना । पच्यते इत्यत्रैकाऽऽश्रया या विक्लित्तिस्तदनुकूला भावनेति बोधः । मान्तार्थविशेष्यकबोध एव नैयायिकानाम् । कचित्तु पश्य मृगो धावतीत्याद्येकवाक्यताऽनुरोधात् तिङर्थ भावनाविशेष्यकोऽपि सः । तथाहि वैयाकरणैरुक्कस्थलो येक शक्यतानुरोधाद्धात्वर्थभावनाप्रका रकबोधे धातुजन्यभावनोपस्थितेर्हेतुता कल्प्यते । , नैयायिकैस्तु कर्मतासम्बन्धेन तिर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितेस्तदिति सममेव । 'देवदतः पचतिभवति' इत्येकवाक्यतानुरोधात्प्रथमान्तार्थ कर्तृप्रकारक बोधे तिङर्थभाव नोपस्थितेरपि - तत्कल्प्यते । तथाचोक्तस्थल आधेयतासम्बन्धेन मृगविशिष्टधावनाऽनुकूलकृतेः कर्मतया दृश्यर्थेऽन्वये मृगनिष्ठा या घावनाऽनुकूला क तिस्तत्कर्मदर्शनाऽऽश्चयस्त्वमिति वाक्यार्थबोध: / धावनविशिष्टकृतौ च बोधितकर्मत्वस्य, "सविशेषणे हि" इति न्यायाद्धावने पर्ववसानाश्च प्रतिषिपादयिषितार्थस्याऽपि लाभः । नाऽपि मृगपदोन्तरं द्वितीयाऽऽपत्तिः, मृगकर्मताया एतदूवाक्यादलाभात् । एवञ्च, 'पचति भवति' इत्यत्राऽपि 'प्रथमान्तार्थ कर्तृविशिष्टा पाककृति वर्त्तमानभावनाऽऽश्रयिका' इति बोधात् तत्राऽप्येकवाक्यत्वाऽक्षतिः । एवञ्च 'प्रकृतिप्रत्ययार्थयोः' इतिन्यायाऽविरोधेनैव भाष्यकारोक्तपदेकवाक्यता न्यायनयेऽपि सुपपादेत्यलं परमतानुवर्णनेन । फलितमाह *इत्थञ्चेति* / आख्याताऽर्थकर्त्तृ प्रकारकबोधं प्रति - धात्वर्थभावनोपस्थितेस्ता दशकर्मप्रकारकबोधे ताहशफलोपस्थितेहेतुत्वं चेत्यर्थः । भावनेत्यस्य वर्त्तमानेत्यादिः । कर्मास्स्ख्याते भावनाविशेष्यक बोधोपवर्णनं तु प्राचामनुरोधेन । नव्यास्तु - कर्मकृति फलविशेष्यबोधस्य दृष्टत्वेन कर्माख्याते . -पि तदविशेष्यकबोध एव न्याय्यः । एवञ्च प्रत्ययार्थे साक्षात्प्रकृत्यर्थविशेष्यान्वयित्वमिति व्युत्पत्तिरपि न विरुज्यते । अत एव 'इष्यते पुत्रः' इत्यर्थे पुत्रीयतीति न भिन्नार्थ्क्त्वात्। किन्तु पुत्रमिती 9 Page #63 -------------------------------------------------------------------------- ________________ 'दर्पणसहिते वैयाकरणभूषणसारे त्यर्थ पति, "सुप आत्मनः" (pA0 suu03।1।8) इति सत्रे. भाष्ये उक्तम् । अन्यथोभयत्राऽपि व्यापाराविशेष्यकधावोधेन भि. भिन्नार्थ्क्त्व्क्थ्नाऽस्न्ग्ग्तिः। अस्मन्मते स्वेकत्र व्यापारो (1)विशे. ध्योऽन्यनेच्छारूपं (2)फलमिति भिन्नाऽर्थकत्वं स्पष्टमेव । क्यजन्ता. तु कर्मणि प्रत्ययो दुर्लभोऽकर्मकत्वात् । उक्तश्च कैयटेन 'यदा क्रिया. फलस्य प्राधान्यं तदा वाक्यमेव-इष्यते पुत्रः, न तु क्यजन्तस्तस्या. 'कर्मकत्वात् कर्मणि प्रत्ययाऽनुत्पादात्' इति । इत्थच 'भावनां. जन्यकाश्रयिका वर्तमाना विक्लित्तिः' इतिबोध इत्याहुः । भावाऽऽख्याते तु भावनैव vishessyaa। तथैवाऽनुभवात् । ति त्वनुवादक एव, किन्तु लट्त्वादिना कालार्थकः । संख्या तु न तद. र्थ्ः। कादिरूपाऽर्थोपस्थित्याऽत्मकत्वभावेन तदर्थसंख्याया a. न्वयाऽसम्भवात् । किन्तु, 'न केवला' (3) इत्यादिन्यायेन साधुः स्वार्थमेकवचनमेव । "एकवचनमुत्सर्गतः करिष्यते" इति सि. द्धान्तात् । काले युक्ताभिसरणे मुह्यन्ते मृग्मोहिकाः। उष्ट्रासिकाः समास्यन्ते शय्यन्ते htshaayikaaH॥ इत्यत्र बहुवचनं तु भाष्यकारप्रयोगादेवेति प्रान्य्च्ः। नव्यास्तु, एकवचनस्यौत्सर्गिकन्वं सत्येव गमके, यथाऽव्ययात् तदुत्पत्तौ "अव्ययादाप्सुपः" इति । अत एव, "ड्याप्" (ना.सू. 4 / 1 / 1) इति सूत्राऽभावे तिङन्तेभ्यस्तदुत्पत्तिमाशय तिङा संख्याया उक्त (1) 'पुत्रकर्मकेच्छानुकूलव्यापार इति बोध्ः'| (2) 'इष्यते पुत्रः' इत्यत्र च व्यापारजन्यपुत्राभिन्नकर्मकेच्छा' इत्याकारकः इतिभिन्नार्थकत्वम् । (3) न केवला प्रकृतिः प्रयोक्तव्या नापि केवलः प्रत्ययः' इति तस्य स्वरूपम् । अत्र बीजं 'परश्च' (पा. सू. 32112) इति सूत्रम् । तथाहिप्रत्यय विधौ सर्वत्र प्रकृतेः पंचम्यन्ततया 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येत्यंशोपस्थितौ प्रत्ययस्य प्रकृतेः परस्यैव लाभात् 'परश्च' इतिसूत्रं व्यर्थीभूय प्रत्ययः परोभवत्येव इति नियमार्थम । तेन नकेवलेतिन्यायो ल्ब्ध्ः। न्यायफलच प्रकृत्यर्थमात्रविवक्षायां कलपकते पच्, पत्' इत्यादेप्रयोग इत्याद्यन्यत्रविस्तरः । Page #64 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। त्यानेति परिहतं भाष्ये । त्वदुक्तरीत्या तिङा कारकगतायास्तस्या उक्तत्वेऽपि प्रकृत्यर्थगतायास्तस्या अनुक्ततयौत्सर्गिकतया वैकवचन. स्याशक्यवारणत्वेन तदसङ्गतिः स्पष्टैव । "द्वयेकयोः-" (पा. सू. 74 / 22) इत्यादेर्लः कर्मणि इत्यनेनैकपाक्यताऽपि लकाराः कर्मादौ भवन्ति तेषां स्थाने चैकत्वादी तिबा. दयो भवन्तीत्याकारैव । न हि तत्र द्वितीया कर्मणीत्याद्यस्ति, येन संख्यायाः कारकविशेषणता प्रतीयेत । आवृत्तौ च न मानम् । तस्मात् सर्वत्र संख्यायाः प्रकृत्यर्थ एस्साऽन्व्य्ः। _ 'कस्यैकत्वादो' इत्याकाङ्क्षायामुपस्थितत्वात् प्रकृत्यर्थाऽन्वय. स्यैवोचितत्वात् । कर्मणीत्यादेरपि विधेयं प्रति विशेषणत्वेन, 'गुणानां च परार्थत्वादु' इतिन्यायेन संख्यायामसम्बन्धात् । कर्मणीत्यादेः कस्य कर्मणीत्यास्काजासत्वेन तत्र धात्वर्थान्वयस्य क्लप्तत्वात् । क्रियायामप्येकत्वमस्त्येव "एका क्रिया" इति रूपप्सूत्रभाष्यात् । एवञ्च तस्य प्रकृत्यर्थेऽन्वयादेकवचनम् । द्वित्वादिकं तु स्वोत्तरतिवाच्यकारकगतं तत्रारोप्य कर्तृकर्मकेषु तिषु द्विवचनादि. सिद्धिः । अत एव, न साधने द्वित्वादिसंशयः । क्रियागतसंख्यारो. पस्य साधनज्ञाननिमित्तत्वात् । अनेकः पचतीत्याद्यनुरोधेन साधने ऽपि संख्यारोपस्य तवाऽपि वाच्यत्वात् tasyAM'pya'nvayaH प्रकृत्यर्थ एव । प्रकृते, हतशायिकाः शय्यन्ते इत्यादौ हतशयनसदृशानीत्यर्थे उपमाने बहुत्वोपपादनसामर्थ्येनोपमेये तिङन्तार्थक्रियारूपे उपमानगतबहुत्वारोपेण बहुवचनम् । तिवाच्यकारकगताया एवारोपो, माऽन्यगताया इत्यत्र धात्वर्थशक्तिस्वभाव एव बीजम् । अत एव भावे द्विवचनादि । तदुक्तम् । एकत्वेऽपि क्रियाऽऽख्याते saadhnaashrysNkhyyaa| भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । एवञ्चाख्यातार्थप्रकारकबोधे धातुजन्योपस्थितिः कारणमित्येक एव कार्यकारणभाव इति लाघवम् । "प्रत्ययानाम्" इति व्युत्पत्तिपरिपालनं चेत्याहुः। तदपरे न क्षमन्ते । औत्सर्गिकैकवचनस्य (1) समयपरिपालनार्थकतया तत्र गमकाऽऽकालाया अभावेन 'सत्येव गमके' इत्युक्ति. (1) समयश्च-'अपंदन प्रयुञ्जीत' इत्याकारकः । / Page #65 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे । यदपि गमकतया ज्याप्सूत्रभाष्योपन्यसनं, तत् तथैव । यतस्तदेव भाष्यं क्रियायां संख्यासामान्याभावबोधकम् । तथाहिख्याप्सूत्राऽभावे तिङन्तात् सुबुत्पत्तिशङ्का प्रत्ययार्थ कारकसंख्यामादाय प्रकृत्यर्थगत संख्यामादाय वा वक्तव्या । तत्र प्रकृत्यर्थस्या 52 सत्त्वरूपतया संख्यान्वयाऽयोगात् कारकगत संख्यामादायैव प्रसक्ता, सा (1) तिङोक्तत्वादित्यनेन निराक्रियते । समयपरिपालनस्य तिडेव कृतत्वात् तदप्राप्त्यैव तन्निराकरणस्याऽप्रसक्तेः । 'सुप् तिङतपदम्' 'तिङतिङः' इत्यादिसूत्रस्वारस्यादुक्तार्थज्ञापनापेक्षयातिङ् हन्तादत्सर्गिकैकवचनाभावस्यैव तेन ज्ञापयितुमुचितत्वाञ्च । 'एका च क्रिया' इतिभाष्यमपि न क्रियायामेकत्वं बोधयति, किन्तु संख्यासामान्याऽभावमेव । कथमन्यथा साधारणैकवचने. नैवोपपत्ती वचनारम्भसार्थक्यम् । किञ्चोपमाने बहुत्वोपपादनसाम नेति वदता कारके dvitvAdyupapAdanasAmarthyenetya'pyuktaprAyam // एवञ्च हतशायिका इत्यत्रोपमाने बहुत्वोपपादक बहुवचनवत् प्रकृते कारके कस्यचिद् द्वित्वाद्युपपादनस्याभावात् तदारोपासम्भवः । नच चैत्रमैत्राविति द्विवचनादितस्तदवगतिः । चैत्रो मैत्रश्व प्रचत इत्यादौ तदभावात् कारकान्वयात्प्रागेव चैत्राद्यन्वितायास्तस्याः कारकानन्वितत्वाश्च । भावाख्याते स्वोत्तरतिवाच्यकारका 'प्रसिद्ध्या द्विवचनासम्भवाश्च । 'कस्यैकत्वे' इत्याकाङ्क्षाया योग्यजिशास्यसम्बन्धिन्या पवौचित्यात् । क्रियाया असत्त्वेन परिच्छेदकाकाङ्क्षाया एवासम्भवेन तत्र तदन्वयोक्तः पराहतत्वाश्च । पचतीत्यादिजन्यबोधानंतरं जायमानस्य सर्वसिद्धैकत्वादिवैशिष्ट्येन जिशास्यकारकबोधक 'कः कौ' इत्यादिप्रश्नस्याऽनुपपत्या सिद्धायाः कारके संख्याम्वयप्रतीतेरनुपपत्तेरेव कर्मणीत्यादिपदानुवृत्तौ मानत्वात् । उक्तवाक्यपदीयस्याप्याख्यातार्थक्रियाया एकत्वेऽपि संख्यासामान्याभाववत्त्वेऽपि कचित् कर्तृकर्मादिबाहुल्येन सा नानेव प्रतीयते इत्यर्थान्न तद्विरोधोऽपि । ततः शब्दमर्य्यादया धात्वर्थे तिङर्थसङ्ख्याऽन्वय इत्यर्थस्यालाभाच्च । "गुणानां च परार्थत्वाद्" (jai0 3।1।89 ) इति तु प्रधानस्यान्वययोग्यत्वे सत्येव । अत एव (1) 'उक्तार्थानामप्रयोगः इतिन्यायेनेति भावः । - Page #66 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। .. देवदत्तादिपदप्रयोगे त्वाख्यातार्यकादिभिस्तदर्यस्याऽभेदाऽन्वयः । 'घटो नश्यति' इत्यत्र घटाऽभिन्नाऽऽश्रयको नाशास्. नुकूलो व्यापार इति बोधः । स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् । अत एव तस्यां सत्यां नश्यति, तदत्यये नष्टः,तद्भावित्वे नङ्ख्यतीति प्रयोगः । देवदत्तो जानाति, इच्छतीसादौ च देवदचाभिवाऽऽश्रयको बानेच्छाधनुकूलो कैयटादिभिस्तिर्थसंख्यायाः कारक एवाऽन्वयः स्वीकृत्ः। एवञ्च भाष्यकारप्रयोगादन्यत्र भावाख्याते द्विवचनाद्यसाध्वेवेत्यधिक स्वयमूह्यम् । . .. ..... . * आख्यातार्थकादिभिरिति । 'समानविभक्तिकयोरेवाऽभेदा न्वय' इति नियमस्य प्रागेव दृषितत्वादिति भावः । अकर्मकस्थले ऽपि फलव्यापारोभयार्थकत्वं धातोरन्यैरपि स्वीकार्यामितिसूचय अच्छाब्दबोधप्रकारमाह * घटो नश्यतीति । तदव्यापाराका. झायामाह * स चेति । * प्रतियोगित्वेति * प्रतियोगित्ववैशिष्टय तु निरूपकतासम्बन्धेन बोध्यम् । तत्समवधानमेव तदनुकूलो व्या. पार इत्य्र्थ्ः। ___ *अत एवेति* यतो नाशमात्रं नार्थः, प्रतियोगित्वविशिष्टना. सफलकतत्तत्सामग्रीरूपो व्यापारोऽप्यत एवेत्यर्थः । फलव्यापारयोरैकाधिकरण्याञ्च न सकर्मत्वम् । एतदर्थमेव प्रतियोगित्वविशिष्टेत्युपात्तम् । यन्मते नाशमात्रं न धातोरर्थस्तन्मते नाशोत्पस्यनन्तरं नाशस्य सदैव सरवानश्यतीति प्रयोगापत्तिस्तस्य ध्वंसाऽप्रतियो. गित्वाच्च नष्ट इति प्रयोगाऽनुपपत्तिरिति सूचनाय, तस्यां सत्यामि त्यादिना त्रैकालिकप्रयोगप्रदर्शनम् । नैयायिकमतं तु लुर्यनिक पणे वक्ष्यते । ... जानात्यादिसविषयार्थकानां मानायतिरिक्तव्यापारार्थकत्वा. नभ्युपगमे सकर्मत्वाग्नुपपत्ति सूचयन् स्वमते शाब्दबोधं दर्शयति देवदत्तो जानातीत्यादि । आदिपदमायाऽर्थमाह इच्छादीति। Page #67 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे वर्तमानो व्यापार इति बोधः । स चान्तत आश्रयतैवेति रीत्योमम् ॥ 2 ॥ .. नन्वाख्यातस्य कर्तृकर्मशक्तत्वे, पचतीत्यत्रोभयबोधापत्तिः । कर्टमात्रबोधवत् कर्ममात्रस्यापि बोधा(1)पत्तिरित्यतस्तात्पर्यग्रा. हकमाहफलव्यापारयोस्तत्र फले तङ्यचिणादयः ॥ व्यापारे शश्नमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम् ॥ 3 ॥ कविजानातीत्यादावित्येव पाठः । *स चेति । ज्ञानानुकूलो व्या. पारश्चेत्यर्थः । तदन्वेषणायात्ममनः संयोगस्यैव सुलभत्वादाह a. म्तत इति वदनुपस्थितावित्यर्थः । (2) *आश्रयतैवेति । तस्या अनवयवत्वापि साऽवयवत्वारोपाव्यापारत्वं निर्वाह्यमिति भाव्ः॥2॥ , उपोद्धातसङ्गत्या शबादीनां द्योतकतां निरूपयितुमाह नन्वि. ति। ननु सकृदुश्चरितः शब्दः सथै गमयति' इति व्युत्पत्तनै. कदाऽर्थद्वयबोधोऽत आह *कर्नुमात्रबोधवदिति* / मात्रशब्दोऽव. धारणः *तात्पर्येति । तत्तदर्थप्रतीतीच्छयोश्चरितत्वरूपतात्पर्यप्र. हजनकमित्यर्थः (3) / अत एव कर्तरि शबित्यादी ka_दिग्रहणं सा. र्थकम् । अन्यथा, 'लः कर्मणि' (pA0 suu01।4। 69) इत्ये तनिहितलादेशैरेव कादिवोधेनायलभ्यत्वात्तद्वैयर्थं स्पष्टमेवेति भावः । मूले *फलव्यापायोस्तति । तत्रेति धातूपस्थाप्ययोरित्या (1) हर्यादिपदाकदाचिदिन्द्रमात्रस्य कदाचिद्विष्ण्वादिमात्रस्य बोधोत्पादवदिति भाव्ः। (2) अत्र फलतापच्छेदका सम्बन्धी विषयता तेन घटादेः कर्म. त्वमिति बोध्य्म्। (3) तात्पर्यग्रहजनकमिति । अनादितात्पर्यग्राहकमित्यर्थः । त. थाच 'पच्यते' इत्यत्र कस्यचित्कर्तृबोधे ताप्तर्यसत्वेऽप्यनादिताप्तयांभाधान कर्तृबोध इति भाव्ः। Page #68 -------------------------------------------------------------------------- ________________ 'धात्वर्थनिर्णयः । 55 तङादयः फले आश्रयाऽन्वयं द्योतयन्ति । फलाऽन्वय्या - श्रयस्य कर्मत्वात्, तद्द्योतकाः कर्मद्योतकाः । व्यापाराऽन्वय्याश्रयस्य कर्तृत्वात्, तद्द्योतकाः कर्तृद्योतका इति समुदायार्थः । द्योतयन्ति तात्पर्य्यं ग्राहयन्ति ॥ 3 ॥ नन्वेवं, 'क्रमादमुं नारद इत्यबोधि स' इत्यादौ, 'पच्यते ओदनः स्वयमेव' इसादौ च व्यभिचारः । कर्मणः कर्त्तृत्वविवक्षायां कर्त्तरि लकारे सति, "कर्मवत् कर्मणा तुल्यक्रियः " ( pA0सू 3।1। 87) इत्यतिदेशेन यगात्मनेपदचिणचिण्वदिटामतिदेशाद्यगादिसवे ष्पि कर्तुरेवबोधाद् व्यापारे एवाश्रयान्वयाश्च । अबोधीत्यत्रापि बुध्यतेः कर्त्तरि लुङ् । तस्य "दीपजन" (pA0sU0 6 ।4। 104 ) इति चिण् । "चिणो लुक् " (pA0 sU0 6 / 104 ) इति तस्य लुगू इति साधनादित्याशङ्कायामाह - र्थः । 'फलव्यापारयो' इति निर्द्धारणे सप्तमीत्याशयेन व्याचष्टे सा रे *फल इति ॥ 3 ॥ *व्यभिचार इति* | यगादीनामन्वये, शबादीनां व्यतिरेके चेंत्यर्थः । यगादिसत्त्वेऽपि फले आश्रयाऽन्वयाऽबोधाच्छबाद्यभावेऽपि व्यापारे तिङर्थ आश्रयान्वयात् तदेवोपपादयति *कर्मणः कर्त्तृत्व. विवक्षायामित्यादि * / सौकर्य्यातिशयद्योतनार्था च तद्विवक्षा त ण्डुलादिगताग्निसंयोगादिरूपव्यापारस्यैव फलजनकतया धात्वर्थत्वविवक्षायामित्यर्थः । वस्तुतस्तु फलस्यापि जनकव्यापारगतपौर्वापर्थ्यारोपेण व्यापारत्वेन भानात् इतिपूर्वमुक्तत्वात्तण्डुलगतफलम्यैव व्यापारत्वेन विवक्षायामित्यर्थः । *साधनादिति । तथाच व्यभिचारान्न तादीनां द्योतकतेति भावः ॥ Page #69 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे . (1) उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् । तस्माद् यथाचित ज्ञेयं द्योतकत्वं यथागमम् ॥ 4 ॥ कर्मकविषयादौ, पच्यते ओदनः स्वयमेवेत्यादौ । अत्र कौदनाभिन्नाश्रयकः पाकानुकूलो व्यापार इति बोधः । - क्रमादिति, आदिपदग्राह्यम् । अत्र सामान्यविशेषज्ञानपूर्वक एकनारदविषयकज्ञानाऽनुकूलः कृष्णाभिन्नाश्रयकोऽतीतो. व्यापार इति बोध्ः॥ यथोचितमिति ॥ सकर्मकधातुसमभिव्याहतभावसाधारणविधिविधेयचिम्यगादि कर्मयोतकमिति भाव्ः॥4॥ एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थमुपवर्ण्य, फल. व्यापारयोः इति प्रतिवात घातोआपारवाचित्वं लडायन्ते भा. क्रमादित्यादीति । कर्मक विषयादाविति मूलस्थादिपदेनेत्या. दि क्रमादित्यस्य विवरणम् । सविषयधात्वार्थनिरूपितकर्मत्वस्य विषयत्वे पर्यवसानमित्यभिप्रेत्याह विषयकेति । सकर्मकधातुसमभिव्याहृतयगादीनां कर्मद्योतकत्वादाह सकर्मकेति* / पच्य. ते तम्डुलः स्वयमेवेत्यादौ । यगादि तु न तथा, किन्त्वातिदेशिकम् । 'कर्मवत् कर्मणा' (pA0 suu03।1।87) इति विहितातिदेश स्वस्याऽऽकरे सिद्धान्तितत्वान्न तत्र व्यभिचार इति भाव्ः। *भावसा. धारणेति । भावकर्मणोः सार्वधातुके यगित्यादिविहितेत्यर्थः । तेन, 'दीपजन' (pA0 su03।1।61) इत्यादिविहितव्यावृत्तिः ॥ 4 ॥ एवमिति । उक्त्प्र्कार्न्नेत्य्र्थ्ः। ननु फलव्यापारयोरित्यनेन सामान्यतो धातोः फलव्यापारवाचकत्वप्रतिक्षातस्योत्तरक्षणे एवो. पपत्तिभिस्तव्यवस्थापनं कर्तुमुचितं, न तु : वाक्यार्थनिरूपणानस्तरम् , तेन जिज्ञासाविच्छेदादित्याशङ्कायामाह *सूचीकटाहन्या. येनेति । तथाच सामान्यतः फलव्यापारयोर्धात्वर्थत्वे, आश्रयस्य ... (1) उत्सर्गोऽयमिति । अनोत्सर्गत्यश्च प्रायिकत्वम् । अर्थात्सङा. दिः कर्मद्योतक इति सार्वत्रिकोन नियम इति भाव्ः। Page #70 -------------------------------------------------------------------------- ________________ भात्व्र्थ्निर्न्न्य्ः। 57 बनाया अवाच्यत्वं वदतः प्राभाकरादीन प्रति व्यवस्थापयतिव्यापारो भावना सैवोत्पादना सैव च क्रिया ॥ kRo'karmakatApattenahi यत्नोऽर्थ इष्यते ॥ 5 ॥ पचति पाकमुत्पादयति, पाकानुकूला भावना, ताश्युत्पा तिर्थत्वे च शाते, निरसनीयल्यवादिविप्रतिपत्तिकत्वेन सुप्रतिपाचतया च प्रथमं वाक्याथै एव शिष्यजिशासोदयात् । स एवाऽदौ निरूपितो, न तु धात्व्र्थ्ः। निरसनीयबहुवादिविप्रतिपत्तिकत्वेना. तिदुरूहतया च तस्य पूर्वमाजिशासितत्वादिति भाव्ः। 'लडाद्यन्ते' itya'tadguNasaMvijJAnabahuvrIhiNA धातुपरम् । तथा. च, यजेत, पचतेत्यादौ य्ज्यादिधातावित्य्र्थ्ः। * अवाच्यत्वम(1)* / वाच्यंतानिरूपकत्वाऽभावम् । 'प्राभाकरादीन्' इत्यादिना नैयायिक्स्ण्ग्र्ह्ः। ___ यद्यपि व्यापारो धात्वर्थत्वेन नैयायिकसंमतस्तथापि नाऽसौ त. न्मते भावनापदव्यपदेश्य इति भावः । 'व्यापारो भावना सैव' i. त्यादिपूर्वार्द्धस्य यो 'गुणभूतैरवयवैः' इत्याधुक्तलक्षणलक्षितीर्थस्तद्वा. चकव्यापारपदं भावनादिपदैर्विवियते । विद्रियमाणस्य विवरणसमानार्थकत्वेन धातो वनावाचकत्वसिद्धिरित्यर्थः । तत्रोद्देश्यवि. धेययोरैक्यमापादयतः सर्वनाम्नः पर्यायेणान्यतलिङ्गकत्वस्य, 'शैत्यं हि यत् सा प्रकृतिर्जलस्य 'इत्यादिबहुषु स्थलषुदर्शनान्न 'sa'iti striilinggnirdeshaanuppttiH| पुल्लिङ्गत्वेऽपि, 'सोऽचि लोपे चेत्' (pA0 su06।1।134) इतिलोपेन साधुत्वाच । भावनैव वाऽस्तु त. त्प्द्प्रामृस्स्या। * ननु, सम्भवेदेवं धातोआपारार्थकत्वे, तत्र च किं मानमित्याशङ्कय कृषा धातुविवरणे मानं दर्शयति सारे *पचति पाकमुत्पा (1) अवाच्यत्वमिति । प्राभाकराश्च न भावना धातुवाच्या, तस्या धातुवाच्यत्वे "प्रकृतिप्रत्ययौ" इतिन्यायेनाप्राधान्यापत्तेः । अतः सा प्रत्ययवाच्यैव इति वदन्ति । Page #71 -------------------------------------------------------------------------- ________________ दर्पणसहित धैयाकरणभूषणसारे दना इतिविवरणाद वित्रियमाणस्यापि तद्वाचकतेति भावः । व्यापारपदं च फूत्कारादीनामयनानामपि फुत्कारत्वादिरूपेण वाच्यतां ध्वनायितुमुक्तम् । अत एव, पचतीसत्र अधःसन्ताप. नत्वफूत्कारत्वचुल्ल्युपरिधारणत्वयनत्वादिभिर्बोधः सर्वसिद्धः । नचैवमेषां शक्यतावच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तद. वच्छेदकं वाच्यं, रथो गच्छति, जानातीयादौ च व्यापारत्वा. दयतीति । ननु, या क्रिया भावना सैवोत्पादनाऽपि च सा स्मृता इत्युक्तेऽपि क्रियाया भावनात्वलाभे किमिति व्यापारपदोपादानमत आह-*व्यापारपदश्चेति । तथाच व्याप्रियतेऽनेनेति करणव्युत्पन्नेन, भावव्युत्पन्न वा व्यापारपदेन फलानुकूलयावतामधिश्रयणादीनां भावनात्वलाभाय त्दुपादान्म्। क्रियापदेन तु कृतिपदवद्यत्नमानार्थकत्वस्यापि सम्भवेन तन्मात्रस्यैव तद्विवरणेन भावनात्वलाभः स्यादिति भाव्ः। *अत एवेति । तत्तद्रपेण फूत्कारत्वादीनां धातुवाच्यत्वादेवे. त्यर्थः । सर्वसिद्ध इति । अत एव पचतीत्युक्ते फूत्कारादिमान्न वेति सन्देह इति भाव्ः। यद्रीत्या नैयायिकैः व्यापारत्वस्याख्या. तवाच्यतावच्छेदकत्वं निरस्य कृतित्वस्य तद्यवस्थापितं तद्रीत्यैव धातोः कृतित्वमात्रं शक्यतावच्छेदकं भविष्यतीति तटस्थाऽऽशङ्कां निराकरोति *नचैवमेषामित्यादि । 'न च' इति साध्वीत्यनेना. न्वितम् । एषाम् * / अधिश्रयणत्वादीनाम् । *गौरवेति । धातु. वाच्यत्वावच्छदकत्वे गौरवापत्त्येत्यर्थः । तेषां कृतित्वापेक्षया गुरुत्वान्नानात्वाञ्चति भावः ॥ ... ___ *तदवच्छेदकमिति *(1) / धातुवाच्यतावच्छेदकमित्यर्थः । ननु कृतेरेव धात्वर्थत्वे रथादावाचेतने तबाधात्ताहशप्रयोगानुपपत्तिरतआह *रथोगच्छत्तीत्यादि । व्यापारादीत्यादिनाऽऽश्रयत्वप्रति. (1) तदवच्छेदकमिति । अयं भावः प्रवृत्तित्वरूपकृतित्वामिष्टसाधनताशानकार्यतावच्छेदकतया siddhojaativishessH| ततस्तदेवाख्या. तशक्यतावच्छेदकं लावादिति । Page #72 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। दिप्रकारकबोधो लक्षणयेति नैयायिकरीतिः साधी । शक्यताबच्छेदकत्वस्यापि लक्ष्यतावच्छेदकत्ववद् गुरुणि सम्भवात् त. योवैषम्ये बीजाभावात् । नच पचति, पाकं करोतीति यत्नार्थक yogitvprigrhH। जानातीत्यादावित्यादिपदग्राह्ये घटोनश्यतीत्यादी. मांशाश्रयत्वस्य बाधात्प्रतियोगित्वे एव लक्षणाया द्रष्टव्यत्वात् । / __. *नैयायिकरीतिरिति* / आख्यातार्थविचारे हि तैव्यापारे ल. क्षणां कृतौ च शक्तिं स्वीकृत्याऽयं प्रयोगः समर्थितस्तद्वन्मयाऽपि समर्थनीय इतिसादृश्यात् रीतिपदोपादानं, न tvanyAM'zetanmatAss दर इति भावः । लाघवोपष्टब्धमानादेवार्थसिद्धिनकवलाल्लाघवा. दित्याशयेन मीमांसकरीत्या तद्रीतरेवाऽसाधुत्वमाविष्करोति *श. क्यतावच्छेदकत्वस्येति । तथाच असति बाधके शक्तिर्गुरुणाऽपि धर्मणावच्छिद्यते, कृतित्वाल्लक्षणावदित्यनुमानात्तेषु शक्तिः सेत्स्यतीति भाव्ः। ननु तेषां कृतित्वाऽपेक्षया गुरुत्वमेव बाधकमत आह तयो. रिति । shkytaavcchedktvpkssytaavcchedktvyorityrthH| बीजा. भावादिति । सम्भवति(3)समनियते लघौ धर्म गुरौ तद. भावादित्यस्य प्रकृतेऽनवतारेण यद्यवच्छेदकत्वं स्वरूपसम्बन्धः विशेषस्तदा तत्स्वरूपत्वस्य गुरूणामपि सत्वात्किमनुपपन्नम् । अथातिरिक्तं तदा गुरुधर्मेऽपि ततस्वीकार आवश्यकः । गङ्गातीरत्वं लक्ष्यतावच्छेदकमिति व्यवहारात् । वृत्त्यवच्छेदककोटिप्रविष्टत्व. स्योभयत्र साम्याच्च । तत्र न्यूनाऽतिरिक्तवृत्तित्वरूपाऽवच्छेदकत्व. मादाय ताशव्यवहारो यदि, तदा सर्वत्रैव तथास्त्विति भाव्ः। . ननु लाघवादेव न तस्याऽवच्छेदकत्वं वदामः, किन्तु माना. दपीत्याशङ्कते *नचेति । यत्नार्थककरोतिनेत्युक्त्या व्यापारज. (3) संभवतीति । अत्र संभवतीत्यस्य संभवत्तदवच्छेदकताक इत्यर्थः । तथा चेयं व्याप्तिः पर्यवस्थति संभवत्तदवच्छेदकताकधर्मापेक्षया योगुरुर्धर्मः स तदनवच्छेदकताक इति । न्यायस्वीकारादेव प्रमेयधूमे प्रमेयत्वविशिष्टाभावप्रतियोगितावच्छेदकत्वं नास्तीतिप्रतीतिः सिद्धा धूमत्वे नास्तीति तार्किकप्रवादः sNgcchte। Page #73 -------------------------------------------------------------------------- ________________ दर्पणसहित धैयाकरणभूषणसारे करोतिना विवरणाद् यत्र एवाऽऽख्यातार्थ इति वाच्यम । रथोगमनं करोति, बीजादिना अङ्कुरः कृतः, इति दर्शनात कृमो पत्रार्थकताया असिद्ध्ः। म्यत्वप्रतिसन्धानाऽविशेषेऽपि घटाङ्करयोः कृताऽकृतव्यवहारात्कृत्रो यत्नार्थकत्वं सिद्धमेवेति ध्वनयति *विवरणादिति । तदर्थप्रतिपा. द्क्प्द्क्थ्न्रूपादित्य्र्थ्ः। धातुमात्रं यत्नत्वविशिष्ट शक्तं, बाधकं विना यत्नत्वविशिष्टाऽर्थककरोतिप्रतिपादिताऽर्थकत्वाद् । यद्यद्विः थिष्टबोधकपदप्रतिपादितार्थकं भवति तत्तत्र शक्तम् । घटत्वविशिष्टशक्तघटपदप्रतिपादितार्थककलशादिपदवदिति सामान्यतो दृष्टा नुमानविधया शक्तिप्राहकत्वाद्विवरणस्येति भाव्ः। यत्न एवार्थ इति पात्थ्ः। यत्न एव आख्यातार्थ इति पाठस्तु प्र्कृत्स्न्द्र्भ्विरुद्ध्ः। *अर्थ: / धात्व्र्थ्ः। एवकारेण व्यापारस्य वाच्यत्वव्यवच्छेदः । kRo यत्नार्थकत्वे एव धातुमात्रस्य त्द्र्थ्क्त्व्स्म्भाव्ना। तदेव गगनकुसुमोपमानमित्याह रथो गमनं क्रोतीत्यादि। रथादावचेतने यत्नस्य बाधेन तादृशप्रयोगाऽनुपपत्त्या न कृमो यत्नार्थकत्वमपि तु व्यापारार्थकत्वमेवेति, तेन विवरणाद्धातोव्या. पारार्थकत्वमेव सिद्धथतीति भाव्ः। ननु रथो गच्छतीति प्रयोगस्य धात्वर्थप्रतिपादकत्रो व्यापारे लाक्षणिकत्वान्न तेन यत्नार्थकत्वक्षतिरत आह *बीजादिनेति । तथाच कृत्रो व्यापारे प्रयोगप्राचुर्येण तत्रैव शक्तियाऽय्येति तेन धातोर्विवरणाद्धातोआपारार्थकत्वमवश्यमङ्गीकरणीयमिति भाव्ः। अत्रेदमवधेयम् । वैयाकरणमते ऽपि पचत्यादेः फूत्कारादिव्यापारे व्यापारत्वेनैव शक्तिः, व्यापारसामान्यार्थका विवरणात् । एवञ्च व्यापारत्वेन कृतेरपि संग्राहान्मत्तो भूतं, न तु मया कृतम् इति तत्र तत्रोक्तं सङ्गच्छते । तत्तद्रूपेणं कचिद् बाधस्तु पचत्यादीनां तत्तदपावच्छिन्ने ल्क्स्स्न्न्योप्पाध्ः। शक्यादन्येन रूपेण झाने भवति लक्षणा । इत्य्भियुक्तोक्त्ः। अत एव वाक्यार्थप्रदर्शनाऽवसरे विक्लित्त्यनुकूलो व्यापार Page #74 -------------------------------------------------------------------------- ________________ भ्रात्वर्थनिर्णयः । 61 * किश्च भवानाया अवाच्यत्वे, घटं भावयतीत्यत्रेत्र घटो भवतीत्यत्रापि द्वितीया स्यात् । नचात्र घटस्य कर्तृत्वेन तत्संज्ञया कर्मसंज्ञाया बाधान द्वितीयेति वाच्यम् । अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात् । कृत्याश्रयत्वस्य. कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात् । धात्वर्थानुकूलव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात् । नास्नुकूलो व्यापार इति व्यापारसामान्यार्थकव्यापारपदेन स्वो. त्कीर्त्तितस्य सङ्गतिरिति । 'कृञोऽकर्मकतापत्तेः' इति मूलमवतारयति * किञ्चेति* / *अवाच्यत्वे धात्वशक्यत्वे । द्वितीया स्यादिति । श्धात्वर्थोत्पत्तिरूपफलाऽऽश्रयत्वात् (1) / * ननु, घटो भवतीत्यत्र कृत्याश्रयत्वरूपकर्त्तृत्वबाधेऽपि धात्वर्थफलाऽन्विताऽख्यातार्थव्यापाराश्रयत्वरूपकर्तृत्वान्तेन कर्मत्वस्यासश्यं बाधेन नोक्तस्थले द्वितीयाप्रसक्तिरन्यथा कर्त्तरि लकारोऽप्य* नाकरतामापद्येतेत्याशङ्क्य निराकुरुते *नचेति* | *घटस्येति* / घटं भावयतीत्यत्रेव घटो भवतीत्यत्राऽपि द्वितीयाऽऽपत्तिः । मन्मते तु धातूपात्तव्यापाराऽऽश्रयत्वेन परया कर्त्तृसंशया- कर्मसंज्ञाया बाधान्न तदापत्तिरिति भावः । निराकरणप्रकारमेवाह अनुगतेति । चेत्नाऽचेत्न्साधार्न्नेत्य्र्थ्ः। *त्वन्मत्ते* / भवदीयमते । दुर्वचत्वेनेति । वक्तुमशक्यत्वेनेत्यर्थः । तदेवाऽऽह *कृत्याश्रयत्वस्येति । तस्याऽचेतनेऽष्यासत्वादिति भावः । *कारकचक्रप्रयोक्तृत्वस्य वेति । तद्धात्वर्थीनिखिलकारक प्रवर्त्तकत्वरूपस्य चेत्यर्थः । नैयायिकमतं निरस्य मी. मांसकं प्रत्याऽऽह *धात्वर्थेति । *कारकमात्रेति* / मात्रपदं कृ (1) भावनाया अवाच्यते स्वजनकव्यापारव्यधिकरणधात्वर्थफलाश्रयत्वं कर्मत्वं वक्तव्यम्, धात्वर्थफलाश्रयत्वमेव वा । तथाच 'घटं भावयति' इत्यत्रेव 'घटोभवति' इत्यत्रापि घटपदाद्वितीयाप तिः । उभयत्रापि धात्वर्थोत्पत्तिरुफलाश्रयत्वाविशेषादितिभावः । Page #75 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे - अपिच,भावनाया अवाच्यत्वे धातूनां सकर्मकत्वाकर्मकत्वविभाग उच्छिमा स्यात् । स्वार्थफलव्यधिकरणव्यापारवाचकत्वं, स्वार्यव्यापारव्यधिकरणफलवाचकत्वं वा. सकर्मकत्वं भावनाया वाच्यत्वमन्तरेणासम्भवि । अन्यतमत्वं तत्वमिति चेन्न । एकस्यै. स्नाऽर्थकम् । सर्वस्याऽपि कारकस्य धात्वर्थाऽनकलयत्किञ्चित. क्रियाश्रयत्वात् । क्रियाजनकत्वस्यैव कारकत्वादिति भाव्ः। नन्वचेतने कृत्याश्रयत्वरुपकर्तृत्वस्य बाधेऽपीतरव्यापाराऽनधी. नत्वप्रकारकविवक्षाविषयव्यापाराश्रयत्वरूपकारकचक्रप्रयोक्तृत्वमे. व तस्कर्तृसंहानियामकम् । व्यापारश्च क्वचित् कृतिः, क्वचित संयोगादिरेव । ताशव्यापाराश्रय एव, 'स्वतन्त्रः कर्ता' (पा. suu01।4। 54) इति सूत्रे स्व्त्न्त्र्प्दार्थ्ः। तत्सूत्रप्रणयनसाम. आत । तदुक, 'कारके'(pA0 suu01।4। 83) इति सूत्रे भाष्ये । 'प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा । किं पुनः प्र. धानं? कर्ता । कथं ज्ञायते कर्ता प्र्धान्मिति। यत्सर्वेषु कारकेषु स. निहितेषु की प्रवर्तयिता भवति' इति । स्थाली काष्ठैः पचतीत्यादौ स्थाल्येव तत्त्वेन विवक्षिता इति तद्भावः । वक्ष्यते चाऽधिकमुः परिष्टात् । ., मीमांसकमते प्रसक्तदूषणोद्धृतिरपि वक्ष्यमाणैव । एवञ्च घटगतताहशव्यापारस्यैव स्वातन्त्र्यविवक्षया कर्तृत्वस्य निराबाधेन न द्वितीयाप्रसङ्गोऽत आह *अपिचेति । *स्वार्थफलेति । शक्यतावच्छेदककोट्यप्रविष्टाऽऽश्रयकत्वेन फलस्य विशेषणान्न जीवत्यादावतिप्रसङ्गः । एवमविवक्षितकर्मक स्वाऽभाववस्वेनाऽपि स्वार्थो विशेषणीयः, नाऽतोऽविवक्षितकर्मतया. 'भ्युपगतमावलकारप्रकृतिस्मृधातौ स्ः। वैयधिकरण्यं त्वविवे. च्यिस्स्य्ते। . *असम्भवतीति । तथाच व्यापारवाचकत्वं धातोरावश्यक मिति भाव्ः। *अन्यतमत्वमिति । पच्यादिधातून शुनप्राहिकयो. Page #76 -------------------------------------------------------------------------- ________________ पात्व्र्थ्निर्न्न्य्ः|... वार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् । तदेतदभिसन्धायाह कृत इति ॥ अयं भावः । व्यापाराऽवाच्यत्वपक्षे फलमात्रम् (1)अर्थ इति फलितम् । तथाच, करोतीत्यादौ यत्नप्रतीतेस्तन्मात्र वाच्यमभ्युपेयम् । तथाच, 'यती प्रयत्ने' इतिवत् फलस्थानी. ययत्नवाचकत्वाविशेषादकर्मकतापत्तिरुक्तरीत्या दुर्बोरेति(2)| पादाय तावद्भिन्नभिन्नत्वमित्यर्थः (3) *तत्त्वमिति । अनुगतं स. स्क्र्म्क्त्व्मित्य्र्थ्ः। *दर्शनादिति* यथा जिधातोरभिभवार्थेऽकर्मका त्वस्य न्यूनीकरणार्थे सकर्मकत्वस्याभ्युपगमात्सकर्मकधातुलक्षणे त. प्रवेशेऽकर्मके तस्मिन्नतिव्याप्तिरप्रवेशे च न्यूनीकरणेथै तत्रैवाऽन्या. तिरित्यर्थः । / यद्यपि तत्तदर्थविशिष्टानेवोक्तरीत्योपादाय सकर्मकन्धनिर्वचने दोषाभावस्तथापि 'बहुलमेतनिदर्शनम्' इति (4)स्मरणात्तत्र तत्रा. वृत्तिकरणाच्च तावद्धातूनां युगपद् ग्रहणाऽसम्भवे तात्पर्यमिति बो. ध्यम् । त्देत्दिति। पूर्वोक्त्दूस्स्न्न्ग्न्न्मित्य्र्थ्ः॥ . ननु कृतोऽकर्मकतापत्तरित्यस्य kRo यत्नार्थकत्वनिरासप्रतिपादकस्य कथमुक्तार्थाऽभिसन्धायकत्वमित्याशङ्कयाऽभिसन्धानप्रकारं विशदयति *अयम्भाव इति* / *फ्ल्मात्र्मिति*| मात्रपदेन व्यापारव्यवच्छेदः । 'करोत्यादौ' इत्यादिना सविषयार्थधातुसंग्रहः । *तन्मात्रमिति । य्त्नादिरूप्विस्स्यिमात्र्मित्य्र्थ्ः। अकर्मकता. पत्तिरिति । व्यापारस्य धात्ववाच्यत्वे उक्तलक्षणाऽऽक्रान्तस्यति भाषः केचित्त अकर्मकत्वापत्तिरिति विषय्यर्थककृताधभिप्रायेणैव ते. षामेव प्रक्रान्तत्वात् एवं च न त्द्प्र्सिद्धिरित्याहुः। *उक्तरीत्यति । (1) अर्थ इति । अस्य धातारित्यादि । (2) srvdhaatuunaamitishessH| (3) तत्तद्धात्वानुपूर्व्यवच्छिन्नप्रतियोगिताकभेदसमुदायवद्भि. नत्वमिति यावत् । (4) गणसूत्रमेतत् । धातुपाठे चुरादिगणे पठितम् । Page #77 -------------------------------------------------------------------------- ________________ 14 दर्पणसहिते वैयाकरणक्षणसारे तथाच, 'न हि यत्न' इत्यत्र फलस्थानीयत्वेनेति शेषः । कृन इति धातुमात्रोपलक्षणम् । सर्वेषामप्यकर्मकता सकर्मकता वा स्यादिति भावः (1) / उक्तप्रायरीत्या, सकर्मकधातुभित्रधातुस्वमित्याकारिकयेत्यर्थः । या थाश्रुते धातोआपाराऽवाचकत्वे स्वार्थफलसमानाधिकरणव्यापा. र्वाच्क्त्व्रूपाऽक्र्म्क्त्वापाद्न्स्याऽस्म्भ्व्दुक्तिक्त्वाप्त्तेः॥ नन्विदानी धातुमात्रस्यैव व्यापारवाचकत्वस्याऽसिद्धत्वात् sakarmakarUpapratiyogya'prasiddhayA भवदुक्तार्थापादनस्याऽप्यसम्भव. दुक्तिकत्वं समानम् । अन्यतमत्वरूपस्य तु स्वयमेव निराकृतत्वा. दुक्तपदेन तद्ग्रहणाऽसम्भवादिति चेन्न । नयत्यादिद्विकर्मकाणां संयोगाऽद्यनुकूलाऽजादिनिष्ठक्रियात्मकफलार्थकत्वस्य धातोः फलमात्रार्थकत्ववादिनाऽन्यभ्युपगमादजादिनिष्ठक्रियायाः संयोगरूप. फलजनकत्वाल्लोकप्रसिद्धेश्च व्यापारत्वात्तदर्शकधातून ण्यन्तादि. धातून चोपादायैव कथञ्चित्प्रसिद्धिसम्भवादिति नोकव्याख्या ने दोस्स्ः। __ नन्वेताषता झाकृमादीनां व्यापारार्थकत्वं सिद्धं, न धातु. मात्रस्येत्यतः कृपदं धातुमात्रपरतया व्याचष्टे-*कृञ इति धातुमानोपलक्षणमिति । कृपदं शक्यलक्ष्वसाधारणधातुत्वे. नाऽजहत्स्वार्थलक्षणया धातुमात्रबोधकम् । तथाच धातुमात्र. स्याऽकर्मकतापत्या न फलमात्रार्थकता, किं तु व्यापाराऽर्थः कतापात्यर्थः । *अकर्मकतेति । पूर्वोक्तभिन्न सर्वधातूनां से. स्यर्थः । यदि फलवाचकत्वमेव सकर्मकत्वं, तदा सर्वेषामविशेषेण सकर्मकतैव स्यादित्याह *सकर्मकतेति । वस्तुतस्तु उक्तयुक्तथा धातोआपारार्थकत्वसिद्धिस्तदैव स्याधदि स्वाऽर्थफलत्यादि सकर्मकलक्षणं सकर्मकधातुमात्रसाधारणं. स्यात् । तदेव न । अध्याधुपसृष्टशीङादिष्वज्याप्तेः । तस्माद्भवादीनां धातुत्वाऽनापत्तिः । मैत्रेण पाचयतीत्यादौ मैत्रादीनां कर्तृत्वा. (1) तथाच सकर्मकाकर्मकविभागोच्छेद इति तात्पर्यम् । Page #78 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। अथवा, व्यापारो भावना इत्यर्षेन व्यापारस्य वाध्यत्वं मसाध्य फलांशस्यापि तत साधयन् नैयायिकाभ्युपगतं जाना. तिकरोखादेः केवलज्ञानयत्नादिक्रियामात्रवाचितं दूषयति क. ज्ञुपपत्तिश्च तथा । अत एव, निवृत्तप्रेषणाद्धातोः प्राकृतेऽणिजि. प्यते इत्याद्युपपत्तिरिति दिक् । ___ ननु, 'कृञोऽकर्मकतापतेः' इति ग्रन्थो न मीमांसकमतनिराकर* णपरः । तस्य, तस्मात् करोतिरित्यादिना निराकरिष्यमाणत्वात् तैः कृत्रा यत्नार्थकत्वाऽनभ्युपगमाञ्च । नापि नैयायिकमतनिरास. परः । नैयायिकैः फलव्यापारयोरुभयोरपि धातुवाच्यत्वाऽभ्युपगमात् । तदुक्तमाख्यातवाददीधितौ 'स्तां वा फलव्यापारी पृथगेव धात्वर्थी' इति । धातोः फलाऽवच्छिन्नव्यापारार्थकत्वे कर्मा. ख्याते फलस्य द्वेधा भानापत्त्या तयोर्विशकलितयोरेव शक्तिआयसीति त्द्भाव्ः। फलस्य धातुवाच्यत्वे परं केषाञ्चिन्यायविदा विप्रतिपत्तिः । कर्माख्यातेन द्वितीयया च तद्भानसम्भवात् । किश्चै तद्ग्रन्थस्य धातुमात्रस्य व्यापाराऽर्थकत्वसाधकत्वे धातोरकर्म तापत्तः, 'फलमात्राऽर्थता न हि' इत्येव ब्रूयान्न तु कृष इत्यपरितो. पादन्यार्थपरतया मूलमवतारयति *अथवेति । *प्रसाध्येति । पूर्वाऽर्द्धस्य विवरणपरतया व्याख्यानादिति भाषः । तदिति । धातु(1)वाच्यत्वमित्यर्थः । *जानातिकरोत्या. देरिति । निर्दिष्टयत्नार्थकभिन्नसविषयार्थकधातुमात्रोपलक्षणम् । *क्रियामात्रेति* मात्रपदेन फ्ल्व्य्व्च्छेद्ः। सकर्मकाणां प्रायशः फलाऽवच्छिन्नव्यापारवाचकत्वं, विशकलितफलव्यापारोभयाऽर्थ. कत्वं वा जानात्यादीनां तु ज्ञानादिव्यापारार्थकत्वमेव । अकर्मकाणां तु सर्वेषां न फलाऽर्थकत्वम् । तस्य ततोऽननुभवात् । किन्तु (1) धातुवाच्यत्वमिति । एतेन 'व्यापारो भावना' इति कारिका या व्यापारस्य धातुवाच्यत्वसाधनेपि फलस्य न साधि मितिन्यून. तेतिशका परास्ता । Page #79 -------------------------------------------------------------------------- ________________ अ इति ॥ (1) दर्पणसंहिते वैयाकरणभूषणसारे अयं भावः । फलांशस्यावाच्यत्वे व्यापार एक धात्वर्थः (2) व्यापाराऽर्थकत्वमेवेति प्राचीननैयायिकाभ्युपगमात् । वक्ष्यमाणरीत्या कृञः फलार्थिकत्वे तु तुल्यन्यायात् सर्वेषामेव तत्सिद्धिरिति भावः । ननु कृञः फलवाचकत्वे कथमकर्मकत्वमत आह *अयं भाव इति* / वाचकत्वादीत्यादिना स्वार्थव्यापारव्यधिकरणफलवाचकत्वस्य नैयायिकनये फलाऽवच्छिन्नव्यापाराऽर्थकत्वस्याऽपि सकमर्कत्वात्तस्य च सङ्ग्रहः । जानात्यादीनामेव फलार्थकत्वानभ्युपगम उच्छेदपदार्थोऽव्याप्तिः सर्वेषामेव तदनभ्युपगमे त्वसम्भवः । तथाच कृञ्धातुः फलवाचकः सकर्मकत्वात् पच्या दिवदित्यनुमाने विपक्षवधिकतर्क प्रदर्शकम् कृञो ऽकर्मकेत्यादीति बोध्यम् । वस्तुतस्तु, व्यापारो भावना सैवेति पूर्वाऽर्द्धमेव विवरणप्रदर्शनेन धातोः फलव्यापारोभयार्थत्वसाधकम् । तथाहि । धातोपारार्थकत्वे सिद्धे भावनादिपदैर्व्यापारपद विवरणमात्रान्न तस्य तत्वसिद्धिरितिस्फुटमेव । अतः पचति, पाकं करोति, पाकभावना, तादृश्यप्तादना, इत्यादिविवरणपरतैव तस्य वाच्या । व्याख्यातं च तथैव सारकृता । तथाच व्यापारार्थककृञेव विक्लित्त्याद्यर्थकपाकादिपदेनाऽपि विवरणादुभयोरपि धात्वर्थत्वासिद्धिः तत्र जाना त्यादी फलांशे विप्रतिपन्नं नैयायिकं प्रत्युक्तार्थौषष्टम्भकतया कृञो' कर्मकतेत्याद्युक्तम् । धातुमात्रे व्यापाराऽवाचकत्वं वदन्तं मीमांसकं प्रति तु तदुपपादकतयैव, - तस्मात्करोतिरित्यादि । 1 (1) कृञ् इतीति । 'यती प्रयत्ने' इतिवत् यत्नार्थकतापत्तिरित्युक्तम् । अन्यथा 'वायुर्विकुरुते' 'सैन्धवा विकुर्वते' इत्यादिप्रयोगदर्शनात् यथाश्रुतेऽसंगत्यापत्तेः । (2) धात्वर्थ इति । सकलधात्वर्थ इत्यर्थः । तेन-अकर्मककृञः फलांशस्याभावात् व्यापारस्यैव धात्वर्थत्वात् व्यापार एव धात्वर्थः स्यादित्यापत्तिदानमसंगतमित्यपास्तम् । Page #80 -------------------------------------------------------------------------- ________________ भास्वर्थनिर्णयः । स्यात् । तथाच स्वार्थफलव्यधिकरणव्यापारवाचित्वादिरूपसक 67 यद्यपि व्यापारांशे विप्रतिपन्नं प्रत्यपि कृञ इत्याद्युपष्टम्भकं तथापि विवरणस्यैवाऽऽख्यातपरतया सकर्मकत्वस्य व्यापारार्थकत्वं विनाऽप्यन्यथासिद्धावुद्भावितायां तद्ग्रन्थस्यास्स्वश्यकत्वादिति । नव्यनैयायिकास्तु-सकर्मक धातूनां फले तज्जनकत्वेन विवक्षि तव्यापारेषु चोपलक्षणीभूत साधनाऽऽकाङ्क्षोत्थापकतावच्छेदक धर्मसमानाऽधिकरणधर्मत्वाऽनुगतीकृततत्तद्धर्मावच्छिन्नेषु शक्तिः, सम्भवति फलजनकतया विवक्षितानां तेषां विभिन्नधर्मवत्त्वम् । यत्र त्वेकधर्माऽवच्छिन्नस्यैव फलाऽनुकूलत्वं विवक्षाविषयस्तत्र तदपच्छिन्न एव धातोः सा । न हि सर्वत्र समुदाय एव शक्तिरिति राजाऽऽज्ञाऽस्ति । 'क्रिया नामेयम्' इत्यादि भाष्यं तु बहुकालसाध्योक्तधात्वर्थविषयमिति न तदूव्याकोपः । अन्यथा सर्वत्राऽगतिकगत्यारोपाश्रयणापत्तेः । तेषामेव च व्यापारपदव्यपदेश्यत्वम् । कृतित्वस्य तादृशधर्मसमानाधिकरणधर्मत्वेऽपि न तस्य पच्याद्यर्थताऽवच्छेदकत्वम् । तदंशे तस्योपलक्षणत्वाऽनङ्गीकारात् । अत एव व्युत्पन्ना - नां न कदाचिदपि तत्तात्पर्येण यागपाकादिपदप्रयोगस्तथा प्रयुक्तादपि तस्मात्पाकादिकृतिबोधश्च । एतेन तस्या अपि व्यापारतया धातोरेव लाभान्न तिङस्तत्र शक्तिरिति निराकृतम् । जानात्यादीनां तु विषयत्वं फलं तनिर्वाहकज्ञानादि व्यापारश्च शक्यम् । कृञस्तु साध्यत्वं यत्नश्चाऽर्थः । तेन तद्धात्वर्थफलसम्बन्धित्वरूपं मुख्यकर्मत्वं घटादीनां निराबाधम् । एवं स्वार्थफलव्य * धिकरणत्वरूपं सकर्मकत्वमपि । यत्याद्यकर्मकाणां तु तत्तद्धर्मा'.. वच्छिन्नयत्नादिरूपव्यापार एव सा । भोजनं यतते इत्यप्रयोगेण तद्विषयत्वस्य धातुशक्यत्वाऽनुपगमात् । यतत इत्युक्ते कर्माऽकाछाया अभावाश्च । अध्याद्युपसृष्टशीङादीनां तु फले निरूढलक्षणैव । शीङादितः सर्वत्र फलाबोधात् । तदर्थेऽनादितात्पर्य्यग्राहकतयैव च "अधिशीङ्स्थासाम" ( pA0 sU0 7 / 4 / 46 ) इत्यादिसूत्रोपयोगः । कर्तेत्यत्र Page #81 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे धर्मकत्वोच्छेदापतिः । नच (1)कुनादौ सकर्मकत्वव्यवहारो भा. तु कृयो यत्नबोधकत्वादेव, नाऽचेतने स्वरसतः क्र्त्प्द्प्र्योग्ः। एवञ्च कर्तृबोधनिर्वाहाऽर्थ पचतीत्यादावाख्यातस्य कृती शक्तिरावश्यकी । तदर्थप्रयत्नस्याऽऽश्रयाश्रयिभावेन प्रथमान्तार्थेऽन्ध. यात त्द्बोधोप्प्त्तेः। यत्र तु न तद्बाधसंद्धानं रथोगच्छतीत्यादी, सत्र व्यापारे, आश्रयत्वादौ वा यथायथं लक्षणा । स्वतन्त्रः कर्ता (pA0 suu07।4। 54) इतिसूत्रसामर्थ्येन, धात्वर्थव्यापाराऽऽश्रयतत. प्रतियोगिनामपि कत्तृत्वस्य परिभाषणान्न क्र्तृबोधाऽनुप्प्त्तिः। यत्र प्रथमान्तसमभिव्याहारः यत्र तु कृत्यादिविशेष्यक एव तात्पर्य तत्र. तद्विशेष्यकोपि बोध्ः। अनभिहित इत्यस्याप्यवोधित इत्येवाऽर्थः । अबोधनं त्याश्रयाऽतिरिक्तांशे विशेषणतया कृत्याद्यर्थप्रबोधनमेवेति माभिधानाऽन्भिधान्व्य्व्स्थाऽनुप्प्त्तिः। चैत्रः पचतीत्यादौ कर्तृ. बोधस्य कृतिशक्तयैव निर्वाहे तत्राऽख्यातशक्तिकल्पनाऽनौचित्याश्च । व्यापारव्यपदेशाऽभावेन विक्लित्यादीनामुक्तधर्मत्वस्योपलक्षणत्वा' नुपगमात, पृथक् शक्तिरदृष्टैव । फलत्वं तु पूर्व निरूक्तमेव । एवं सति क्वचिद् दूषणं प्रसक्तमवगणयिष्यते इत्याहुः । एवं सकर्म. कत्वादिनिर्वचनाऽनुपपत्त्या धातोरुभयार्थकत्वमावश्यकमिति 5. yvsitm। व्यापारमात्रशक्तिवादिनस्तु-द्वितीयाद्यान्वय्यर्थकत्वं सकर्मकत्वम् । पच्यादिसमभिव्याहारे द्वितीयाया विक्लत्याद्यर्थकत्वात् । जानपत्यादिसमभिव्याहारे च विषयत्वाऽद्यर्थकत्वात् , तदन्वयित्वं तदर्थेऽक्षतमित्याहुः । जानात्यादियोगे घटादीनां गौणकर्मत्वमिति वदतां मतमाशय निराचष्टे *नचेति* *भाक्त इति* भन्यते A. (1) ननु पच्यादीनामस्तु फलांशोऽपि वाच्य्ः। kRAdestu य. नादिव्यापारमात्रवाचित्वे बाध्काभाव्ः। नच सकर्मकव्यवहारानुप. pttiritivaacym| tasya व्यवहारस्थ कर्मान्वितार्थकत्वेन गौणत्वात । धात्वर्थतावच्छेदकफलशालिस्वरूपमुख्यकर्मसत्व एव मुख्यसका मैकत्वं, आदेस्तु तथाभावाभावाद्भाक्तः सकर्मकव्यवहार इतिशडां निरस्यति-मचेति । Page #82 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 9 क्त इति नैयायिकोक्तं युक्तम । व्यवहारस्य भाक्तत्वेऽपि कर्म णि लकारासम्भवात् । न हि तीरे गङ्गापदस्य भाक्तस्वेऽपि तेन स्नानादिकार्य कर्तुं शक्यम् । एवञ्च, 'न यत्र' इत्यत्र यत्रमा प्रम् (1)इत्यर्थः ॥ 5 ॥ ... अत एवाह- . किन्तूत्पादनमेवातः कर्मवत् स्याद् यगाद्यपि ॥ कर्मकर्त्तर्यन्यथा तु न भवेत् तद् दृशेरिव ॥ 6 ॥ मृद्यते सेव्यते वा शक्यार्थोऽनयेति भक्तिलक्षणा तथा, शक्याऽर्थस्य तिरोधानात् । स्वक्षाने घटकतया शक्यार्थस्याऽपेक्षणाश्च । तत आगतो भाक्त इत्यर्थः । ___ *भाक्तत्वेऽपि ॥ लक्षणानिबन्धनत्वेऽपि ॥ *कर्मणीति* ॥ . मुख्यसकर्मत्वमादाय शास्त्रस्य चारितायें गौणे तव्यापारे माना: 'भावादिति भावः । तत्र लौकिकं दृष्टान्तमाह *नहीत्यादि* ॥ भा: कराजपदव्यवहार्येण पुरोहितादिना तदीयकार्यप्रवर्तनान्महदभूत. चन्द्रमा इत्यादावात्ववारणायाऽऽश्रितगौणमुख्यन्यायस्य विशिघ्या. र्थोपस्थापकविशिष्टरूपोपादानपुरस्सरपदकार्यविषयकत्वस्याऽन्यत्र व्यवस्थापनाच्च नाऽत्र तद्विषयतेत्यन्ये । - परे (2)त्वेतच्छास्त्रीयकर्मसंक्षकार्यान्वय्यर्थकत्वमेव सकर्मकत्वम् । सकर्मकपदात , कर्मणा सहेत्यर्थकाच्छन्दमर्यादया पूर्वोकाऽर्थाला. भाश्च 'लः कर्मणि' इत्यादौ सकर्मकपदाद बोधानापत्तेः । तदनन्ध. वर्थकत्वमकर्मकत्वम् । अत एवाऽध्यासिता भूमय इत्यादौ कर्मणि कोपपत्तिः । अन्वयस्य पृथगुपस्थितसंसर्गरूपतया न जीवत्यादिषु दोष इत्याहुः। (1) मात्रपदेनोत्पत्तिरूपफलव्यवच्छेदः । केवलयत्नार्थकत्वं नाही क्रियते-उत्पत्तिविशिष्टयत्नार्थकत्वं विष्टमेवेति भाव्ः|... (2) मञ्जूषाकारादय इत्य्र्थ्ः॥ Page #83 -------------------------------------------------------------------------- ________________ दर्पणसहिते याकरणभूषणसारे . उत्पादनम् , उत्पत्तिरूपफलसाहितं, यवादि(1) कुमर्थ i. त्यर्थः । फलस्य वाच्यते युक्त्यन्तरमाह-अत इत्यादि ॥ यता कुनोयनमात्रमर्थो नेष्यते, अत्ः। कर्मवत् स्यादिति पदेन, "क. र्मवत् कर्मणा तुल्यक्रिया"(pA0 sU0 3 / 1 / 87) इति सूत्रं लक्ष्यते । अयमर्थः । यत एवास्योत्पादनार्थकता, अतः पच्यते ओदनः खयमेवेविवत्, क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते । अन्यथा यत्रस्य कर्मनिष्ठत्वाऽभावात् तन्न स्यात् , इशिवत् । यथा दृश्यते घटः खयमेवेति न, दर्शनस्य घटावृत्ति स्वात् , तथा यत्रस्यापि इति तथा प्रयोगानापत्तरिति ॥ 6 ॥ अयमेव पक्षः फलाऽवच्छिन्नव्यापारबोधकत्वं सकर्मकत्वमिति bddbhiraashritH| फलस्य कर्मतायाः सर्वेरेवापगमात् । फलाऽन्व. व्यर्थकत्वस्य सकर्मकेषु सत्त्वात् । यदि चैकोपस्थितिविषयत्वानो. तः प्रकारः सन्भवतीति विभाज्यते तदा पृथक्शक्तिवादिमते निदुष्टत्वमेव । अवच्छिपदस्थ सम्बन्धपरत्वेन कर्मीभूतफलसम्बन्धि. व्यापाराऽर्थकस्वस्थ सुस्थत्वात् । अकर्मकाणां फलार्थत्वाऽनङ्गीका. rez2आसिम्याप्त्यव्याप्स्योरमवकाशादित्यवधेयम् । अध्यासिता भूम. य इत्यदी यथातोपपत्तिस्तथोपपादितं प्राक् ॥ 5 ॥ नु, 'कर्मवत स्याद् यगापि' इति मूलस्य कर्मवद् यगाधीप भषेदित्यर्थो लभ्यते । स च बाधितोऽविवक्षितश्चेत्यत आह-*कर्म. पत्स्यादिति पदेनेति ॥ *सूत्र लक्ष्यते इति ॥ सूत्रविहितं लक्ष्य. ते इत्यर्थः । यथाश्रुते कर्मपदात् स्वघटितत्वेन लक्षणया सूत्रोपस्थितावपि तस्य यगादिकमित्यनेनाऽनन्वयापतेः । एतद्बोधना. यैव, स्यादिति लक्ष्यकोटावुपात्तमिति ॥ *घटावृत्तित्वादिति* ॥ घटमात्रवृत्तित्वाऽभावेन कर्मस्थक्रियकत्वाभावादिति तु परमा. (1) यत्नादिति । 'बीजादिना अडरः कृतः इत्यत्र यतस्य बाषित. स्वाद्म्य्व्यापार्स्ण्ग्र्हार्थ्मादिप्द्म्। Page #84 -------------------------------------------------------------------------- ________________ पात्व्र्थ्निर्न्न्य्ः। .. नन्वेवं कुमादेवि भानातीत्पादेरपि विषयावसिनावरण. भङ्गादिफलवाचित्वमावश्यकम् । अन्यथा सकर्मकसानापचेः । 'था(1) ॥ 6 ॥ *एवमिति* ॥ कर्मवद्रावाऽनुरोधेन करणाऽर्थकरोतेरुत्पत्तिसहितयत्नार्थकत्वाऽभ्युपगमे इत्यर्थः ॥ जानात्यादेरपीत्यादिपदादू गम्यादिपरिग्रहः ॥ भावरणभङ्गादात्याविपदेन तु संयोगादेः स्ः। आवश्यकमित्यनेन तत्र ज्ञानस्यैव फलत्वाऽङ्गीकारे तदनाश्रयत्वाद् घटादेः कर्मत्वानुपपत्तिरपि सूच्यते । आवरणभङ्गस्याऽप्यतीतादौ यथा फलत्वं तथा सारे एव सुबर्थनिर्णये व्क्स्स्य्ते(2)॥ सकर्मक. त्वाऽनापत्तेरिति* ॥ स्वार्थफलव्याधकरणेत्याधुक्तरूपस्य तत्राऽस. म्भवादिति भाव्ः। वस्तुतस्तु जानातनिरूपफलाऽर्थकत्वमेघ युक्तम् । 'नच कर्तृ. स्थभावकानां कर्मणि क्रियायाः प्रवृत्तिरस्ति' इति भाष्येण कर्तृस्थ. भावकानां क्रियाफलस्य कर्ममात्रे वृत्तिस्तिईत्यर्थकेन कर्तृकर्मोभ. यसाधारणफलार्थकत्वं कर्तृस्थक्रियकत्वं वदतां कर्ममावृत्तिफ. लार्थत्वरूपकर्मस्थक्रियकत्वस्यैवाऽभ्युपगमेन तमाऽऽवरणभङ्गस्य फ. लत्वे तत्पक्षे कर्मवद्भावस्य दुर्निवार्यतापत्तेः । आरतश्चायमेव पक्षो जनातीत्यादी ज्ञानेच्छाधनुकूलो व्यापार इति शाब्दबोधप्रकार दर्शयता ग्रन्थकृताऽपि । प्रकृते आशङ्कासमाधाने तु मायाहा. धुक्तप्रथमकल्पाऽभिप्रायेणति सारे एव स्फुटम् । - नचोक्तकल्पे शानस्य समवायेन घटायावसस्वात्तेषां जानाति. (1) परमार्थ इति । अयं भाव्ः। 'कर्मवत्कर्मणातुल्याक्रयः'(pA0 su03।1। 87 ) इति सूत्रे कर्मणेति पदोपादानात्कर्मस्थक्रियकाणां कर्मस्थभावकानामेव धातूनां ग्रहणात । प्रकृते तु शानस्य घटे विष. यतया सत्वेपि समवायेन कर्तर्यपि सत्वात् घटमात्रवृत्तित्वाभावे. न दोषाभाव इति । - (2) अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वादित्यादिना 'आश्रयोवधिरुहेश्य' इतिकारिकाव्याख्यानाकरसे इति शेषः । Page #85 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे तथाच, ज्ञायते घटा स्वयमेवेति किन्न स्यात् । एवं ग्रामो गम्यते स्वयमेवेत्याधीत्याशङ्कां मनसि कृत्वाहनिर्वत्यै च विकार्ये च कर्मवहाव इष्यते ॥ न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्य्व्स्थित्ः॥7॥ ईप्सितं कर्म त्रिविधं-निर्वयै, विकार्य, प्राप्यश्च । तत्रा क्र्म्त्वानुप्प्त्तिः। ज्ञानस्य तदनुकूलव्यापारस्याश्रयतादेश्च सामाना धिकरण्यादकर्मकत्वापत्तिः, कर्तृस्थभावकत्वानुपपत्तिश्चेति वाच्यम् । शाने शानं,घटे शानमिति प्रतत्यिआ विषयतया तस्य शानाश्रयताभ्युपगमेनाद्यदोषस्य फलताऽवच्छेदकसम्बन्धघटितसामानाधिकरण्यः घटिताऽकर्मत्वस्य तत्राऽभावेन द्वितीयस्य विषयतासमवायाभ्यां कर्मकर्बुभयवृत्तित्वेनाऽन्त्यदोषस्य वाऽभावात् । अधिकमग्रे घ. क्स्स्य्ते। . प्रकृतमनुसरामः ॥ *किन्न स्यादिति* ॥ क्रियते घटः स्वयमेवे स्यत्र घटस्योत्पत्तिरूपफलाश्रयत्ववदावरणभङ्गरूपफलाश्रयत्वस्या. पि सत्वादिति भावः । ननु nirvaya'vikAryakarmaNoH कर्मवद्भावो, न प्राप्यकर्मीत्यत्र किं मानमत आह मूले-सिद्धान्तोऽत्रेति* ॥ a. "कर्मवत् कर्मणा तुल्यक्रियः"(pA0 suu03।1। 87) / इतिसूत्रभा. प्ये । तत्र हि धातोरेकाच इति सूत्रादनुवर्तमानधातुग्रहणेन धातु. पाच्यक्रियया इत्यर्थलाभेन 'साध्वसिश्छिनत्ति' 'स्थाली पचति' इत्यादी करणाधिकरणाभ्यां तुल्यक्रिये कर्तरि वस्तुतः सतोऽपि व्यापारस्य धातुवाच्यत्वाऽभावादेवाऽनतिप्रसने कर्मग्रहणमतिरि. व्यमानं कर्मस्थाकियां लक्षयतीति सिद्धान्तो व्यवस्थित इत्यर्थः । कर्मस्थक्रियकत्वं च प्राप्यभिन्नकर्मण्येव सम्भवतीति दर्शयितुमादौ वक्ष्यमाणमपि विभानं सुखबोधायाऽऽह-*ईप्सितङ्कर्मेति ॥ यद्य. पि द्वेष्याऽऽद्यनीप्सितस्याऽप्येम्वेवान्तावात् कर्म त्रिविधमित्येव वक्तुं युक्तम् । तथापि हरिणा "तयोरेभ्यस्त्रिधा मतम् । तच्चप्सिततमम्" Page #86 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। घयोः कर्मवदावो, नानस्ये । प्राप्यत्वच,क्रियाकृतविशेषानुपल: भ्यमानत्वमिति(1)सुबर्थनिर्णये वक्ष्यते । नायं घटा केनचिद् दृष्टो अमोऽयं केनचिद् गत इति शक्यं कर्मदर्शनेनाऽवगन्तुम् । घटं करोतीति निर्व] सोमं मुनोतीति विकार्ये च तज्ज्ञातुं शक्य. इत्यदिना पार्थक्येन विभजनात् तदनुसृत्याऽत्रापि तथैवोक्त. मिति ध्येयम् ॥ *प्राप्यत्वञ्चति ॥ आद्ययोर्लक्षणं तु सुबर्थनिर्णये वक्ष्यते ॥ *वक्ष्यत इति* ॥ क्रियाकृतविशेषाणामिति कारिफयेत्या र्थ्ः। कर्मगतविशेषाधायकक्रियार्थकत्वं कर्मस्थक्रियकत्वं कर्मवद्भाषप्रयोअकमिति दर्शयितुं तदन्वयव्यतिरेको दर्शयति-*न होत्या. दि* ॥ *सोमं सुनातीति विकार्य इति* ॥ नन्वाद्ययोः कर्मस्थक्रि. यकत्वेन कर्मवद्भावविषयत्वेऽपि तत्र कथं सोमं सुनोतीत्यस्य वि. कार्यलक्षणाक्रान्तत्वम् । प्रकृतेः सोमस्य परिणमित्वाऽनवगमात् । तदुक्तं, 'प्रकृतेस्तु विवक्षायां विकार्यम्' इति(2) विवक्षायामित्यस्य परिणामित्वेनेत्यादिरिति चोदित्थं चूर्णीकरणरूपाऽभिषवैकदेशचूर्ण प्रति प्रकृतिसोमस्य परिणामित्वविवक्षया तदुपपत्तिः । अन्ये तु क्रिया यद्धर्मनाशकं फलं जनयति तद्विकार्यमिति ल. क्षणाऽभिप्रायेण सोमे vikaarynirdeshH| तथाहि । आरम्भक(3)संयोग. 'नुकूला क्रिया सुनोतेरर्थः । सोमपदं च प्रकृते तदवयवे लाक्षणि (1)क्रियाकृतविशेषानुपलभ्यमानत्वमिति । अनुपलभ्यमानः क्रिया कृतविशेषोयत्रेति बहुव्रीही "रानदन्तादिषुपरम्" ( pA0 suu02।2। 31) इतिसूत्रेण विशेषणस्य परनिपातः । अनुपलभ्यमानत्वे प्राय इति shessH। तथाच प्रायः यद्धातुकर्मणि क्रियाकृतविशेषोपलम्भावस्तद्धा. तुकर्म प्राप्यं karmeti pryvsitm| tena विषदृष्टिसर्पण दृष्टे मनुजे विष. बाधाजन्यमूर्छादिक्रियाकृतविशेषस्य दर्शनात्कथमस्य प्राप्यकर्मत्व. मिति शंका प्रास्ता। (2) शेषश्च । कैश्चिदम्यथा । निर्वत्यै च विकार्य च कर्मशास्त्रे प्र. दार्शतम् । इति वाक्यपदीयम् । (3) आरम्भकत्वंच-संयोगगतो जातिविशेषः । / Page #87 -------------------------------------------------------------------------- ________________ 74 दर्पणसहिते वैयाकरणभूषणसारे मिति न तत् प्राप्यम् । तथा घटादेदृश्यादौ प्राप्यकर्मत्वान्नो. तातिप्रसङ्ग इति भाव्ः। धातूनां फलावाचकत्वे त्यजिगम्योः पर्यायतापत्तिः । कम् । तथाच होमावयवरूपसोमपदाऽर्थवृत्यारम्भकसंयोगस्य धा. त्वर्थक्रियाजन्यविभागेन naashaadvikaarytvoppttirityaahuH|| *ज्ञातुं शक्यमिति* ॥ एतेन क्रियाकृतविशेषधर्मप्रकारकाती. तियोग्यत्वं कर्मवद्भावप्रयोजकमित्युक्तं भवति । प्राचीननैयायिकम. ते तु प्रकृते का उत्पत्तिरूपफलावच्छिन्ने यत्ने लक्षणया कर्मवद्भा. घोपपत्तिः ॥ * नोक्तातिप्रसङ्ग इति* ॥ न कर्मवद्भावापत्तिरित्यर्थः । परिष्कृतनयायिकमते तु ज्ञानं करातात्याद्यप्रयोगात् साध्यत्वे फले यत्ने च कृमः शक्तिरेव । तथाच घटादौ साध्यत्वरूपविशेषध. मप्रकारकप्रतीतेः सार्वजनीनत्वात, ताशप्रतीतियोग्यतायास्तत्रा. 'नपायादनायासेनैव कर्मवद्भावोपपत्तिः । यदि च कर्तृगतविशेषा. 'ऽधायकक्रियार्थकत्वं तत्स्थक्रियकत्वमिति लक्षणे पच्यादिकर्तरि श्रमरूपविशेषदर्शनाअज्ञानादिकर्तरि तददर्शनाचाऽतिव्याप्त्यादिदो. पादुक्तभाष्येण, विशेषदर्शनं यत्र क्रिया तत्र व्य्व्स्थिता। क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्र्क्ल्पिता॥ इति हरिकारिकोत्तरार्द्धन च पूर्वोक्तलक्षणयोरेव निर्भरः प्रतीय. ते इत्युच्यते तदाऽपि न क्स्स्तिः। कर्मस्थक्रियकलक्षणे जानात्यादिभि. प्रत्वस्य षोपदेशलक्षणे वष्काधन्यतमत्वस्येव कर्तृस्थक्रियकलक्ष. णे जानात्याद्यन्यतमत्वस्यापि निवेशेन करोतो कर्मस्थक्रियकत्वस्य जानात्यादौ कर्तृस्थक्रियकत्वस्य चोपपत्तेः । अत एव हरिणाऽपि, 'श. ब्दैरेव प्रकल्पिता' इत्यत्र शब्दपदमुपात्तम् । शब्दप्रतिपाद्याऽर्थगत. विशेषैः शब्दैश्चेति तदर्थादिति । दर्शनान्तरीयां युक्तिमुपन्यस्यति*धातूनामिति* ॥ त्यजिगम्योरित्युपलक्षणं तादृशधातुमात्रस्य ॥ *पर्यायतापत्तिरिति* ॥ तच्छक्यताऽवच्छेदकावच्छिन्नशक्तत्वस्यैः व पातापदार्थत्वादिति भाव्ः। Page #88 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । क्रियावाचकत्वाविशेषात (1) / फलस्योपलक्षणत्वेऽप्येकक्रि याया एव पूर्वदेशविभागोत्तरदेश संयोगजनकत्वादुक्तदोषतादवस्थ्यमित्यपि वदन्ति । तस्मादावश्यकं सकर्मकाणां फलवाचकत्वम् । अकर्मकाणां तु तन्निर्विवादमेव । "भू सत्तायाम् " ( vA0 ga0 ) इत्याद्यनुशासनाच्च । अत एव - "द्वयर्थः पचिः " 75 ननु त्याजगम्योः क्रमेण विभागसंयोगोपलक्षितव्यापाराऽर्थक. स्वमेवञ्च पीयलक्षणे तदुपलक्षणेतरानुपलक्षितत्वस्याऽपि वि शेषणाम्नोक्ताऽऽपत्तिरत आह-* उपलक्षणत्वेऽपीति* उपलक्षणत्वं च तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वे सति शक्तिविषयत्वम् (2) | *जनकत्वादिति ॥ तथाच संयोगविभागयोः स्वार्थव्यापारजन्यत्वाऽविशेषाद् गम्यर्थव्यापारः संयोग एवोपलक्षणं, नो विभाग इत्यत्र विनिगमकाभावादुभयस्यैवोपलक्षणत्वे उक्तापत्तिदुर्वारेति फलेऽपि शक्तिरावश्यकीति भावः । अत्र, ग्रामं गच्छतीत्यादौ द्वितीयाऽर्थसंयोगादिरूपफलाऽन्वयित्वस्यैव विनिगमकत्वाद् गमनक्रिया * यां संयोगस्यैवोपलक्षणत्वमित्यस्य सुवचतयाऽन्यत्र लक्षणयोपपत्तेश्व नोक्तरीतिः साध्वीत्यस्वरसोऽपि वदन्तिभ्यां सूचितः । उपसंहरति-*तस्मादिति* ॥ उक्तयुक्तिसंहतेरित्यर्थः । *निर्विवादमेवेति* ॥ स्वार्थफलसमानाऽधिकरणव्यापारवाच कत्वरूपाऽकर्मकत्वस्य धातोः फलवाचकत्वं विनाऽनुपपन्नत्वादिति भावः । ननु सकर्मकत्वं पूर्वोक्तमेव तद्भिन्नधातुत्वं चाऽकर्मकत्वमिति नोक्ताऽनुपपत्तिरत आह-*भूसत्तायामिति ॥ गणेषु फलस्यैव नि. द्देशादिति भावः ॥ *अत एवेति ॥ धातुमात्रस्य फलवाचकत्वादेवेत्यर्थः ॥ *द्वयर्थ इति ॥ द्वयर्थपदं फलव्यापारोभयार्थकमित्याश (1) क्रियावाचकत्वाविशेषादिति । एकजातीयक्रियावाचकत्वावि शेषादित्यर्थः । एतेन सकलधातूनां पयार्यतापत्तिसत्वे त्यजिगम्योर्वि शेषोपादानमसङ्गतमिति परास्तम् । सर्वेषामेकजातीयक्रियावाचकत्वाभावात । (2) केचित्तु अशक्यत्वे सति शक्यव्यावर्तकत्वं तदित्याहुः । Page #89 -------------------------------------------------------------------------- ________________ 76 दर्पणसहिते वैयाकरणभूषणसारे इति भाष्य सङ्गच्छते इति दिक् ॥ 7 ॥ ___ एवं सिद्ध्यतु फलव्यापारयोर्वाच्यत्वं, किन्तु आख्यातवारुयैव सा भावना, न धातोः । प्रधान्येन प्रतीयमानस्य व्यापारस्य धात्वर्थताया प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति न्यायविरुदत्वात् । "वदागमे हि दृश्यते" इति न्यायविरुद्धत्वाच्च । य्ः। ननु, 'वृद्यर्थः पचिः' इति भाष्यं, पचेरुपादानात्मकर्मकाणां फ. . लार्थकत्वे साधकमस्तु, न स्वकर्मकाणामत आह-दिगिति* ॥ त. था सति सत्ताद्यर्थनिर्देशवैयर्थ्याऽऽपत्तेः । धातुसामान्यशक्त्या पच्यादेरिव भवत्यादरपि व्यापारबोधसम्भवादिति दिगर्थोऽव. सेय्ः॥7॥ __ ननु 'व्यापारो भावना सैव' इत्युक्तीववरणेन न व्यापारस्य धा. स्वर्थतानिर्णयः । पचति पाकं करोतीति विवरणेन आख्यातार्थ. ताया अपि वक्तुं शक्यत्वादिति मीमांसकाशङ्कासमाधानपरतया मूलमवतारयति-*एवमित्यादिना* ॥ *वाच्यत्वमिति * ॥ तिङ. न्तजन्यबोधविषयत्वमित्यर्थः । तथाच, पाकाऽनुकूला भावनत्यादि. विवरणेनाऽपि पचतीत्यस्य पाकाऽनुकूलभावनाबाधकत्वमस्त्वित्यर्थः । यथाश्रुते विवरणेन धातोर्भावनावाचकत्वनिर्णये, किं त्वाख्यातवाच्यैव सा इत्युत्त्र्ग्र्न्थाऽस्तेः। प्रकृतिप्रत्ययाविति न्यायस्य संख्यादौ व्यभिचार(1)माशया. ह-*तदागमे हीति ॥ इदं च, यः प्रधानं स प्रत्ययार्थ इति न्यायाऽऽकार इत्यभिप्रेत्य । तन्मूलसुत्रालोचने तु यःप्रत्ययार्थः स प्रधा. (1) व्यभिचारेति । अयं भाव्ः। प्रकृतिप्रत्ययार्थयोरिति न्यायस्य यः प्रधानं स प्रत्ययार्थ इत्य्र्थ्स्वीकार्ः। तथा च संख्यायाः आख्यातवाच्यकर्तयन्घयादप्राधान्ये तस्याः प्रत्ययार्थत्वं न स्यात्-त. थाच तस्य न्यायस्य संख्याविषये व्यभिचार-इति । वस्तुतस्तु-यः प्रत्ययार्थः स प्रकृत्यर्थस्य विशेष्यतया भासते इस्येव तस्यार्थ इति । Page #90 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 77 एवञ्च 'स्वयुक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वं सक. र्मकत्वम्(1)आख्यातार्थव्यापाराश्रयत्वश्च कर्तृत्वं vAcyam'ityA नमिति न्यायाकारो लभ्यते । ताहि । 'पशुना यजेत' इति श्रूयते । तत्रैकवचनोपात्तमेकत्वं यागे विशेषणमुत प्रकृत्यर्थे इति संशये, पशु. पदार्थस्य यागं प्रति गुणत्वात् सम्भावितयावत्पशुकरणेन प्रधाना. वृत्तौ प्रधानभङ्गापत्या यावद्गुण प्रधानाऽऽवृत्तेरयोगादेकत्वविशि. एपशोर्विधाने त्वेकत्वस्य पशुविशेषणतया यागाङ्गत्वाऽभावात्तदः विवक्षितमेव स्यादित्यर्थकन,"तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात" इति सूत्रेण पूर्वपक्षिते,"शब्दवत्तूपलभ्यते तदागमे हि दृश्यते तस्य शानं यथाऽन्येषाम्" (jai0 a0 4 pA0 1 sU015) इति सिद्धान्त. सूत्रम् । शव्दवत्-शब्दवाच्यं, यथा भवति तथोपलभ्यते । एकत्वं. हि यतस्तदागमे एकवचनसमषधाने दृश्यते । अतस्तस्य प्राधान्येन प्रतीतियथान्येषामरुणादीनामित्यर्थः । यद्वा 'तदागमे तत-एकत्व. m । आगमे-एकवचनविधायकागमे धेकयोरित्यत्र । दृश्यते-एकवच. रूपप्रत्ययार्थत्वेन प्रतीयत, अन्येषां क्र्न्नादीनामिवेत्य्र्थ्ः। __ एवञ्च समानप्रत्ययोपात्तत्वप्रत्यासत्या विभक्त्यर्थकरणाऽन्वि. तस्याऽरुणाऽधिकरणन्यायेन प्रथम क्रियायामन्वयः पश्चात् प्रकृ. त्वर्थे । तथाच पश्वेकत्वोभयकरणको याग इति बोधेनैकत्वस्य यागाङ्गत्वाऽवगमानानेकपशुभिर्याग इति तद्भावः । प्राधान्यं च प्रकू. त्यर्थाऽविशेषणत्वमेव, प्रत्ययार्थमादाय न्यायावताराद्यः प्रत्ययार्थ इति भागस्य न्यायघटकत्वम् । प्रकृते आख्यातासमवधाने भावनास् बोधात् तस्याप्राधान्येन भानमिति तत्सङ्गतिरिति बोध्यम् । ननु सकर्मकत्वाऽनुगतकत्र्तृत्वयोर्दुर्वचत्वमेवेतन्मते दृषणमत आह *एवञ्चति । भावनाया आख्यातवाच्यत्वे चेत्य्र्थ्ः। तथाचा'' . (1) स्वाब्यवहितोत्तरत्वसंबन्धेन धातुविशिष्टाख्यातार्थव्या. पारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् इत्यत्र मूलतात्पर्यम् । पतेन देवदत्तः पचति, भवति घटः इति वाक्ये पच्युत्तराख्यातस्य भयक्तत्वे भूधातोःसकर्मकतापत्तिः इत्याचपास्तम । आण्यातस्य -भृत्तरत्वाभावात् । Page #91 -------------------------------------------------------------------------- ________________ 78 दर्पणसहिते वैयाकरणभूषणसारे दिवदन्तं मीमांसकम्मन्यं प्रत्याह तस्मात् करोतिर्धातोः स्याद् व्याख्यानं, न त्वसौ तिङाम् ॥ पक्कवान् कृतवान् पाकं किं कृतं पक्वमित्यपि ॥ 8 ॥ तस्मात्=अभिप्रायस्थहेतोः । सचेत्थम् । फलमात्रस्य धास्वर्थत्वे ग्रामो गमनवानिति प्रयोगापत्तिः । संयोगाश्रयत्वात् । फलानुत्पाददशायां व्यापारसचे पाको भवतीत्यनापत्तिः । व्यापारविगमे फलसत्त्वे पाको विद्यत इत्यापत्तिश्च । यत्तु भावप्रत्ययस्य घञादेरनुकूलव्यापारवाचकत्वान्नानुपपत्तिरिति । तन्न रब्धे पार्क फलानुत्पत्तिदशायां, पाको जातो न वेति प्रश्ने, भविष्यतीत्युत्तराऽनुरोधात् फलमात्रं धातुवाच्यमिति मीमांसकाशयः । हेतोः पूर्वमनुपादानादाह *अभिप्रायस्थेति । त्यदादीनां बुद्धिस्थ परामर्शकत्वादिति भावः । *प्रयोगापत्तिरिति । भावल्युडन्तगमन पदार्थसंयोगात्मकफलस्य ग्रामे सत्त्वाद् ग्रामः संयोगवानितिवद् ग्रामो गमनवानिति प्रयोगस्य प्रामाण्यापत्तेरित्यर्थः (1) / एवमग्रेऽप्यूह्यम् *फलानुत्पादेति । फलानुत्पादे तादृशप्रयोगस्य सर्वाननुमतत्त्वादुक्तम् *व्यापारसत्व इति* | *भवतीत्यनापत्तिरिति । पाकपदार्थस्य विक्लि - तेरवर्त्तमानत्वादित्यर्थः । फलोत्पाददशायामर्थाऽबाधात्तादृशप्रयो. गस्येष्ठत्वादाह *विद्यत इत्यापत्तिश्चेति । व्यापारांशपरित्यागेन फलमात्रस्य धात्वर्थत्वाऽभिप्रायेण तु भविष्यतीत्युत्तरं पाकमुत्पादयतीति विवरणश्चेति भावः । * अनुकूलेति* / अनुकूलत्वोत्कीर्त्तनं त्वन्विताऽभिधानवादिनां मतमेतदिति सूचयितुम् *नानुपपत्तिरिति । भावविहितल्युड्ङ्घञा (1) फलव्यापारयोर्धात्वर्थवादिमतेऽपि तदापत्तिरिति तु म शङ्क्यम् । अन्तरङ्गत्वात्फलस्य व्यापारे एवान्वयाङ्गीकारादिति बोध्यम् । Page #92 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । कर्त्राख्यातवत, कर्त्तरि कृदित्यत एव तद्विधानलाभ, मावे वि धायकाऽनुशासनवैयर्थ्यापत्तेः तद्विरोधा (4) पत्तेश्च । अथ व्यापारोऽपि धात्वर्थ इसभ्युपेयमिति चेत्तर्हि धातुत एव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथकूशक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवरणात्मा करोतिर्धातोरेव व्याख्यानं=विवरणम् । अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः । धर्थव्यापारस्य ग्रामादौ बाधान पूर्वोक्तप्रयोगापत्तिरित्यर्थः । वि. क्लित्यनुकूलघञाद्यर्थव्यापारस्य कर्त्तृतया भावनादावन्वयान पूर्वोकप्रयोगाऽनुपपत्त्यापत्तिरिति भावः । ननु, कर्त्तरि कृदिति विहितस्य कृतः पक्ता पाचक इत्यादौ कर्त्रर्थत्वदर्शनात्तद्विद्दित घञादीनां व्यापाराऽर्थकत्व दौलभ्या तदर्थत्वबोधनाय भाव इत्यनुशासनचारितार्थ्यमित्याशङ्कामपाकरिष्यस्तदनुगुणं दृष्टान्तमाह *कर्त्राख्यातवदिति । तथाच लःकर्मणीति विहितकर्त्राख्यातस्य त्वन्मते व्यापाराऽर्थकत्ववत्, कर्त्तरि कृदिति विहितघञादीनामपि व्यापाराऽर्थकत्वसम्भवादित्यर्थः ॥ *विरोधाऽऽपत्तेश्चेति । चो हेतौ, यतो वैयर्थ्यमतस्तद्विरोधापत्तिरित्यर्थः । उक्तिवैचित्र्यमेतेत् । यद्वा भावविहितप्रत्ययानां धात्व. र्थानुवादकत्वात् प्रयोगसाधुतामात्रार्थकत्वमिति त्वदीयसिद्धान्तविरोधापत्तेरित्यर्थः । व्याख्यानमित्यस्य विवरणम् |*विव्र्न्न्मिति। *अतस्तदपीति* / पचतीत्यस्य पाकं करोतीति विवरणमपीत्यर्थः । अर्पना दूषयिष्यप्राणप्रकृतिप्रत्ययाविति न्यायसमुच्चयः धातोः पृथग्विवरणं तु तवाऽऽख्यातार्थसंख्याकालव्यापाराणां मध्ये व्यापारस्य कृञ संख्यादेस्तदुत्तरतिङा विवरणवद्धात्वर्थव्यापार (4) क्वचित् 'तद्भाष्यविरोधापत्तेश्च' इति पाठः । तदात्वयर्मथःघञादेरसत्व भूतकारकान्वययोग्यव्यापारार्थकत्वे "भावे" (pA0 sU0 इति सूत्रभाष्यविरोधापत्तेरित्यर्थः । भाष्ये हि सत्वभूतो भाषो घञादेरर्थ इति प्रतिपादितम् । Page #93 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे मीमांसकोक्तं बाधक(1)मुद्धरस्तन्मतं दूषयति न वित्यादिना । नाऽसौ तिङा व्याख्यानम् । पक्ववानित्पादावनन्वयापत्तेः । अयं भावः । "प्रकृतिप्रत्ययौ सहाथ व्रतस्तयोः प्रत्ययार्थः प्र. धानम्" इत्यत्र हि विशेष्यतया प्रकृत्यर्थमकारकबोधे तदुत्तरमत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावः फलितः, तथाच पक्ववानित्यत्र पाक: कर्मकारकं, क्तवतुमत्ययार्थः कर्तृकारकम् । तयोश्वारुणाधिकरणोक्तरीत्या वक्ष्यमाणाऽस्मद्रीत्या चान्वयास. स्याऽप्युपपत्रमिति न तदाख्यातार्थत्वसाधकम् । अत एव "कथं ज्ञायते क्रियाषचनाः पच्यादयः यदेषां करोतिना सामानाधिकरण्यं, किं करोति पचति" इति भूवादिसूत्रभाष्य उक्तम् । तेन विवरणमपि धावोरेवेति स्पष्टमेव बोध्यते इति भावः । पक्ववामिति मूलमपि करोतराख्यातविवरणत्वाऽभावसाध्यतया व्याचष्टे *पक्ववानित्यादाविति । अनन्वयमेव विशदयति *अयम्भाव इत्यादि । ___*सहामिति । सम्बद्धार्थमित्यर्थः । ब्रूतः बोधयतः । तयोः प्रकृतिप्रत्ययाऽर्थयोमध्ये प्रत्ययाऽर्थः प्रत्ययवृत्तिग्रहविशेष्यः प्रधान. मिति prkRtyrthprkaaraataaniruupitvishessytaashaaliityrthH| तादृशम्यु. त्पत्तिसिद्धिकार्यकारणभावमभिनयेन दर्शयति *vishessytyeti*| प्रत्ययस्य प्रकृत्यर्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रतीत्यर्थः । हेतुरित्यस्य विशेप्यतासम्बन्धेनेति shessH। *अरुणाधिकरणोक्तरीत्यति* / अरुणयेति पदोपात्ताऽऽरुण्यस्य प्रथमं करणत्वेनेतरक्रियायामन्ययो, नामार्थाऽन्वयस्तु पाठिंक इति तत्रोक्तम् । *वक्ष्यमाणेति । कारकत्वस्य क्रियाजनकत्वरूपत्वेन क्रि. (1) बाधकमिति । प्रकृतिप्रत्यययोः प्रत्ययार्थस्यैव प्राधान्यमिति शायविरोधात्मकमित्यर्थः । मीमांसका हि आख्यातवाच्या भावना, भावनाविशेष्यकश्च शाद्वबोधः करोतिना धात्वर्थस्य विवरणं तु वक्तुमशक्यम् विनिगमकाभावात् , प्रत्ययार्थापेक्षया प्राधान्यापत्या प्रकृति. प्रत्ययेतिन्यायविरोधापत्तेश्चेति वदन्ति । Page #94 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। म्भव इति प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाऽभावेन क प्राधा. न्यबोधक उक्तकार्यकारणभावः । नच, सम्बन्धमांत्रमुक्तश्च श्रुखा धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते । इति भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयः शाः । योग्यताविरहाद अन्वयमयोजकरूपयवस्य तथात्वात् । याजनकमिति झाते, का सा किंमत्याकाहोदयेन क्रियाया अपि सासाध्यरूपायाः साधकाऽऽकालया च परस्पराऽन्वयौचित्यमित्याश. येन क्रियात्वमेव हि कारकाऽन्वयिताऽवच्छेदकमिति सुवर्थनिर्णयेव. क्स्स्य्मान्न्रीत्येत्य्र्थ्ः। सम्बन्धमात्रमिति*"ज्योतिष्टोमेन yajeta"ityatra यजेतेति (1)श्रुल्या धात्वाख्यातार्थयागभावनयोःसम्बन्धसामान्य(2)प्र. तिपाद्यते । तयोः क्रियाकारकमावरूपसम्बन्धविशषबोधने तु ना' स्याः श्रुतेः कश्चिदभिधादिरूपो व्यापारस्तद्वाचकपदाऽभावादिति तदर्थः । तथा च यजेतेत्यत्र यागसम्बन्धिभावनेति बोधो, न यागकरणकभावनेति, तद्वत्प्रकृते पाकसम्बन्धी कतति बोधः । कर्मत्वादिना तत्संसर्गकबोधे एव क्रियाया apekssnnaadityaashngkituraashyH| फलस्य कारकत्वमाऽयोग्यत्वात्ताहशाऽन्वयबोधोऽप्यसम्भवदुक्तिक इत्याह योग्यताविरहादिति । ननु तत्पदार्थे तत्पदार्थवत्वं योग्यता,अस्ति च सा प्रकृते, पाक. प्रयोजकत्ववत्पाकसम्बन्धित्वरूपाकतुरत आह अन्वयप्रयोजकरू. पवत्वस्येति* ॥ तथाच तत्पदाथै तत्पदार्थताऽवच्छेदकावच्छिन्नत्वस्यैव योग्यत्वे जलाहरणे घटकरणत्वस्य सस्वात्तस्मिन् सुषिरघ. टस्यापि करणत्वेनाऽम्वयापत्तिः । अस्मन्मते तु सच्छिद्रेतरघटत्व. स्य जलाऽऽहरणाऽन्वयप्रयोजकत्वेन तादृशघटे तादृशाहरणान्वय. प्रयोजकत्वमिति न तदन्वयापत्तिरिति भावः । / (1) श्लोकस्थ-श्रुतिपदम् धात्वादिश्रुतिपरम् । भावपदच . भावनापरम् । तदेतदाह-'यागभावनयोः' इति । (2) अम्विते पदशक्त्यभ्युपगमादिति भाव्ः। Page #95 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे क्रियान्वयित्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते । तदेतदाविष्कर्तुं विवरणेन धात्वर्थक्तवत्वर्थयोः कर्मत्वकर्तृत्वं द: र्शयति "कृतवान् pArka"iti ॥ वस्तुतस्तु प्रत्ययार्थः प्रधानमित्यस्य, यः प्रधानं स प्रत्य. यार्थ एवेति वा, यः प्रत्ययार्थः स प्रधानमेवेति वा नार्थः । अजा अश्वा छागीत्यत्र प्रत्ययार्थस्त्रीत्वस्यैव प्राधान्यापत्तेश्छाग्यादेरनापत्तेश्च । किन्तूत्सर्गोऽयम् । विशेष्यत्वादिना बोधस्तु ननु घटेन जलमाहरेत्यत्र घटे छिद्रेतरघटत्ववत् प्रकृते किं कार. कान्वयितावच्छेदकं यदभावादनन्वयापत्तिरुद्भाव्यतेऽत आह *क्रि. यान्वयित्वमेव हीति*॥ ननु कृदर्थक क्षिप्तभावनायां पाकादीनां कर्मत्वेनान्वयसौल. भ्यानोक्तदूषणमत आह *वस्तुतस्त्विति ॥ प्रधानप्रत्ययार्थवचन. मिति सूत्रस्वरसो यः प्रधानं स प्रत्ययार्थः । तदागमे हीति न्यायश्च, यः प्रत्ययाऽर्थ इत्यर्थे मूलमिति ध्येयम् । अजेत्यादौ विशेष्याजादि. पदार्थस्य प्रत्यायार्थत्वाऽभावेन व्यभिचारस्य स्फुरत्वात् तदुपेक्ष्य द्वितीयकल्प एव व्यभिचारं दर्शयति-*अजेति* ॥ - इष्टापत्तावाह-*छाग्यादरिति(1)* ॥ स्त्रीत्वविशेषणछाग्यादेश्छा. गनिष्टस्त्रीत्वादेरिति वाऽर्थ । एकत्र विशेषणतयान्वितस्यापरत्रविशेषणतयाऽन्वये नैराकालयेण छागीमानयेत्यादौ कर्मत्वादिकारके छागी गच्छतीत्यादौ छागनिष्ठस्त्रीत्वस्य छागीपदार्थस्यायोग्यतयास् ख्यातार्थकर्तरि वाऽनन्ययापत्तेश्चेति भावः । छाग्यादेरनापत्तश्चति पाठे प्राधान्यानाप्त्त्रित्य्र्थ्ः। ननु सा व्युत्पत्तिरपार्थव स्यादत आह *किआन्त्वति । तथाच तादृशव्युत्पत्तेः कृत्ताद्धतमात्रविषयकत्वं न प्रत्ययमात्रविषयकत्व. मिति न तबलाद् व्यापारस्याख्यातार्थत्वमिति भावः । ननु कथं तर्हि व्यापारविशेष्यको बोधोऽत आह *विशेष्यत्वादिनेति । (1) छाग्यादेरनन्वयापतेश्चेति पाठोदृश्यते तदभिप्रायेण व्याचष्टे. छाग्यादेरिति । Page #96 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । 83 तथा व्युत्पत्त्यनुरोधात् । अत एव नैयायिकानां प्रथमान्तविशेष्यक एत्र बोधः । लक्षणायामालङ्कारिकाणां शक्यतावच्छेदकप्रकारक एवं बोधो, न नैयायिकादीनाम् । घटः कर्मस्वमानयनं कृतिरि तथाच व्युत्पत्त्यनुसारी बोधो, न तु बोधानुसारिणी व्युत्पत्तिः । एवञ्च तादृशव्युत्पत्यङ्गीकर्तॄणां तथैव बोधोऽन्याहव्युत्पत्तिमतां त्वन्यथापीति भावः । तदेव विशदयति *अत एवेति । *शक्यता' वच्छेदकप्रकारक इति ॥ 'लक्षणास्स्रोपिता क्रिया' इति काव्यप्रकाशीयसूत्रपर्य्यालोच. नया शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गस्यैव लक्षणात्वलाभादू, 'गङ्गायां घोष' इत्यत्र गङ्गात्वेनैव लक्ष्यार्थप्रतीतिरतं एव ततो वैयञ्जनिकी शैत्यपावनत्वादिप्रतीतिः । 'जाता लता हि शैले' (1) इत्यादौ च कनकलतात्वेनैव रूपेण बोधस्य चमत्काराऽऽधायकत्वादिति तदाशयः ॥ * नैयायिकादीनामिति । सम्बन्धितावच्छेदकरूपेणैव लक्ष्या र्थस्य भानम् । अत एव 'कचतस्त्रस्यति वदनम्' इत्यादौ सम्बन्धितावच्छेदकराहुत्वादिनैव बोधस्य त्रासास्स्धायकस्योपपत्तिः । कचत्वादिशक्यतावच्छेदकरूपेण लक्ष्याऽर्थबोधाङ्गीकारे तदनुपपतिः स्पष्टैव । किञ्च शक्यतावच्छेदकं, न लक्ष्यतावच्छेदकम् । शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा । इत्यभियुक्तोक्तिविरोधादिति तद्भावः ॥ *घटः कर्मत्वमिति ॥ नव्यमते एकपदेऽपरपदव्यतिरेक प्रयुक्कान्वयाननुभावकत्वस्याकाङ्क्षात्वोपगमेन घटपदे कर्मत्वपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वज्ञानदशायां तादृशवाक्यात्तैः शाब्दबोधा* (1) जातुलतायां न जायते शैलः । संप्रतितद्विपरीतं कनकल तायां गिरिद्वयं जातम् ॥ इति तस्य शेषः । अत्र च लतात्वेन रूपेण: बोधस्य चमत्कारजनकत्वम् । नतु स्त्रीशरीरे स्तनद्वयम् गंगातीरे घोषः इत्यस्येति स्पष्ठमन्यत्र । Page #97 -------------------------------------------------------------------------- ________________ 44 दर्पणसहिते वैयाकरणभूषणसारे स्यादौ विपर्ययेणापि व्युत्पन्नाना(1) नैयायिक(2)नव्यादीनां बोधो, नतु त्द्व्युत्प्चिर्हितानाम्। अन्येषां तनिराका. कमेवेसादिकं सङ्गच्छते । . अत एव, "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वाद' (pA0 0 1 / 2 / 53) इत्याह भगवान पाणिनिः । प्रधानं प्रत्ययार्थ इति वचनं न कार्यम् , अर्थस्य अर्थावबोधस्थान्यपमाणत्वाद्-व्युत्पत्त्यनुसारित्वादिति हि तदर्थः । एवं सत्यपि नियामकापेक्षणे च, "भावप्रधानमाख्यातम्" इति वचनमेव(3) गृह्यतामिति सुधीभिरुह्यम् । 'भ्युपगमादित्यभिप्रेत्व नव्यानामित्युक्तम् । निराकासमित्यस्याऽस्घेयतासंसर्गेण बोध इति शेषः । अतएवेति । बोधस्य व्युत्पत्यनुसारित्वादेवेत्यर्थः । *व्युत्पत्त्यनुसारित्वादिति । कार्यका. रणभावग्रहाधीनत्वादित्यर्थः । बोधानुसारिणी हि व्युत्पतिर्न हि बोधो व्युत्प्त्य्नुसारी। अत एवारोपे सति निमित्तानुसरणं, न तु निमित्तमस्तीत्यारोप इति प्रामान्निकाः। (4) अर्थस्य विशेष्यत्वादिना प्रतीयमानस्य अन्यप्रमाणत्वात् svvishessnniibhuutprtiitynurodhkvyutpttikvaadityrthH| प्रधानं प्रत्या (1) व्युतभानामिति । आधाराधेयभावसबन्धेन घटप्रकारककर्म. svvishessykbodhjnktaagrhvtaamityrthH| (2) नैयायिकनव्येति । कर्मधारयसमासे नैयायिकशब्दस्य क्रियाशब्दतया पाठकपाचकादौ पाठकादिषरपूर्वनिपाते नैयायिकनव्यश. ब्दस्य साधुत्वम् । (3) एवकारेण 'प्रकृतिप्रत्ययोः' इत्यस्य व्यावृत्तिः। तस्यौत्सर्गिक स्वात् । भगवान्भाष्यकारेणापि अनुमोदितमेतत् "सर्व नामधातुजमा. हव्याकरणे शकटस्य च तोकम्" इत्यनेन । (4) प्रधानप्रत्ययायेत्यादिसूत्रीय 'अर्थस्याम्यप्रमाणत्वात्' इति पदं व्याचष्टे 'अर्थस्य' इति । Page #98 -------------------------------------------------------------------------- ________________ धावर्थनिर्णयः । 85 तदागमे हीति न्यायो विवरणञ्चाऽतिव्याप्तमित्याह- किं कृतं पक्वमिति ॥ कुञा विवरणं प्रतीतिश्च पक्कमित्यत्रापि, इति तत्रापि भावना वाच्या स्यादिति भावः । नन्वस्तु तिङ इत्र कृतामपि भावना वाच्येत्यत आह- अपीति ॥ तथाचोभयसाधारण्येन तत्प्रतीतेरुभयसाधारणो धातुरेव वाचक इति भावः । यार्थ इति नियमस्य पाणिनिनाऽनाहतत्वेऽपि, यो यः प्रत्ययार्थः स प्रधानमित्यर्थस्य, 'तदागमे हि' इति सूत्रयता जैमिनिनाऽऽहतस्या' दुष्टत्वादाख्यातार्थतयैव व्यापारस्य प्राधान्य्म्। टाबादीनां द्योतकत्वेन संख्यावाचकत्वेऽपि प्रत्ययजन्योपस्थितौ संख्याद्यवृत्तित्वस्य विशेषणाश्चोक्तकार्यकारणभावस्य निर्दुष्टत्वादित्यम्ये । प्रतीयमाना' र्थस्य प्राधान्यमिति, 'तदागमे हि' इति न्यायाकार इत्याशयेनाह *तदागमे होतीति* / अतिव्याप्तमिति । 'नपुंसकमनपुंसकेन' इति क्लीवशेषतैकवचनामततायां च व्यभिचरितमित्यर्थः । तदेव विशदयति *कृञेति । पक्कमित्यत्रापिनाऽनुपदोकपक्कवानित्ययस्याऽपि संग्रहः । तत्र भावनाया आक्षेपात् प्रतीयमानत्वेऽपि प्रत्त्ययार्थत्वाऽभावेन व्यभि चारसम्भवात् । किं कृतमित्यतो व्यापारविषयस्य जिलास्यत्वा' वगमात् पक्कमित्यतस्तदनवबोधेनाऽस्योत्तरत्वाऽनुपपत्या व्यापारबोधकत्वोव्ये तस्य प्रत्ययार्थत्वाऽभावादव्यभिचार इत्यर्थः ॥ *विवरणमिति* / विवरणं चात्र प्रश्नोत्तररूपमेव । तदूषोंधनार्थमेव किमनुल्लेखः । अन्यथा केवलकृतशब्दस्य पक्कपदविवरण तया लोकाऽप्रसिद्धेर्विवरणं वाऽतिव्याप्तमित्यस्याऽसङ्गतेः । *वाच्या स्यादित्ति* / प्रत्ययवाच्या स्यादित्यर्थः । अपिशब्दः पूर्वोक्ताऽर्थस्यैव न समुचायकः, किन्त्वर्थान्तरस्यापीति वक्तुमाशङ्कते *न्न्विति* / तथाचोक्तापत्तिरिष्ठैवेति भावः । अपिसमुच्चितार्थे प्रकटयति तथाचेति । *उभयेति* / आख्यातकृदन्तोभयेत्यर्थः । *साधारण्येनेति । साधारण्यमत्र समभि* वाहाराविशेषः । *प्रतीतेरिति । भावनाप्रतीतेरित्यर्थः ॥ *उभय Page #99 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे भवद्रीत्या प्रत्ययार्थत्वात् प्राधान्या(1)पत्तिश्चेति द्रष्टव्यम् ॥ 8 ॥ साधकान्तरमाह. किं कार्य पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किञ्च क्रियावाचकतां विना धातुत्वमेव न ॥ 9 ॥ कामित्यत्र, ऋह्लोन्न्य्त् (pA0 sU0 3 / 1 / 184) इति कर्मणि ण्यत् । पचनीयामित्यादौ चानीयर् । आदिना, 'ज्योतिष्टोमयाजी' इत्यादौ करणे उपपदे कर्तरि णिनिः । एते साधारण इति* ॥ घटकतया प्रयोगद्वयाऽनुस्यूत इत्य्र्थ्ः। तथाच प्रयोगद्वये नियतवृत्तित्वेन धातोरेव भावनावाचकत्वसिद्धिः । धातुत्वस्य शकतावच्छेदकत्वेन लाघवान तु तिकृतोस्तित्वस्य चाननुगतस्य शक्ततावच्छेदकत्वे गौरवात् । परस्परव्यभिचाराचे. त्युक्तापत्तेर्नेष्टत्वसम्भावनेति भाव्ः। ननु धातुत्वस्य शक्ततावच्छेदकतायाः प्रागेव निराकृतत्वानो. कदूषणस्याऽपिशब्दसमुश्चयत्वमत आह भवद्रीत्येति । स्वमते भावनायाः प्रकृत्यर्थत्वादुक्तं-भवदिति । प्रयत्यार्थत्वादित्यनेन पूर्वो. तमतद्वयमध्ये त्वस्यैव मीमांसकसम्मतत्वमिति सूच्यते । व्याख्यातं च तथैव । अवतरणे तन्न्यायविरोधोपदर्शनं तु प्रत्ययाऽर्थत्वप्राधाभ्ययोः प्रायशः समनैयत्येन, प्रधानस्य प्रत्ययार्थत्वसाधकत्वस्याउ पि ततो लाभेन प्रकृतिवाच्यत्वे तदनुपपन्नमित्याशयेनेति बोध्य्म्॥8॥ साधकान्तरमित्यस्य धातोर्व्यापारवाचकत्वे इत्यादिः । कि कार्यमित्यत्र प्रश्नोत्तरभावरूपविवरणेनैव व्यापारस्य धात्वर्थत्वास. द्धिरित्यत्र न तात्पर्य, किंतु प्रश्नोत्तरभावरूपविवरणस्य प्रक्रान्तत्वात् किम उल्लेख इति सूचयन्नाह *कार्य्मित्य्त्रेति*| *णिनिरिति । "भूतें" इत्यधिकृत्य,"करणेयजः" (pA0 suu03|215) इति सूत्रेणेति शेषः ॥ एते ण्यदादय इत्यर्थः । / (1) कर्तृकर्मणोराक्षपलभ्यत्वेन गौणत्वात् भाषनाया एव प्राधा. न्याप्त्तिरित्य्र्थ्ः। सातु नेप्यते तैरिति । Page #100 -------------------------------------------------------------------------- ________________ - धात्वर्थनिर्णयः घ क्रिययोगमन्तरेणासन्तस्तदवाच्यता बोधयन्ति । विना क्रिया कारकत्वासम्भवेन tadvAcakamayayasyAya'sambhavAt / नच 'गम्यमानक्रियामादाय कारकयोगः (1)इति भात्त्त्त्रीतियुक्ता। आख्यातेऽपि तथात्वापत्तौ तत्रापि भावनाया वाच्यत्वासि. व्याप्त्तेः। ___ अथ लिङ्गसंख्यान्वयानुरोधात कर्चाच्यत्वमावश्यकमि. ति, तेनासपाद भावनाप्रसयः स्यादिति मतम् । तर्हि संख्या: न्वयोपपत्तये आख्यातेऽपि कर्ता वाच्यः स्यात् । पक्ववानि. त्यदौ कालकारकान्वयानुरोधाद भावनाया अपि वाच्यत्वस्या. 'ऽवश्यकत्वाञ्चेति भाव्ः। अपिना हेत्व्न्त्र्स्मुच्च्य्ः। तथा हि । नखैभिन्नो नख. *क्रियायोगमन्तरेणेति । क्रियान्वयिनामेव कारकतया धातो. आपाराऽवाचकत्वे, कार्यो घट इत्यादी कर्मादिसंज्ञानां, कारके इत्यधिकृत्य विहितानां घटादावसम्भवेन तत्र विधीयमानण्यदाद्य. नुपपत्तिर्धातोस्तदाक्षिपति, देवदत्तस्य पीनत्वानुपपत्तिरिवरात्रिभोजनमिति भावः । तदेवाह विना क्रियामिति* | गम्यमानेति । अस्य तदुपस्थापकपदाभावेऽपीत्यादिः । *तथात्वापत्ताविति । ग. म्यमानक्रियामादायैव कर्तृकर्माऽर्थकप्रत्ययोपपत्तावित्यर्थः *तत्रा पि* / tisNshkaa''khyaate|| _*लिङ्गसंख्यान्वयाऽनुरोधादिति । अस्य, पाचक इत्यादावि. त्यादिः ॥ आवश्यकमित्यस्य कृतीति शेषः । कृन्निरूपितवाच्यत्वं krturvshymnggiikrnniiymityrthH| तेन की आक्षेपादित्यस्य स्वरूपनिरूपकतयेत्यादिः । *प्रत्यय इति* / बोध इत्यर्थः ॥ (1) अत एव 'अलं श्रमेण' इत्यत्रश्रमेण इत्यस्य साधुत्वम् । साधक्रियानिरुपितस्य करणत्वस्य श्रमे स्त्वात्। शतेन शतेन वन्साम्पा. ययति पयः' इत्यत्रच शतेनेत्यस्य साधुत्वमित्यन्यत्र विस्त्र्ः। Page #101 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे भिन्नः, हरिणा बातो हरित्रात इत्यादौ, "कर्तृकरणे कृता बहुलम्" ( pA0 sU0 2 / 1 / 32 ) इति समासो न स्यात् । पुरुषो (2) रातो भार्य्या देवदत्तस्य इतिवद असामर्थ्यात् । नचाध्याहृतक्रियामादाय सामर्थ्य वाच्यं दध्योदनो गुडघाना इत्यादिवत् । अन्यथा तत्रापि "अन्नेन व्यञ्जनम्" ( pA0 sU0 2 / 1 / 34 ) भक्ष्येण मिश्रीकरणम् ( pA0 sU0 2 / 1 / 35 ) इति समासो न स्यादिति वाच्यम् । तत्र वि. ध्यानर्थक्याद गया तथा स्वीकारेऽपि 'हरिकृतम्' इत्यादौ सा 99 *तस्य* / वाच्यत्व स्येत्यर्थः ॥ * असामर्थ्यादिति । विशिष्टार्थोपस्थित्यजनकत्वादित्यर्थः । मिराकांक्षत्वादितियावत् । प्रातभिन्नपदान्तर्गतधात्वर्थक्रिययोः क करणकारक साकाङ्गत्वेन, हरिणेत्यादिपदोपस्थित कर्त्तृकरणयोश्च कारकत्वेन कियासाकाङ्गत्वेन परस्परसाकाङ्गत्वरूपसामर्थ्य सुध व्यापारस्य धात्वर्थतावादिमते । भवन्मते तु. पुरुषो राशेओ भार्या देवदत्तस्येत्यादिवन्निराकाङ्गत्वात् समासाऽनुपत्तिरिति भावः । इदमुपलक्षणं कारकविभकेरपि ॥ * अध्याहृत्क्रियामादायेति। करोत्यर्थ व्यापारमादायेत्यर्थः । *सा. म्र्थ्य्मिति*| तथाच नखैः कृत्वा भिन्न इति बोधाऽभ्युपगमेनाऽध्याहतार्थमादाय सामर्थ्योपपत्तिरित्यर्थः । अध्याहृतक्रियामादाय सामर्थ्यास्भ्युमगमे दृष्टान्तमाह-*दध्योदनेत्यादि* ॥ *विध्यानर्थक्यादिति* ॥ अनेन व्यञ्जनमित्यादेरपि पदविधित्वेन समर्थपरिभाषा - विषयतया स्वतोऽसमर्थदध्यादिपदानां समासविधानवैयर्थ्यापत्योपसेचनादिक्रियाध्याहाराऽभ्युपगमेऽपीत्यर्थः ॥ *हरिकृतमिति* ॥ कृधातोर्व्यापारार्थकत्व स्वीकारात्तन्निरूपित (2) राजसम्बन्धी पुरुषः देवदत्तसम्बधिनी भार्या इत्यन्वयविवक्षायां राशोमार्या इत्यमयोः परयोर्न समासः अनन्वयात्सामर्थ्याभावाश्च । तथा नखैर्भिन्न इत्यत्र नखभिन्न शब्दयोः समासोनस्यादित्यर्थः । Page #102 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 89 क्षाद्धात्वर्थान्वयेनोपपद्यमानस्य, "कर्तृकरणे" इत्यस्याक्षेपेण परम्परासम्बन्धे(1) प्रत्ययोगात् । / (2)नचैकक्रियान्वयित्वमेक सामर्थमिति शझ्याम् a. सूर्यम्पश्या इत्यादेरसमर्थसमासत्वानापत्तेः । इष्टापत्तौ कृतः सों मृत्तिकयेत्यत्र कृतसमृत्तिक इत्यापत्तेः । नचाऽत्र स. कर्तृत्वस्य हरौ साक्षात्लत्वादध्याहारं विनैव शास्त्रचारितायें, ह. रित्रात इत्यादावध्याहृतक्रियाद्वारकसामर्थ्यमादाय तत्प्रवृत्ती माना. भावादित्य्र्थ्ः। kRo व्यापारार्थकत्वानभ्युपगमे त्वध्याहृतार्थस्यापि सामानुपपादकत्वाच्छास्त्रवैयर्थ्यमेव स्यादिति सूचनाय कृतमि. त्युक्तम् । आदिना, शरकृतमित्यादिकरणतृतीयातत्पुरुषपरिग्रहः । केचित्तु कृदर्थकत्रैव तृतीयार्थक क्षिप्तभावनामादाय हरित्रात इत्यादौ, नभिन्न इत्यादौ तु करणसामर्थेनाध्याहृतां तामादाय सामोपपत्तौ न तदनुपपत्तिर्धातोभोवनावाचकत्वसाधिका । एव. श्च कृत्रः फार्थकत्वेऽपि न समासानुपपत्तिरित्याहुः । तश्चित्त्यम् ॥ *एकक्रियान्वयित्वमेवेति* ॥ धवखदिरावित्यादौ तस्य दृष्ट. स्वनान्यत्रापि साक्षात्परम्परया वा तस्यैव सामासप्रयोजकत्वमिति भावः ॥ *असूर्यम्पश्या इति* ॥ नार्थप्रसज्ज्यप्रतिषेधस्य क्रिया. न्वयित्वस्य वक्ष्यमाणतया (3)सूर्यस्यापि कर्मकारकतया तदम्वयि. त्वेन भवदुक्तसामर्थ्यस्य तत्र सत्वादिति भावः(4) ॥ *कृतसर्वमः (1) परंपरासम्बन्ध इति । स्वकर्तृकादिक्रियाजन्यस्वरूपपरं. प्रेत्य्र्थ्ः। (2) नचैकस्यां क्रियायामन्वयित्वमिति पात्थ्ः। (3) 'सम्बोधनान्तं कृत्वार्थाः' (16) इत्यादिकारिकाम्याख्यानाव. सरे इतिशेषः । (4) नच असूर्य पश्या राजदाराः' इत्यादिवसमर्थलमासत्वं माम. परिवति वाच्यम् । असुर्यपश्या इत्यत्र ज्ञापकात्समासेन्यताहशस्थले समासाभावस्यैवेष्टत्वात् । अत एव भाष्यकारेण 'सर्वचर्मणः कृतः' इत्यत्र निपातनात्समास इत्युक्तम् । Page #103 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे मासविधायकाभावः । "सह सुपा" (pA0 sU0 2 / 1 / 4) इत्यस्य सत्वात् । अन्यथा असमर्थसमासोऽपि विधायकामावान्न स्यादिति । किञ्च, भावनायास्तियत्वे भावयति घटम् इतिवद् भवति घटम् इत्यपि स्यात् । धात्वर्थफलाश्रयत्वरूपकर्मत्वसवात् । न. चाख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वात्तत्संज्ञया कर्मसंज्ञाया बा. धान द्वितीयेति वाच्यम् । आख्यातार्थव्यापाराश्रयस्य कर्तृत्वे पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्ती तृतीयानापत्तेः । ग्राम गमयति देवदत्तो विष्णुमित्रमित्यत्र वि. अणुमित्रस्यातापत्तौ ग्रामस्य गमिकर्मत्वानापत्तेश्च (1) / तत्तिक इति* ॥ मृत्तिकायाः करणतया, सर्वपदार्थस्य कर्मतया कृधा. त्वर्थाऽन्वयित्वादिति भावः । योगविभागस्यानिष्टानापादकत्वादा. ह-*किश्चेति ॥ *अकर्तृतापत्ताविति* ॥ आख्यातार्थव्यापारानाश्रयत्वादिति शेषः । अस्मन्मते तु णिच्प्रकृत्यर्थव्यापाराश्रयत्वेन कर्तृत्वान्न तदनुपपत्तिरिति भावः । ननु विष्णुमित्रस्याऽकर्तृत्वेऽपि करणत्वविवक्ष येव नत्र तृतीया सुलभेत्यत आह-*ग्रामं गमयतीति* ॥ कर्तुरीप्सिततममित्यनेन प्रकृतिकर्तृनिष्ठव्यापारजन्य फलसम्बन्धिन एव कमसंज्ञा विधानेन त्वन्मते विष्णुमित्रस्याकर्तृतया तव्यापारजन्य. फलाश्रयस्यापि ग्रामस्याकर्मत्वेन तद्वाचकपदोत्तरं द्वितीयानाप (1) ननु "कर्तुरीप्सिततमं कर्म" इति सूत्रस्थं कर्तृपदं स्वतन्त्रप. रमवश्यं वक्तव्यम् । अन्यथा देवदत्तो विष्णुमित्रं ग्रामाय गमयतीति प्रयोगे प्रयोज्यस्य कर्मसशायां कर्तृसंज्ञाविरहात् ग्रामादिति द्वितीया नस्यात । तस्मात्कर्तृपदस्य स्वतन्त्रपरकत्वे तु न सानुपपत्तिः । धा. त्वर्थव्यापाराश्रयत्वरूपस्वातन्त्र्यस्य तत्रापि सत्वात् । एवं प्रकृते धात्वर्थसंयोगानुकूलव्यापाराश्रयत्वरूपस्वातन्त्र्यस्य प्रयोज्ये सत्वेन विष्णुमित्रस्य कर्तृत्वमितिचेत् न । आख्यातार्थव्यापाराश्रयस्यैव स्वातन्त्र्यपदार्थत्वात् । तस्य च प्रयोज्येऽसत्वात् इति बोध्यम् । Page #104 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 91 थाच ग्रामाय गमयति देवदत्तो विष्णुमित्रमित्यपि न स्यात् । "गर्थकर्मणि द्वितीयाचतुथ्र्यों चेष्टायामनध्वनि" (pA0 sU0 2 / 3 / 12 ) इति गत्यर्थकर्मण्येव चतुर्थीविधानात् । एतेन णिजन्ते आख्यातार्थ उभयं, तदाश्रयत्वाद्देवदत्तयज्ञदत्तयोः कर्तृते. त्यपास्तम् । किञ्च, तस्मिन् प्रयोगे य आख्यातार्थ इत्यस्यावश्यकत्वे. नाख्यातशुन्ये, देवदत्तः पक्तत्यादौ देवदत्तस्याऽकर्तृतापत्तरिति त्तिः। विष्णुमित्रस्य करणत्वे णिचोऽसम्भवश्च । धात्वर्थव्यापारजन्यफलाश्रयस्यैव कर्मत्वाङ्गीकारे तु णिजन्तकर्मतैव स्यान्न गमिकर्म. तेति भावः । इष्टापत्तावाह * तथाचेति* / __ *एतेनेति*| आख्यातार्थव्यापाराश्रयस्य कर्तृत्वनिरासेनेत्य. त्यर्थः । *णिजन्ते* / पाच्य्त्यादौ। *उभयमिति* / प्रयोज्यप्रयो. जकव्यापारद्वयमित्यर्थः । *तदाश्रयत्वादिति । आख्यातार्थव्यापारद्वयान्यतरत्वादित्यर्थः ॥ अपास्तमिति* / अयं भावः । आख्यातस्य व्यापारद्वयाऽभिधा. यकत्वेन विष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत्कर्तृत्वस्याख्याताभि. धानादेवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरं तृतीयादौर्लभ्यमेवमा. ख्यातार्थव्यापाराश्रयत्वस्योभयारण्यविशिष्टत्वात् प्रधानव्यवहा. रोच्छेदापत्त्या, "हेतुमति च" (pA0 mU0 3 / 1 / 26 ) इत्यनुशास. नविरोधश्चति । ननु णिजाख्यातार्थान्यतरार्थव्यापाराश्रयत्वं कर्तृत्वम् । a.. स्मन्मते फलमात्रस्य गणपठितधात्वर्थत्वेन तदनुकूलणिजर्थव्यापाराश्रयत्वेन विष्णुमित्रस्याऽपि कर्तृत्वाहोर्लभ्येन नोक्ताऽनुपपत्तिरत आह *किञ्चेति । आख्यातार्थव्याराश्रयत्वस्य केवलान्वयितया अव्यावर्तकत्वेनाऽऽख्यातं तद्वाक्यस्थत्वेनाऽवश्यं विशेषणीयम् । एवञ्च, चैत्रः पक्तत्यादावाख्यातशून्ये वाक्ये छदर्थकतर्यव्याप्ति? पारेत्य्र्थ्ः। नन्वस्तिर्भवन्तीपर इति भाष्येणाख्यातप्रयोगस्य तत्राऽवश्यम्भा. Page #105 -------------------------------------------------------------------------- ________________ 92 दिकू ॥ दर्पणसहिते वैयाकरणभूषणसारे सूत्रानुपपत्तिमपि मानत्वेन प्रदर्शयन्नुक्तार्थस्य स्वोत्प्रेक्षितत्वं निरस्यति-किञ्चति ॥ धातुसंज्ञाविधायकं, "भूवादयो धातवः " ( pA0 sU0 1 / 3 / 1 ) इति सूत्रम् । तत्र भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्थाप्रकारकवाचिनो रेकशेषः । आदिश्व आदिश्व आदी, ततो भूवौ आदी येषां ते भूवादयः । तथाच भूप्रभृतयो वासदृशा धातव इयर्थः । तच्चे क्रियावाचकत्वेन (1) / तथाच क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वं पर्यवसन्नम् । अत्र क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रियावाचके हिरुनानेत्यादावतिव्याप्तिरिति स्वादिगणपतित्वमुक्तम् ॥ 9 ॥ वान्नोक्तापत्तिः । किञ्च धातुविहितप्रत्ययवाच्य तदाक्षिप्ता 'न्यतरव्यापाराश्रयत्वं कर्त्तृत्वम् । धातुविहितेति प्रत्ययविशेषणाच्च न करणतृतीयार्थव्यापाराश्रयेऽतिव्याप्तिः । उक्तस्थले कृद्वाच्यकर्त्राक्षितव्यापाराश्रयत्वान्नोक्तदोषोऽत आह *दिगिति । तदर्थस्त्वितरनिवृत्तितात्पर्युकतादृशवाक्ये ऽस्त्यध्याहारस्यानावश्यकत्वादुक्तप्रकारस्य न साधीयस्त्वम् । किश्चैवरीत्या कर्तृत्वनिर्वचनाऽपेक्षया धातो. र्व्यापारार्थकत्वमभ्युपगम्य तदाश्रयत्वमेव कर्तृत्वं निर्वक्तुमुचि. तम्, लाघवादित्यादिः ॥ *स्वोत्प्रेक्षितत्वमिति । निर्मूलस्वकल्पनाविषयत्वमित्यर्थः । *हिरुगिति । यथाश्रुतमनुरुध्य चेदम् । तदर्थस्य कालानन्वितत्वेन (1) नतुशब्दत्वादिना अदादित्वेन वा । आद्ये वादय इत्यस्याव्यावतकत्वात् । अन्ये- स्वादेरसंग्रहापतेः । किन्तु - परस्परसाहचर्यात क्रियावाचकत्वेनैव । तथाहि भूसाहचर्याद्वाशब्दोऽनव्ययमसत्ववाच्येव गृह्यते । तादृशवाशब्दसाहचर्याच्च भूशब्दोप्य सत्ववाच्येव गृह्यते इति परस्परसाहचर्यात्क्रियावाचित्वं लब्धम् इति दिक् । Page #106 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 93 तावन्मात्रोक्तौ चाहसर्वनामाव्ययादीना यावादीनां प्रसङ्गतः ॥ न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥ 10 ॥ गणपठितत्वमात्रोक्तौ सर्वनामाव्ययानामपि धातुत्वं स्यात् । तथाच, याः पश्यसीत्यादौ, "आतोधातोः,,(pA0 sU0 6 / 4 / 140) इत्याकार्लेओपाप्त्तिः। ननु लक्षणप्रतिपदोक्तयोः प्रतिपदो. क्तस्यैव ग्रहणान्न सर्वनाम्नां ग्रहणं तस्य लाक्षणिकवादित्यत A. ह(1)वेत्यादि |अव्य्ये, 'वा' इत्यादाव्तिप्र्स्न्ग्ग्ः। तादृशस्यैव गणे क्रियावासम्भवात् । किन्तु तावन्मात्रोक्तावाणवयत्यादावतिव्याप्ति. बोध्या । तेषां धातुत्वे च शास्त्रविषयतया साधुत्वापत्तेरिति बोध्यम् ॥ 9 ॥ - तावन्मात्रोक्तावित्यत्र मात्रपदेन क्रियावाच्क्त्व्द्ल्व्य्व्च्छेद्ः। इष्टापत्तिमाशङ्ख्याह *तथाचेति । या इत्यस्य द्वितीयान्तत्वं सुचयितुमाह *पश्यसीति । *लक्षणप्रतीति* / लक्ष्यतेऽन्वाख्यायते साधुशब्दोऽनेनेति ल. क्षणं सुत्रम् । तदनुसन्धानसापेक्षत्वोपचारेण लाक्षणिकमपि लक्ष. शब्देनोच्यते । यथा, पइ-इत्यस्य, पा इति रूपं विलम्बोपस्थितिकम् । लक्षणाऽनुसन्धानसापेक्षत्वात् । प्रतिपदोक्तं तु तद्विभक्तिवि. शेषानुवादेन पठितं शीघ्रोपस्थितिकम् । लक्षणानुसन्धानानपेक्ष. णात् इति । यथा पितेः पा इति रूपं । तथा च शीघ्रोपस्थितिकत्वं प्रतिपदोक्तग्रहणेबीजं, तञ्च या इति गणपठिते एव, सर्वनाम्नि लक्षणा. नुसंधानसापेक्षेति भावः । अव्यये, वा-इत्यादावित्यादिना, सु-इत्यु. पसर्गस्य, मा माङिति स्वराद्योश्च संग्रहः । षत्वप्रकरणपाठादुपस. __(1) वस्तुतस्तु नैतधुक्तम् "नकारजावनुस्वारपञ्चमा" इत्याधभिः युक्तोक्तः भ्वादिधातुषु लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते इत्यादि तत्सूत्रे शब्दरले एव स्पष्टम् । Page #107 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे पाठेन निर्णयासम्भवात् । तथाच विकल्पार्थको, वातीति प्रयोगः स्यादिति भावः । नच गतिगन्धनार्थनिर्देशो नियामकः । तस्य " अर्थानादेशनाद्" इति भाष्यपर्यालोचनया आधुनिकत्वलाभात् ॥ 10 ॥ नन्वस्तु क्रियावाचकत्वे सति गणपठितत्वं धातुत्वं क्रिया च धात्वर्थ एव, न व्यापार इत्याशङ्कां समाधत्ते । धात्वर्थत्वं क्रियात्वातुत्वं च क्रियार्थता । अन्योऽन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ॥ 11 ॥ 94 र्गव्यावृत्तिर्न शङ्कया । साधादिसंग्रहाय परिभाषितषोपदेशत्वस्य तत्राऽपि सत्त्वात् ॥ *प्रयोगः स्यादिति । उपलक्षणं चैतत्सुवति, माति, मिमीते, इत्यादिप्रयोगाणाम् । बुप्रसवे, मा, माङ् माने इत्यादिधातूनां सत्त्वेन तन्निर्णयासम्भवात् । सत्यन्तोक्तौ तु न दोषः । वाद्यर्थस्य विकल्पादे - भूतादिकालासम्बन्धेन क्रिया वाभावादिति भावः । *नियामक इ ति* | गणे पठितानामेव धातुत्वस्याभिप्रेतत्वेऽर्थनिद्दैशवैयर्थ्यापत्त्या निर्दिष्टार्थानामेव धातुत्वं ज्ञाप्यते इत्यर्थः । *तस्य* / अर्थनिर्देशस्य । *अर्थानादेशनादिति* | अर्थस्य सत्तादेः, अनादेशनादनास्नानादित्यर्थः । * आधुनिकत्वलाभादिति । भीमसेनादिप्रणीतत्वावगतेरित्यर्थः । तथा च भूवादिसूत्रे, - परिमाणग्रहणं कर्त्तव्यम् । कुतो ह्येतत् । भूशब्दो धातुसंज्ञको भवति, न पुनर्वेधशब्द इति । यद्यप्यर्थनिर्देशस्य सूत्रकृत्प्रणीतत्वमपि । तथाच, "चुटू" ( pA0su0 1 / 3 / 7 ) इति सूत्रे - यदयमिरितः kA~zcinnumanuSaktAn पठति, उबुन्दिर् निशामने, स्कन्दिगतिशोषणयोः इति । तेन नेरितामिदिद्विधिरिति भाष्ये उ तम् । तथापि भाष्यद्वयप्रामाण्यात्सर्वधात्वर्थनिर्देशस्याऽपाणिनीयत्वेन न तनिर्देशस्य नियामकतेति भावः । चुलुम्पादीनां स्तम्भ्वादीनां च कास्यनेकाचामितिवचनादुदित्करणाच्च धातुतेति दिक् ॥ 10 ॥ *धात्वर्थ एवेति*॥ फलमेवेत्यर्थः । तथाच नैतत्सूत्रानुपपत्तिर्धा -- Page #108 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। यदि क्रियात्वं धात्वर्थमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपकि यात्वग्रहः, क्रियात्वग्रहे च तदवच्छिन्नवाचकवघटितधातुत्वग्रह. इसन्योन्याश्रय इति ग्रहपदं पूरयित्वा व्याख्येयम् । यथाश्रुते चान्योन्याश्रयस्योत्पत्तौ ज्ञेप्तो वा प्रतिबन्धकत्वाभ्युपगमेनासङ्ग. त्याप्त्तेः। नचान्यतमत्वं धातुत्वं, "भुवादय" इत्यस्य वैयर्यापत्ते. रित्यभिप्रेत्याह अस्त्विति ॥ व्यापारसन्तानः क्रिया, तद्वाचकस्वे सति ग्न्न्प्त्थित्त्व्मित्य्र्थ्ः। ननु सत्तादीन फलाशानन्यतमत्वे. नादाय, तद्वाचकत्वे सति गणपठितत्वं लक्षणमुच्यताम्(1) / तोआपारार्थत्वसाधिकेति भाव्ः। *उत्पत्ताविति । यथा बीजाङ्क: राधुत्पत्तौ अनादित्वेन तत्परिहार इत्यन्यत् । यथा वा चैत्रपुत्रश्चैत्र इत्यादौ । तत्राप्येकोत्पत्तिं विनाऽपरानुपपत्तेः । *ज्ञप्ताविति । हलत्यमित्यादौ प्रसिद्धः । *असङ्गत्यापत्तेरिति । यथा पृथिवीजलयो. राधाराधेयभाव इत्यादावुभयोः परस्पराधाराधेयभावेन स्थितेः स. (रेवाभ्युपगमात् । (2)प्रकृते वस्तुतो धात्वर्थस्य क्रियात्वे क्रियात्व. स्य धात्वर्थत्वे बाधकाभावेन तत्र दूषणदानस्यानुचितत्वापत्तेरि. त्यर्थः । *अन्यतमत्वमिति * / भ्वादिभिन्न्भित्व्मित्य्र्थ्ः॥ __ वैयापत्तेरिति तावतैवातिप्रसङ्गभङ्गे गुरुधर्मावच्छिन्नशक्तिप्रतिपादकस्य त्स्यान्तिप्र्योज्ञ्क्त्वाप्त्त्रित्य्र्थ्ः। दृष्टफलाभावा. दिति भावः । केचित्तु भ्वादिषु धातुरित्यनुगतव्यवहारात क्रियान्वमपि जातिरेव शक्यतावच्छेदकतयेव शक्ततावच्छेदकतयाप्यसति बाधके जातिसिद्धनिष्प्रत्यूहत्वात् । भूवादिसूत्रं त्वनभिज्ञप्रतीतिपरं, ताहशजातिपरिचायकप्रदर्शकमित्याहुः । नन्वस्मन्मते पूर्वापरीभूतावयवसमुदायरूपक्रियाया धात्वर्थत्वे. (1) तथाच फलांशानामन्यतमत्वेनोपादाने सूत्रवैयर्थ्यशंकापि नेति भाव्ः। (2) 'नेतरेतराश्रयाणि कार्याणि प्रकल्प्यंते' इत्युक्त्वा 'जले नौः . शकटं वहति स्थले च नावं' इत्यादिना भाग्येऽपि स्फुटमेतत् । / Page #109 -------------------------------------------------------------------------- ________________ 96 दर्पणसहिते वैयाकरणभूषणसारे धात्वर्थत्वात् तेषां क्रियाशब्दन व्यवहारो भाष्यादौ कृतोऽप्यु. पपत्स्यत इति चेन्न । अन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारात प्रवेशावश्यकत्वेन तदर्थके वेत्यव्यये उक्तरीत्या गणपठितत्वसत्वेनाऽतिव्याप्तेरिति ॥ 11 ॥ ____नन्वस्यैव धातुत्वे, अस्तीसादौ क्रियाप्रतीत्यभावादस्त्यादीनां तदवाचकानामधातुत्वप्रसङ्ग इत्यत आहास्त्वादावपि धर्यशे भाव्येऽस्त्येव हि भावना ॥ अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥ 12 ॥ अस्त्यादौ, अस् भूवि इत्यादौ। dhyNshe-ध्म्पिभागे। भा. व्ये-भाव्यत्वेन विवक्षिते । अस्त्येव-प्रतायत एव । अयमर्थः 'स न तद्गृहीतपौर्वापर्यारोपेण फलस्य क्रियात्वोपपत्तिः । भवन्मते तु क्रियाया धात्वर्थत्वानुपगमेन कथं तत्र तव्यवहारोऽत आह *धा. त्वर्थत्वादिति । तथाच तत्र फलत्वव्यवहार इव क्रियात्व्व्य्व्हारो। 'पि (1)धात्वर्थत्वप्रयोजकत्वाऽभ्युपगमेन तदुत्पत्तेरिति भावः । *भाध्यादौ कृत इति । "कर्मवत्कर्मणा" इति सूत्रभूवादिसूत्रे च भाज्यादावित्यर्थः । आदिपदाद् वृत्त्यादिपरिग्रहः ॥ 11 ॥ ___*अस्यैवेति । क्रियावाचकस्यवेत्यर्थः । एवकारेण फलमात्रवा. चकत्वव्यवच्छेदः । एतदवाचकत्वे हेतुः-क्रियाप्रतीत्यभावादिति । तवाचकानां व्यापारावाच्कानामित्य्र्थ्ः। * अधातुत्वप्रसङ्ग इति*i आपत्तेरिष्टत्वं तु न, ततो लकाराद्यनुत्पत्तिप्रसङ्गादिति भावः ॥ धयंशे, फलरूपे इत्यर्थः । अंशपदोपादानात् धर्मिणो धर्मघ. टितमूर्तिकत्वादकर्मकस्थले कत्र्तवृत्तित्वाच्च फलस्यापि तदंशत्वात् तस्य भाव्यतायामेव विवादादाह *भाव्यत्वेनेति । भावनानिष्पा. धत्वेनेत्यर्थः । फलसाध्यव्यापारस्य जिशासितत्वे इति यावत् । अत - एव वक्ष्यति 'आसन्नविनाशम्' इति । विवक्षास्थलमेव प्रश्नोत्तरभा. (1) अर्थाद्गौणोव्यवहार इत्यर्थः । Page #110 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ततो गतो न वा' इति प्रश्ने, महता यत्नेनाऽस्तीति प्रयोगे सत्तारूपफलानुकूला भावना प्रतीयत एव । उत्पत्यादिबोधने (1) "तु सुतराम । वेन दर्शयति * स ततो गतो न वेति । गत्यर्थाऽकर्मकेति कर्त्तरि गतो कः । प्रश्न इत्यनेन भाव्यत्वस्य जिज्ञास्यत्वं ध्वन्यते । तथाच, न वा किमिति प्रश्नाऽऽकारः ॥ *प्रयोग इति । प्रश्ननिवर्त्तके वाक्य इत्यर्थः । प्रतीयते एवेत्यस्यास्धातुनेति शेषः । ननु स ततो गतो न वेति वाक्याद् गेहाथषधिकविभागानुकूलव्यापाराश्रयत्वतदभावाऽन्यतरस्य जिज्ञास्यत्वमवगम्यते । महता यत्नेनाऽस्तीति वाक्यात्वस्तेर्व्यापारार्थकत्वाभ्युपगमेऽपि चैत्रादिकर्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वम् । तथाहि । यद्धर्मावच्छिन्ने जिज्ञासितयद्धर्मावच्छि म्नस्य सम्बन्धो यत्प्रश्नवाक्यात् प्रतीयते तद्धर्मावच्छिन्ने जिज्ञासि ततद्धर्मावच्छिन्नसम्बन्धबोधकवाक्यस्योत्तरता । यदाहुःजिज्ञासितपदार्थस्य संसर्गे येन गम्यते । तदुत्तरमिति प्रोक्तमन्यदाऽऽभास शब्दितम् ॥ इति । यथा घटत्वावच्छिन्नं जिज्ञासितधर्मावच्छिन्नसम्बन्धबोधकस्य, कस्मादू घट इति प्रश्नवाक्यस्य घटत्वावच्छिन्ने जिज्ञासितदण्डत्वावच्छिन्नस्य हेतुहेतुमद्भावबोधकं दण्डादू घट इति वाक्यमुतरम् । प्रकृते तु, गत इति, नेति वेत्युत्तरं युज्यते । किञ्चोक्त प्रश्नेन सत्तासाधकव्यापारस्य जिज्ञास्यत्वानवगमात् कथमेतस्योत्तरत्वम् । तथात्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादाना* द्यत्नपदोपस्थाप्ययत्ननिष्पाद्यत्वबोधेनैवोत्तरत्वसिद्ध्या, न ततो धा तोर्व्यापारार्थकत्वासेद्धिरत आह *उत्पत्त्यादीति । सुतरामित्यस्य व्यापारार्थकत्वमिति शेषः । अत्राश्रयताबोधस्योभयमतसिद्धत्वेन सैव साध्यत्वेनाभिधीयमानत्वाद् व्यापारः । पौर्वापर्य्यं च परमते सत्तायामिव कालगतं तत्रारोपितमेवेति भावः । . (1) आदिपदं पराभवतीत्यादौ पराभवादेः संग्रहार्थमिति । 13 Page #111 -------------------------------------------------------------------------- ________________ 98 . दर्पणसहिते वैयाकरणभूषणसारे - रोहितो लोहितादासीद् धुन्धुस्तस्य मुतोऽभवद् । (रामा. यणम् ) / इत्यादिदर्शनात् । किश्च, अत्र भावनाविरहे लडादिव्यवस्था न स्यात् । त. स्या एव वर्तमानत्वादिविवक्षायां तद्विधानात् । ___ "क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका'| इति वाक्यपदीयादिति । नन्वेवमस्तीत्यत्र स्पष्टं कुतो न बुद्ध्यत इत्यत आह अन्यत्रेति ॥ अशेषभावाद्-भावनायाः फलसमानाधिकरणत्वात् । ननु तत्राप्याश्रयताया धात्वर्थत्वकल्पनमप्याग्रहमूलकमेव । त. श्रोत्पत्तिमात्रार्थकत्वेऽपि रोहिताश्रयिका भूतानद्यतनोत्पत्तिरित्यभिमतार्थबोधलाभादत आह *किञ्चेति । तस्या एवेति । भावनाया एवेत्यर्थः । एवकारेण फलव्यवच्छेदः । यथा चैतत्तथोक्तं सार एव । तद्विधानात्-लडादिविधानात् । तत्र हरिसम्मतिमप्याह *क्रियाभेदा. येति । तुमर्थादिति चतुर्थी, वार्तिकेन तादेयें वा । क्रियां भेत्तुंविशेषयितुं इत्यर्थः । कालो लडादिबोध्यः । अस्तीति शेषः । लडाधर्थकालः क्रियामात्रभेदक इति यावत् (1) / विभक्त्यर्थरूपा संख्या तु स. स्याख्यातप्रातिपदिकार्थस्य भेदिकति तदर्थः । मतांतरेतु धातु. प्रातिपदिकार्थस्येतिबोध्यम् । एवं धातोयापार्वाच्क्त्वे। मूले-अशेषभावादिति । शेषः फलव्याप्त्यतिरिक्तो, भवत्यः स्मिन्निति भावोऽधिकरणं यस्येति बहुव्रीहिणा शेषभावशब्दः फल. व्य्धिक्र्न्नार्थ्क्ः। भावप्रधाननिर्देशः । तस्मान्नसमस्तात् पञ्च. म्येकवचने फलव्यधिकरणत्वाभावादित्यर्थावगतिः ॥ 12 ॥ फलितमाह, सारे *भावनायाः फलेति* / एकमात्राऽधिकरण. . (1) भाष्यकाराद्यनुभवात , इतरक्रियाव्यावृत्तिफलकत्वात् , केइ. यां विना वर्तमानादेः कालस्य प्रतीतेरभावाच्च, कालस्य क्रिया. यामेवान्धयः । अत एव भूवादिसूत्रे "नान्तरेणक्रियां भूतभविष्यद्व. तैमाना: काला व्यज्यन्ते" इत्यादिभाष्यकारेणोक्तं सङ्गच्छते । Page #112 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। तथाच भावनायाः फलसामानाधिकरण्यं तस्पष्टत्वे दोष इति भावः । नन्वेवं, किं करोतीति प्रश्ने, पचतीत्युत्तरस्येवास्तीत्युतरमपि स्यादिति चेत् इष्टापत्तेः । आसन्नविनाशं कश्चिदुद्दिश्य, किं करोतीति प्रश्ने, पचतीत्युत्तरस्येव, अस्तीत्युत्तरस्य सर्वस. म्मतत्वात् । इतरव तु सुस्थतया निश्चिते, किं करोतीति प्रश्नः, पाकादिविशेषगोचर एवे सवधारणादस्तीति नोत्तरमिति ॥ 12 ॥ नन्वेवं भावनायाः फलनियतत्वात् फलाश्रयस्य च कर्म. त्वात् सर्वेषां क्रियावाचकत्वे सकर्मकतापत्तिरिसत आह्फ्ल्व्यापार्योरेक्निस्स्त्थ्तायाम्क्र्म्क्ः॥ धातस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ 13 ॥ एकनिष्ठतायाम् एकमात्रनिष्ठतायां, भिन्नाधिकरणात्तिता. यामिति यावत् । तेन गम्यादौ फलस्य कर्तृनिष्ठत्वेऽपि नाति कफलसामानाधिकरण्यस्य स्वरूपतो भावनास्पष्टभानप्रतिबन्धकत्वाऽभ्युपगमान्न स्पष्टं तत्प्रतीतिः । स्पष्टत्वं च फलप्रतीत्यनभिभूतत्वमिति भावः । एवम्-अस्त्याद्यकर्मकाणां व्यापाराऽर्थकत्वे । *फलनिः यतत्वादिति * / फ्ल्व्याप्य्त्वादित्य्र्थ्ः। भावनावाचकत्वस्य फलधाचकत्वव्याप्यत्वादिति यावत् । *सकर्मकतापत्तिरिति । फलव्यापारोभयवाचकस्य पच्यादेः सकर्मकत्वदर्शनादिति भाव्ः। ननु फलव्यापारयोरेकनिष्ठत्वस्याकर्मकतायां तन्त्रत्वे गम्यादी. नामप्यकर्मकतापत्तिस्तदर्थफलव्यापारयोरेककर्तवृत्तित्वादतो व्या. चष्टे *एकमात्रनिष्ठतायामिति । एकमात्रनिष्ठत्वमेकेतरावृत्तित्वे सत्येकवृत्तित्वम् । तत्र प्रयोजनाभावाद्विशेष्यांशमपहाय फलिता. र्थमाह *भिन्नाधिकरणेति । भिन्नत्वं च व्यापाराधिकरणापेक्षया बोध्य्म्। तथाच स्वार्थव्यापारानधिकरणावृत्तिफलवाचकत्वं पर्यवसितं लक्षणं लक्ष्य ग्राह्य्ति। तत्र सत्ताऽऽत्मकव्यापारस्यैकमात्रनिष्ठत्वस्या Page #113 -------------------------------------------------------------------------- ________________ 100 दर्पणसहिते वैयाकरणभूषणसारे भ्याप्तिः । अकर्मको यथा भ्वादिः। तयोः-फलव्यापारयोः आश्रयभेदे सकर्मक इत्य्र्थ्ः। . उक्तश्च वाक्यपदीये आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच तेनासौ कर्मणा न सकर्मकः ॥ इति । विभ्रदिति । तेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत इति भावः । तेन=कर्मणा, सकर्मकत्वन्तु न अन्तर्भावात्= फलांशेन सामानाधिकरण्यसवादित्यर्थः । आत्मानं जानाति 'विकलत्वादिति भाव्ः। ___ ननु मूले , तयोधर्मिभेदे इत्यनेन स्वार्थफलव्याधिकरणव्यापार. पाचकत्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सर्कमकत्व. मुक्तम् । तत्र वैयधिकरण्यं तदधिकरणाऽवृत्तित्वम् । तथाच प्रामा. दावव्याप्तिः । तदर्थफलव्यापारयोः परस्पराऽधिकरणवृत्तिभिन्नत्वा' भवादतो व्याचष्टे भूषणसारे-*आश्रयभेद* इति । तथाच प्रथम लक्षणे कर्तृभिन्नतदधिकरणाऽवृत्तित्वरूपस्य द्वितीये तदनधिकरणावृत्तित्वरूपस्थ निवेशानाऽनुपपत्तिरिति भाव्ः। ___ अस्तेः फलव्यापारोभयार्थकत्वे हरिसम्मतिमायाह *उक्तश्चेति* / व्यपदिश्यते व्यवहियते । *अन्तर्भावादिति । धात्वर्थताव. छेद्क्कोत्तिप्र्विस्स्त्त्त्वादित्य्र्थ्ः॥ पृथगुपस्थितयोरेवान्वयनियमात् कर्मसंक्षकाऽर्थान्वय्यर्थकरूपसकर्मकत्वस्य तत्राऽनवकाशादिति भाव्ः। स्वोक्तलक्षणाऽनुसारेण सारकृद् व्याचष्टे *फलांशेनेति* / स्वकर्मकधारणरूपफलेन सह तदनुकूलव्यापारस्यकाधिकरण्यादित्यर्थः । आत्मरूपकर्मणा सकर्मकत्वं कुतो नेत्याकाङ्क्षायां एतत्समाधानस्योदक्षरत्वदोषदुष्टस्य यो. ग्यत्वं सुधीभिर्विभावनीम् । नन्वात्मानं जानातीत्यादाव्नुप्दोक्त्स्क्र्म्क्ल्क्स्स्न्न्स्याऽव्याप्तिः। तत्रज्ञानरूपफले तदर्थव्यापारस्य वैयधिकरण्याऽभावादतिव्याप्तिश्च Page #114 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 101 इच्छीत्यादौ च द्वावात्मनौ-शरीरात्मान्तरात्मा च । तत्रान्तरा त्मा तत्कर्म करोति येन शरीरात्मा मुखदुःख अनुभवतीति "कर्मवत्कर्मणा" (pA0 sU0 3 / 1 / 87 ) इति सूत्रीयभा. ज्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वामित्यव. धेयम् ॥ 13 ॥ - नन्वसत्त्वभूतक्रियाया धात्वर्थत्वे पाक इत्यत्रापि तत्प्रत्य. यापत्तिः । नचेष्टापत्तिः । "कृदभिहितो भावोद्रव्यवत् प्रकाशते" इति भाष्यविरोधादित्यत आहआख्यातशब्दे भागाभ्यां साध्यसाधनरूपता ॥ प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ 14 ॥ फलसमानाधिकरणेत्याद्य कर्मकलक्षणस्येत्याशङ्कय समाधत्ते *मा. त्मानं जानातीत्यादिना* | *अन्तरात्मेति । अन्तःकरणावच्छि. मात्मा । शरीरात्मा तदवच्छिन्नः सः । तथाचाऽऽत्मन एकत्वेऽपि ततः शरीररूपोपाधिभेदपरिकल्पितं भेदमादाय वैयधिकरण्यस्य सूपपादत्वादुक्तलक्षणयो व्याप्त्यतिव्याप्ती इत्याह *भिन्नाधिका रणेति(1) ॥ 13 ॥ *असत्वभूताया इति*| क्रियान्तराकाङ्कानुत्थापकतावच्छेद. कधर्माकान्ताया इत्य्र्थ्ः। *तदिति* / तेन रूपेण प्र्तीत्याप्त्तिरित्य्र्थ्ः। * कृदभिहित इति । कृदर्थ इत्यर्थः |*द्र्व्य्व्दिति*| द्रव्येण नामार्थेन तुल्यं प्रकाशते-भासते इत्यर्थः । द्रव्यधर्माणि लिङ्गसंख्या. कारकत्वानि गृह्णातीति यावत् । यद्वा । द्रव्यं क्रियाकाजोत्थापकतावच्छेदकरूपसिद्धत्ववत् , तेन तुल्यं प्रकाशते इत्यर्थः । सिद्धत्वेन .. (1) जीवत्यादेः सकर्मकत्वाभावाय फलाश्रयावाचकत्वे सतीति. विशेषणे तु गौरवमेतन्मते । 'एतच्छास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थक. त्वम् सकर्मकत्वम् तेनाध्यासिता भूमय इत्यादेः सिद्धिरित्यादिमजा षाकारमतम दर्पणे 69 पृष्ठे परेतुना ग्रन्थकारण स्पष्टीकृतम् । Page #115 -------------------------------------------------------------------------- ________________ 102 दर्पणसहित वैयाकरणभूषणसारे । ., आख्यातशब्दे-पश्य मृगो धावतीत्यादौ । भागाभ्यां-तिउन्ताभ्याम् । प्रकृतिप्रत्ययभागाभ्यामिति विवरणकारोक्तमपव्या. ख्यानम् पचतीत्यत्राऽपि भाग्द्व्य्स्त्त्वात्(1)| साध्यसाधनरू. पता यथाक्रमं ग्राह्या । साध्यत्वं क्रियान्तराकाङ्कानुत्थापकतावच्छेदकरूपवस्वम् । साधनत्वं कारकत्वेनान्वयित्वम् । स घबादिष्ट. पीति|प्र्कृत्या साध्यावस्था, प्रययेन साध्नाव्स्था(2)| इयान परं - भासत इति यावत् । तथा च तादृशभाष्येणापाद्यव्यतिरेकनिर्णये तहेतुभूते प्रामाण्योपगमादिष्टापत्तरसुकरत्वादिति भाव्ः। ____ आख्याते शब्दो यस्मिन्निति बहुव्रीहिणा वाक्यमन्यपदार्थ इत्या. शयेनाह *पश्येत्यादि । तिङन्ताभ्यां पश्यधावतिभ्याम् ॥ धावतेः साधनत्वेन पश्यते साध्यत्वेन क्रियाबोधकत्वाद् दृष्टान्ततोपपत्ति. रत एव 'वक्ष्यति इयान् परं विशेष' इति । *प्रकृत्यादीति* / व्याख्यानं विवरणस्थम् । आख्यातशब्द इति कर्मधारय इति तद्भावः । अप. व्याख्याने हेतुमाह *पचतीत्यति* / तथाच तिङन्तरूढेन केवला. ख्यातपदेनैव पचत्यादितिङन्तरूपार्थलाभे शब्दपदवैयर्यम् । मन्मते तु तस्य बहुव्रीहिलाभसम्पादकतयाऽऽख्यातशब्दपदस्य तिङन्तद्वयघटितवाक्यपरतापत्तिः । पचत्यादेर्भागद्वयस्य साध्यसाधनवर्तित्वे' पि क्रियायास्ततः साधनत्वेनाऽबोधाद् दृष्टान्तत्वासम्भवश्चेति भायः । तदेव विशदयति *साधनरूपतेति* / प्रकृत्या पाक इत्या. दाविति shessH। मन्वनयोलिङ्गसंख्यान्वयित्वानन्वयित्वेन वैषम्यात कथं दृष्टा. न्तदाष्टान्तिकभावोऽत आह *इयान् परमिति । तथाच यत्किञ्चि. (1) एवंच तत्रापि सिद्धाव्स्थाप्न्क्रियाप्र्तीत्याप्त्तिः। (2) एकस्यैव धात्वर्थस्य साध्यत्वसिद्धत्वरूपविरुद्धधर्मभानं न संभवेदिति तु नशंकनीयम् । संबन्धिभेदेन परस्परविरुद्धधर्माभ्यासः लोके शास्त्रे च दृश्यते । यथा-"पश्यमृगोधावति" इत्यत्र e. कस्यैव धाधनस्य मृगं प्रति साध्यत्वं दर्शनं प्रति साधनत्यमवगम्यते तथाप्रकृतेऽपि संभवादिति । Page #116 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । विशेषः । घञाद्युपस्थाप्या लिङ्गसंख्यान्वयिनी कारकत्वान्वयिनी च । आख्यातान्तोपात्ता तु नैवम् । तथापि कारकत्वेनान्वयि - त्वमात्रेण दृष्टान्तदाष्टन्तिकतेत्यवधेयम् । 103 नच घञन्ते धातुना तथाभिधाने मानाभावः । ओदनस्य पाक इति कर्म्मषष्ठ्या मानत्वात् । नचाध्याहृततिङन्तक्रियान्वयाद षष्ठी । "कर्तृकर्मणोः कृति" (pA0 sU0 2 / 3 / 65 ) इति कृदन्तेन योग एव तद्विधानात् । " न लोकाव्यय द्धर्मवत्त्वेन सादृश्यविवक्षणानोक्तदोष इति भावः । ननु धावत्यर्थस्य कारकत्वेनानन्वयित्वे कारकानन्वयित्वरूपमसत्त्वं तस्या भज्येतेतिचेत् तत्र क्रियानाधारत्वविशेषणेन कर्तुर्ष्यापाराधारत्वेन कर्मणःफलाधारत्वेन कर्तृत्वेन कर्मत्वेनान्वयेऽप्युक्तरूपस्यासत्त्वस्याऽक्षतत्वात् । उक्तञ्च क्रिया न युज्यते लिङ्गं क्रिया नास्स्धारकारकैः । असत्त्वरूपता तस्या इयमेवाऽवधार्यताम् ॥ इति । क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्मवत्त्वमसत्त्वभूतत्वमिति म तत्वत्र दोषः प्रागुक्त एव । साधनाकाङ्गोत्थापकतावच्छेदकधर्मवत्त्वरूपतया परिष्कृते तु न क्वापि दोष इति । तथाभिधाने इति । उक्तसाध्यत्वेन रूपेण प्रतीतावित्यर्थः । *ओदनस्येति* / अत्रौदनपदं तण्डुलादिपरम् । अन्यथा विक्किलनस्यैवौदन पदार्थन्2अया तस्य पाकासम्भवेन बाधितार्थकतास्स्पत्तेः । *कर्मषष्ठया इति* / कर्मत्वेन कर्मशक्तायाः षष्ठया एवेत्यर्थः । *मा* नत्वादिति* / अनुपपत्तिरूपप्रमाणत्वादित्यर्थः । घञन्तेन सिद्धभावस्यैवाऽभिधाने कारकाणां साध्यस्वभावक्रियाऽन्वयित्वनियमेनौदनस्याऽकारकतयाऽकर्मत्वेन तत्र षष्ठयनुपपत्तेरेव तस्य साध्यस्वभा चक्रियार्थकत्वे मानत्वादिति भावः । *क्रियान्वयादिति । साध्यस्वभावाऽध्याहृतभवत्यर्थस्य परम्परान्वयादित्यर्थः । नन्वोदनस्य कृदन्तार्थफलाश्रयत्वरूपकृदन्तयोग्यस्यापि सत्वेन Page #117 -------------------------------------------------------------------------- ________________ 104 दर्पणसहिते वैयाकरणभूषणसारे निष्ठाखलर्थतनाम्" ( pA0 sU0 2 / 3 / 69) इति लादेशः योगे षष्ठीनिषेधाच्च । एवं रीत्या, काठैः पाक इत्याद्यपीष्ट. मेव । एवं फलांशोऽपि धातुना असत्वावस्थापन एवोच्यते । अत एव, स्तोकं पचतीतिवत् स्तोकं पाक इत्युपपद्यते इति ॥ 14 ॥ कथं त्द्नुप्प्त्तिर्ताः-*न्लोकेति*| इदं च स्माधिसौक्र्यादुक्त्ण्। प्रत्यासत्या यद्धात्वर्थफलाश्रयत्वं तद्धात्वर्थकारकस्यैव कर्मताला. भेन पाकपदार्थस्य क्रियात्वेन भवत्वर्थस्य क्रियात्वेऽपि तदर्थफला. श्रयत्वाभावेनौदने कर्मत्वस्यैव दुरुपपादत्वात् । ननु तत्र मा भूत् कृ. द्योगषष्ठी शेषषष्ठयैव तथा प्रयोगोपपत्तेरिति चेन्न । सर्वत्र सम्बन्ध. षष्ठथैव प्रयोगोपपत्या क्र्तृक्र्म्न्नोरित्यादिविधिवैय्र्थ्याण्प्त्तेः। यदि च, जगतः कर्त्तत्यादौ कर्मत्वेन कर्मत्वप्रकारकसर्वसिद्धबोधोपप. त्यर्थ समासस्थले "गतिकारकोपपदात्कृत्" (pA0 suu062|139) इत्यादिविहितस्वरनिर्वाहार्थ च तस्यावश्यकतेति विभाव्यते, तदा प्रकृते किं तत्प्रयोजनं पाणिपिहितमिति भावः । नन्वसत्त्वभूतक्रि. याया भावप्रत्ययप्रकृत्यर्थत्वे काष्ठानां तन्निरूपितकरणत्वस्यापि स म्भवाद्भवत्यर्थाऽनध्याहारेऽपि, काष्ठैः पाक इत्याद्यपि प्रसज्येते त्याशयेष्टापत्त्या परिहरति एवं रीत्येति ॥ अन्ये तु भावप्रत्ययस्थले सम्बन्धिभेदेनैकस्यैव पितृत्वभ्रातृत्व. घद्धावत्यर्थस्य मृगदर्शनसम्बन्धिभेदात् साधनवच्चैकस्या एव क्रि. याया वाचकप्रत्ययरूपसम्बन्धिभेदात् साध्यत्वसाधनत्वाभ्यामुप. स्थितिने ताभ्यां भिन्नभिन्नक्रियापस्थितिरित्याहुः । *एवमिति । यथौदनस्य पाक इत्यदावोदनस्य कर्मत्वाऽनुपपत्त्याऽसत्त्वभूतव्या. पार्धातुवाच्य्स्त्थेत्य्र्थ्ः। तादृशफलस्यावाच्यत्वेऽनुपपत्ति दर्शय. ति। *अत एवेति * / अन्यथा तादृशप्रयागानुपपीत्तस्तादृशफलस्य वाच्यत्वे तु तस्य व्यपदेशिवद्भावेन स्वसम्बन्धितया कर्मत्वात् तत्स. मानाधिकरणस्तोकादिशब्देभ्यो द्वितीयोपपत्तिः । तत्र स्तोकादिभ्यः कत्र्तृकर्मणोरिति षष्ठी तु न । कर्तृसाहचर्येण भेदान्वयिन एव कर्म णस्तत्र ग्रहणात् । अत एव, "pUjanAtpUjitam"iti सूत्रे भाग्ये दारुणं Page #118 -------------------------------------------------------------------------- ________________ ..::: धात्व्र्थ्निर्न्न्य्ः। एतदेव स्पष्टयतिसाध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ॥ सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ 15 ॥ नच घनादिभिः सिद्धत्वेनाभिधाने मानाभावः । पाक इत्युक्ते, भवति, नष्टो वेसाद्याकाङ्क्षोत्थापनस्यैव मानत्वात् । धातूपस्थाप्यायां तदसम्भवस्योक्तत्त्वात् । स्तोकः पाक इत्यना. पत्तेश्च । तस्माद्धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया । घना न्वये प्रथमा pu~lliGgatA चेति-तत्सिद्धये घनादेः shktirupeyaa। एतेन घनादीनां प्रयोगसाधुतामात्रमिति नैयायिकनव्योक्तम. यथा भवति तथाऽध्यापक इत्यर्थे दारुणाध्यापकसिद्ध्यर्थ मलोपष. चनमारब्धे भाष्ये । अन्यथा, कर्तृकर्मणोरिति विहितषष्ठयन्तेन स. मासे तद्वैयर्थ्य स्फुटमेवेत्यन्यत्र विस्तरः । ___ अन्ये तु, ओजः सहोऽम्भसा वर्तत इत्यधिकारे "तत्प्रत्यनुपूर्वमीपलोमकूलम्" (pA0 suu044|28) इति सूत्रे द्वितीयान्ततच्छब्दग्रहणं ज्ञापकम् । क्रियाविशेषणाद् द्वितीयेत्यस्यार्थस्य, न तु स्तोकाद्यर्थस्य कर्मत्वमपि । फलस्य फलाश्रयत्वाऽभावात् । एवञ्च न तद्वाच. केभ्यः षष्ठीप्रसक्तिरित्याहुः ॥ 14 ॥ __*उक्तत्वादिति । क्रियान्तराकाङ्कानुत्थापकतावच्छेदकरूप. त्वं साध्यत्वमित्यादिनेत्यर्थः । क्रियान्तराकाङ्कानुत्थापकतावच्छे. दकरूपेणोपस्थितेः क्रियान्वयासम्भवादिति भावः । तेन रूपेणोपस्थितेः पश्य मृगो धावतीत्यादौ व्यभिचरितत्वादाह *स्तोकः पा. क इति* / घञा सिद्धावस्थक्रियाया अबोधने धात्वर्थविशेषणवा. चकस्तोकादिशब्दस्य लिङ्गसर्वनामनपुंसकत्वापत्तिरिति भाव्ः। तदेव विशयति *तस्मादिति । *एतेनेति* / घनादीनां सिद्धाव्स्थाअप्न्क्रियावाच्क्त्व्व्य्व्स्थाप्नेनेत्य्र्थ्ः। *प्र्योग्साधुतामात्र्मिति। मात्रपदेन वाचकत्यव्यवच्छेदः । 14 Page #119 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे पास्त्म्। न च घनन्तशक्त्युपस्थाप्यान्वये स्तोकः पाक इति भव. तीति वाच्यम् । घान्तानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवाद. नुशासनाच्च घनादेरेव(1)तथा शक्तिकल्पनादिति दिक् । एवञ्च *नैयायिकनव्योक्तमिति । धातूनां सुविभक्त्यप्रकृतित्वात्तदर्थे सुषर्थसंख्याकर्मत्वादीनामन्वयानुपपत्त्या धातोरिव घान्तस्यापि क्रियावाचकत्वमभ्युपेयम् । प्रकृत्येकदेशार्थे तदन्वयाऽभ्युपगमे तु यत्र पाककीदेत्विआदिकं बाधितं, पाकादेश्च तदबाधितं, तत्र पचन्तौ पश्यतीत्यादिप्रयोगापत्तेः । धातूपस्थाप्याऽर्थे सुबर्थान्वयबाधं प्रति तद्धातूत्तरधर्मिककिञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वावग. मे तु गौरवम् । एवञ्च यत्र धातुमात्रस्य पाकादौ तात्पर्य तत्र त. द्विशेषतावाचकस्तोकपदाद् द्वितीयैव । यत्र तु कृदन्तसमुदाय. स्य तत्र तद्विशेषणवाचकपदं तत्समानविभक्तिकमेवेति कातन्त्रप. रिशिष्टकृन्मतं नव्यनैयायिकमतत्वेनानूद्य दूषयति *नचेति* ॥ *गौः रवादिति ॥ ननु भावाख्यातबद्भावविहितघनादीनां धात्वर्थानुवादकत्वे स्थिते प्रागुक्तप्रयोगोपपत्तयेऽनायस्या धजन्तानुपूआः शक्ततावच्छे. दकत्वस्वीकार आवश्यक इत्यत आह * अनुशासनादिति* ॥ त. थाच गुरुभूतानुपूज्योः शक्ततावच्छेदकत्वापेक्षयानुशासनानुगुण्या. दुक्तप्रयोगोपपत्तये घनत्वस्यैव तत्त्वमुचितमिति भाव्ः। (1) घनादेरेवेति । ननु वैयाकरणमते वृचिमात्रे समुदायशक्ति रभ्युपेयते । अन्यथा अर्थवत्वाभावात् प्रातिपदिकसंज्ञा न स्यात् । घमन्ते शक्तः सत्वाद्धान्तानुपूआः शक्ततावच्छेदकत्वं भवत्सिद्धा न्तसम्मतमेवेतिचेन्न । समुदायशक्तेरावश्यकत्वेऽपि घोऽपि शक्ति. रावश्यकी । अन्यथा ण्वुलादेरपि शक्तिर्नस्यात् । न्चेस्स्त्ताप्त्तिः। 'क. तरिकृत्' इत्याद्यनुशासनविरोधस्य जागरूकत्वात् । तस्मात् यथा ण्वुलादिषु शक्तिः स्वीक्रियते तथा धज्यपि साऽऽवश्यकी इतिह. शान्तसग्रहार्थं घनादेरेवत्यत्रादिपदम् । . Page #120 -------------------------------------------------------------------------- ________________ " धात्व्र्थ्निर्न्न्य्ः। 107 घशत्यभिप्रायेण कृदभिहित इति भाष्यमतो न तद्विरोध इति भावः ॥ 16 ॥ ननु कारकाणां भावनान्वयनियम एवं पाक इत्यत्रापि कर्मषष्ट्यनुसारेण भावनाया वाच्यत्वं सिद्ध्यत् । तदेव कुत इत्याशङ्का समाधत्ते सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः ॥ धातुसम्बन्धाधिकारनिष्पन्नमसमस्तन ॥ 16 ॥ सम्बोधनान्तस्य क्रियायामन्वयः । त्वं ब्रूहि देवदत्त' इत्या. दौ निघातानुरोधात् । "समानवाक्ये निघातयुष्मदस्मदादेशा" __ ननु घनादीनां व्यापारावाचकत्वेऽपि क्रियाविशेषणाद् द्वितीये. त्यत्र क्रियापदस्य पाकार्थकतया तथानुपस्थाप्यपरत्वात् स्तोक: पाक इत्यादी धातूपस्थाप्यपाकस्योक्तविशेषणवैकल्यान तद्विशेषण. चाचकपदाद्वितीयापत्तिरत आह *दिगति* ॥ तदर्थस्तु-स्यादेवं यदि क्रियाविशेषणाद् द्वितीयेति स्वतन्त्रमनुशासनं स्यात्, किन्त्व. स्मदुक्तफलितार्थकथनमेव तत । तथात्वे वा त्वन्मते स्तोकं इत्य. नापत्तेश्चति ॥ 15 ॥ . ........... . . *क्रियायामिति ॥प्र्व्र्त्नाविस्स्य्क्रियायामित्य्र्थ्ः। तत्र तदनन्व. ये निघाताऽनुपपत्ति प्रमाणयति *निघाताऽनुरोधादिति ॥ *समानघाक्य इति ॥ आख्यातं सविशेषणं वाक्यमिति समर्थसुत्रभाष्यात्सा* क्षात्परंपरया वा पदार्थान्तराऽन्वितक्रियाबोधकाख्यातस्यैकवाक्यता. लाभेन सम्बोधनान्तार्थस्य क्रियायामन्वये, त्वं हि देवदत्तेत्यादौ तदभावात् समानवाक्य इति, प्रकृत्यामन्त्रितस्येति विहितस्य निघा. तस्यानुपपत्तेरित्याखण्डलार्थः । तत्र, शालीनां ते ओदनं दास्यामीत्यादौ शालीनामित्यादेः समानवाक्यस्थत्वसिद्धये परम्परयोति । पचति भवतीत्यादिसाधारणं चैतत् । प्रकृते च सम्बोधनस्यानुवा. द्यविषयतयाऽनुवाद्यस्य विधेयसाकाहतया विधेयतायाध क्रिया. Page #121 -------------------------------------------------------------------------- ________________ 208 दर्पणसहिते वैयाकरणभूषणसारे इत्यनेन समानवाक्ये एव तन्नियमात् । उक्तं च वाक्यपदीये - सम्बोधनपदं यच्च तत् क्रियायां विशेषणम् । व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥ इति ॥ पचति भवति देवदत्तेत्यादौ तु सूत्रभाष्यादिरीत्यै कवाक्यतासश्वात् स्यादेव निघातः । "तिङतिङः" ( pA0 sU0 निष्ठत्वेन तत्रैव सम्बोधनान्तार्थान्वयौचित्यात् समानवाक्यस्थत्वमक्षतमिति भावः । बोधस्त्वत्राभिमुखीभवनानुकूलव्यापारविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयत्वदभिन्नकर्तृकं भाषणमिति । तत्र हरि सम्मतिमाह *उक्तञ्चेति* ॥ *सम्बोधनपदामिति* ॥ तद्बोध्यमित्यर्थः ॥ *विशेषणमिति ॥ स्वाद्देश्यकप्रवर्त्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः । व्रजानीत्यस्यं हि जानीहीति शेषः । सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः । प्राप्ताऽऽभिमुख्यो हि जनः क्रियासु विनियुज्यते ॥ इति कारिकान्तरे विनियुज्यत इति वदता प्रवर्त्तनाविषय क्रियायामेव तदन्वयबाधनात् । प्रवर्त्तनोद्देश्यस्यैव तद्विषयाक्रियोद्देश्यत्वा दुद्देश्यविधेयभावस्य तयोः संसर्गमर्थ्यादिया लाभादेकवाक्यतया निघात इति तदर्थः । शाब्दबोधस्त्वत्र सम्बोधनविषय देवदत्तोद्देश्यकप्रवर्त्तनाविषयों मस्कर्तृकत्र जमकर्मकं ज्ञानमिति । (1) *सूत्रभाष्या दिरीत्येति* ॥ भूवादिसमर्थ सूत्रस्थभाष्योक्तरीत्येत्यर्थः ॥ *स्यादेवेति* ॥ आमन्त्रित देवदेत्तपदस्येत्यर्थः । अत्र जानीहीति पदाध्याहारेणोक्तरीत्या देवदत्तपदस्यैकवाक्यस्थत्वाऽक्षतेरिति भा वः । तत्र सूत्रकारसम्मतिमाह #तिङ्ङतिङ इतीति ( 2 ) ॥ तिङ (1) प्रवर्तनाविषयत्वं च ग्रन्थकृन्मते व्यापारद्वारा बोध्यम् । (2) अयमभिप्रायः । समानवाक्येनिघातेत्यादिवार्तिकेनैकवाक्ये निघात इष्टः । निघातविधायक सूत्रश्च "तिङतिङः" इति । अन्नातिपदञ्च पंचति भवतीत्यादौ तिङन्तात्परस्य निघातवारणा Page #122 -------------------------------------------------------------------------- ________________ dhaasvrthnirnnyH| 109 7 / 1188) iti सूत्रयता तिङन्तानामप्येकवाक्यतास्वी. कारात् । (2)एकतिङ् वाक्यं इति वदतां वार्तिककाराणां मते न्तानामिति बहुवचनेन प्रकृते जानातिपदाऽध्याहारः सूच्यते । अन्यथा तत्र निघाताऽप्राप्त्या तत्पर्युदासबोधकतिलहणस्य वैय- पित्तेरिति भाव्ः। सम्मतिरियं सूत्रकृत एकवाक्यतांशे निघातांशे च, भाष्यसम्म तिस्तु न, तेनातिहणस्य प्रत्याख्यानात् । __ नन्वेवं कथमतिग्रहणप्रत्याख्यानसङ्गतिः । पचति भवतीत्यत्र निघातवारकतया तस्यावश्यकत्वादिति चेन्न । तत्र कारकान्वित. क्रियाबोधकत्वरूपैकवाक्यत्वस्य सुपचयसुप्तिङ्न्तचयसाधारणस्य सत्वेऽपि वार्तिककारपरिभाषितथूयमाणकतिवरुपैकवाक्यत्वस्य ttraasttvaadityaashyaat| तथाचोक्तस्थले ताशैकवाक्यत्वाऽभावानियताप्रसक्तिरेवैतत्सूचनायैव स्यादेव निघात इति सम्भाघनाद्योतकतिङ उपादानम् । तदेतदाविष्करोति *वात्तिककाराणा थे। तिङन्तसमुदायस्य एकवाक्यत्वाभाषे च निघातस्याप्राप्त्या 'अति' पदम् व्यर्थमेव स्यात् । तथा च तदेव शापकं तिङन्तसमु. दायस्यैकवाक्यतायामिति । . ..... ..... ... (2) एकतिङ् वाक्यमिति । अत्र तिपदम क्रियाप्रतिपादकत्वप्रकारकतात्पर्यविषयपदपरम् । तेन त्वया भवितव्यमितिवाक्ये. तिङन्तपदस्थाभावहतल्लक्षणस्याव्याप्तिरिति प्रास्त्म्|.... . मनु 'ओदनं पचति' 'देवदत्तोगच्छति' इत्यस्यकवाक्यतापत्तिरे, कतीन्तघटितत्वादितिचेन्न । क्रियाप्रतिपादकत्वप्रकारकतात्पर्यवि. शिष्टत्वमेकवाक्यत्वमितिस्वीकारण दोषाभावात् । वैशिष्ट्यश्च स्वघ. टितत्वम्-स्वार्थनिष्ठविशेष्यतानिरुपितप्रकारताप्रयोजकपदघटितत्व: स्व्म्-svvishissttaaghaattttvmitismbndhtryenn| वैशिष्ट्यघकटवैशि. प्ट्यश्च स्वेतरत्वं-स्वार्थनिष्ठविशेष्यतानिरुपितप्रकारताप्रयोजकेतरत्वमेतदुभयसम्बन्धेन प्रकृते ओदनं पचति' इत्यादिषु नैकवाक्यत्वम् तृतीयसम्बन्धाभावात् । विस्त्र्स्त्व्न्य्त्र्द्र्स्स्त्त्व्य्ः। Page #123 -------------------------------------------------------------------------- ________________ 110 दर्पणसहिते वैयाकरणभूषणसारे परं न । वस्तुत, एकतिविशेष्यक वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वाच मतेऽपि भवत्येवेत्यवधेयम् ॥ कृत्वोऽर्थाः ॥ "क्रियाभ्यावृत्तिगणने कृत्वसुच्" ( pA0 sU0 5 / 4 / 17 ) इति क्रियायोगे तत्साधुत्वोक्तेः । क्रियाया अभ्यावृत्तिः - पुनः पुनर्जन्म, तस्मिन् द्योत्ये इति तदर्थात् । कारकम् ॥ कारके इत्यधिकृत्य तेषां व्युत्पादनात् । कारकशब्दो हि क्रियापरः । करोति कर्तृकम्मदिव्यपदेशानिति व्युत्पत्तेः । तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियाऽर्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संज्ञेति भाष्ये स्पष्टम् । मिति ॥ यथाश्रुतसूत्रमनुरुच्याह *वस्तुतस्त्विति* ॥ *हेलाराजी य इति ॥ बहुष्वपि तिङन्तेषु साकालेष्वेकवाक्यता । तिङन्तेभ्यो निघातस्य प्रतिषेधस्तथाऽर्थवान् ॥ इति वाक्यपदीयव्याख्याऽक्सर इति शेषः ॥ *तन्मतेऽपि भव त्येवेति ॥ इदञ्च निरुक्तलौकिकवाक्यत्वस्यैव निघातप्रयोजकत्वमि स्याशय मूलकमित्यवधेयम् ॥ *पुनः पुनर्जन्मेति ॥ अत एव स* कृत्प्रवृत्तौ द्विः पचतीति न । पञ्च कृत्वो भुङ्क्ते इत्यादौ पञ्चादिशब्दाः संख्योत्पत्तिपराः । तस्या एव कृत्वसुजादिद्योतकः । सुत्रस्वारस्याश्च तद्द्योत्यार्थस्य क्रियायामन्वय इति भावः । क्रियान्वयिनामेव संज्ञे. त्यपादानादिमध्यम् । क्वचित्तथैव पाठः ॥ * स्पष्टमिति । 1 अन्ये तु - उत्तरभाष्ये करोति क्रियां निर्वर्त्तयतीति व्युत्पत्तिप्रद र्शनात्कारकत्वम् । अत एव ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादी ब्राह्मणस्य न कारकत्वम् । पुत्रेणाऽन्यथासिद्धत्वात् अत एव तेषां क्रियायामन्वयः । क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेन क्रियाया अपि जनकाकाङ्क्षया च तत्रैवान्वयस्थौचित्यात् । अत एव, "गतिकारकोपपदाकृत्" (pA0 sU0 6 / 2 / 391 ) इत्यादी Page #124 -------------------------------------------------------------------------- ________________ .:. धात्व्र्थ्निर्न्न्य्ः। - प्रथमो वतिः ॥ "तेन तुल्य क्रिया चेदतिः" (pA0 suu05| 1 / 15) इति विहितः । तत्र यत्तुल्यं सा क्रिया. चेदित्युक्तत्वात् ॥ धातुसम्बन्धाधिकारे ॥ "धातुसम्बन्धे प्रत्ययाः" (pA0 sU0 3 / 4 / 1) इत्यधिकृत्य तेषां विधानात । ___ असमस्तनञ् ॥ समासायोग्यः प्रसज्ज्यप्रतिषेधीयो नजिसर्थः । उत्तरपदार्थान्धयेऽपि समासविकल्पेन पक्षेऽसमस्तत्वाद् यथाश्रुतग्रहणाऽयोगाद । __नचासमस्तनमः क्रियान्वये मानाभावः । न त्वं पचास, न युवा पचथः, चैत्रो न पचति, घटो न जायते इसादौ कि. याया एव निस्सेध्प्र्पीतेः। कारकशब्दस्यापादानादिपरता सङ्गच्छते । कारक इति तु प्रथमार्थ सप्तमीत्याहुः ॥ *इत्युक्तत्वादिति* ॥ तथाच ब्राह्मणवदिति वृत्तौ ब्राह्मणशब्द. स्य ब्राह्मणकर्तृकाध्ययनपरतया तत्तौल्यवत्यर्थसमभिव्याहृताऽध्य. यनक्रियायामब्राह्मणकर्तृकाध्ययनतुल्यमेककर्तृकमध्ययनमिति ब्रा. ह्मणवदधीत इत्यतो बोधः । तत्र तस्येवेति विहितवतेद्रव्यगुणान्वयित्वा(1)-मूले प्रथम इत्युक्त्म्॥ *विधानादिति*॥ तत्र धातुशब्दस्य धात्वर्थपरताया, वसन् ददशेत्यत्राऽतीतवासकर्तृकर्तृकं दर्शनमित्या. दिरीत्या बोधादिति भावः ॥ *प्रसज्येति * ॥ प्रतिषेधशब्दः कर्मघमन्तो बाहुलकात् । प्रस. ज्ज्याऽऽपाद्य प्रतिषेधः प्रतियोगी यस्य तारशाऽभावोऽर्थों यस्येति व्युत्पत्त्याऽभावार्थक इत्य्र्थ्ः। *यथाश्रुतेति ॥n ब्राह्मणमानयेत्यादी नार्थारोपस्य ब्राह्यणादावन्वयेन व्यभिचारापत्तेरिति भाव्ः। *निषेधप्रतीतेरिति* ॥ अत्य्न्ताऽभाव्प्र्तीतेरित्य्र्थ्ः। तथाच तादृशप्र. तीतिरेवोकनार्थस्य क्रियान्वयित्वे मानमिति भाव्ः। . (1) द्र्व्य्गुन्नान्व्यित्वादिति। 'मथुरावत् पाटलिपुत्र प्राकार' इत्यत्र वत्यर्थस्य प्राकारेऽन्वयेन dravya'nvayasya दृष्टत्वात् । Page #125 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे अत एव विद्यमानेऽपि घटे तादृशप्रयोगः । तथाच, घटो नास्तीत्यत्राप्यस्तित्वाभाव एव बोध्यते । न हि, घंटो न जायते, नास्तीत्यनयोर्धात्वर्थभेदान्तरेणास्ति विशेषः । तथाच, भूतले न घट इत्यत्राप्यस्तीत्यध्याहार्थ्यम् । प्रकारतासम्बन्धेन नञर्थ 112 तस्य प्रतियोगितया युष्मदाद्यर्थाऽन्वयित्वे तु युष्मदादौ ल. कारवाच्यकर्तृवाचकत्वरूप सामानाधिकरण्याभावान्मध्यमपुरुषाद्य् नुपपत्तिर्युष्मदर्थप्रतियोगि काभावस्यैकत्वेन द्विवचनाद्यनुपपत्तिश्चेति सुचयितुं, न त्वं पचसि, न युवां पचथ इत्युक्तम् । एवं चैत्रप्रतियोगिकाभावकर्तृत्वोपगमे पाके तत्कर्तृकत्वबाधा, पाकानुकूलकृत्यभावार्थत्वे त्वन्मते पुरुषव्यवस्थापकाभावेन कदाचिन्मध्यमोत्तमयोरापत्तिश्चेति बोधयितुं, चैत्रो न पचतीत्युक्तम् । अत एवेति । नत्रः क्रियाप्रतियोगिकाभावबोधकत्वादेवेत्यर्थः ॥ * तादृशप्रयोग इति । घटो न जायते इत्याकारक इत्यर्थः । घटस्य, विद्यमानतादशायां घटकर्तृकोत्पत्त्यनुकूलव्यापाराभावाडबाधावन्मते तु घटाभाव उत्पत्यनुकूलव्यापार कर्तृत्वाऽभावादुक्तप्रयोगानुपपत्तिरिति भावः । उक्तरीत्या नञः क्रियाप्रतियोगिकाऽभावबोधकवधान्ये, घटो नास्तीत्यत्र घटाभावकर्तृकत्वस्य धात्वर्थे अबाधेऽपि तद्बोधमनादृस्य घटास्तित्वाभावबोधाभ्युपगम उचितः, वक्ष्यमाणकार्य्यकारणभावबलादित्याह * तथाच घट इति । तदेवो. पपादयति न हीत्यादिना । (1) ननु यत्र न क्रियावाचकसमभिव्याहारो भूतले न-घट इत्यादी तत्र न कथं क्रियाप्रतियोगि काऽभावो बोधनीयोऽत आह तथा चेति* | *अध्याहार्य्यमिति । 'अस्तिर्भवन्तीपर' इत्यादिभाष्ये क्रियान्तराभावेऽप्यस्तिक्रियामादाय वाक्यपरिपूर्त्तिबोधनादिति भावः । (1) ननुं पूर्वोक्तस्थलेऽनुपपत्त्या क्रियानिषेधस्वीकारेऽपि घटोनास्तीत्यादिषु घटाद्यभावप्रतीतिरेव स्वीक्रियतां बाधकाभावात् तथा च तत्रैवोक्तनियमभङ्ग इत्याशङ्क्याह- तदेवोपपादयति न. हीत्यादिनेति । Page #126 -------------------------------------------------------------------------- ________________ __.. धात्व्र्थ्निर्न्न्य्ः। 113 विशेष्यकबोधे धातुजन्यभावनोपस्थितेईतुत्वस्य क्लुप्तत्वात् । शेष नमर्थनिर्णये वक्ष्यते ॥ 16 ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् ॥ साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥ 17 ॥ "यस्य च भावेन भावलक्षणम्" ( pA0 sU0 2 / 3 / 37 ) इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलामात् । "पष्ठी चानादरे" (pA0 sU0 2 / 3 / 38) इति तदग्रिमसूत्रे. . *प्रकारतासम्बन्धेनेति । (1)नञर्थाऽमावनिष्ठविशेष्यतानिरूपि. तप्रकारतासम्बन्धेन शादबुद्धित्वाऽवच्छिन्नं प्रतिविशेष्यतासम्बन्धेन धातुजन्योपस्थितेहेतुत्वस्य, त्वं पचसीत्याद्यनुरोधेन क्लत्पत्वादत्राऽपि तदूबोधोपपत्तयेऽस्त्यध्याहार आवश्यक इति भाव्ः। न न्वत्वं पचसीत्यादाविवाऽत्राऽपि नञः पर्युदासद्योतकत्वा' भ्युपगमाद् युग्मलक्ष्यार्थ-त्वद्भिन्ने सामानाधिकरण्याऽबाधान्न पुरुषव्यवस्थाऽनुश्पत्तिः । संख्यायास्तत्रावाधान द्विवचनाऽनुपपत्तिरपी. ति । तादृशकार्यकारणभावस्यैवाऽप्रामाणिकतया कथं तदनुरोधो' स्त्यध्याहारनियामकः । घटो न जायते इत्यादौ प्रसज्ज्यप्रतिषे. धाऽर्थकनस्थले तु यथा नाऽनुपपत्तिस्तथा वक्ष्यते । तथाच भूतले घटो नेत्यादौ भूतलवृत्तिघटाऽभाव इति बोधे बाधकाभावोऽत माह *शेषमिति । तथाच यदा युष्मदर्थभिन्नकर्तृको न पाकस्तदा न त्वं पचसीति प्रयोगाऽनापत्तिः । पर्युदासद्योतकतावादिमतेऽतस्तत्र प्रसज्ज्यप्रतिषेधार्थकत्वमेवाऽङ्गीकरणीयमित्युक्तयुक्तया कार्यकारण. भावस्यावश्यकतत्यादिशेषपदार्थः । नैयायिकमतमपि तत्रैव व्यक्ती. भविष्यति ॥ 16 ॥ *साधुत्वाऽऽख्यानलाभादिति * / अय्म्भाव्ः। "यस्य च भावेन भा. वलक्षणम्" (pA0 sU0 2 / 3 / 37 ) इति सूत्रेण क्रियाशापकक्रियाश्रयवा- (1) अत्र-प्रकारता कार्यतावच्छेदकसंबन्धः । विशेष्यता च का. रणतावच्छेदकसंबन्धः । Page #127 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे ऽपि चकारायस्य च भावेनेत्यायातीत्यर्थः ॥ साधुत्वमिति । / तत्स्वरूपं तु वक्ष्यते ॥ क्रिययैवेति ॥ अयं भावः-भूवादिमूत्रादिषु प्रायशः क्रि. याशब्देन भावनाव्यपदेशात् तत्र तस्य साङ्केतिकी शक्तिः । चकपदात सप्तमी विधीय्ते। भावलक्षणमित्युपादानाज्यापकत्वरूपसप्तम्यर्थस्य क्रियायामेवाऽन्वयः । अत एव, गेषु दुह्यमानासुगत इत्यादौ दोहनक्रियाऽऽधारकालेन गमनपरिच्छेदकत्वं बुध्यते(1)इति । *आयातीति* / समस्तसूत्रमेव तत्रानुवर्तत इत्यर्थः । तथाचा' नादरे गम्यमाने यनिष्ठक्रियायाः क्रियान्तरज्ञापकत्वं तद्वाचकतेति तदर्थात् तद्विहितयोरपि तयोः क्रियायोग एव साधुत्वं लभ्यत इत्य्र्थ्ः। ननूक्तानां क्रियान्वयाभावेऽपि शक्तत्वरूपसाधुत्वं सुलभमत आह तत्स्वरूपमिति । साधुत्वस्वरूपमित्यर्थः । *वक्ष्यत इति । साधुत्वनिर्वचनाऽवसर इति shessH। .. साधुत्वं न शक्तत्वमपशब्दादपि बोधोदयात्, किन्तु व्याकरणइ. कव्यञ्जिका पुण्यजनकतावच्छेदकजातिरिति(2)वक्ष्यत इत्यर्थः । प्रकृते च व्याकरणेन क्रियान्वितेष्वेव तद व्यज्यत इति तदन्यस्याऽसाधुतै. वेतिभाव्ः। ननु, क्रिययैवाऽवधार्यताम्' इति मूलेन क्रियाऽन्वय एवोक्तानां साधुत्वं लभ्यते इति सत्यमेव तथापि भाष्ये क्रियापदस्य फले. 'पि प्रयोगात्साक्षात्परम्परया वा क्रियाफलान्वयनाऽपि तेषां साधु. त्वोपपत्ती नोक्तरीतिर्धातोर्यापारवाचकत्वसाधिकेत्याशङ्कयाऽऽशयं प्रकाशयति-*अयम्भाव इति*| *प्रायशः क्रियाशब्देनेति । तथा. च प्रयोगबाहुल्यं रूढिसद्भावे प्रयोजकमिति भावः ॥ (1) अयमभिप्रायः । गोषु दुह्यमानास्वित्यत्र गोपदोत्तरसप्तम्या शाप्यभापकभावात्मकः संबन्धोऽर्थः । दुह्यमानानां गवां ज्ञापकत्वं शाप्यत्वञ्च गमनक्रियायां शब्दतः प्रतीयते । एवमन्यत्रापि द्रष्टव्यम् । (2) असाधुरनुमानन वाचकः कैश्चिदिष्यते । इत्यादि श्लोकेने. ति shessH। Page #128 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 115 फलांशे काचित्का, क्रियत इति यौगिकः प्रयोगः । तथाच संज्ञाशब्दस्यानेपक्ष्य प्रवृत्तत्वेन बलवत्त्वाद्भावनान्वय एव साधुता लभ्यते । अत एव संज्ञाशब्दमाबल्याद्, रथन्तरमुत्तरा. ग्रन्थपठितऋक्ष्वेव गेयं, न तु वेदे तदुत्तरपठ्यमानऋविति नवमे निर्णीतम् । किञ्च फलांशोऽपि भावनायां विशेषणं, कारकाण्यपि क. चित्तथाभूतानीति । "गुणानाच परार्थत्वादसम्बन्धः समत्वात् . *साङ्केतिकीति* / सङ्केताभिव्यङ्गया रूढिरित्यर्थः । तत्र हेतुः। *काचित्क इति । तत्र नियामकमाह *यौगिक इति* | क्रियते व्यापारण निष्पाद्यत इति व्युत्पत्तेरिति भावः । *अनपेक्ष्यति । प्र. kRtiprtyyshktimnnusndhaayetyrthH| *अत एवेति । संज्ञाशब्दस्याऽनपेक्ष्य प्रवृत्तिकत्वेन ब्ल्व्त्त्वादेवेत्य्र्थ्ः॥ *नवमे इति* / मीमांसानवमाऽध्याये इत्य्र्थ्ः। तथाहि, रथन्तरं हि "यद्योन्यां तदुत्तरयोर्गायति" इति श्रूयते । तत्र रथन्तरयोनेः परतो बृहद्योनेः पठितत्त्वाद्रथन्तरं तस्यां गेयम् ? उतोत्तराग्रन्थे, "न त्वा वामन्यते" इत्यस्य पठितत्वात् तत्र गेयमिति संशयेऽविशे. पादुभयत्र गेयमिति पूर्वपक्षे उत्तराग्रन्थे उत्तराशब्दस्य संज्ञारूपेण प्र. सिद्धिवृहद्योनौ तु तस्याः पूर्वग्रन्थाऽपेक्षिकोत्तरस्वबलाद्यौगिकी, संक्षा. शब्दस्याऽनपेक्षा प्रवृत्तिकत्वेनबलवत्त्वादुत्तराशब्दसङ्केलित-"नत्वावामन्यत" इत्यावृक्ष्वेव तद्यमिति नवमे निर्णीतम् । तद्वत्तत्रापति भाव्ः। ननु भावनायां क्रियापदस्य साङ्केतिकी शक्तिः, फले तु यौगिका प्रयोग इत्यत्रवन दृढतरं मान, (1)येनोक्ताधिकरणावतारः सम्भाव्येत । प्रायेण तस्य तु यौगिकत्वेनाऽप्युपपत्तेरत आह *किञ्चति ॥ *तथाभूतानीति* / vishessnnaantyirthH| कर्नाऽऽख्यातस्थले ह. (1) फलस्यापि क्रियाशब्देन व्यवहारस्य 'कर्मवकर्मणा तुल्यक्रियः' इति सूत्रे दृष्टत्वात् तस्यापि सांकेतिकत्वं स्यात् इत्यभिप्रा. येण दृढतरं न मानमित्युक्तम् । Page #129 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे स्यात्" (jai0 sU0 3 / 1 / 22) इति न्यायेन सर्वे सेवफा राजानमिव भावनामेव परस्परनिरपेक्षाण्यन्वियन्ति । 'न हि भिक्षुको भिक्षुकान्तरं याचितुमर्हति सत्यन्यास्मिन्नाभिक्षुके' इति न्यायेनाऽपि फलं त्यक्त्वा भावनायामेवाऽन्वियन्तीति मीमांसका अपि मन्वते । एवञ्च विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिहेतुरिति कार्यकारणभाव. स्य क्लप्सत्वात् । यत्रापि पक्ता पाचक इत्यादो भावना गुणभूता तबाऽपि क्लुप्तकार्यकारणभावाऽनुरोधात् तस्यामेवाऽन्य. य इत्यवसीयते इसादि भूषणे अपश्चिनम् । केचित्तु, भूतले घटा, देवदत्तो घटमित्यादावन्वयबोधाकाङ्क्षानिवृत्योरदर्शनान्न स्स्त्त्त्वादिति(1)भाव्ः। *गुणानामिति । विशेषणानां परार्थत्वादन्योपकारकत्वादत एव समत्वात्समानधर्मत्वात्तेषां परस्परं सम्बन्धो न भवेदितिन्यायार्थः । तथाच यथा फलस्योपकारकत्वाद् विशेष्यभा. बनायामन्वयस्तथा कारकाणामपि साक्षात्परम्परया वा तत्रैवान्वयो. 'न्यथा कारकत्वस्यैवाऽनुपपत्तेन तु फले निराकाङ्कत्वादिति भावः । तदनुसारिलौकिकन्यायमप्युपन्यस्यति न हि भिक्षुक इत्यादि । मीमांसका अपीति* / उक्तन्यायेन कारकप्रकारकवोधं प्रत्याख्यातजन्यभावनोपस्थितेहेतुतायास्तैः क्लप्तत्वादिति भावः । कारकादीत्यादिना लडाधर्थकालपरिग्रहः ॥ *गुणभूतेति । तृजाद्यर्थक रि विशेषणीभूतेत्यर्थः । एतेन पूर्वोक्तन्यायस्य तत्राऽसम्भवो dshitH। त्स्यामेवेति। धात्व्र्थ्भाव्नायामेवेत्य्र्थ्ः। *प्र्प्न्य्चित्मि*| फलांशे तु न कारकान्वितस्य कारकत्वाऽसम्भवेन यागरूपफलस्य करणतया क्रियायामनन्वयाऽऽपत्तेरिति हि तत्रोक्तम् । *अदर्शनादिति । सर्व-हि वाक्यं क्रियया परिसमाप्यते इति (1) 'देवदत्तस्तण्डुलं पचति' इत्यादौ कारकाणि भावनांप्रति वि. shessnntaapnnaaniityrthH| कृदन्ते कारकाणां भावनां प्रति विशेष्यत्वाव कचिदितिपदापात्तम् । Page #130 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 117 'तहातिरेकेण साधुत्वलाभ इत्याहुः॥ 17 ॥ स्वयमुपपत्तिमाहयदि पक्षेऽपि वत्यर्थः कारकञ्च नादिषु ॥ अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ॥ 18 ॥ पर्वतो वह्निमान् धूमाद् महानसबत्, भूतले न घटः । भू. तले घट इत्यादिपदात् । एवमादिप्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्चाभ्युपेयते तर्हि चतुर्थाः स्पृहिकल्पनाऽपि यज्य. न्यायेन तत्राऽस्ति जानात्यादिक्रियामन्तरेणाऽन्वयबोधनिराकात त्वयारदर्शनादित्यर्थः । तत्र, चैत्रः सुन्दर इति क्रियासाकाङ्क्षवाक्य. स्याऽसाधुतापत्तिः । फलांशान्वयलाभेनैवोपपत्तौ भावनावाचक. त्वालाभश्चेत्यस्वरस आहुरित्यनेन सूच्यते ॥ 17 ॥ __*उपपत्तिमिति* ॥ उक्ताऽष्टकस्य भावनायामन्वये साधकोपमासरूपां तामुक्कानन्वये बाधकोपमासरूपां तामाहेत्य्र्थ्ः। ननु संबो. धनान्तादीनां क्रियान्वय एव साधुत्वे, पर्वतो वह्निमान् महानसवा दित्यादी वत्यर्थसादृश्यस्य कथं पर्वतेऽन्वयः ? कथं वा भूतलं न घट इत्यत्र सप्तम्यर्थभूतलाधेयत्वस्य तथाऽभावे इत्यत आह मुले *यदि पक्षेऽपीति* ॥ पक्षे प्रतिज्ञावाक्यजन्यबोधविशेष्ये सन्दि. ग्धसाध्यके धर्मिणि पर्वतादाविति यावत् । कारकमधिकरणादिनमादिषु । नार्थाऽभावे इतरनामार्थे चेत्यर्थः । तमेव विशदयति सारे *पर्वतो वहिमानित्यादिना ॥ *आदिपदादिति ॥ नादिग्वित्यादि. पदादित्यर्थः । तदेव विवृणीति *एवमादिग्विति ॥ भूतले घट इत्या. दावित्य्र्थ्ः॥ *अन्वयश्चेति । महानससदृशः पर्वतो, भूतलवृत्तित्वाऽभाव. वान् घटो, भूतलवृत्तिघंटाऽभाव इति वा बोधश्चेत्यर्थः । तेन तुल्य. मित्यनुशासनेन क्रियागतसादृश्यबोधन एव वते, कारक इत्यधिकृ. स्य, सप्तम्यधिकरणेचेत्यनुशासनेन क्रियान्वय एव सप्तम्याश्च सा. धुत्वबोधनादुक्तं यदीति * / * चतुर्थ्या इति* / पुष्पेभ्य इत्यत्र, "स्पृहे. Page #131 -------------------------------------------------------------------------- ________________ 118 दर्पणसहिते वैयाकरणभूषणसारे तामित्यर्थः । अनुशासनानुरोधतौल्ये अर्द्धजरतीयमयुक्तमिति भावः ॥ 18 ॥ एवं कर्नादौ विहितानामिन्यादीनां क्रिययैवान्वय इत्याह अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ॥ क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥ 19 ॥ न(1)विविच्य ग्रहो ग्रहणं यस्याः सा अविग्रहा गुणीभूतेति यावत् । यथा च ग्रामं गत इसत्र क्तप्रत्ययाऽर्थगुणीभूताऽपि क्रिया प्रामादिकमभिः सम्बध्यते तथा कृतपूर्वी कटामित्यत्रापि रीप्सित" ( pA0 suu01।4।36 ) इति विहितचतुर्थ्याः स्पृहयत्युपातार्थ एव स्वार्थाऽन्वयबोधकत्वं, न पदान्तरोपात्ते, अध्याहृते वा तदर्थेऽनुशासनविरोधादिति स्वसिद्धान्तस्त्यज्यतामित्यर्थः ॥ ___ *अर्द्धजरतीयमिति । इदमथै, गहादित्वाच्छः (2) / कचिदनुशासनाऽनुरोधः, क्वचिन्नेत्यर्द्धजरतीसदृशमित्यर्थः । तथाच स्वीयसि. द्धान्तप्रच्युतिरूपबाधकभियात्राऽपि पर्वतो वह्निमान भवितुमर्हती. त्येव प्रतिज्ञाऽङ्गीकरणीया, न तु क्रियावाचकपदशून्या सेति नोक्तनि. यमे व्यभिचारः । भूतले न घट इत्यादौ यद् वक्तव्यं तत्तूक्तम् । व. क्ष्यते वाऽधिकमिति भावः ॥ 18 ॥ :: कृतपूर्वीत्यत्र भावविहितक्तेन सिद्धाऽवस्थापनो भाव उच्यते । तद्विशेषणं च प्रकृत्यर्थक्रियेत्याशंयन मूलमवतारयति *एवमि. त्यादिना* | कर्नादावित्यादिना भावपरिग्रहः ॥ इत्यादीनामित्यादि. ना क्त्वातुमुनादीनाम् । *सम्बध्यते इति । कारकप्रकारकबोधं प्र. (1) विविच्य-पृथग्भूय इतराविशेषणत्वेनेति यावत् । तदेवा. ह 'गुन्नीभूत्ति'| - (2) वस्तुतस्तु जरत्या अर्धमिवार्धजरती तत्सदृशमर्धजरतीयम् इत्यर्थे "समासाच्च तद्विषयात्" (pA0 suu05।3। 106) इति सूत्रेण छः प्र्त्य्योयोध्य्ः। Page #132 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 119 गुणभृता इन्यादिभिरित्यर्थः । / नच वृत्तिपात्रे समुदायशक्तर्वक्ष्यमाणत्वात् तत्रान्तर्गता भावना पदार्थंकदेश इति कथं तत्रान्वय इति वाच्यम् । नि ति विशेष्यतया धातुजन्यभावनोपस्थितहेतुतायाः पूर्वमुक्तत्वादि. ति भाव्ः॥ *कृतपूर्वी कटमिति * / नन्वत्र कर्मणि ते कटशब्दादनभिहि. ताधिकारीय्द्वितीयाऽनुप्प्त्तिः। भावे कस्तुसकर्मकाद्गगनकुसुमाय. मान एव । तयोरेवेति (1)नियमात् । अत एव, नपुंसके भावेऽपि न सः । तथाच कथमुक्तदान्तिकवाक्योपपत्तिरिति चेदत्राहुः कर्म. णो विशेषरूपेण प्रागविवक्षया अकर्मकत्वाद्भावे प्रत्यये तदन्तस्यपू. र्षशब्देन समासे सपूर्वाञ्चेतीनिः, पश्चात्तु कर्मणो विशेषरूपस्य विव. क्षया तत्र द्वितीयेति । इदं च, कर्तृकर्मणोः कृति (pA0 suu02।3।65) इति भाष्ये स्पष्टम् । ईदृशविवक्षाऽविवक्षे च तद्भाष्यप्रामाण्यात् कृ. तपूर्वीत्यादिविषये एव, नाऽन्यविषय इति बोध्यम् ॥ ___ *इन्यादिभिरिति । त्द्र्थ्कादिभिरित्य्र्थ्ः। वस्तुतस्तु दा. टओण्न्तिके स्ववाचकप्रकृतिकप्रत्ययार्थेऽन्यस्मिन् वा गुणीभूतकटादिकर्मभावादिभिरिति व्याख्येयम् । नातः, कृतपूर्वाति प्रयोगघटककस्य धात्वर्थाऽनुवादकत्वेऽपि क्स्स्तिः। पूर्वकालिकक्रियाकर्तेति ततोबोधेन. तादृशक्रियाया इन्यर्थकर्तरि गुणत्वात् । नाप्ययं भावोऽधिकारीय. स्वातन्त्र्येणाऽप्रयोगात् । अत एव भोक्तुं गतमेतेनेत्यादिप्रयोगोपप. त्तिः । भावाऽनधिकारीयभावविहितप्रत्ययस्य धात्वर्थानुवादकत्वाप्रकृत्यर्थक्रियाया अगुणत्वात् । एवमव्ययकृतो भाव इत्युक्ते पाक इत्यादिप्रयोगस्थघार्थातुमुनाद्यर्थे वैलक्षण्यानुभवात् तुमुनादीना. मपि साध्यमात्रस्वभावभावार्थकत्वमित्यन्यत्र विस्त्र्ः॥ ___ *वृत्तिमात्रे इति* / मात्रपदं कृत्स्नाऽर्थकम् । *वक्ष्यमाणत्वादि. ति* / 'समासे खलु भिन्नैव' इत्यादिः । तत्र समासपदस्य वृत्तिसा. (1) "तयोरेव कृत्यक्तखलाः " (pA0 sU0 3 / 4 / 70 ) इति सूत्रेणेति shessH। Page #133 -------------------------------------------------------------------------- ________________ 120 दर्पणसहिते वैयाकरणभूषणसारे त्यसापेक्षध्वेकदेशेऽपि, 'देवदत्तस्य गुरुकुलं,' 'चैत्रस्य नत्पा' मान्यपरत्वेन ब्याख्यास्यमानत्वादिति भावः । *कथमिति* / गत इत्यादी कृवृत्तिसत्त्वेन गमनकर्तृरूपगतपदार्थैकदेशभावनायां का मन्वियासम्भवाद् दृष्टान्तासिद्धिरिति भावः । नित्यसापेक्षस्थले हि पक्षद्वयं । चैत्रस्य गुरुकुलमित्यत्र विशेषणस्य चैत्रादेगुर्वादिद्वार. कसम्बन्धेन कुलादिरूपविशेष्य एवान्वय इति तत्रैका प्क्स्स्ः। स चोतो ह्रिन्ना। समुदायेन सम्बन्धो येषां गुरुकुलादिना ॥ संस्पृश्यावयवास्ते तु युज्यन्ते तद्वता सह ॥ इति । उक्तस्थले समुदायनिरूपितसम्बन्धषष्ठी अवयवद्वारकश्च समु. दायन सम्बन्ध इति सामर्थ्याद् अवयवमपीति विशेषणं स्पृशती. ति तदर्थः । अपरस्तु गुर्वादिनिरूपितसम्बन्धे एव, देवदत्तस्येति ष. ष्ठी वत्रैव तदन्धयः । उक्तश्च सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः स्म्स्य्ते। पाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ इति ॥ नित्यमपि साऽपेक्षपदार्थाऽन्वयि, हि-यतो देवदत्तस्य गुरोः, कुल. मित्यादिव्यस्ते या व्यपेक्षा सा समासेऽपि न हीयत इति कारिकार्थः । पदार्थः पदार्थेनाऽन्धेतीति व्युत्पत्तिस्तु नित्यसापेक्षाऽति रिक्तविषये. ति त्द्भाव्ः। तत्रान्तिमपक्षमभिप्रेत्य समाधत्ते *नित्य्साप्क्स्सेविति। ' तथाच गुरुत्वादेरन्यनिरूप्यत्वेन तदुपस्थिती नियमेन जायमा. नाया निरूपकाकाक्षाया निवृत्तये देवदत्ताद्यन्वयवत्, (1)प्रकृतेऽपि, (1)वस्ततस्तु समासे तद्धटक पूर्वपदे वा प्राचीनतार्किकमते शक्तलक्षणाश्च अभावेन गुरुन पदार्थैकदेश इति 'देवदत्तस्य गुरुकुलम्' एतद्विषयकदर्पणीयविवेचनम् 'चैत्रस्य नत्पा' इत्यादि उदाहरणीयविवेचनरीतिदर्शकम् । अत एव मूले 'चैत्रस्य नप्ता' इति दृष्टान्ता. न्तरप्रदर्शनम् । . तथाच 'चैत्रस्य नत्पा' इत्यत्र स्वविशिष्टशरीरत्वम् स्वनप्त. स्वम् । vai0 स्वजन्यशरीरजन्यत्वम् । तदेकदेशे जन्यत्वे चैत्रनि. रूपितत्वादिरूपषष्ठयन्तार्थान्वय इत्याद्यन्यत्रविस्तरः । Page #134 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । 121 इत्यादाविवान्वयाभ्युपगमात् । एवं भोक्तुं पाक:, (1) भुक्खा पाक इत्यत्रापि द्रष्टव्यम् ॥ 19 ॥ किं साधकं गमनरूपसाध्यमिति साधनाकाङ्गानिवृत्तये ग्रामादिकासरिस्सश्यकत्वानं दृष्टान्तासङ्गतिरिति भाषः । आदिना, "शरैः शातितपत्रः" इत्यादेः सङ्ग्रहः । अवतरणिकास्थादिपदप्रायं स्पष्टयति * एवं भोक्तुमिति । अत्राऽप्यादिप्द्ग्राह्य्म्। *भुक्त्वा पाक इति । घञर्थभावगुणभूतायां पच्यर्थक्रियायां तुमुनन्तार्थक्रिया न्वय इति बोध्यमित्यर्थः । अत्र नव्याः - तुमुन विधायके, क्रियार्थायां क्रियायामित्युत्या प्रस्यासत्या क्रिययेओरेकजातीयत्वलाभेन स्ववाचकप्रकृ तिकप्रत्ययार्थे प्रत्यगुणीभूतायाः साध्यमात्रस्वभाषाया एव, क्रियायामित्यनेन ग्रहणाद्भोक्तुं गतं, भोक्तुं पाक इत्यसाध्वेव । ध्वनितं चेदमुपपदमतिङिति सूत्रभाष्ये । यत्र तु क्रियामात्रार्थकस्य ग्रहणं तत्रक्रियामात्र विशेषणादपीति गतपाकादियोगेऽपि सुक्त्वादीत्याहुः । तेषामयमाशयः । घञाद्यन्तस्थले प्रकृतिप्रत्ययाभ्यां विशेष्यवि शेषणभावापन्नसत्त्वस्वभावक्रियाद्वयमुपस्थाप्यते । तत्र प्रत्ययार्थक्रियायाः प्राधान्यम् । एवञ्च धातूपस्थाप्य क्रियायाः साध्यमात्रस्वभावत्वेऽपि तस्या घञर्थ प्रति गुणत्वान्न तत्र तुमुनादीति । तत्रेदं चिन्त्यम् । भाषाऽनधिकारीयधात्वर्थाऽनुवादकप्रत्ययान्तयोगे तुमुनो दुर्वारत्वात् । किञ्च । सुज्विधायके ऽप्युक्तविशेषणवि शिष्टायास्तस्या ग्रहणमावश्यकम् । तत्तविशेषणीभूतक्रियायाः साध्यमात्रस्वभावत्वेन तज्जन्मगणने द्वौ पाकावित्यत्र सुजापत्तेरश. क्यवारणत्वात् । नच तत्रेष्टापत्तिः । क्रियापदोपादानवैयर्थ्यादभ्यावृत्तिपदसामर्थ्येनैव क्रियाया लाभादिति वक्ष्यमाणत्वात् । (1) भोक्तुं पाक इति । "तुमुन्ण्वुलौ क्रियायां क्रियार्थीयाम्" ( pA0 sU0 3 / 3 / 10 ) इति सूत्रेण विहितस्य तुमुनः क्रियायोगे एव विधानात् असत्वभूतधातुपस्थापितक्रियायामन्वयात् साधुत्वं बोध्यमित्यर्थः । " 16 Page #135 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे अतिप्रसङ्गमाशा समाधते - कृत्वोऽर्थाः क्त्वातुमुन्वत्स्युरिति चेत् सन्ति हि क्वचित् ॥ अतिप्रसङ्गो नोहान्योऽभिधानस्य समाश्रयात् ॥ 20 ॥ भोक्तुं पाकः, भुक्त्वा पाक इत्यादौ, "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्," ( pA0 sU0 3 । 3 | 10 // ) "समानकर्तृकयोः पूर्वकाले" ( pA0 sU0 3 / 4 / 21 ) इति क्रियावाचकोपपदे क्रिपयोः पूर्वोत्तरकाले विधीयमानाऽपि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते । तथा कृत्वोऽर्था अपि स्युः । एकः पाक इत्यत्र, "एकस्य सकृच्च" ( pA0 sU0 5 / 4 / 19 ) द्वौ पाक, त्रपः चत्वार इत्यत्र "द्वित्रिचतुर्भ्यः मुच" ( pA0 sU0 5 / 4 / 17 ) / पश्चेत्पत्र कृत्वसुच् स्यात् । तथाच सकृत् पाकः द्विनिश्वतुः पाका इत्याद्यापत्तिरिति चेदिष्टापतिः । " द्विर्वचनम्" इत्यादिदर्शनात् । अतिप्रसङ्गस्त्वनभिघानानेत्याह- अतीति ॥ " न हि वचिरन्तिपरः प्रयुज्यते" इसायभियुक्तोक्तरीत्या समाधेयमिति भावः (1) / 122 किञ्च, साध्यत्वेन क्रिया तत्रेति हरिपद्यव्याख्यावसरे, एकस्यैव सम्बन्धिभेदादाचार्यत्वमातुलत्वादिवदेकस्या एव क्रियायाः प्रकृतिप्रत्ययरूपवाचकसम्बन्धिभेदादुपस्थितिरिति स्वोक्तिविरोधः क्रियाद्वयाबोधाङ्गीकार इति ॥ *अतिप्रसङ्गमिति* | गुणभूतक्रियामादाय कृत्वोर्थापत्तिरूपमि. त्यर्थः ॥ तुमुन्नादीत्यादिना, कृष्णं दर्शको यातीत्यत्र ण्डुलः सङ्ग्रहः । क्रिययोरित्यस्योद्देश्यत्वरूपे तादर्थ्ये इति शेषः ॥ विधियमाना इत्यस्य (1) तादृशप्रयोगात् क्रियाजन्मगणनाऽप्रतीतेरित्यर्थः । भाष्यकारेणापि "द्वपाकावित्यत्र कस्मान्न भवति । नैतत् क्रियागणनमभिमु* श्री प्रवृत्तिः" इत्यादिमा स्पष्टीकृतम् । Page #136 -------------------------------------------------------------------------- ________________ - धात्व्र्थ्निर्न्न्य्ः। कोचित्तु "क्रियाभ्यारत्तिगणने" इत्यत्र क्रियाग्रहणं व्यर्थम् । तस्या एवाभ्यातिसम्भवेन सामर्थ्यात्तल्लाभात । तथाच सा. ध्यमात्रस्वभावक्रियालाभाय तदिति वाच्यम् । नच पाक इत्या. दौ ताशीति नातिप्रसङ्गः । द्विवचनमिति च, द्विःप्रयोगो द्विवं. चनमिति व्युत्पत्या "द्विर्वचनेऽचि" (pA0 sU0 1 / 1 / 59) इति ज्ञापकं वा आश्रित्योपपादनीयमित्याहुः ॥ 20 ॥ ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशतिग्रहवां बो. धादावश्यकी इति धातोरेव भावना वाच्या, नाख्यातस्येति कथं निर्णय इत्याशङ्का समाधत्ते भेद्यभेदकसम्बन्धोगधिभेदनिबन्धनम् । / .. साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥ 21 ॥ घोतकतयेत्यादिः ॥ द्विर्वचनमित्यादीत्यादिना द्विःप्रयोगपरिप्रहः । तत्र ल्युद्यार्थगुणीभूतक्रियामादाय सुचो दर्शनादिति भावः ॥ *तस्या एवेति । क्रियाया एवेत्य्र्थ्ः। एवकारेण द्र्व्य्गुन्न्व्य्व्च्छेद्ः। तयोः सकृदेवोत्पतेः । क्रियायास्तु नैकस्या अपि निवृत्ति. भेदाया धातुवाच्यत्वोपगमेन तत्सम्भवादिति भाव्ः॥ *साध्यमात्रेति * / यद्यपि धातुपस्थाप्यायां तत्त्वमक्षतमुक्तयु. केस्तथाऽपि साध्यमात्रस्वभावपदस्योक्तप्रत्ययार्थगुणीभूतसाध्यस्व. भाषमात्रपरत्वान्न दोषः ॥ तारशीति- घशुपस्थाप्योक्तरूपेत्यर्थः । *व्युत्पत्येति* ॥ विवरणपरभाष्यकारप्रयोगादित्यर्थः ॥ सापकमिति ॥ तारशसूत्रकृत्प्रयोगम् । हतशायिकाः शय्यन्ते इतिवदिति भाव्ः। *आहुरिति(1)* ॥ सारग्राहिण इति शेषः ॥ 20 ॥ सिद्धान्त इति ॥ वैयाकरणसिद्धान्ते । 'इन्द्रियाणां स्वविषयेषु' इत्यादिना (2) अनेन अस्वरसा सूचितः । स च क्रियापदस्योकार्थक स्वेऽपि द्विपाकावित्यादिवारणायानभिघानाश्रयणस्यावष्यकतया . नैषातिप्रसाचारणे द्विवचनमित्याचर्थ शापकानुसरणं व्यर्थमिति । Page #137 -------------------------------------------------------------------------- ________________ 124 दर्पणसहिते वैयाकरणभूषणसारे भेचं-विशेष्यं, भेदक-विशेषणं तयोर्यः सम्बन्धस्तस्य यो भे. दस्तनिवन्धनं साधुत्वम् । अयमर्थः-व्याकरणस्मृतिः शब्दसाधु. स्वपरा तत्रैवावच्छेदकतया कल्प्यमानधर्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमियेकमेवेति तद्रीत्या विचारे साधुत्वनिर्णय एस शक्तिनिर्णय उच्यते । अतिरिक्तशक्तिवादेऽप्याख्यातानामसाधुता भावनायां स्पादेव । एवञ्च चतुर्थ्यर्थे तृतीया. प्रयोगवद्धात्वर्थभावनायामाख्यातप्रयागे, याज्ञे कर्मण्यसाधुशब्द. प्रयोगानाऽनृतं वदेदिति निषेधोल्लङ्घनप्रयुक्तं प्रायश्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादेवेति । प्रतिपादिता बोधकतारूपा शक्तिराख्यातेऽप्यबाधितैव । सतो भाषनाबोधस्य जाय्मान्त्वादिस्व्र्थ्ः। *साधुत्वपरेति* ॥ तथाच हरि: साधुत्वज्ञानविषया सैषा व्याक्र्न्न्स्मृतिः॥ इति ॥ तत्र-साधुशब्दे । * अवच्छेदकतया* | बोधजनकताऽवच्छेदकतयेत्यर्थ । *अतिरिक्तशक्तिवादेऽपीति* / साधुत्वं न शक्तत्वमसा. धोरपि बोधकत्वमिति वक्ष्यमाणसिद्धान्तिमतेऽपीत्यर्थः ॥ ____ असाधुता स्यादेवेति ॥ आख्याताच्छक्तिभ्रमेण भावनाबांधेऽपि तत्र तस्याऽसाधुता स्यादेवेत्य्र्थ्ः। तथाच भाष्यकृता, "सिद्ध शब्दा. थसम्बन्धे" (ma0 bhA0 A0 1) इत्यत्र "समानायामर्थावगती साधुभिर्भाषितव्यं नाऽसाधुभिः इति गम्या गम्येतिवनियमः क्रियते" इति पस्पशायामुक्तम् । एवं यारशविशेषणान्वितयारशविशेष्यबोधे याह. शानुपूज्योः सुप्रकृदाधन्यतमसम्मतत्वं तादृशबोधे तादृशानुपूर्वीक: शदः साधुर्नान्यत्र । अत एवास्वशब्दोश्वे न साधुः, किन्तु निः स्थे । अश्वशब्दो निस्वे न साधुः, किन्तु तुरग इति सङ्गच्छते । न. न्वस्तु साधुतेत्यत आह *एवञ्चेति* / याशे कर्मणीत्यनेन, "नाऽनृतं पदेनाऽपभ्रंशितं धा" इत्याविश्रुतिः क्रतुप्रकरणे पाठादितरत्र तत्प्र. योगे प्रत्यवायाऽभावं सूचयति । *स्यादेवेति* / भावनाबोधकत्वेना. ख्यातस्य सूत्रकारादिभिरमुशिष्टत्वात् कर्नुबोधकत्वेनैव तदनुशास. मादिति भाव्ः। Page #138 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। 125 ननु त्वन्मते, नानृतमिति निषेधः क्रत्वर्थ एव न सिध्येद, आख्यातेन कषुरुक्तत्वाच्छया पुरुषार्थतैव स्यात् । प्रकरणाद्धि क्रत्वर्थता, तच्च श्रुतिविरोधे बाध्यत इति(1) चेन्न । 'सिङर्थस्तु मीमांसकः शङ्कते *नन्विति* / त्वन्मते वैयाकरणमते । *नान. तमिति* / दर्शपूर्णमासप्रकरणे हि नानृतं वदेत्' इति श्रयते । तत्र, किमयं प्रतिषेधः पुरुषार्थ, आहोस्वित् क्रत्वर्थ इति संशये, वदे. दित्याख्यातात् कर्तृप्रतीत्या कर्तृवाचकत्वनिर्णयो, लः कर्मणीत्यनु. शासनात्तस्य कर्तृपरत्वलाभाश्च । प्रत्ययार्थत्वेन वदनं प्रति प्राधा. म्याद् वदनं तावत पुरुषार्थोऽतः प्रतिषेधोऽपि पुरुषार्थः । निषेधप्र. तियोगित्वेन घदनक्रियामनुवदता वदेदिति शब्देन पुरुषार्थतयैव बोधनात् ताडशस्यैवाऽनृतवदनस्यानिष्टसाधनताया विपरीतस्वभापषोधनकना बोधनादन्याशाऽनृतवदनस्य चाऽनुपस्थितत्वातू । अत एवाऽमारभ्याऽधीतस्मातघननिषेधस्याऽप्येतदेव मूलं भव. तीति लाघवम् । अन्यथा तन्मूलभूतः पुरुषाऽर्थोऽन्योमिषेधः कल्प्य: इति गौरवं प्रसज्येतेति पूर्वपक्षे, 'अनन्यलभ्य एव शब्दार्थ' इति न्यायाद्भावनैवाख्यातवाच्या, का स्वाख्यातवाच्यभावमाया अंवि. माभावादाक्षेपलभ्य एवेति न तत्र तस्य शक्तिः । लाक्र्म्न्नीत्यादि। स्मृतिरपि धेकयोरित्यनेनैकवाक्यतया तत्संख्यातवाचित्यपरैव, / पचति देवदत्त इत्यादौ च गौः शुक्ल इतिवत्सामानाधिकरण्यं लक्षगयैवेति नाख्यातस्य कर्तृवाचिस्वमिति कर्तुः श्रुतेरनुपस्थितवान्न पुरुषार्थता तस्य, किन्तु प्रकरणात् कवर्थतैवेतिनिणीतं कर्बधि. क्र्न्ने। आख्यातेनेति* / तित्यर्थः । *तच्चेति । प्रकरणं चेत्य्र्थ्ः। * श्रुतिविरोध इति* निरपेक्षस्वरूपश्रुतिप्रालिकूल्य इत्य्र्थ्ः। तथाहि श्रुत्यादयः षडिह विनियोज्काः। तत्र विरुयोरेकत्रोप. .. (1) तथा च क्रतापभाषणे क्रतुभ्रेषप्रायश्चिताचरणम्पसकल. याचिकमीमांसकशिष्टाचारविरोध: स्यात् । अतो नेष्टापत्तिः कर्तु shkyetibhaavH। Page #139 -------------------------------------------------------------------------- ________________ 126 दर्पणसहिते वैयाकरणभूषणसारे निपाते समुच्चयदौर्लभ्यादेकेनाऽपरस्य बाधो वक्तव्यः । स च बल. पता दुर्बलस्यति कस्य दौर्बल्यमित्याकालायां परदौर्बल्यप्रतिपादकं, 'श्रुतिलिनवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थ. विप्रकर्षात्' इति सूत्रं प्रणिनाय maharSia~miniH । श्रुत्यादिनां पठितानां समवाये एकत्रोपनिपाते पारदौर्बल्यामिति । पर एव पार्ः(1)| उत्तरपठितम् । तथा चैर्षा मध्ये यदपेक्षया यत्परं तद् दुर्बलमित्यर्थः । तत्र हेतुमाह अर्थविप्रकर्षादिति । अर्थस्य विनियोजकस्य लिङ्गादितो विप्रकर्षादुत्तरवर्तित्वात् । लिङ्गादेविलम्बेन पूर्वापेक्षया विनि. योजकत्वाधगतेरिति याव्त्। __ तत्र श्रुत्यादीनामुदाहरणानि । निरपेक्षोरवः श्रुति । इतरप्रामा. ण्याऽनधीनप्रामाण्यकत्वं च निरपेक्षत्वम् । यथा, 'वीहीनवहन्ति' इति । मत्र क्रियाजन्यफलभागित्वं कर्मत्वं बोधयन्ती द्वितीयाश्रुतिरितरनिरपेक्षव बीहीणामवघातशेषित्वं प्रतिपादयति ॥ 1 ॥ : अर्थविशेषप्रकाशनसामर्थ्य लिगम । यथा, 'बर्हिदेवसदनं दामि' इति । अत्र लवनार्थप्रकाशकतया लवनस्य विनियोगः ॥ 2 ॥ __परस्पराकाहायशादेकस्मिन्नर्थे पर्यवसन्नानि पदानि पाक्यम् । यथा 'देवस्थ त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णां हस्ताभ्याम् 'अग्नये स्वा जुष्टं निर्वपामि' इति । भत्र मन्त्रलिनेन निर्वापे प्रयुज्यमा नस्य समवेताऽर्थभागस्यैकवाक्यताबलेन, देवस्य स्वेत्यादिभागस्यापि तत्रैष विनियोगः ॥ 3 ॥ लन्धवाक्यभाषानां पदानां कार्यान्तरापेक्षावशाद्वाक्यान्तरेण सम्बन्ध आकापर्यवसनं प्रकरणम् । यथा, 'समिधो यजति' इति । अस्य हि दर्शपूर्णमाले कथम्भावाकालायाः प्रकरणपाठवशाच्छष. स्व्म्॥4॥ स्थानं क्रमः । स चानेकस्याम्नातस्य सन्निधिविशेषाम्नानम् । यथा, दधिरसीत्यत्राऽग्नेयोपांश्वग्नीषोमीयथागाः क्रमेण पठिता, एवं मन्त्रमाणेऽपि क्रमेणानुमन्त्रणत्रयं पठितम् । तत्रानेयाग्नीषोमयोईयो. लिनैव विनियोग्सिद्धिः। दधिरसित्यत्र तु न लिङ्गादि विनियोजकं, किन्तु यस्मिन् प्रदेशे ब्राह्मण उपांशुयागविधानं तस्मिन् प्रदेशे (1) "प्रज्ञादिभ्यब" (pA0 sU0 5 / 4 / 38) इति सत्रेण स्वार्थे 'अण' प्र्त्य्य्ः। Page #140 -------------------------------------------------------------------------- ________________ धात्व्र्थ्निर्न्न्य्ः। . 127 मन्त्रेऽप्यस्य पाठ इति क्रमादुपांशुयागानुमन्त्रणे तस्य विनि योगः ॥ 5 ॥ समाख्या योगबलम् । यथा, 'हौत्रमौद्रात्रम्' इत्यादि । तत्र हि, होतुरिदं हौत्रमित्यादियोगबलेन होत्रादिसमाख्यातानि कर्माणि होत्रादिभिरनुष्ठेयानीति ॥ 6 ॥ विरोधोदाहरणादि यथा-श्रुतिलिङ्गयोर्विरोधे श्रुतिबलीयसी, लिङ्गं तु दुर्बलम् , अर्थविप्रकर्षात् । यथा, कदाचनस्तरीरसीत्यादि. काया ऋचो विनियोजिका श्रुतिः 'ऐन्द्रया गाईपत्यमुपतिष्ठते' इति इन्द्रप्रकाशनसामाल्लिङ्गादिन्द्रोपस्थापने विनियोगोऽस्या प्रतिमा. ति । अन्यप्रकाशकस्याऽन्यत्र विनियोगाऽयोगात । श्रुत्या गार्हपत्योंपस्थापने स प्रतीयते । गार्हपत्यमिति द्वितीया हि कर्मविभक्तितया कामपि क्रियामपेक्ष्य प्रकृत्यर्थस्य शेषित्वं बोधयति । क्रियाजन्येष्ठ. फलभागित्वस्य तदर्थत्वात् । एवमैन्द्रयेति तृतीयाप्रकृत्यर्थस्य शेष. स्वं क्रियां प्रति साधकतमत्वरूपकरणत्वस्य तदर्थत्वात् । तदनयोर्वि. रोध्ः। तत्राऽयं पूर्वपक्षः । सामर्थ्यज्ञानमपेक्ष्य shrutirviniyojikaa| न घसमर्थ श्रुतिसहस्रमपि विनियोक्तुमलम् । अतो लिङ्गस्य बलवः स्वादिन्द्रोपस्थापनेऽस्या विनियोगः । तदनुरोधितया द्वितीया सप्त. म्यर्थतया व्याख्येया। गार्हपत्यसमीपे इन्द्रोऽनया उपस्थातव्य इत्या थैः प्र्य्व्स्य्तीति। सिद्धान्तस्तु-श्रुतिः स्वरूपसत्सामर्थ्यमपेक्षते, न तु तमानमपि । येन लिङ्गं बलवद्भवेत् । तस्य च पूर्वसत एव विनियोगोऽन्यथानुपपत्त्या ज्ञानं पश्चादुपजायते । लिङ्गं तु विनियोजने श्रुतिमपेक्षते । न हनयेन्द्र उपस्थातव्य इति लिङ्गात् स्वरसतः प्रतीयते, किन्विन्द्र एताहगित्येतावन्मात्रम् । तथाच प्रकारणानानसामर्थ्यादिन्द्रप्रका. शनसमर्थाया ऋचोऽन्यथाऽनुपपत्या लिंगनाऽनयेन्द्र उपस्थातव्य इति श्रुतिः कल्पनाया, यया विनियोगो भवेत् । ततो यावल्लिङ्गं श्रु. तिकल्पनायै प्रकान्तव्यापारं, तावत् प्रत्यक्षश्रुत्या विनियोगः सिद्ध इति प्रकरणे निराकाले कयाऽनुपपत्त्या श्रुतिः कल्पनीया । तस्माच्छु. रुतबलबत्त्वात्तदनुगुणतया सामर्थे नीयमाने इन्द्रपदं परमैश्वर्याश्रयबाचकतया गार्हपत्यतात्पर्य्यकमित्यवधार्य्यत इति। Page #141 -------------------------------------------------------------------------- ________________ 128 दर्पणसहिते वैयाकरणभूषणसारे विशेषणम्' इत्यनेन परिहत्वात् । न हि गुणभूतः कर्ता निषे. धं स्वागत्वेन ग्रहीतुमलम् । भावना तु प्रधानं तं ग्रहीतुं समर्थेति विरोधोदाहरणान्तराणि(1) स्वन्यतोऽवधार्याणि, गौरवभया. नेह प्रपञ्चितानि तदयं निर्गलितोऽर्थः । श्रुतिनिरपेक्षत्वात् सर्वतो ब. लवती, लिंगं तु विनियोगे एकान्तरितस्वाद द्वचन्तरितवाफ्याद् ब. बवत । एवं वाक्यावावप्यूधम् । समाख्यातु पश्चान्तरितत्वात्सर्वतो दुर्बलेति प्रकृते आकालापर्यवसन्नप्रकरणेन वाक्यं कल्पनीयम् । तेन च लिङ्गं, लिनेन श्रुतिस्तयाऽनृतवदननिषेधस्य क्रती विनियोगः । यावश्च प्रकरणं वाक्यकल्पनायै प्रक्रान्तव्यापारं तावत्प्रत्यक्षया कर्म शैकाख्यातश्रुत्या तस्य पुरुषार्थत्वविनियुक्त क्लप्तमपि वाक्याद्यकि. चित्कारकमिति श्रुतिविरोधे बाध्यत इत्यस्यार्थः । लिगादीनामुक्तप्रकारेण श्रुत्यपेक्षया दुर्बलत्वादिति भावः । ___ समाधत्ते ॥ *तिर्थस्तु विशेषणमिति* ॥ तथाचाख्यातश्रुत्या क रुपस्थापनेऽपि न भावनावत् तस्य प्रधान्यन भानं, येन निषेधस्य पुरुषार्थता शङ्कयेत, किन्तु विशेषणतयैव तथोपस्थितस्य चविशेषणाऽस्तरनैराकाङ्क्षयेण कर्तः श्रौतनार्थसम्बन्धाभावाना. 'त्र श्रुत्या प्रकरणबाध इत्याशयं विशदयति *स्वाङ्गत्वेनेति* ॥ स्व. vishessnntyetyrthH| (1) वाक्यद्यपेक्षया लिङ्गस्य बलवत्वे उदाहरणं-"स्योनं ते सदनं कृणोमि" इत्याद्यस्य सदनाङ्गत्वं न तु वाक्यात्सादनाङ्गत्वम् । प्रकरणापेक्षया वाक्यस्य बलवत्वे ca"idAgmI इदं हविरजुषेतां" ityatra'idrAgnI' 'पदस्य लिङ्गाइङ्गित्वे' 'इदं haviH'ityasyApi तदेकक्यत्वात् दर्शाङ्गत्वं न तु प्रकरणादर्शपूर्णमासाङ्गत्वमिति । / प्रकरणस्य-स्थानापेक्षया balavatveca"akSardivyati, राजन्यं जिना. ti"ityAdi विदेवनादयोधर्माः स्थानान्नाभिषेचनीयाङ्गम् किन्तु प्रक. रणाद्राजसूयाङ्गमिति । स्थानस्य समाल्यापेक्षया बलवत्वे च "शुन्धध्वम् दैव्याय कर्मणे" इति मन्त्रा सानाय्यपात्राङ्गम् पाठसादेश्यात् ऋतु पी. रोडाशिकसमाख्यया पुरोडाशपात्राङ्गमित्याद्यन्यत्र विस्त्र्ः। . . Page #142 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः 129 प्रकरणात् क्रत्वर्थतैव । अस्तु वा क्रतुयुक्तपुरुषधर्म्मः । अनुष्ठाने विशेषाभावात् । "जाभ्यमानोऽनुब्रूयान्मयि दक्षऋतू" इति :1 भक्षयेत् (1) इत्यत्राप्युक्तररित्या कर्त्तरि नञर्थासम्बन्धेन श्रौतत्वात् । यदि च कर्त्तुरप्राधान्येऽपि कर्त्तृवृत्तिभावनायाः प्राधान्यात्तस्या न. अर्थाऽन्वये तद्द्वाराख्यातार्थकर्त्तुरप्यन्वयान्न तस्य श्रौतपुरुषाऽर्थस्वानुपपत्तिरिति विभाव्यते तदा प्रकृतेऽपि तुल्यमत आह *अस्तु वेति ॥ *अनुष्ठान इति* ॥ नाऽनृतं वदेदिति निषेधस्य क्रतुयुक्तपुरुषधर्मत्वे यजमानस्य प्राधान्यात्प्रधानीभूत कत्रैवानृतवदनं वर्ज्य स्थात् क्रत्वर्थत्वे च कर्त्रनपेक्षत्वेन यज्ञप्रवृत्तेन यज्ञमानेनत्विग्भिश्च वजैनं सिध्यतीति विशेषात् कथमेतदिति वाच्यम् । श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषकर्तृकानृतवदनाभाव इति बोधेन क्रतुकर्त्तकेतिबाधे मानाभावः इति ऋतुयुक्तेति वदतोऽभिप्रेतत्वादिति ॥ तत्र दृष्टान्तमाह *मायिदक्षक्रतू इति ॥ दर्शपूर्णमासप्रकरण एवैतन्मन्त्रवचनं श्रूयते - "जाभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू" इति । तत्र किमेतन्मन्त्रवचनं शुद्धपुरुषधर्म, उत ऋतुयुक्तपुरुषसंस्कार* कतया क्रत्वङ्गमिति सन्देहे, वाक्येन तावजञ्जभ्यमानपुरुषधर्मत यैवाऽयं प्रतीयते । कृत्प्रत्ययस्य शानचः कर्तृवाचकत्वात् । प्रकरणेन तु क्रत्वङ्गतया । प्रकरणं च वाक्यापेक्षया दुर्बलमिति - पुरुषधर्मतैव युक्ता । सत्यां च फलाकाङ्क्षयां "प्राणापानावेवात्मानं धत्ते" नन्वेवं निषेधस्य क्वाऽपि श्रौत पुरुषार्थता न स्यात् । 'न कलां इति वाक्यशेषे श्रुतस्य फलस्य रात्रि सत्रन्यायेन ( 2 ) कल्पनादिति (1) कलां च विषलिप्तशस्त्रहतमृगमांसम् । उक्तं चविषलिप्तेन शस्त्रेण यांमृगः परिहन्यते । अभक्ष्यं तस्य तन्मासं तत्कलञ्जमिहेष्यते ॥ इति । (2) स्वरूपं च तस्य " प्रतितिष्ठन्ति हवै य एता रात्रीरुपयन्ति" इत्यत्र विध्युद्देशे फलाश्रवणात् फलमन्तरेण च विध्यनुपपत्तेः फलेसरि कल्पयितव्ये अर्थवादगतं प्रतिष्ठाख्यं फलमित्याद्यन्यतेओऽव. धेयम् । 17 Page #143 -------------------------------------------------------------------------- ________________ 130 दर्पणसहिते वैयाकरणभूषणसारे वाक्योक्तमन्त्रविधिवदित्यादि भूषणे अपश्चितम् । - नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तदोषो न स्यात् , साधुत्वज्ञानस्य शाब्दबोधहेतुत्वादिसत आह-बोध इति ॥ a. साधुत्वेऽपि साधुत्वभ्रमाद् बोधोऽस्तु नाम, अपभ्रंशवत् । a. साधुत्वन्तु स्यादेवेति भावः । वस्तुतः साधुत्वज्ञानं न हेतुस्त व्यतिरेकनिर्णयोऽपि न प्रतिबन्धक इति असाधुरनुमानेन इसत्र वक्ष्यामः ॥ 21 ॥ रङ्गोजिभट्टपुत्रेण कौण्डभट्टेन निम्मिते । पूर्णो भूषणसारेऽस्मिन् धात्वाख्यातार्थनिर्णयः ॥ 1 ॥ इति वैयाकरणभूषणसारे धात्वाख्यातसामा. ___ न्यार्थयोनिरूपणम् ॥ 1 ॥ पूर्वपक्षे, सिद्धान्तः-वाक्यप्रकरणयोर्विरोधे बाध्यबाकभावो, न. त्वत्रास्ति विरोध्ः। जञ्जभ्यमानपदस्य कत्र्तवाचकतया तादृशपुरुषस्य कतावपि सत्त्वात् tatsa~skAramukhena क्रत्वङ्गतासम्भवात् । एव. श्वाऽर्थवादोपस्थितफलकल्पनौगारवमपि नेति । तथाच बलाबल. चिन्ताया विरोध एवौचित्येन जञ्जभ्यमानवाक्याऽनुवचनस्य वाक्य. प्रकारणाभ्यां क्रतुयुक्तपुरुषधर्मतावत् प्रकृतेऽप्यनृतवदननिषेधस्य श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषधर्मतैवोचिता । उक्तञ्च भ. दृपादः स्युपायमांसभक्षादिपुरुषार्थमपि shritH। प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयाद् ॥ इति भावः ॥ *प्रपञ्चितमिति * ॥ प्रपश्चस्तु उक्तः । ननु साधुत्वज्ञानं विना'. पिशाब्दबोधोदयेन व्यभिचारात कथमेतत, साधुत्वस्य शक्तत्व. रूपताया निराकरिष्यमाणत्वाच्चात आह-*वस्तुत इति* ॥ *त द्व्यतिरेकनिर्णय इति* ॥ असाधुत्वनिश्चय इत्यर्थः । तन्निश्चये' प्यपभ्रंशाद् बोधदर्शनात् । तथाचाख्याताद्भावनाबोधे बाधकाऽभाव इति भावः ॥ 21 ॥ इति भूषणसारदर्पणे धात्वाख्यातार्थनिरूपणम् ॥ 1 ॥ Page #144 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 131 ॥ अथ लकारार्थनिर्णयः ॥ प्रत्येकं दशलकाराणामर्थ निरूपयतिवर्तमाने परोऽक्षे श्वोभाविन्यर्थे भविष्यति ॥ विध्यादौ प्रार्थनादौ च क्रम्राज्ञया ल्द्दाद्य्ः॥ 22 ॥ लडादयष्ठितः षट् क्रमेणैवर्थेषु द्रष्टव्याः । तथाहि । वर्तमाने ऽर्थे लट् । "वर्तमाने लद्" ( pA0 sa0 3 / 1 183) इति सूत्रात् । प्रारब्धापरिसमाप्तत्वं, भूतभविष्यद्भिन्नत्वं वा वर्तमानत्वम् । पचतीत्यादावधिश्रयणायधः श्रयणान्ते मध्ये त. दस्तीति भवति ल्त्त्प्र्योग्ः। लकारसामान्यार्थे निरुपिते तद्विषयकजिज्ञासानिवृत्ताववश्य. वक्तव्यत्वज्ञानाद्विशेषार्थनिरूपणेऽवसरस्य सङ्गतित्वं सूचयभाह-*प्र. त्येकमिति* | *दशलकाराणामिति । लट् लिट् इत्यादिक्रमेण पठितानामित्यर्थः । आदेशानां वाचकत्वमिति पक्षेऽपि तिङाधादे. शनिष्ठां बोधकतारूपां शक्ति लडादिवारोप्य तद्विधानात् तदर्थकत्वं तेषामक्षतमिति भावः ॥ *प्रारब्धापरिसमाप्तत्वमिति* / विनष्टाद्यवयवप्रागभावकत्वे स्त्य्नुत्प्न्न्ध्व्ण्सान्त्याव्य्व्क्त्व्मित्य्र्थ्ः। भाविभूतक्रिययोरतिप्रसवारणाय क्रमेण पदद्वयम् । लक्ष्ये लक्षणं ग्राहयति *पचतीति । *अधिश्रयणादीति । साध्यत्वंप्रकारकप्रतीतिविषयपूर्वापरीभूतावयवसमुदायस्यैव क्रियात्वादिति भाव्ः॥ __*त्दिति*| उक्त्व्र्त्मान्त्व्मित्य्र्थ्ः। यद्यपि भावकालकारकसं. ख्याश्चत्वारोऽर्थी आख्यतस्येति निरुक्तकालस्यैव वर्तमानत्वादिक प्रतीयते, तथापि निरुपाधिकस्य तस्य वर्तमानत्वादिना प्रत्येतुमश. क्यत्वादुपाधिभूतक्रियामादायैव तत्र तत्वस्य वक्तव्यतयाऽऽवश्यक. स्वात क्रियायामेव तत्त्वमुक्तमित्यवधेयम् । वस्तुतस्तु दण्डमुहूतोद्यात्मकः खण्डकाल एव वर्तमानत्वादि Page #145 -------------------------------------------------------------------------- ________________ 132 दर्पणसहिते वैयाकरणभूषणसारे ___आत्माऽस्ति पर्वताः सन्तीयादौ तत्तत्कालिकानां राज्ञां क्रियाया अनित्यत्वात्तद्विशिष्टस्योत्पयादिकमादाय वर्तमानत्व वाच्य्ः। तद्गतं वर्तमानत्वं च तत्तच्छब्दप्रयोगाधिकरणत्वमेव । सदादिन्यायेन शब्दप्रयोगाधिकरणत्वेनाऽनुगमाच न शक्त्यानन्त्यम् । यद्येवमपि तत्तत्कालत्वेन तत्तत्कालबोधस्यानुभवसिद्धानुपप. त्तिरिति विभाव्यते तदास्तु शब्दप्रयोगाऽधिकरणवृत्तिकालत्वव्या. प्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्न एव लटः shktiH। क्रियारम्भात् पूर्व समाप्त्युत्तरं चाऽधीते पचतीत्यादिप्रयोगापत्तिस्तु स्व. वृत्तिप्रागभावाऽप्रतियोगिवृत्तित्वस्ववृत्तिध्वंसाऽप्रतिप्रकृतक्रियाऽनु. योगिकत्वाभ्यां विशेषितेन आधेयतासम्बन्धेनाऽन्वयनियमोपगमेन चार्न्नीया। यत्र तु खण्डक्रियैव(1) धात्वर्थस्तत्र शुद्धाधेयतासम्बन्धेनैव तदन्वयानाऽऽत्माऽस्तीत्यादौ दोष इति । भूतभविष्यद्भिन्नत्वं वेत्यत्र घाकारोऽनास्थायाम् । पूर्वलक्षणापेक्षयाऽस्य गुरुत्वाद्भविष्यत्त्व. स्यापि वर्तमानत्वघटितत्वेन तद्ब्रहे, भविष्यत्वग्रहे च तदवच्छिन्न. स्वरूपवर्तमानत्व ग्रह इत्यन्योऽन्याश्रयाश्च । एवं भूतत्वमादायाप्य. न्योन्याश्रयो द्र्स्स्त्त्व्य्ः। ननु सत्ताश्रयत्वादीनां धात्वर्थत्वे त्त्राऽस्न्ग्ग्तिः। तेषामखण्डस्वेनाऽवयवघटितोक्तलक्षणवर्तमानत्वासम्भवादत आह *आत्मास्ती. ति*| *अनित्यत्वादिति सावयवत्वेन प्रागभावप्रतियोगित्वे सति ध्व्ण्स्प्र्तियोगित्वादित्य्र्थ्ः। तद्विशिष्टस्यानित्यराजक्रियादिविशिष्ट. सत्तादिरूपार्थस्येत्यर्थः । तथाच केवलसत्तादिरूपाऽर्थे तदसत्त्वे. 'प्युक्तविशेषणविशिष्टे तस्मिन् विशेषणांशमादाय तत्सत्त्वं नाऽनु. पपत्रमिति भाव्ः। __यद्वा तद्विशिष्टत्यस्य तदा अव्यवहितत्वादनित्यत्वस्यैव पराम. र्शात् तादृशक्रियागतं वर्तमानत्वमारोप्य सत्ताद्यर्थको .ल्द्दित्य्र्थ्ः। (1) सनातनक्रियैव धात्वर्थः इत्यपि पाठः । Page #146 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 133 / मृह्यम् । उक्तं हि भाष्ये (1)"इह भूतभविष्यद्वर्तमानानां राज्ञां क्रियास्तिष्ठतेरधिकरणम्" इति परतो भिद्यते सर्वमात्मा तु न विकम्पते । पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते । / इति वाक्यपदीये च । एवं "तम आसीत्" तुच्छेनाभ्यपिहितं यदामी" "अहमेकः प्रथममासं, वामि च, भविष्यामि च" इत्यादिश्रुतयोऽपि योज्याः । तत्र स्वोत्प्रेक्षित्वं निरस्यति *उक्तं हीति*| *तिष्ठतेरधिकरणमिति । आधेयतासम्बन्धेन ताहशक्रियात्मककालविशिष्टत्वात् तासामिति भावः । अनेन भाष्येण, वस्तुतस्त्वित्यादिना उक्तकल्पस्यैव साधुत्वं लभ्यते । तस्मिन्नुक्तलक्षणलक्षितकालस्यैव सर्वत्र क्रियायामाधेय. त्यान्व्य्लाभात्॥ __*परतो भिद्यते इति* | सर्व पच्यादिधात्वर्थसामान्यं परत:स्वाऽपेक्षयाऽन्येन व्र्त्मान्त्वादिना। भिद्यते-व्यावर्त्यते । आत्मा त्वित्यत्रात्मादिपदमात्मसत्ताद्यर्थकं, न विकम्पते सनातनत्वेन निर. वयवत्वादुक्तविशेषणसम्बन्धाऽभावेन भेदाऽनुमितिविषयो न भव. तीत्यर्थः । तथाचाऽऽत्मास्तीति प्रयोगाऽनुपपत्तिरिति पूर्वार्द्धार्थ समाधत्ते तस्मादिति* / विशेषाऽतिरिक्तपदार्थस्य स्वतो. व्यावृ. तत्वासम्भवादित्यर्थः । प्र्व्तादीत्यादिनाऽऽत्मादिप्रिग्र्ह्ः। __ पररूपेणेति । परस्य राजक्रियादिरूपार्थस्य, रूपेण-धर्मेण वर्तमानत्वादिना भिद्यते इत्युक्त एवार्थः । *तम इत्यादि । तम(2) असीदित्यादयो भूतक्रिगगतभूतत्वारोपात् । *भविष्यामि चेति । (1) एतत कैयटः 'राज्ञां स्थितिभूतादिभेदेन भिन्ना पर्वतादिस्थि. त्यादेभैदिकोत क्रियारूपत्वं कालत्रयश्चोपपद्यते' इति व्याचष्ट । (2) तम आसीदिति । अत्र तमः शब्दोऽज्ञानवाचकः । 'तमसा नष्टबुद्धिर्न किंचिजानाति । इत्यादिप्रयोगेषु तस्याज्ञानबोधकत्वं रष्टम् । एवञ्च तमसः सर्वदा सत्वेन भूतकालार्थकप्रत्ययप्रयोगोऽपात्थमेष निर्वहति । Page #147 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे तच्च वर्त्तमानत्वादि लडादिभिर्योत्यते । क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लडादेस्तात्पर्यग्राहकत्वेनोपयो गान् । अन्वयव्यतिरेकाभ्यां तद्रूपं लडादिवाच्यमेव । अन्यथा प्रत्ययनां वाचकत्वत्रिलोपापत्तिरित्यपि पक्षान्तरम् 1 लिडर्थमाह ॥ "परोक्षे इति । / "परोक्षे लिट् " ( pA0sU0 3/2/115) इतिसुत्रात् । कालस्तावदद्यतनानद्यतनभेदेन द्विविध्ः। द्विविधोऽपि भूतभविष्यद्रूपः । तत्रानद्यतने भूते परोक्षे लिडियर्थः । तेनाथतने भूते, अनद्यतने भविष्यति, भूतेऽप्यपरोक्षे च न लिटून 134 - भाविक्रियागतभविष्यत्त्वारोपाश्च योज्या इत्यर्थः । पक्षद्वयस्यैवाऽस्करारूढां प्रदर्शयन् प्रथमद्योतकत्वपक्षे उपपत्तिमाह *तश्चेति* / *क्रियासामान्येति* / कालसामान्यवृत्तिक्रियावाचकस्येत्यर्थ: *तद्विशिष्टे* / वर्त्तमानकालादिविशिष्टे, वर्त्तमानत्वादिविशिष्ठे वा व्यापारे इत्यर्थः । लडादेरित्यादिना लिडादिपरिग्रहः । *उपयोगादिति । स च प्राक् प्रतिपादितः । तथाच लडाद्यादेशत्वेन तिबादीनां वर्त्तमानत्वादिद्योतकत्वाश्चापाक्षीदित्यादौ वर्त्तनानक्रियाप्रतितिः । क्रियासामान्यशक्तधातोस्तत्तद्विशिष्टे लक्षणयैव तत्तद्विशिष्टक्रियाबोधोपपत्तौ पृथग्वर्त्तमानत्वादौ तेषां शक्तिकल्पने गौरवादिति भावः । वाचकत्वपक्षमवलम्ब्याऽऽह * अन्वयव्यतिरेकाभ्या मित्यादि । नच तक्र कौण्डिन्यन्यायात् कर्त्राद्यर्थबाधः, शक्तताऽवच्छेदकभेदात् । किञ्चैव, "लः कर्मणि" इतिसूत्रं निरवकाशं स्यात् । स्थलान्तरेऽपि विध्याद्यथैर्बोधसम्भवादिति भावः । अन्यथा अन्वयव्यतिरेकयोः शक्तयग्राहकत्वे । *विलोपापत्तिरिति । सर्वत्र प्रकृत्यैव तत्तस्प्रत्ययार्थत्वाभिमतबोधसम्भवादिति भावः । अधिकं सुबर्थनिर्णये वक्ष्यते ॥ * अनद्यतने भूते इत्ति* | "भूते" ( pA0 sU0 3 / 2 / 4 ) इति "अनद्यतने लङ्" (pA0 sU0 3 / 2 / 111) इति सूत्राभ्यां तत्तत्पदानुषृत्तिरिति भावः । *न लिट्प्रयोग इति* / उक्तार्थस्य बाधात Page #148 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । योगः । परोक्षत्वञ्च साक्षात्करोमी येतादृशविषयताशालिज्ञाना विषयत्वम् । नच "क्रिया नामेयमत्यन्तापरदृष्टा पूर्वापरीभूतावयवा न 165 पपाचेत्यादिजबोधानन्तरमनद्यतनत्वादिसन्देहाऽनुदयाद् भूतत्वादिवत्तयोरपि तद्वाक्यजबोधे क्रियांशे विशेषणतया भानमभ्युपेयम् । तश्च वाचकतां द्योतकतां वा विनाऽनुपपन्नमिति लिटस्तदभ्युपगम आवश्यक इति भावः ॥ ननु परोक्षत्वं प्रत्यक्षान्यज्ञानविषयत्वम् । तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्त्वात् पपाचेत्यादिप्रयोगापत्तिरत आह*पराक्षत्वश्चेति । यथाश्रुतप्रत्यक्षाविषयत्वस्योपनीतक्रियायामभावेन तत्र पपाचेत्यादिप्रयोगानुपपत्तिरत आह- *साक्षात्करोमीति* / साक्षात्करोमीत्येतत्प्रतीतिसाक्षिकलौकिकविषयत्वाभाववत्त्वमित्यर्थः । उक्तस्थले प्रत्यक्षविषयतासत्वेऽपि तादृशविलक्षणविषयत्वाभा ववत्त्वमक्षुण्णमिति न तदनुपपत्तिः । प्रत्यक्षं तादृक्षशब्दप्रयोक्तुग्रह्मम् (9) / ननु दशमस्त्वमसीत्यादौ शब्दादप्यपरोक्षज्ञानस्य दृष्टत्वेन शब्दजन्यतादृशज्ञानविषयेंद्रियासंबन्धक्रियायां लिडनुपपत्तिरितिचेन्न । तत्रापि शाब्दज्ञान सहकृतमनसैव दशमसाक्षात्कारो, न तु शब्दात् । लौकिक विषयतानियामकेन्द्रियसंयोगादेरभावे शाब्दे तद्वत्त्वाऽसम्भवात् । अत एव तत्त्वमसीत्याद्याचाय्यपदेशशमदमादिसंस्कृतं मन आत्मदर्शने कारणमिति गीताभाष्ये उक्तमिति सर्व समञ्जसम् । "क्रिया नामेयम्" इति भाष्ये साऽसावनुमानगस्येति शेषः । क्रियासाध्यत्वेन प्रतीयमाना, इयं पचतीत्यादिव्यवहारविषयभूता । यतः पूर्वापरीभूता क्रमिका नैकव्यापारसमूहात्मिका, अतोऽत्यन्तापरदृष्टा=परेण प्रत्यक्षप्रमाणेन । 'त्यन्तमदृष्टा तज्जन्यज्ञानाविषया इति (1) तेनान्यस्य प्रत्यक्षत्वेऽपि तदादाय न लिडन्तपपाच त्यादि. प्रयोगस्यानुपपत्तिरुद्भावनीयेतिभावः । Page #149 -------------------------------------------------------------------------- ________________ 136 दर्पणसहिते वैयाकरणभूषणसारे शक्या पिण्डीभूता निदर्शयितुम्" इतिभाष्यात् तस्या अतीन्द्रियस्वेन परोक्षे इत्यव्यावर्त्तकमिति ( 1 ) शङ्कथम् । पिण्डीभूताया निदर्शयितुमशक्यत्वेऽप्यवयवशः (2) साक्षात्करोमीति प्रतीतित्रिषत्वसम्भवात् । अन्यथा 'पश्य मृगोधावति' इसत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति । I यावत् । *पिण्डीभूतेति । अवयवानामाशुविनाशित्वेन पिण्डस्यैवाभावादिति भावः । ननु तर्हि तस्यां किं प्रमाणमत आह-* साक्षा दिति । विक्लित्त्यादिरूपकार्थ्याऽनुमेयेति । *अन्यथेति । क्रियाया अवयवशोऽपि साक्षात्कारानभ्युपगम इत्यर्थः । *प्रतिभातीति । उतार्थ एवास्मबुद्धिविषयो भवतीत्यर्थः । 1 ननु क्रियाऽवयवा अपि क्रियावदतीन्द्रिया एव । यथा पचेरुदकसेचनादयोऽवयवास्तथा तेषामप्यवयत्रास्तेऽपि समूहरूपेणैव धातुवाच्याः । यस्तु क्षणावच्छिन्नस्तद्रूपोऽवयवः स तु न धातुवाच्यः, किन्त्ववयवसमूहाष्ष्त्मनैव । आश्रितक्रमरूपत्वात्तद्वाच्यस्य । एवञ्च सदसदूपा क्रिया न सद्विषयेन्द्रियग्राह्या । तदुक्तं क्रमात् सदसतां तेषामात्मना न समूहिनः सद्वस्तुविषयैर्यान्ति सम्बन्धं चक्षुरादिभिः ॥ इति । अत्यन्तापरदृष्टेति bhASyasya'ipyavayavarUpeNa समूहात्मना चाऽहष्टेत्येवाऽर्थः । अत एव, "वर्त्तमाने लड्" इति सूत्रे भाष्ये, "अस्ति वर्त्तमाकालः, परं त्वाऽऽदित्यगतिवन्नोपलभ्यते" इत्युक्तम् । तस्य प्रत्यक्षणेति शेषः । एवञ्च वर्त्तमानत्वाक्रान्तक्रियाणां स्पष्टमेवाप्रत्यक्षत्वं तत उप(1) अव्यावर्तकमिति । अयमभिप्रायः । कस्याश्वित्क्रियायाः प्र. त्यक्षत्वे तथाविधाभिप्रायेण तादृशप्रयोगव्यावर्तनाय 'परोक्षे' इति पदं सार्थकं भवेत् । "क्रियानामेयं" इति भाष्येण तु सकलार्क्रियाणां प्रत्यक्षाविषयत्वावगमात्, तद्यर्थमेवस्यादिति । (2) अवयवश इति । एकैकस्यावयवस्येत्यर्थः । "संख्ये कवच - नाच वीप्सायाम्" ( pA0 sU0 5 / 4 / 43 ) इतिशस् । Page #150 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । 137 व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र परोक्ष्यं विवक्षितमतो नोक्तदोषः । 'अयं पपाच' इत्याद्यनुरोधाद् व्यापाराविष्टानामित्यपि वदन्ति । लभ्यते ! पश्य मृगो धावतीत्यादौ तु दृशिर्शानार्थको, धावतिर्षा फलपर इति न कश्चिद्दोषः । किञ्च, अवयवस्य प्रत्यक्षत्वे, प्रकृतः कटमित्यादाववयवातीतत्वेन समुदायातीतत्वमादाय क्ताद्युपपादनवदवयव प्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमादाय, परोक्ष इत्यस्य चारितायै भाष्यस्थ पूर्वपक्षस्य निर्दलत्वापत्तिरित्यपरितोषान्मतान्तरमाह -* व्यापाराविष्टानामिति । एवञ्चातीतानद्यतनव्यापाराविष्टप. रोक्षकर्तृकक्रियावृत्ताद्धातोर्लिडिति, " परोक्षे लिहू ( pA0 sU0 3 / 2 / 115 ) इति सूत्रार्थः । *अयं पपाचेति* / तदानीं कर्तुरपारोक्ष्येऽपि व्यापारदशार्या पारोक्ष्य सत्वादुक्तप्रयोगोपपत्तिरिति भावः । *इत्यपि वदन्तीति । मतान्तरानादरेऽत्रापिः पूर्वोक्तार्थस्याऽऽपातरमणीयत्वं मन्वाना भा व्यानुसारिणइति शेषः ॥ अत्राहुर्नैयायिकाः- पूर्वापरीभूताऽवयवसमुदायात्मक पारिभाषिकक्रियावाच्यप्रत्यक्षत्वं युक्तमेव । समूहस्यैवाभावात् । तदवयवानामपि परोक्ष्यं तु सर्वानुभवविरुद्धम् । तत्र प्रत्यक्षकारणचक्षुः संयुक्त. समवायादेः सत्त्वात् । अन्यथा घटपुस्तकादेरप्यप्रक्षत्वाऽऽपत्तिरिति बहुव्याकोपः । अधिश्रयणं साक्षात्करोमिति सार्वजनीन प्रतीतेश्च । प्रतीतेः पदार्थासाध्यकत्वे व्यवहारमात्रोच्छेदाऽऽपत्तिश्च । "क्रिया नामेयं" इति भाष्यस्यापि इयं - सावयवपच्याद्यर्थ रूपेत्यर्थान्न तद्विरोधः । सदसतां तेषामित्यस्य विद्यमानाविद्यमानावयवरूपाणामित्यर्थात् समूहात्मकक्रियायाः पारोक्ष्यप्रतिपादनपरत्वान्न हरिवाक्यविरोधोऽपि अन्यथा क्रिया सदसद्रूपेति वदतोव्याघातः स्पष्ट एव । कालस्य प्रत्यक्षत्वाभावेन तदनुवादकभाष्योपष्टम्भन्यासोऽपि नावयवानां पारोक्ष्योपपादकः । प्रकृतः कटमित्यत्राप्यवयवातीतत्वमादायैव प्रयोगोपपत्तौ समुदायातीलत्वारोपे मानाभावेन तद्दृष्टातासङ्गतिश्च । दार्शन्तिकेऽवयव प्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमा रोय Page #151 -------------------------------------------------------------------------- ________________ 138 दर्पणसहिते वैयाकरणभूषणसारे ____ कथं तर्हि, "व्यातेने किरणावलीमुदयनः" इति स्वक्रियापाः स्वप्रत्यक्षत्वादिति चेत् । असङ्गतमेव । व्यास(1)ङ्गादिना. स्वव्यापारस्य परोक्षत्वोपपादनेऽपि, बहुतरमनःप्रणिधानसाध्य. शास्त्रार्थनिर्णयजनकशब्दरचनात्मक ग्रन्थेऽनद्यतनत्वाऽतीतत्व. योर्विस्तारक्रियायामसवेन अनधनातीतत्वयोरभावेन तदर्थक. कलिडसम्भवात् ॥ पूर्वपक्षस्य निर्दलत्वापादानमपि स्वाग्रहमूलकमेव अत एष भाग्ये, पश्य मृगो धावतीत्यनेन लौकिकविषयताशाल्यर्थकदृशिकर्मत्वं धा. घतेः प्रतिपादितम् । कथमन्यथा आगारान्तरस्थितस्य ने ताहशप्र. योगः । मृगकर्तकधावने ज्ञानविषयत्वरूपज्ञानकर्मत्वाऽवाधात् । धा. पतेः संयोगरूपफलार्थकत्व व्यापारवाचकत्वाभावादधातुत्वप्रस. अश्व । स्वजनकव्यापारगतपौर्वापर्यारोपेण क्रियात्वोपपादने चाप्रत्य. क्षत्वापत्तिस्तदवस्थैवेति न किञ्चिदेतत् । तस्मात् पूर्वोक्तमतमेव निराबाधमिति ॥ ___ *व्यासङ्गादिनेति । यथा, "मत्तोऽहं किल विललाप" इत्यत्र मदादिना मनोऽसन्निधानात् क्रियापारोक्ष्यं त्द्व्दित्य्र्थ्ः। *लिड. स्म्भ्वादिति*॥ ___ अत्रेदं चिन्त्यम् । न वास्तवं पारोक्ष्यादि लिडादिनियामकम् । 'अध्यास्त सर्व सुखामयोध्याम्' इत्यत्र ल्न्गोऽसाधुताप्त्तेः। किन्तु वैवक्षिकं तत् । तथा वक्ष्यति च स्वयमेव सारकृत् 'अनद्यतनभूतत्वेन विवक्षिते लङ्, तत्रैव पारोक्ष्यविवक्षायां लिट्' इति । प्रकृते चास् नायासनिष्पन्नत्व-शीघ्रनिष्पन्नत्व-प्रतीतिफलकभूतानद्यतनत्वविव. क्षाया, एवं सूक्ष्मकालेन करिष्यामि यत्र काले मयाऽपि साक्षात्क. मशक्यामति प्रतीतिफलकपारोक्ष्यविवक्षायाश्च सत्त्वाल्लिडपपत्ति. सम्मवादिति ॥ (1) ननु विषयान्तरसंचाररूपव्यासंगादिना स्वव्यापारस्य व्या. पाराविष्टस्य च स्वप्रत्यक्षाभावरूपपारोक्ष्यसंभवान लिदप्रयोगासं. मंतिरित्याशक्य भूतवाद्यसंभवनिबन्धनां तामाह-व्यासंगादिति । Page #152 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । लुडर्थमाह ॥ वो भाविनीति । अनद्यतने भाविनीत्यर्थः । "अनघतने लुट्" (pA0 sU0 3 / 3 / 15) इति सूत्रात् । यथा वो भ्वितेत्यादी। लडथमाह ॥ भविष्यतीति ॥ भविष्यत्सामान्ये इत्यर्थः । (1)"लुट् शेषे च" (pA0 mU0 3 / 3 / 13 ) इति सूत्रात् । यथा घटो भविष्यतीत्यादौ । तत्त्वश्च वर्तमानप्रागभावपतियो. गिसमयोत्पत्तिमत्वम् । *अनद्यतन इति । अतीताव्यवहितरात्रिपश्चार्द्धविशिष्टाऽऽगा. मिरात्रिपूर्वाओपेतं दिनमद्यतनमेतद्भिन्नकालत्वमनद्यतनत्वमिति वृ. त्तिकारादयः । कैयटस्तु-लसूत्रेऽतीतरारन्त्ययामेनाऽऽगामिराराद्ययामेन सहितो दिवसोऽद्यतन इत्यूचे। अत्रेदमवधेयम् । अनद्यतनभूते यदा भूतत्वमात्रविवक्षा तदा लुङेव । तेन होऽपाक्षीदित्यादौ भूतत्वमात्रविवक्षायां लुङि, पश्चाद् मापदेन सम्बन्धे नाद्यतनत्वप्रतीतिरिति न लुङोऽसाधुता । एवमनद्यतनभविष्यति भविष्यत्वमात्रविवक्षया लटश्वोपेक्ष्यमाणे, 'देव. ता वसन्ति' इत्यत्र पश्चाद्धयनद्यतनत्वप्रतीतिरिति ॥ परे तु सानयागस्य व्यहात्मककालसाध्यत्वात्तदधिकरणद्वयहात्मककालस्थानद्यतनत्वाभावेन लुत्तोऽन्व्स्राल्ल्द्द्प्प्त्तिः। 'अयप्र. भृति मे दाशब्रह्मचर्य भविष्यति' इतिवदित्याहुः ॥ ननु 'अहमेकः प्रथममासं वामि भविष्यामि च' इत्यत्र धात्व. थकाद्भविष्यदर्थकप्रत्ययाप्रसक्तिरत आह *तत्वञ्चति । वर्तमानप्रागभावप्रतियोग्युत्पत्तिकसमयवस्वमिति पाठः । तथाच तदर्थव्यापाराधिकरणस्य कालस्यानित्यराजक्रियाऽऽद्यात्मकस्योक्तभवि. (1) अत्र "भविष्यति गम्यादयः" इतिसूत्रात् "भविष्यति" इत्य. नुवर्तते । शेषत्वश्चात्र क्रियार्थकक्रियावाचकपदासत्वम् । चका. रंण क्रियार्थकक्रियावाचकपदसत्वेऽपि ल्प्र्योग्ः। एवं च-ताह. शार्थकोपपदेऽनुपपदे च भविष्यक्रियास म तोलन भवति इति सूत्रार्थः । Page #153 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे लेटोऽर्थमाह ॥ विध्यादाविति ॥ "लिङथें लेटू" ( pA0 sU0 3 | 4 1 7 ) इति सूत्रात् । लिङथेश्व विध्यादि (1) रिति 140 व्यत्वात् तदादायैव लडुपपत्तिरिति यथाश्रुतार्थानुसारिणः ॥ अन्ये तु ननु येषां मते नश्यत्यादिधातूनां नाशमात्रमर्थस्तेषां भविष्यत्वस्य वर्त्तमानप्रागभावप्रतियोगित्वसत्त्वे, श्वोभाषिनाशके परश्वो नयतीति प्रयोगापत्तिः । वर्त्तमाननाशप्रागभावप्रतियोगिनि तन्नाशे परश्वस्तन कालवृत्तित्वसत्त्वात् । नच परश्वस्तनकालस्य भविष्यत्त्वघटकप्रागभावेऽन्वयाभ्युपगमात् तस्य च तत्प्रागभावे बाधान्नोक्तप्रयोगापत्तिरिति वाच्यम् । तथा सति श्वोभाविनाशकेऽपि श्वो नयतीति प्रयोगाऽनुपपत्तिः । तनाशप्रागभावे श्वस्तन कालसम्बन्धबाधादत आह#तत्वञ्चोति । अत्र समयपदोपादानं, कालो लडाद्यर्थ इत्यभिप्रेत्य, न तु तस्य लक्षणे निवेशः, प्रयोजनाभावाद् विद्यमानप्राभाषप्रतियोग्युत्पत्तिकत्वस्यैव सम्यक्त्वात् । यत्र तुत्पत्तिरेव (2) धात्वर्थस्तत्र तदघटितमेव तश्चिर्वक्तव्यम् । अन्यथोत्पत्तेद्वैधा भानप्रसङ्गात् । एवञ्चोक्तस्थले भः विष्यत्त्वघटकोत्पत्तौ परश्वस्तनकालवृत्तित्वबाधानोक्तप्रयोगापति. रितत्थिमवतारयन्ति । अत्रेदमवधेयम् । इहाद्य घटो भविष्यतीत्यादौ देशकालविशेषा. देरधिकरणत्वेन धात्वर्थोत्पत्तावेवाऽन्वयः । ननु भविष्यत्त्वघटकप्रागभावे उत्पत्तिमति वा, तथा सति कपालनाशजन्य घटनाशस्थले, इह कपाके घटध्वंसो भविष्यतीति प्रयोगाऽऽपत्तेर्घटरूपप्रतियोग्यात्मकघटध्वंसाभावस्य कपाले सत्त्वादेवं श्वो भाविन्यद्य भविष्यतीति प्रयोगप्रसङ्गश्च । अद्यतन कालवृत्तित्वस्य प्रागभावे सत्त्वात् । तथा, भवने श्वः समुत्पद्य प्राङ्गणे परश्वो गमिष्यति मैत्रे, प्राङ्गणे परखो भविष्यतीति प्रयोगाऽऽपत्तिः । उत्पत्तिमतो मैत्रस्य प्राङ्गणवृत्तित्वात्, परश्वस्तन कालवृत्तित्वाच्च । यथात्वे तु तस्य परश्वस्तन कालवृत्ति स्वेऽप्युत्पत्तेस्तत्कालवृत्तित्वान्न कश्चन दोषः । (1) अत्रादिपदम् तत्सूत्रोपात्तनिमन्त्रणादिसंग्रहार्थम । (2) नैयायिकमतेनेदम् । Page #154 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 141 वक्ष्यते । लोडर्थमाह ॥ प्रार्थनेति ॥ आदिना विध्यावाशिषो गृह्यन्ते । "आशिषि लिङ्लोटौ" ( pA0 sU0 3 / 3 / 173) "लोट् च" इति (pA0 mU0 3 / 3 / 162) सूत्राभ्यां तथाऽवगमात् । यथा, 'भवतु ते शिवप्रसादः' इत्यादौ । एतयोरयों लिङर्थ एव । त्रयाणां समानार्थत्वादिति तन्निर्णये. नैव निर्णयः ॥ 22 ॥ लडादिक्रमेण डितामर्थमाह-- ह्योभूते प्रेरणादौ च भूतमात्रे लङादयः ॥ सत्यां क्रियातिपत्तौ च भूते भाविनि लङ् स्मृतः ॥ 23 ॥ - लर्थमाह ॥ बोभूत इति ॥ अनद्यतने भूत इत्यर्थः । . "अनघतने ल" (pA0 mU0 3 / 1 / 111) इति सूत्रात् । एवञ्च वर्तमानप्रागभावप्रतियोग्युत्पत्त्यनुकूलो घटाश्रयको व्या. पार इति वैयाकरणमते बोधः । तथाचोत्पत्त्यघटिते भविष्यत्वे लडादेः शक्तिलाघवात्तदघटिते तु लक्षणेति न नङ्कयतीत्याधुक्तस्थले उत्पत्तिबोधानुपपत्तिरिति _*विध्याशिषाविति । आशीस्तु संबोध्यहितविषयकलोडाद्यन्त shbdpryoktricchaa(1)| *भवतु ते इति । हितविषयकमदिच्छाविषयत्वत्सम्बन्धिशिवप्रसादकत्र्तृकं भवनमिति बोध्ः। *एतयोरिति । लेट्लोटोरित्यर्थः । *त्रयाणाम् * / लेत्त्लोलिन्गामित्य्र्थ्ः। *तनि: नयेनैवेति । लिङर्थनिर्णयेन इत्यर्थः ॥ 22 ॥ हः पदस्याव्यवहितातीतदिवसे रूढतया तदात्मककालस्य लङर्थत्वेनैकदिनान्तरितभूते लङनुपपत्तिरत आह *अनद्यतन इति । तथाच मापदं लक्षणयाऽनद्यतनत्वेनाद्यतनमात्रबोधकमिति नोक्तदोषावकाशः । एवं श्वोभाविनीत्यत्राऽपि बोध्यम् । (1) तस्या विषयतासंबन्धन कारकविशिष्टक्रियायामन्वयः । तदेवाह-हितविषयकमदिच्छाविषयेत्यादि । Page #155 -------------------------------------------------------------------------- ________________ दपेणसाह 142 दर्पणसहिते वैयाकरणभूषणसारे यथा 'अस्य पुत्रोऽभवत्' इत्यादि । लिर्थमाह-प्रेरणादाविति । / "विधिनिमन्त्रणामन्त्रणाधीष्ट. संप्रश्नप्रार्थनेषु लिङ्क" (pA0 sU0 3 / 3 / 161) इति सूत्रात् । तत्र, विधिः प्रेरणं भृयादेनिकृष्टस्य(4) प्रवर्तनम् । *अस्य पुत्र इति* / वर्तमानध्वंसप्रतियोग्यानद्यतनकालवृत्तिरे. तत्सम्बन्धिपुत्रकर्तृकोत्पत्त्यनुकूलो व्यापार इति बोधः । अध्यास्ते. त्यादौ तु भूताऽनद्यतनत्वमात्रविवक्षया लकुपपत्तिः । सुत्राद् विध्या. 'दीनां लिङर्थत्वप्रतीतेः, कथं प्रेरणादेर्विध्यर्थत्वमत आह*तत्रेति* / तेषु मध्ये इत्य्र्थ्ः। *विधिः प्रेरणमिति । प्रेरणापर्यायो विधिश. ब्द इत्य्र्थ्ः। प्रेरणाया लिङादिशब्दस्वरूपतां वदतां मत निराक. * प्ररणायाः स्वरूपं दर्शयति *भृत्यादेरित्यादि। अयम्भावः । यद्विषयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं सैव प्रव. ना। तादृशविषयतानिरूपकत्वं चेष्टसाधनताया एव तद्विषयकत्वे. नैव स्वपरज्ञानात्प्रवृत्तेः सर्वसंमतत्वात् । न तु लिङादीनाम् । तद्वि. षयकशानात् प्रवृत्यनुदयात् । सा यदि वक्त्रपेक्षयाऽपकृष्टोदेश्यक प्रवर्तकज्ञानविषयीभूता तदा प्रेरणेत्युच्यते । अन्यारक् तु निमन्त्र. nnaadipdvypdNshyaa| तथाच स्वाभिलषितोपायाऽज्ञानादप्रवृत्ताप. कृष्टप्रयोज्यस्योपायविषयकप्रवृत्त्यनुकूलो व्यापारः प्रेरणेति पर्यवस्य. तीति । अधिकमप्रे व्क्स्स्य्ते। ___ तत्र वैदिकमुदाहरणं, 'स्वर्गकामो यजते इत्यादि । स्वर्गकामा. भिन्नकर्त्तकयागभावना स्वादीष्टसाधनमिति वैयाकारणमते बोधः । भावनायामिष्टसाधनत्वं तु प्रत्यासत्या स्वर्गकामस्येव । तारशश्चा. हमिति अभिसन्धाय यागादी नियोज्यस्य प्रवृत्तिनिवहति । लौकि. (4) निकृष्टस्येति । नच भृत्यपदेनैव निकृष्टत्वलामे निकृष्टपदम व्यमिति वाच्यम् । स्वसमानस्य-उत्तमस्य च परभृत्यस्य प्रवर्त. मायामातव्यास्पिवारणार्थत्वेन तस्य चरितार्थत्वात् । दत्ते च निकृ. 'पदे तस्य ससम्बन्धकतया स्वापक्षयैव निकृष्टभृत्यस्य स्वीकारः नतु परपेक्षया निकृष्टस्व स्वापेक्षयोत्तमस्य चेतियोध्यम् । ... Page #156 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 141 निमन्त्रणं नियोगकरणम् , अवश्यके प्रेर्न्नेत्य्र्थ्ः। आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वकोव्यापारः । कं तु 'जलमाहर' इत्यादि । बोधः स्व्य्मूह्य्ः॥ *नियोगकरणमिति* ॥ 'विप्रं निमन्त्रयते' इत्यादितो विप्राश्रय. कप्रवृत्तिजनकभावनाबोधेन प्रकृते विनियोगपदार्थः प्रवृत्तिस्तत्क. रणं तदनुकूलो व्यापार इत्य्र्थ्ः। *आवश्यक इति । श्राखभोजनादिश्च । *तथा प्रेरणेति* | प्रवर्तनेत्यर्थः । अस्य दौहित्रादेरित्या. दिः । तत्राप्रवृत्तस्य प्रवृत्त्यनुकूलव्यापार इति याव्त्। यथाह पह भुजीत भवान् इत्यादि। कामचारानुशेति । स्वेच्छया प्रवृत्तस्येतरत्र प्रवृत्तिप्रतिबन्धफलकस्वाभिलषितविषयकप्रवृत्त्यनुकूलो व्यापार इत्यर्थः । यथा 'इहा. सीताऽऽरब्धं कुरुत तस्कुरुष्व यथा हितम्' इत्यादि । उपवेशनादि व्यापार इष्टसाधनताशानात् प्रवृत्तावितरत्राप्रवृत्तिरर्थतः फलति(1) *सत्कारपूर्वको व्यापार इति* / अध्यापनादिव्यापारे सम्मा. नपूर्वकप्रवृत्त्यनुकूलो व्यापारोऽधीष्टपदार्थ इत्य्र्थ्ः। अयमेवाऽभ्य नेत्युच्यते । यथा 'माणवकमध्यापय' इति । उक्तेष्विष्टसाधनत्वे a. नुकूलत्वं च प्रवृत्तिजनकतावच्छेदककोटिप्रविष्टतया बोध्यम् ॥ *सम्प्रधारणमिति । उपस्थितक्रिययोर्मध्ये एकतरक्रियाध. पैकेष्टसाधनत्वनिर्णयेच्छेत्यर्थः । यथा, किं भो वेदमधीयीयोत त. कमिति । स्वोदेश्यकत्वसम्बन्धेन सम्बोध्यविशिष्टा मनिष्ठा च. दाध्ययनतर्काध्ययनान्यतरभावनेष्टसाधनत्यप्रकारकनिर्णयेच्छावि. षय इति बोधः । एवमग्रेऽपि । (विधिः प्रेर्न्न्मिति। प्रेरणं प्र्व्र्त्न्मित्य्र्थ्ः। अप्रवृत्तप्रयोज्य. स्याऽज्ञातस्वाऽभिलषितोपाय इष्टसाधनताबोधनमिति यावत् । (1) अत्रैतत्समानार्थकोगुरुभूतः पाठोऽन्यत्र रश्यते सोऽयम-u. पवेशनमात्रे प्रवृत्तस्यान्यदेशाधिकरणके तस्मिन्प्रवृत्ति प्रतिवध्य स्वाभिलषितैतहेशाधिकरणके तस्मिन् तद्विषयकेएसाधनतामानेन प्रवृत्तिजनमात् । एव्म्न्य्त्रापि। Page #157 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे एत(1)च्चतुष्टयानुगतपवर्तनात्वेन वाच्यता लाघवात् । अपकृष्टोद्देश्यकताहशेष्टसाधनत्वबोधविषयाऽप्रयुक्तं लिङादिघटितं पाक्यमेवाऽऽज्ञोपदेशपदाभ्यां व्यपदिश्यते । तदेवाऽऽह *भृत्यादे. रिति* / आदिना शिष्यादिपरिग्रहः । तत्र लौकिकमुदाहरणं, भवा. अलमानयेदित्यादि । वैदिक, स्वर्गकामो यजेतेत्यादि । *नियोगका रणमिति । निमन्त्र्यते नियुज्यतेऽनेनेति व्युत्पत्त्या नियोगानुकूलो. व्यापारो निमन्त्रणपदार्थ इत्यर्थः ॥ _* आवश्यक इति* / श्राद्धभोजनादावित्यर्थः । प्रेरणेत्यस्य दौहि त्रादेरित्यादिः । तथाचावश्यके श्राद्ध भोजनादौ दौहित्रादेरिष्टसाध. नताबोधनं निमन्त्रणमिति फलितम् । ययेह भुजीत भवानिति । *कामचारेति । स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबो. धनमित्यर्थः । * यथेहासीतेति* | अनुज्ञातुः प्रवृत्तिप्रयोजनस्यतर. प्रवृत्तिप्रतिबन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथारब्धं कुरुत, तत्कुरुष्व यथा हितमिति च । एतदादि सर्वोपलक्षणम् ॥ __*सत्कारपूर्वको व्यापार इति* / सम्मानपूर्वमध्यापनादिव्यापा. र इष्टसाधनमित्यर्थः । अयमेव चाऽभ्यर्थनेति व्यवहियते । उदाहर. णं, मान्न्व्क्म्ध्याप्येद्भ्वानिति। सम्प्रश्ना=सम्प्रधारणम् । प्रार्थना तु स्वाभिलषितवस्तुदानादौ स्वीयेच्छाबोधनम् । यथा, भोजनं लभेयेति) (2) / *एनश्चतुष्टयोत* / विध्यादिचतुष्टयेत्यर्थः । *लाघवा. दिति । तस्य शक्यताऽवच्छेदकत्वकल्पने लाघवादित्यर्थः । विधि (1) ननु संप्रश्नस्य प्रवर्तनायामनन्तर्भावेऽपि प्रार्थनाया अन्त. भर्भावस्य संभवात् चतुष्टयेति कथनमसंगतमिति चेन्न । स्वाभिलषि. तदानादिविषयकेच्छाप्रार्थनम् तश्च न प्रवृत्तिजनकमन्यथासिद्धत्वा. दित्यभिप्रेत्य चतुष्टयेत्युक्तम् । (2) ( ) एतश्चिह्नान्तर्गतग्रन्थः पाठतया प्रतिभाति । लिखित. पुस्तके भावात् । अत्र स्थापनं चास्य परस्परेण परस्परस्यागतार्थत्वात्, पूर्वमुद्रितपुस्तके मुद्रितत्वात् प्रन्थलापनायाघश्यकत्त्वाच्च kR. tamiti bodhym| Page #158 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 145 उक्तश्च-- अस्ति प्रवर्त्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया । न्यायव्युत्पादनार्थं वा प्रपश्चार्थमथाऽपि वा । विद्ध्यादीनामुपादानं चतुर्णामादितः(1) कृतम् । / इति । प्रवर्तनात्वञ्च, प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् । त. चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः । पाक्याद्विध्यादीनां बोधस्य सर्वसिद्धत्वेऽपि तत्तदूपस्य शक्यताव. च्छेदकत्वकल्पने गौरवादुक्ताऽनुगतरूपस्यैव शक्यतावच्छेदकत्वमु. चितमिति भाव्ः। तत्र हरिसम्मतिमाह *उक्तश्चेति । *किम्भेदस्ये. ति* / तत्तद्रूपेण पार्थक्यस्येत्यर्थः । तत्तद्रूपेण शक्तरनङ्गीकारादि. ति भावः । तर्हि तथोपादानं सूत्रकृता किमिति कृतमतः आहन्या. येति ॥ न्यायः shktiH। तद्व्युत्पत्तये त्न्हायेत्य्र्थ्ः॥ ननु प्रवर्तनात्वेन प्रवर्तनायां शक्तिग्रहो विध्यादिसमस्तधर्मि. क एवेत्यत आह *प्रपञ्चार्थमिति* ॥ प्रवर्तनं प्रवृत्तिकरणमिति व्यु. त्पत्तर्ण्यन्ताद् युचि निष्पन्नप्रवर्तनाशब्दात् प्रवृत्त्यनुकूलव्यापार. लाभ इत्याह *तच्चेति ॥ निरुक्ताऽवच्छेदकत्वं चेत्य्र्थ्ः॥ *तदेवेति* ॥ इष्टसाधनत्वमेवेत्यर्थः । एवकारेण कृतिसाध्य. स्वादिव्यवच्छेदः । इष्टत्वं च समभिव्याहतपदोपस्थापितकामनावि. षयत्वम् । स्वर्गकामो यजेतेत्यत्र स्वर्गकामपदोपस्थापितकामनावि. षयत्वस्य स्वर्गे सत्त्वादिष्टत्वं तस्याऽक्षतम् । तेनैव च स्वर्गादीष्टा. नामनुगमः । यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्त्यनुदयात् तत्तद्रूपेण स्वगत्वादिना स्वर्गसाधनताशानं तथा वाच्यम् । तथाच (1) आदितः इति । अदावित्यर्थः । आद्यादित्वात्त्सिः। एवज्ञ प्रवर्तनासंप्रश्नप्रार्थनेषु लिङ् इति स्म्य्गितिभाव्ः। वस्तुतस्तु प्रा. र्थनाया अपि प्रवर्तनायामन्तर्भावात् 'प्रवर्तनासंप्रश्रयोर्लिङ् इत्येवो. चितमिति । Page #159 -------------------------------------------------------------------------- ________________ 46 दर्पणसहिते वैयाकरणभूषणसारे तेन रूपेणेष्टसाधनत्वस्य श्रुतेरनवगमाद्विधिवाक्यात् कथं प्रवर्त्तकज्ञाननिर्वाह इति विभाव्यते तद्दष्टतावच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदवच्छिन्न साधनत्वे विधेः शक्तिरुपगन्तव्या एवञ्च न विधेमनार्थत्वमपि । तदादिवत् । इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाच्च न स्वर्गत्वादीनां तद्रूपेण भानापत्तिः । अथ स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र श्रुत्या स्वर्गसाधनत्वंज्योतिष्टोमे बोधनीयम् । तच्च न सम्भवति । वाजपेयादपि स्वर्गोत्पत्तेर्व्यभिचाराद्, वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेन्न । घरं द्रव्यत्वेनैव जानातीत्यादौ घटत्वोपलक्षित* व्यक्तितद्विशेष्यक द्रव्यत्वप्रकारकज्ञानाऽवगमवत् स्वर्गत्वाश्रययत्कि श्चिव्यक्तिसमानाधिकरणाऽभावाऽप्रतियोगित्वमेव श्रुत्या यागेऽवगम्यते, अथवा यागाऽनुत्तरकालाऽवृत्तित्वमेव स्वर्गत्वसामानाधिकरण्येनेति न कश्चिद्दोषः । अत एव साध्यष्टकत्वस्य विध्यर्थत्वमामनन्ति । अन्यथा सिद्धत्वं तु विधेः प्रवृत्तितात्पर्यकत्वाऽवधारणादुत्तरकालकल्प्यम् । इत्थञ्च ग्रहणश्राद्धादौ नित्यत्वनैमित्तिकत्वयोरिव नित्यश्राद्धस. मध्यादौ नित्यत्वकाम्यत्व योरप्यविरोधाल्लाघवाद्रात्रिसत्रन्यायेन । दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादोपस्थितपितृतृप्तिब्रह्मलोकाऽवान्यादिकमेव फलं कल्प्यते । यद्यप्यन्यत्र समवायघटितसामानाधिकरण्येनैव यागस्वर्गयोः कार्यकारणभावः कॢप्तस्तथाप्युक्तवाक्यप्रामाण्याच्छ्राद्धपि. तृ तृप्त्योरुद्देश्यत्व समवायघटित सामानाधिकरण्येन स कल्पनीयः । कर्तृनिष्ठादृष्टस्य तु न पितृतृप्तिजनकत्वम् । व्यधिकरणत्वात् । श्राद्वानन्तरकृत कर्मनाशाजलस्पर्शादिना ( 1 ) तन्नाशेन पित्रादिस्वर्गास्* नापत्तेश्च । पितॄणां मुक्तत्वेऽनुष्ठातय्यैव तत्कल्प्यताम् । अत एव, शास्त्राऽऽदेशितं फलमनुष्ठातरत्युइत्सर्ग इति वृद्धाः । (1) कर्मनाशाजलस्पर्शात करतायाविलङ्घनात् । गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥ इत्यनया स्मृत्या कर्मनाशाजलस्पर्शादिना तन्नाशस्योक्तत्वात । Page #160 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 17 यद्यप्येतत् कृतिसाध्यत्वस्यापि, तज्ज्ञानस्यापि प्रवर्तकत्वात् तथा. स्वतः पुरुषार्थदुःखप्रागभावः, प्रत्यवायाऽनुत्पादो वा तथा क. रुपनीयः । तत्साधनत्वं च योगक्षेमसाधारणम् । नित्ये कृते प्रत्यवा. याऽनुत्पादनियमात । तत्सत्वे दुःखप्रागभावाऽवश्यम्भावाश्च । त. थाच सर्वशक्तौ प्रवृत्तिः स्यात तथा भूतोपदेशादिति सर्वशक्त्यधि. करणपूर्वपक्षसूत्रपुरुषार्थस्य भाव्यस्योभयत्र तौल्येन यथा काम्यं फलापातं तथा नित्यमपीति व्याख्यातं भात्त्त्तैः। नन्विष्टसाधनत्यस्य विध्यर्थत्वे साधनत्यस्याऽऽख्यातेनाऽभिधानाज्ज्योतिष्टोमेनेत्यत्र तृतीयाऽनुपपत्तिरिति चेन्न । द्रव्यं कारक. मिति पक्षे शङ्काऽनवकाशात । शक्तिः कारकमिति पक्षेऽपि यज्य. र्थव्यापारनिष्ठभाधनाभाव्यनिर्वर्तकत्वरूपकरणत्वस्याभिधानेऽपिया- . गनिष्ठस्य तस्याऽनभिधानेन तत्समानाधिकरणज्योतिष्टोमपदात्तदु. पपत्तः । न 'कल भक्षयेत्' इत्यादेनिषेधविधित्वोपपत्तये नासम. भिव्याहारे विधेरनिष्टसाधनत्वे shktirupgntvyaa| तस्याऽपि धा. svrth'nvyH। न तात्पर्यग्राहकः । कलञ्जकर्मकभक्षणमनिष्टला. धनमिति बोध्ः। . यहा नार्थाभावषिशेयक एष बोधः । नमा विधेर्निवृत्तितासर्यकत्वावधारणात । तेन च स्वप्रतियोगिन्यनिष्टसाधनस्वाक्षेपा. ततो निवृत्युपपत्तिरिति भावः । बलवदनिष्टाजनक इष्टसाधने च. म्द्रमण्डलानयने बलवदनिष्टाननुबन्धिनि साध्ये निष्फले, तृप्तिकपेष्टसाधने कृतिसाध्यमधुविषसंपृक्ताऽनभोजने च प्रवृत्त्यदर्शनात् प्रवर्तकशाने विषयतावच्छेदककोटौ तेषां निघेशस्याऽषश्यकतया विधिवाच्यत्वं श्रुतेः प्रवर्तकत्वनिर्वाहार्थमावश्यकमिति नैयायिकमतं निराकर्तुमाशङ्कते *यधपीति* ॥ एतत-प्रवर्तकज्ञानविषयताऽवच्छेदकत्वम् । स. स्सत्वे युक्तिमाह *तज्ज्ञानस्येति* ॥ कृत्यासाध्येऽपि तहानात प्रवृत्तिदर्शनादिति भावः । निराचष्टे *तथापीति ॥ Page #161 -------------------------------------------------------------------------- ________________ 48 दर्पणसहिते वैयाकरणभूषणसारे पि यागादौ सर्वत्र तल्लोकत एव लभ्यत इत्यन्यलभ्यत्वान्न तच्छ *लोकत एवेति* ॥ लौकिकप्रमाणादेवेत्यर्थः (2) / अनन्यलभ्यो हि शब्दाऽर्थ इति न्यायादिति भावः । वस्तुतस्तु उक्तन्यायस्य पदान्तरलभ्यैव शक्तिरन्यथा कस्यापि पदस्य शक्तिर्न सिच्छेत् । सर्वस्यापि शब्दातिरिक्तप्रमाणगस्यत्वात् । किञ्च इष्टसाधनत्वादीनां स्वातन्त्र्येण यदि शक्यत्वं स्यात् तदा स्यादप्युक्तरीतिर्निराकरणक्षमा, किन्तु प्रवर्त्तकज्ञानविषयतावच्छेदकत्वोपलक्षणानुगतीकृतेषु सा । उपलक्षणस्य च कृतिसाध्यत्वसाधारणतया तत्रापि सिध्यन्ती शक्तिः केन प्रतिषेद्धयेति सन्त एवाऽधारयन्तु । यत्तु कृतिसाध्यत्वे वेदादवगतेऽप्यशक्तस्य यागादौ प्रवृत्त्यनुदयातु मदंशविशिष्टतज्ज्ञानस्यैव प्रवृत्तिहेतुत्वं वाच्यम् । तस्य च या.गो मत्कृतिसाध्यो, मत्कृतिसाध्यत्वविरोधिधर्माऽनधिकरणत्वान्म* त्कृतिसाध्यपाकचदित्यनुमानेनैव । 'वगमान्नास्य शक्यत्वमित्याशय इति । तन्न । इष्टसाधनताज्ञानस्याऽपि मदंशविषयकस्यैव प्रवर्त्तकतया तस्य विधिवाक्यादलाभेनेष्टसाधनत्वे शक्त्यभ्युपगमेऽपि प्रषर्त्तकत्वानुपपत्तेरपरीहारात् । यदि तु प्रतिपुरुषं विधेरावृत्त्या बोधकत्वात्तेनैव तत्पुरुषीयेष्टसा धनबोधकत्वात्प्रवर्तकत्वोपपत्तौ नानुमानावश्यकत्वमिति विभाव्यते तदा कृतिसाध्यत्वेऽपि तुल्यमिति बलवदनिष्टाऽननुबन्धित्वस्य वि. ध्यशक्यत्वे, "न कलां भक्षयेत्" इत्यत्र भक्षयेदित्यस्य भक्षणेऽनि-, ष्टसाधनत्वाबोधकतया निषेधविधित्वानुपपत्तिरिति तत्रापि विधिशक्तिरभ्युपेया । अनिष्टे बलवत्त्वं चेष्टोत्पत्तिनान्तरीयक दुःखातिरिकत्वम् । तेन नाऽऽयाससाध्ये कर्मणि प्रवृत्त्यनुपपतिः । 'कष्टं क मैं' इति न्यायेन सुखमात्रजनक कर्माऽसम्भवाश्च नोक्ताऽर्थस्य सिद्धिः । यदि च कदाचित्तत्सम्भवस्तदेष्टोत्पत्य नान्तरीयकत्वमेव तद्वाच्यम् । (2) अनुमानेनेत्यर्थः । अनुमानाकारश्च स्वयमेव प्रन्थकारेण यस्तु - इत्यादिनानूदिते मते यागोमत्कृतिसाध्यः इत्यादिनानुपदमेव स्पष्टीकृतः । Page #162 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । क्यम् । बलवदनिष्टाननुबन्धित्वज्ञानं च न हेतुः, द्वेषाभावेनान्यथा 149 एतेन बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्त्तकत्वमते बह्रायाससाध्ये कर्मणि प्रवृत्त्यनापत्तेः । बहुतरदुःखस्य तत्र जायमानखादल्पदुःखस्यापि कुतश्चित् बलवत्त्वेनानुगतबलवत्त्वस्य निर्वक्तुमशक्यत्वाच्चेति क्व तस्य विधिशक्यत्वसम्भावनेति केषाञ्चित् प्रल* पितं प्रत्युक्तम् । अथोक्तयुक्त्याऽनिष्टत्वेनाऽनिष्टसाधनत्वाभावज्ञानस्य न प्रवर्त्तकत्वं, किन्तु 'अगम्यां न गच्छेत्' 'शाकं न भुञ्जीत' इत्यादिवाक्यानां प्रामाण्योपपत्तये विशिष्य नरकत्वादिरूपेण तदसाधनस्य तः थात्वं वाच्यम् । तथाच शक्त्याऽऽनन्त्यं, शक्तिग्रहाऽनुपपत्तिश्चेति चेन । द्वेषविषयतावच्छेदकत्वो पलक्षितनरकत्वाद्यवच्छिन्न साधनतात्वावच्छिन्नाऽभावकूटे तादृशाऽभावत्वेनाऽनुगते एकैव विधिप्रत्यययस्य शक्तिः । उपलक्षणत्वादेव च द्वेषविषयतावच्छेदकत्वं परित्यज्य नरकत्वाद्यवच्छिन्नाऽसाधनत्वमात्रं प्रतीयते । कचिश्व नरकासाधनत्वं क्वचिद्भोगाऽसाधनत्वं प्रतीयते इत्यत्र तात्पर्यमेव नि. यामकम् । " नचाऽतिप्रसक्तस्योपलक्षणत्वाभ्युपगमे प्रमेयत्वस्यैव तथात्वमस्तु, साम्यादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थताविर हेण तत्साधारणप्रमेयत्वस्योपलक्षणत्वासम्भवात् । अत्यन्ताऽजनकसाधारणरूपस्य करणतावच्छेदकत्ववद् द्विष्टसाधारणरूपस्यापि द्विष्टोपलक्षणताकल्पनानौचित्यात् । तात्पर्याऽभावादेव सुखाद्यसाधनबोधनापतौ तस्य विध्यर्थत्वेऽपि न क्षतिरिति तु न युक्तम् । त था सति तु तत्तायणाधुनिकानां न भुञ्जीतेति प्रयोगापतेः । तस्माद् द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्न साधनतात्वावच्छिन्नप्रतियोगिताकाभावत्वेनानुगते तादृशाभावे वि. धिप्रत्ययस्य शक्तिरिति परिष्कृतं प्राचीननैयायिकमतं नव्यरीतिम-वलम्ब्य दूषयति *बलवदनिष्टेति ॥ निरुक्तबलवदनिष्टाजनक त्वज्ञानं चेत्यर्थः ॥ न हेतुःन प्रवृत्तिहेतुः । कचित् तथैव पाठः । त थाच न तद्विषयस्य विधिवाच्यत्वमिति भावः । तस्य प्रवृत्यजनकरके Page #163 -------------------------------------------------------------------------- ________________ 150 दर्पणसहिते वैयाकरणभूषणसारे सिद्धत्वान् । आस्तिककामुकस्य नरकसाधनताज्ञानदशायामप्युत्कटेच्छाया द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराच्च । तस्मादिष्टसाधनत्वमेव प्र्व्र्त्ना। उक्तश्च(1)मण्डनमिश्रः हेतुमाह *द्वेषाभावेनेति* ॥ मधुविषसंपृक्तानभोजने द्विष्टसाधनता. शानात द्वेषविषये प्रवृत्तिवारणाय तद्विषयकप्रवृत्तिं प्रति तद्विषयकद्वेषस्य क्लत्पप्रतिबन्धकतया प्रतिबन्धकाभावविधयावश्यक्लप्तनि. यतपूर्ववर्तिताकद्वेषाभावेनैवोपपत्तौ बलवदनिष्टासाधनत्वस्य न हेतुत्वम् । तेनान्यथासिद्धरित्यर्थः । नन्वन्वयव्यतिरेकसहचार. शानस्य कारणत्वस्योभयत्र साम्यात् तेनैवास्यान्यथासिद्धिर्दुवारेत्यत आह* आस्तिकेति । __ स च परलोकाऽङ्गीकारवान् । तदनङ्गीकर्तुनरकसाधनताशा: नासम्भवात्तद्विशेषणमुपात्तम् । आस्तिकस्य नरकसाधनताज्ञानेन तत्र द्वेषावश्यम्भावेन प्रवृत्त्यसम्भवादाह *कामुकेति। तत्त्वश्चोस्कटरागवत्वम् । रागे उत्कटत्वं जातिविशेषो, विषयताविशिषो वा। प्रवृत्तरित्यस्यागम्यागमने इत्यादिः। द्वेषाऽभावदशायामित्यनेन द्वे. षसामग्रीवैकल्यं दर्शितम् । तच्च विषयतया द्वेषं प्रति उत्कटेच्छा. सामग्रीविरहविशिष्टद्विष्टसाधनताज्ञानस्य हेतुतया ताशसामग्या स्वातन्त्र्येण प्रतिबन्धकतया बोध्यम् ॥ ___*व्याभिचाराश्चेति* ॥ न हेतुरिति पूर्वणान्वितम् । अत एव,"श्ये. नेनाभिचरन् yajeta"ityatra न विध्य्र्थ्बाध्ः। बलवदनिष्टाननुबन्धि. त्वज्ञानस्याप्रवर्तकत्वेन तद्विषयस्य तस्य विध्यर्थत्वस्यैवाऽभावादिति भावः । उपसंहरति *तस्मादिति ॥ इष्टसाधनत्वमेवेत्येवका रेण कृतिसाध्यत्वबलवदनिष्टाऽननुबन्धित्वयोर्व्यवच्छेदः । आद्यस्य लौकिकप्रमाणेनैवावगमादन्त्यस्य प्रवर्तकशानाविषयत्वादिति भावः *प्रवर्तनति* / लिङाद्यर्थ इत्यर्थः ॥ इष्टाऽभ्युपायत्वादि । इष्ट. (1) विधिविधेके itishessH। व्याख्यानं चास्य तैरेव तत्र "प्र. पूतिसमर्थो हि कश्चिद्भावातिशयो व्यापाराभिधानः प्र्व्र्त्ना। सा च क्रियाणामपेक्षितोपायतैव, न हि तथात्वमप्रतिपद्य तत्र प्रवर्तते Page #164 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 151 साधनत्वादन्यः कृतिसाध्यत्वादिः । क्रियासु यागादिरूपासु । पुंसां प्रवर्तको न, ज्ञाननिष्ठप्रवृत्तिजनकतायां विषयतयावच्छेदको नेत्य. थः । यजेतेत्यादिवाक्यान्तर्गतलिङादिशक्यो नेति यावत् । चो हे. तौ । यतः प्रवृत्तिहेतुं तद्धेतुतावच्छेदकमेव प्रवर्तनापदेन व्यपदि. shntiityrthH। परे तु-बलवदनिष्टाननुबन्धित्वज्ञानस्य द्वेषाभावेनान्यथासि. द्धतयाऽप्रवर्तकत्वेऽपि कृतिसाध्यताज्ञानस्य प्रवर्तकतायाः सर्वसि. द्धत्वेन तद्विषयस्य तस्य विध्यर्थत्वमावश्यकम् । नच तद्धतुताया. मेव मानाभावः । कृत्यसाध्ये प्रवृत्तिस्तु कृत्यसाध्यताशानस्य प्रति. बन्धकतया तत्र तदभावादेव नेति वाच्यम् । कृन्यसाध्यताज्ञानस्य प्रतिबन्धकत्वे कृतिसाध्यत्वाऽभावतव्याप्यतदवच्छेदकधर्मदर्शना. दीनां प्रतिबन्धकत्वस्य वक्तव्यतया तावदभावानां प्रवृत्ति प्रति हेतु. ताकल्पनापेक्षया कृतिसाध्यताशानत्वेन हेतुतायां लाघवस्य स्फुटत रत्वात् । कृतिसाध्यताशानाऽभावस्य सर्वदा सत्त्वेन प्रवृत्या. पत्तेश्च । . अपि च कृतिसाध्यताज्ञानस्य प्रवर्तकत्वे कृतिसाध्यत्वप्रकार* कपाकविशेष्यकज्ञानत्वावच्छिन्नाभावमानसं प्रति पाकादिगोचर. प्रवृत्तिसामग्न्याः प्रतिबन्धकत्वं न कल्प्यते इति लाघवम् । ताडश. प्रवृत्तिसामग्रीकाले पाकविशेष्यककृतिसाध्यत्वप्रकारकनिर्णयस्याऽऽवश्यकत्वेन, तस्य.च स्वरूपसत एवोक्तज्ञानाऽभावमानसे क्ल्प्र्तिब्न्ध्क्त्यैवोप्प्त्तेः। भवन्मते तादृशमामसे ताशप्रवृत्तिसामग्याः , प्रतिबन्धकत्व. कल्पनेन गौरवं स्पष्टमेव । एवमप्रामाण्यविशिष्टपाकविशष्येककृ. तिसाध्यत्वप्रकारकज्ञानवानहमिति मानसे पाकगोचरप्रवृत्तिलामम्याः प्रतिबन्धकत्वाऽकल्पनेनापि लाघवम् । ताहशविशिष्टवि. षयिताशालिमानससामग्रीकाले अप्रामाण्यज्ञानास्कन्दितोक्तशान. स्यावश्यकत्वेनाप्रामाण्यज्ञानानास्कन्दितपाकादिविशेष्यककृतिसा. ध्यत्वप्रकारकशानघटितताशप्रवृत्तिसामग्रीतादृशमानससामग्यो. मेलनस्यैवाऽभावात् । कश्चित्" इत्यादिना कृतम् । अस्यापि व्याख्यानं तत्रत्यन्यायकणिः कायां कृतम् तत्तत एवावगंतव्यमिति । Page #165 -------------------------------------------------------------------------- ________________ 152 दर्पणसहिते वैयाकरणभूषणसारे । पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः । (1)प्रवृत्तिहेतुं धर्मश्च प्रवदन्ति प्रवर्तनाम् । इति ॥ अपश्चितं चैतद् वैयाकरणभूषणे । भवन्मते कृतिसाध्यत्वप्रकारकपाकादिविशेष्यकशानाभावघटिततादृशप्रवृत्तिसामग्रीतादृशमानससामग्योर्मलने बाधकाभावेन ता. दृशमानसे तादृशप्रवृत्तिसामग्याः प्रतिबन्धकत्वस्यावश्यकल्पनीयत्वे. न गौरवस्यातिस्फुटत्वादनयैव दिशानिष्टसाधनत्वज्ञानाभावादीना. मपि हेतुता निर्स्नीयेत्याहुः। ___ गुरवस्तु-नेष्टसाधनत्वं विध्य्र्थ्ः। क्षणिकतयावगते यागे तस्य बोधयितुमशक्यादेवं परम्परासाधनत्वमपि । तथा द्वाराऽनुपस्थितेःशाब्दबोधप्रयोजकान्वयप्रयोजकत्वरूपवत्वयोग्यतायास्तत्राभावात् । साधनतासामान्यबाधस्त्वेकविशेषबोधे तदितरप्रकारकत्वनिय. मादसम्भवदुक्तिकः । किञ्च यागो न कर्तव्यतया प्रतीयते काम्यादन्यकाम्याव्यवहितपूर्ववर्तिसाधनमेव कामी कर्तव्यतयाऽवइतीत्यस्यान्यत्र क्लप्तत्वात् । तस्माद् द्वारभूइतं काम्याऽव्यवहितपूर्ववर्तिसाधनमपूर्वमेव कार्यत्वेन शक्यम् । कार्यत्वं च कृत्युद्देश्यत्वम् । (2)तत्र विशेषणीभूतकृतेराश्रयवि. षययोराकाङ्क्षायां विषयतया याग आश्रयतया स्वर्गकामः सम्बद्ध ते। सुखदुःखाभावादेलौकिकप्रमाणेनैवापूर्वस्वापि वेदेन कृत्युहे. श्यत्वषोधनादपौरुषेये तस्मिन्नप्रामाण्यशङ्कानवकाशात तस्य त. त्वम् । तथाच स्वर्गकामो यजेतेत्यत्र स्वर्गकामकृत्युद्देश्यो यागवि. षयको नियोग इति बोध्ः। __ अत्रापूर्वस्य यागविषयककृत्युद्देश्यत्वमेव यागविषयकत्वम् । या. गस्य तादृशकृतिविषयत्वे पुरुषस्याश्रयत्वे चान्वयितावच्छेदकमपू (1) प्रोपसृष्टवृतहेतुमाणिजन्ताद्भावे युचि निष्पन्नप्रवर्तनापदम् प्रवृतिप्रयोजकव्यापारपरमिति भावः । अत एव "सर्व इमे स्व. भूत्यर्थ यतन्ते" इति "हेतुमेतिच" इति सूत्रे भाष्योक्तं स्ण्ग्च्छ्ते। (2) कार्यत्वविषयकविवेचनम् श्री 6 गुरुभिः परमलघुमजू. पाटिप्पणे ( कार्यविधिरिति प्राभाकराः ) इत्यत्र स्पशीकृतम् तत्तत एवावगंतव्यमिति । Page #166 -------------------------------------------------------------------------- ________________ - ल्कारार्थ्निर्न्न्य्ः। . 153 कारणत्वम् । सैव योग्यता । यथा घटेन जलमाहरेत्यत्र छिद्रतर. घटत्वं योग्यतावच्छेदकोपस्थितिघंटेनेत्यादावर्थाध्याहारात् । प्रकृते चौपादानिकप्रमाणवशात्तच्छक्त्यैव । तच्छक्त्यैवाशक्योपस्थित्यः भ्युपगमे लक्षणोच्छेद इति न सांप्रतम् । स्वशक्त्यान्वयबोधकस्यैव स्वोत्पादकसकलपदार्थबोधकत्वोपगमात् । न च गङ्गायां घोष इत्यादौ गङ्गादिपदानां स्वशक्त्यान्वयबोध. कत्वं, येन तदुपपादकसकलपदार्थबोधनायौपादानिकप्रमाणाऽवका. शः स्यात् । अजहत्स्वार्थलक्षणा तु नाऽस्मन्मतसिद्धा । तथाच स्वीयत्वेन कार्यबोधो नियोज्यः समभिव्याहृतपदोपस्थापितफल. कामश्च तथेति काम्ये स्वर्गकामो नियोज्य्ः। एवञ्च वेदबोधितमपूर्वमुद्दिश्य पुरुषप्रवृत्युपपत्तौ नेष्टसाधनत्वं विध्य्र्थ्ः। इच्छाविषयसाधनतात्वेन तत्र शक्ती प्रवर्तकज्ञानामि. हिः । स्वर्गजनकतात्वेन शक्तौ नानार्थतापत्तेरिति तन्मतस्य विक्ल्प्ग्र्स्त्त्वाच्च्। ___अपिच नित्यनैमित्तिकस्थले शुचित्वकालजीविनो राहूपरागव. तश्च मम सन्ध्यास्नानविषयको नियोग इति बोधान्न फलाउपेक्षा, भवन्मते तु चन्द्रसूर्यग्रहे स्नायात् , अहरहः सन्ध्यामुपासीतेत्यादौ फलाश्रवणाद्विध्यर्थबाधः प्रसज्येत । मम तु वैदिके कर्मणि वेदबोधितमपूर्वमुद्दिश्यैव पुरुषः प्रवर्तते । तस्यैव वेदेन पुरुषार्थत्वबोधनात् । काम्ये फलावाप्तिरानुषङ्गिक्येव । अत एव नित्येऽपि तदुहे. शेन प्रवृत्तिरुपपद्यते इत्याहुः । __ तदपरे न क्षमन्ते । लोके प्रवर्तकत्वेन सर्वसम्मतं यदिष्टसाधनस्वज्ञानं तद्विषयेष्टसाधनत्वे विधिशक्तिकल्पनयैव विधेः प्रवर्तकत्वो. पपत्तौ नियोगस्य विधिवाच्यत्वे मानाऽभावात् । वेदबोधितस्वर्गसा. धनत्वानुपपत्या हि तत्कल्पनात् । न च तस्य पूर्वमुपस्थितिरस्ति येन तत्र शक्तिग्रहः । एकविशेषबाधे सामान्यज्ञानस्य तदितरप्रका. रकत्वनियमेऽपि साक्षात्साधनतातिरिक्तसाधनतात्वेन बोधे बाधकाभावात् । तादृशसाधनत्वे योग्यतावच्छेदकं च परम्पराघटकम. पूर्वम् । तथाच स्वर्गसाधनत्वशक्त्यैव निर्वाहे औपादानिकप्रमाणव. शादपूर्वोपस्थितावपि न तद्वाच्यम् । अपूर्वानुपस्थितौ परम्परासाधनत्वमपि कथं वेदो बोधयदिति स्वनुपस्थितेपूर्वे कथं शक्तिप्रह Page #167 -------------------------------------------------------------------------- ________________ 154 दर्पणसहिते वैयाकरणभूषणसारे इत्यनेन तुल्ययोगक्षेमम् । - एवं काम्याऽव्यवहितापूर्वसाधनं कामी कर्तव्यतयाऽवइतीत्यपि न, काम्यसाधनताशानस्यैव प्रवर्तकत्वान्न तु तत्राऽव्यवहितत्वनिबेशोऽपि । गौरवान्मानाऽभावाच्च । हश्यते च तृप्त्यर्थिनस्तत्प्रयोजके जलाहरणादौ प्रवृत्तिः । इष्टसाधनत्वे यथा शक्तिग्रहस्तथोक्तम् । अपूर्वस्याशक्यत्वेऽपि यथा नित्यनैमित्तिके प्रवृत्तिस्तथोपपादितम् । प्रत्युत तत्र तवैव सा दुरुपपदा । निष्फलत्वात् । दुःखैकफल. स्वाश्च । प्रवृत्तिमात्र इष्टसाधनताज्ञानस्य हेतुत्वावधारणात् । प्रवृ. त्तिविषयसाध्यत्वे सतीष्टत्वरूपसाध्यत्वमपि नापूर्वस्य, येन नदुद्देशेनापि प्रवृत्तिः सम्भाव्येत । निष्फलतयावगते प्रवृत्तिस्तु श्रुतिस. हस्रेणाप्युत्पादयितुमशक्येति वेदबोधितत्वान्नित्ये प्रवृत्तिरिति छात्रप्रतारणामात्रम् । __अत एव, 'यशो दानं तपः कर्म' इत्यादिनाऽनिर्दिष्टोऽपि प्रत्यवा. यपरीहारः स्वर्गादिफलमनुद्दिश्य क्रियमाणानामेषां फलं भवतीत्यर्थकेनाऽष्टादशाध्याय भगवद्गीतासु पावनत्वमुक्तम् । किञ्च, पचेते. त्यादिलौकिकविधेरिष्टसाधनत्वबोधकत्वेन प्रवर्तकत्ववद् वैदिकवि. धेरपि तच्छक्तयैव प्रवर्तकस्वात् ज्ञाननिर्वाहे तस्यानुपस्थितापूर्व शक्तिकल्पने निष्प्रमाणकमेवेति । ___ परेतु-लिङादिश्रवणेऽयं मां प्रेरयतीति नियमेन प्रतीतेरभिधा. नामकः प्रेरणापरपायो व्यापारो लिन्गादिवाच्य्ः। सा च लिङ्ग. संख्यानन्वयित्वाद् व्यापारपदेन प्रवर्तकनिष्ठत्वात् प्रवर्त्तनापदेन च व्यवहियते । प्रेरणात्वेन तस्याः सविषयत्वमपि शक्यताऽच्छेदकं व प्रेआदिधात्वर्थतावच्छेदकतया सिद्धं प्रेरणात्वमखण्डोपाधिः । सच व्यापारः, सम्भवाल्लोके प्रवर्तकपुरुषनिष्ठोऽभिप्रायविशेष एव । तत्प्रवर्तकत्वे च लिङाद्युच्चारयितृत्वम् । वेदे तु प्रयोक्तुरस. म्भवालिङाद्यन्तशब्दस्वरूप एव तत्त्वे सति स्वतन्त्रत्वम् । राजा. दिप्रेरितपदातेर्लिङाधुच्चारयितृत्वेऽपि प्रवर्तकत्वेनाव्यवहियमाण. त्वात् स्वतन्त्रेति । अद्विष्टयाऽऽप्तोक्तया च तया स्वविषय इष्टसाध. स्वानुमानम् । ततश्च प्रयोज्यप्रवृत्तिः । शत्रूक्ताद्विषं भुक्ष्वेत्यतो विष. भोजने इष्टसाधनत्वानवगतेराप्तोक्तयति । विष आत्पोक्तयापि, भुकश्व मा चास्य गृहे भुक्ड्था इत्यादिकयापि तस्मिन्निष्टसाधनत्वान Page #168 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। नुमानाद्द्विस्स्त्तेति। तत्र विषभोजनविषयकाऽभिप्रायस्य तदीयद्वेष. विशिष्टत्वान्न व्य्भिचार्ः। भवतु वा लिङादिसमभिव्याहारे व्यापारान्तरस्याननुभवात् स. र्वत्र लिङाद्यन्तशब्दस्वरूपैव सा । अत एव, "हेतुमति च" इति (pA0 suu03|1 / 26 ) सुत्रे भाष्ये लिङादिशब्दप्रयोगरूपप्रयोज. ककर्तृव्यापारस्य सत्त्वादित्याशयेन, पृच्छतु मां भवानित्यत्र णिच कस्मान्न भवतीति प्रश्ने, अकर्तृत्वादित्युत्तरम् । सक्रियप्रेरणायां णिच, निष्क्रियप्रेरणायां लोद्दादि। तत्प्रयोजक इत्यत्र तत्पदेन व्या. पाराविष्टः कोंच्यते इति त्द्भाव्ः॥ .. अथापि कथञ्चित् कर्त्ता स्यादेवमपि न दोषो, लोटोक्तत्वात् प्रेषणस्य णिज् न भविष्यतीत्युक्तम् । तत आहत्यैव प्रेरणाया विध्य. र्थत्वं लभ्यते । विधिनिमन्त्रेति सूत्रभाष्येऽपि विधिः प्रेरणमित्युक्ते. श्व । तस्मान्नेष्टसाधनत्वादि विध्य्र्थ्ः। किञ्चेदं ते इष्टसाधनं, तस्मात् त्वं कुर्विति स्वारसिकव्यवहारादपि न तस्य विध्यर्थत्वं, पौनरुक्त्यापत्तेः । पौनरुत्यस्य सर्वथेष्टसाधनत्वबोधनतात्पर्य्यकत्वेऽपि tsmaaditysyaannvyaaptteshctyaahuH| तच्च प्रायशो भट्टमताऽनुवाद एव । यतो भट्टमते लिङर्थोऽभिधाख्यो व्यापारः । स च लोके प्रयोक्तृपुरुषनिष्ठोऽभिप्रायविशेष एवे. त्यादि प्राग्वत । वेदे त्वन्यस्याऽसम्भवालिङाद्यन्तशब्दनिष्ट एव सा, समवेतश्चात एव सा शाब्दी भावनेति व्यवहियते । . भावनायाः शब्दार्थभेदेन द्वैविध्यादाख्यातवाच्याऽऽर्थीति व्यव. द्वियते । भावनात्वेन लिङर्थशादभावनायाः सविषयत्वमपि भाव. नाया भाव्यकरणेतिकर्तव्यतारूपांशत्रयविशिष्टत्वादभिधाभावना. याः सविषयकस्वेनावगतायाः किं भावयेदिति भाव्याकाङ्कायां स. mAnapratyayopAttatvapratyAsattyAM'zatrayaviziSTA स्वविषयप्रवृत्तिरूपा. ख्यातवाच्या भावना विस्स्य्त्वेनोप्तिस्स्त्थ्ते। इयमेव साध्याकाति व्यवहियते । साध्यताख्यविषयतयैव तस्याः स्विस्स्य्त्वात्। - एवञ्च तस्याः साध्यत्वावगते, केनेति करणाका लिङादि. परशानं करणत्वेनाऽन्वेति । करणत्वं च भावनाभाव्यनिर्वर्तकत्व. मेघ । कुठारादेरपि पुरुषव्यापारनिर्वत्यैच्छिदानिर्वतकत्वेनैव करणस्वात् । इयमेव भावना करणाका त्युच्यते । Page #169 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे . कष्ट कर्मेति न्यायादुपाये द्वेषेणाऽऽलस्यादिना वा अप्रवर्त. मानं पुरुषं प्रति प्रशस्तफलवत्ताबोधनेन द्वेषाद्यपसारणेनाऽनुवादवाक्यजन्या प्राशस्त्यरूपा स्तुतिः सहकारिकारणमितीयमितिकर्तः व्यतेत्युच्यते । एवमा भावनाया अप्यंशत्रयवैशिष्ट्येन तदवगतो किं भावयेदित्याकाङ्कायां स्वर्गकामादिपदसन्निधानात् स्वर्गों भा. व्यतयाऽन्वेति स्वर्ग भावयेदिति । यदपि स व्यापारस्त्यागविषयो. 'पि तथाऽपि तस्याऽसुखरूपतयाऽपुरुषार्थत्वेन करणत्वेनैवोपस्थि. स्या च न भाव्यत्वम् । अत एव तत्समानाधिकरणज्योतिष्टोमादिपदात्ततीया । केने. स्याकालायां यागः करणत्वेनाऽन्वेति । करणत्वं तूक्तमेव । सहका कालारूपे कथंभावाकाङ्क्षायां च "समिधो यजति" इत्यादिवाक्या. घगतसमिनामकयागादिक्रियाजातमितिकर्तव्यतयाऽन्वेतीत्यधिकमन्यतोऽवधार्यम् । तदुक्तम्-- अभिधाभावनामाहुरम्यामेव लिन्गाद्य्ः। अर्थात्मभावना त्वन्या सा चोख्यातस्य गोच्र्ः॥ लिङोऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुस्स्प्र्वृत्तिः। सम्बन्धबोधः करणं तदीयं प्ररोचना चाङ्गतया प्रयुज्यते ॥ इति । उक्तोऽर्थः । तत्र पूर्वोक्तमते भट्टमतादियान विशेषो-यद्भट्टमते. 'भिधाख्यो वैदिकलिङ्गों व्यापारः शब्दसमवेतस्तदतिरिक्तश्च । तस्मिस्तु लिङ्गाद्यन्तशब्दात्मक एव लोकवेदसाधारणश्च । सविषय. कत्वं तु मतद्वयेऽप्यविशिष्टमिति ॥ ___ अत्र वदन्ति । अभिधा लिङादिनिरूपता शक्तिरेव, न तु तदति. रिक्तः कश्चन शद्वसमवेतो व्यापार्ः। मानाऽभावात् । विधेः प्रव. तकत्वस्य पूर्वमुपपादनात् तदनुपपत्तेरप्यभावात् अन्यथा शब्दा'. तिरिक्तः शद्वसमवेत एको व्यापारः क्ल्प्नीय्ः। तस्य च स्वप्रवृत्ती परवृसौ वा कारणत्वेनाऽक्लप्तस्य तत्वेन कारणत्वम् । प्रवर्तनात्वेन परनिष्ठम्यापारबोधकत्वेन क्लप्तस्य शब्दस्य स्वनिष्ठव्यापारको. धकत्वं सविषयकत्वं च कल्पनीयमिति गौरवस्य स्फुटत्वाच । प्रेरणाया विध्यर्थत्वेऽपि सामान्यस्य विशेषे पर्यवसानात को Page #170 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। सौ व्यापार इति विशेषगवेषणायां, समीहितसाधनत्वमेव स इत्येव व्क्तुमुचित्म्। लिङस्तदर्थकत्वं विना प्रवर्तकत्वस्यैवाऽसम्भवात् । प्रेरणाविषयः पाक इति बोधस्येष्टसाधनत्वाद्यविषयकस्य प्रवर्तकत्त्वं लोकविरुद्धमेव । न खल्वागमसहस्रप्रेरितोऽपि स्वेष्टसाधनत्वमझा. त्या प्रवर्तते कश्चिदित्यपि सर्वसिद्धमेव मखकरणस्य स्वनिष्ठव्यापा. रद्वारैव फलजनकत्वमिति नियमस्तु नास्त्येव । व्याप्तिज्ञानादौ व्य. भिचारात् । तस्माल्लिङादिजन्यबोधविषयाऽभिधाया इष्टसाधनस्वादिज्ञाननिरपेक्षायाः प्रवर्तकत्वं नियुक्तिक्मेव्। शब्दरूपप्रेरणावादिनाऽपि तद्विषय इष्टसाधनत्वानुमितिद्वारैवो. क्तयुक्त्या प्रवर्तकत्वं वाच्यम् । तञ्च वैदिकविधिस्थले न सम्भव ति । "तस्यैव महाभूतस्य निश्वसितमेतद् यदृग्वेदो यजुर्वेदः सा. मवेद" इति श्रुत्युपष्टम्भेन निःश्वसितवद्दे तैजन्यत्वाऽङ्गीकारेण य. थार्थज्ञानवदुश्चरितत्वरूपाऽऽप्तोक्तत्वरूपविशेषणवैकल्येनोक्तानुमानाप्रवृत्तेः । एवं सविषयत्वमप्यात्मविशेषगुणाऽतिकिण्यास्तस्या सर्व त्न्त्र्विरुद्ध्म्। ____ न च प्रेरणैव स्वातन्त्र्येण प्रवृत्तिहेतुः । स्वतन्त्रप्रवृत्ती व्यभिचा. रात । "सर्व इमे स्वभूत्यर्थ प्रवर्तन्ते" इति समीहितसाधनताशा. नप्रवर्तकताप्रतिपादकहेतुमतिचेतिसूत्रभाष्यविरोधाच्च । "कः प्रयो. ज्यस्य प्रेरणयाऽर्थो यदभिप्रायेषु सजते" इति तत्सूत्रस्थभाष्येण णिजयंप्रेरणाया अपि स्वातन्त्र्येणाप्रवर्तकत्वबोधनाञ्चति वैदिकविधेः प्रेरणाऽर्थकत्वासम्भवेन प्रवर्तकत्वानुपपत्त्येष्टसाधनत्वाऽर्थकत्वमे. वाऽङ्गीकरणीयम् । एवञ्च लौकिकविधेरपि तच्छक्त्यैव प्रवर्तकत्वोपपत्तौ न तदर्थों 'पि सा। अभिप्राय एव तत्र विध्यर्थ इति कल्पस्तु वक्ष्यमाणाऽऽचा. र्यमतनिरासेनैव निर्स्त्ः। विधिः प्रेरणमिति भाष्यं तु प्रेर्यतेप्रवर्य तेऽनेनेति व्युत्पत्त्या प्रवर्तकज्ञानविषयेष्टसाधनत्वपरम् । ज्ञानस्य त. द्विषयकत्वेनैवप्रवर्तकत्वात् । यदपि तदुपष्टम्भकतया, पृच्छतु मां भवानित्यादिभाष्योपन्यस. नं तदपि नाऽस्माकं प्रतिकूलम् । यतस्तेन प्रवर्तकशानजनकत्वेन प्र. वर्तनापदव्यपदेश्याया लोडाद्यन्तशब्दप्रयोगरूपायाः प्रेरणायाणिज. प्रतिपाद्यते, न तु विध्यर्थत्वमपि । अर्थभेदस्य दर्शितत्वात् । a. Page #171 -------------------------------------------------------------------------- ________________ 158 दर्पणसहिते वैयाकरणभूषणसारे कर्तृत्वदित्यनेनाऽपि गमयत्यादेगच्छन्तं प्रेरयतीतिवत् , पृच्छत्वित्यस्य पृच्छन्तं प्रेरयतीतिविग्रहस्याऽदर्शनेन कर्बसम्बद्धधात्वर्थवि. षयकप्रवृत्तिजनकज्ञानाऽनुकूलायास्तस्या णिजर्थत्वाऽभावप्रतिपादनात् तद्विरोधाभावात् । अथाऽपीत्याधुक्तिस्त्वेकदेशिनः । विध्यर्थप्रत्ययप्रकृत्यर्थस्थ स्वाभाव्येन भविष्यत्तयैव प्रतीतेः । तदानी प्रयोज्यस्य निर्यापारत्वेन कर्तृत्वासम्भवादेव लोटा प्रेषणस्य धात्वर्थविशेषणतयैव भानात् तद्विशेष्यतया प्रेरणविवक्षायां णिचो दुर्वारत्वं तु लोडन्ताद्धात्वथैविशेष्यतया प्रेरणायाः प्रतीतेः पूर्वपक्षस्यैव निईलतापत्तेश्च । इदं ते इष्टसाधनमित्यायुक्तिस्तु सर्वथेष्टसाधनत्वबोधनपरैव । इष्टसाध. नत्त्वस्य प्रवर्तनात्वेन विधिवाच्यत्वमिति पक्ष पौनरुक्त्यसम्भवात् । नैयायिकमते कृत्यात्मकव्यापारस्य पच्याद्यर्थत्वाभावेन तन्मते इष्ट. साधनतात्वेनेष्टसाधनत्वस्य विध्यर्थत्वे पौनरुक्त्यापादनानवका. शाश्चेति । वस्तुतस्तु भाष्ये बहुषु स्थलेषु प्रेरणाया विध्यर्थकत्वकथनात् प्रामाण्याल्लिङाद्यन्तशब्दप्रयोगरूपाया एव तस्या विध्यर्थत्वमुचितम् । श्रुतेस्तु, "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जशिरे" "धाता यथापूर्वमकल्पयत्" इत्यादिश्रुतिबलात् पौरुषेयत्वमभ्युपेत्यैकरूपे. गैव लोकवेदयोस्तद्विषये इष्टसाधनत्वाऽनुमानेन विधेः प्रवर्तकत्वं निर्वाह्यमिति सर्व चतुरस्रमिति ॥ .. आचार्यास्तु-आत्माऽभिप्रायो विध्यर्थः । पाकं कुर्याः, पाकं कु. यामिति मध्यमोत्तमपुरुषयोर्लिङ इच्छाविशेषात्मकाज्ञाध्येषणानु. शाप्रश्नप्रार्थनार्थकतया प्रथमपुरुषेऽपीच्छायामेव शक्तेरुचितत्वात् । तत्र भयजनिकेच्छा आज्ञ्या। अध्यषणीये प्रयोक्तुरनुग्रहधोतिका साऽध्येस्स्न्ना। nissedhaabhaavvykssikecchaa'nushaa| उत्तरप्रयोजिका तु प्रश्नः । प्राप्तीच्छा प्रार्थनेति विवेकः । तथाच, स्वर्गकामो यजेतेत्यत्र यागः स्वर्गकामनिष्ठतयातेच्छाविषय इति बोध्ः। . यद्वा कर्तव्यत्वेनेच्छैव विध्य्र्थ्ः। तथा चेष्टसाधनत्वाऽनुमानम् । त. घथा स्वर्गकामस्य मम याग इष्टसाधनं,कर्तव्यत्वेनाऽऽप्तोक्तलियोध्ये. छाविषयत्वात् । मत्पित्रेष्यमाणमद्भोजनवत् । विषभोजनादेरपि क. स्यचित्कृतिसाध्यतया कर्तव्यत्वेनेश्वररूपाच्छाविषयत्वेन तवेष्टसा. Page #172 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 159 आदिना, "हेतुहेतुमतोर्लिङ"(pA0 sU0 3 / 3 / 156) "आशिषि लिङ्लोटौ" ( pA0 sU0 3 / 3 / 173) इतिसूत्रोक्ता हेतुहेतुमद्भावादयो गृह्यन्ते । "यो ब्राह्मणा(1)यावगुरेत्तं शतेन यातयेत्' इति यथा ॥ __लुङर्थमाह (pA0 sU0 3 / 2 / 110) भूतमात्र इति ॥ . भूतसामान्ये इत्यर्थः । भूते इत्यधिकृत्य, "लुङ्" इति सूत्रात् । धनत्वरूपसाध्याभावाद् व्यभिचारवारणाय लिङ्पदबोध्येति । आप्तस्तु वैदिकस्थल ईश्वर एवातस्मिन् विधिरेव तावत, कुमार्या गर्भ इव 'योगे मान्मित्याहुः। तदपि न । कृत्यसाध्यनिष्फलाऽनिष्टे प्रवृत्तिवारणायेष्टसाधन. तादिशानहेतुताया आवश्यकत्वेन तविषयेष्टसाधनत्वादीनां vidhya'rthatvopagamenaiva प्रवृत्तिनिर्वाहे आप्ताभिप्रायस्य विध्यर्थत्वे मानाभा.. वात् । न हीष्टसाधनत्वज्ञानमन्तरेणाप्तच्छाविषयत्वज्ञानमात्रात् प्रवृत्तिः कस्याऽपि दृश्यते । स्वतन्त्रप्रवृत्ती व्यभिचारेणाप्ताऽभिप्रायज्ञानस्य प्रवर्तकत्वाऽसम्भवाञ्चेत्यलम् । प्रकृतमनुसरामः ॥*prpshci. तञ्चैतदिति* / बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्तकतानिराकरणमिष्टसाधनताज्ञानस्य प्रवर्तकत्वाऽवधारणं चेत्यर्थः । प्रपञ्च. स्तूक्त्प्राय्ः॥ ___ *आदिनेति* ॥ प्रेरणादौ चेत्यत्रोपात्तादिशब्दनेत्यर्थः ॥ *यो. ब्राह्मणायाऽवगुरेदिति । यत्कर्तृको ब्राह्मणोद्देश्यको वधोद्यमस्तक. मिका तादृशवधोद्यमजन्या शतसंवत्सरयातनेति बोधः । "हेतुहे. तुमतोर्लिङ्" (pA0 suu03|156 ) इत्यनेन प्रकृत्यर्थयोर्भावे लिङो विधानात् । प्रवर्तकत्वेन निवर्तकत्वेन वा वेदस्य प्रामाण्यात्तेन व. धोद्यमनिवृत्तिपरत्वग्रहे तस्मानावगुरितव्यमिति विधिः कल्प्यत इति भावः । मात्रपदं कृत्स्नार्थकमित्यभिप्रायवानाह *भूतसामान्य इति* / तेन विशेषविवक्षायां लङादीनामवकाशं सूचयति । *भूते ... (1) 'पत्ये शेते' इतिवत् संप्रदानत्वाचतुर्थी । Page #173 -------------------------------------------------------------------------- ________________ 160 दर्पणसहिते वैयाकरणभूषणसारे अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तच्च क्रियायां नि. बोधमिति विद्यमानेऽपि घटे घटोऽभूदिति प्रयोगः । विद्यमान ध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्याद्यनुकूलो व्यापार इति बोध्ः॥ ____ अयमत्र संग्रहः ॥ कालो द्विविधः । अद्यतनोऽनघतनश्च । आद्यस्त्रिविधः । भूतभविष्यद्वर्त्तमानभेदात् । अन्त्यो द्विविधः । भूतो भविष्यश्च । तत्र वर्तमानत्वे लट् । भूतत्वमात्रे लुङ् । भ. विष्यत्तामात्रे लुट् । हेतुहेतुमद्भावाद्यधिकार्थविवक्षायामनयोल. G । अनद्यतने भूतत्वेन विवक्षिते लङ् । तत्रैव परोक्षत्वविवक्षा. यां लिट् । तादृशे भविष्यति लुट्, इतिद्रष्टव्यः ॥ लुङर्थमाह सत्यामिति ॥ क्रियाया अतिपत्तिरनिष्पत्तिस्त. स्यां गम्यमानायाम् , भूते भाविनि हेतुहेतुमद्भावे सति लुङि. लुङिति* 1 भूत इत्यधिकृत्य, "लुङ् इति सूत्रादित्यर्थः । ननु वर्तमानध्वसप्रतियोग्युत्पत्तिकत्वं भूतत्वम् । अत एव नाशस्य विद्यमान तादशायामपि, विनष्टो घट इति प्रयोगः । तदुत्पत्तेर्वर्तमाननाशप्र. तियोगित्वात् । तथाच यत्रोत्पत्तिरेव धात्वर्थस्तत्रोत्पत्तेद्वैधाभानप्र. सङ्गोऽत आह *अत्रेति* | भूत इति सूत्रे इत्यर्थः ॥ *वर्तमान इत्या. दि* / नचोक्तदोषः । अस्मन्मते नश्यत्यादे शाऽनुकूलव्यापाराऽर्थः कतया कालाऽन्वयस्याऽपि व्यापार एव समर्थितत्वेन च तदप्रस. तरुत्पत्यघाटतत्वेन द्वेधाभानाऽसम्भवाश्च । *क्रियायामिति । फ. लानुकूलायां तस्यामित्यर्थः । विद्यमानेऽपत्यिपिना समानप्रत्ययो. पात्तत्वप्रत्यासत्याऽऽख्यातार्थकारके कालान्वयोपगम उक्तप्रयोगानुपपत्तिः सुच्यते ॥ नैयायिकास्तु-उत्पत्तिघटितत्वेन लाघवादुक्तार्थ एव भूतपदस्य शक्तिः । परन्तु नश्यत्यादौ नाशातिरिक्तस्य व्यापारान्तरस्याननुभ. वात्तत्रोत्पत्तिघटिते प्रत्ययस्य लक्षणावश्यकीत्याहुः ॥ *भूते भाविनीति ॥ कार्यकारणभावापन्नप्रकृत्यर्थयों तस्वे भ. Page #174 -------------------------------------------------------------------------- ________________ ल्कारार्थ्निर्न्न्य्ः। 11 त्यर्थः । "लिनिमित्ते लङ् क्रियातिपत्ती" (pA0 suu03|3 / 139) इति सूत्रात् । लिङो निमित्तं हेतुहेतुमद्भावादि । यथा, 'मुष्टिश्चेदभविष्यत् मुभिक्षमभविष्यत्'(1) / 'वहिश्चेत् प्रावलिज्यद् ओदनमपक्ष्यत्' इसादौ । अत्र वयभिन्नाऽऽश्रयकप्रज्वलनाऽनुकूलव्यापाराभावप्रयोज्य-ओदनाभिन्नाश्रयकविक्लित्यनुकूलव्यापाराभाव इति शाब्दबोधः । एवं रीत्या द्रष्टव्यम् । अयश्च अर्थनिर्देश उपलक्षणम् । अर्थान्तरेऽपि बहुशो विधान. विष्यत्त्वे वा गम्यमान इत्यर्थः ॥ *हेतुहेतुमद्भावादीति* ॥ आदिना शक्त्यादिपरिग्रहः । तत्र भविष्यदर्थे उदाहरणमाह *सुवृष्टिश्चेदि. ति* ॥ अकस्यैव धात्वर्थस्य कर्तृरूपोपाधिभेदेन कार्यकारणभावा. 'वगतिरुत्तरत्र तु स्वरूपतो भिन्नयोस्तयोरिति विशेषः ॥ *व्यापाराभाव इति* ॥ धात्वर्थयार्भविष्यस्वप्रदर्शनार्थ परमभावविशेष्य. कबोधोत्कीर्तनम् । वयभिन्नाश्रयकभाविप्रज्वलनजन्यौदनाऽऽश्रयः कविक्लित्यनुकूलव्यापार इति shaadvbodhstuucitH|| *प्रयोज्य इति॥ व्यापाराभावान्वयिप्रयोज्यत्वोत्कीर्तनं च वह्निप्रज्वलनौदनपाकयोः कार्यकारणभावप्रदर्शनाय । यदभावो यदभावप्रयोज्यः स तजन्य: इति नियमातातथाच प्रकृते ओदनपाकाभावे वह्निप्रज्वलनाभावप्रयो: ज्यत्वेऽवगते तत्प्रतियोगिनोस्तयोः कार्यकारणभावः सुबोधो भव. तीति भावः । एवं भूते । परस्परेण स्पृहणीयशोभं न चेदिदं द्व्ण्द्व्म्योज्यिस्स्य्त्। . अस्मिन् वये रूपविधानयत्नः पत्युः प्रजानां विक्लोऽभ्विस्स्य्त्॥ यदि देवदत्तो नाऽभविष्यदित्यादि बोध्यमित्याह *एवं रीत्ये. ति* ॥ *अयश्चेति * ॥ वर्तमाने लडित्यादिनोपात्त इत्यर्थः ॥ *a. (1) 'सुवृष्टिभवनं सुभिक्षभवनस्य हेतुः । सुभिक्षभवनं हेतुम्दिति। तत्समर्पकाभ्यामुभाभ्यामपिधातुव्यक्तिभ्यां लङ् । अत्र हेतुहेतु. मद्भावः स्वरूपसन्निमित्तो नतु तत्रापि शक्तिः, shaadvbodhe'bhaanaat| e. वं क्रियानिष्पत्तिरपि मानान्तरगम्या नतु वाच्येति बोध्यम् । 21 Page #175 -------------------------------------------------------------------------- ________________ दर्पणलहिते वैयाकरणभूषणसारे दर्शनात् । प्रसिद्धत्वादम्वेवार्थेषु शक्तिरन्यत्र लक्षणेति मतान्तररीत्या वोक्तम् । एतेषां क्रमनियामकश्चानुबन्धक्रम एव । अत एव पश्चपो लकार इत्यनेन मीमांसकैलेंट् व्यवाहियत इति दिक ॥ 23 ॥ इति वैयाकरणभूषसारे लकारविशेषार्थनिरूपणम् ॥ 2 ॥ . . अथ सुबर्थनिर्णयः सुवर्थमाहआश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा ॥ यथायथं विभक्त्यर्थाः, सुप कर्मेति भाष्यतः ॥ 24 / / र्थान्तरेऽपि ॥ अर्हप्रशंसाप्राप्तकालाद्यर्थे(2)'पात्यर्थः । एषु वर्समानत्वादिषु शक्तिः सङ्केतरूपा पदार्थान्तररूपा वा ॥ अन्यत्र-अर्हा. घर्थे ॥ *मतान्तररत्या चेति ॥ बोधकत्वमेव शक्तिरिति वदता. मस्माकं तु केषाश्चित प्रयोगोपाधित्वमितरेषां शक्यत्वमेवेति भावः ॥ * अनुबन्धक्रम इति* ॥ अकाराद्यनुबन्धक्रम इत्यर्थः । ननु यत्र प्र. त्ययस्य तिबादेरदर्शनं तत्र द्योतकत्वं वाचकत्वं वेति पक्षद्वयेऽप्य. नुपपत्तिः । वाचकस्य घोतकस्य वाऽसत्त्वेन वर्तमानत्वादिबोधस्यो पपादयितुमशक्यत्वादत आह *दिगिति* ॥ तदर्थस्तु पदं वाचक. मिति पक्षे प्रकृतिप्रत्ययविभागकल्पनया वाचकत्वं तत्रारोप्य पदश. क्तिरेष व्युत्पाद्यते । यत्र प्रत्ययस्य प्रकृतेर्वा अश्रयमाणत्वं तत्र श्रूय. माणस्यैव तदर्थकत्वं कल्प्यते । तदाहुः "शिष्यमाणं लुप्यमानास्. र्थाभिधायि" इति । अत एव, व्यतिले, इरियानित्यादौ प्रत्ययमात्रा. प्रकृत्यर्थविषयको बांध इत्यादिः ॥ 23 ॥ ॥इति भूषणसारदर्पणे लडाघनिर्णयः ॥ 2 ॥ अवसरसङ्गत्या सुवन्तार्थे निरूपणीये प्रातिपदिकार्थविशेष्य(1) आदिपदम्-'लट् स्म' इति सूत्रेण भूतेऽपि लप्रयोगदर्श. नात् ttsNgrhaarthmiti| Page #176 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| 163 dvitiiyaatRtiiyaasptpiinaamaashryo'rthH| त्थाहि। "कर्मणि द्वितीया" (pA0pU02 / 3 / 2) तच्च कर्तुरीप्सिततमम् । क्रियाजन्यफलाश्रप इत्यर्थः । क्रियाजन्यफलवत्वेन कर्मण एवं कर्तुरीप्सिततमत्वात् । त्वात् क्रियाकाह्नितत्वाच्चादौ विभक्त्यर्थनिरूपणमित्यभिप्रायवानाह *सुबर्थमिति* ॥ * आश्रयोऽर्थ इंति* ॥ किन्य्चिद्धान्वाच्छ्। नाश्रयतावानित्यर्थः । तेन चतुर्थीपञ्चम्योरर्थयोरुद्धश्याऽवध्योराश्रयात्मकत्वेऽपि न क्स्स्तिः। तत्र द्वितीयाया आश्रयार्थकत्वे मानमाह *त्थाहीत्यादिना*॥ . ननु यथाश्रुने कर्तीप्सिततममित्यनेन कर्तृसम्बन्धिप्राप्तीच्छाविशेष्यस्यैवं कर्मत्वं प्रतिपाद्यते, न तु क्रियाजन्यफलाश्रयस्येत्यत आह *क्रियाजन्यफलाश्रयत्वेनेति ॥ अयं भावः सूत्रे इदिसततम. शब्द आप्नोतेरिच्छासमन्तात् कर्मक्तान्तात् प्रकृत्यर्थाऽतिशयद्यो. तके तमपि निष्पन्नः । तद्योगाश्च कर्तृशब्दात् , "क्तस्य च वर्तमा. ने" (pA0 sU0 2 / 3 / 67) इति कर्तरि षष्ठी । तथाच कोपस्थित. त्वात् स्वीयव्यापारेण व्याप्तुमिप्यमाणतमं व्यापारजन्यफलसम्ब. धित्वप्रकारककत्तनिष्ठोत्कटेच्छाविषयः कर्मेति पर्यवसानात् क्रि. याजन्यफलाश्रयस्य कर्मतालाभ इति । न चेच्छाकर्मीभूतार्थधातोरेव "धातोः कर्मण" इति सूत्रेणेच्छायां सनोविधानाद् व्याप्तीच्छार्थकस. अन्तधातुना व्याप्तिरूपकोपसंग्रहाज्जीवत्यादिवदकर्मकतया ततः कथं कर्मक्तोपपत्तिरिति वाच्यम् । धात्वर्थोपसङ्ग्रहीतकर्मत्वमित्यत्र कर्मणा तछात्वर्थीयकर्मान्तरानाकालत्वविशेषेण सन्प्रकृतिधात्व. थैकर्मणः कर्मान्तरसांकालत्वेनोक्ताऽकर्मकत्वस्य सन्नन्ते असम्भ. वात् । एवं सन्नन्तस्य वृत्तितया तद्धटककर्माऽऽदाय कर्मसंज्ञका. न्वय्यर्थकत्वरूपसकर्मकत्वाभावेऽपि तबहिर्भूतकर्मान्वयित्वमादायै. घसकर्मकत्वं बोध्यम् । एवं फलतावच्छेदकसम्बन्धेन तद्धात्वर्थफलव्यधिकरणव्यापारवाचकत्वरूपं तदपीति नेप्सत्यादितः कर्मप्र. त्य्यानुप्प्त्तिः। जिघ्रतेरपि स्वार्थाऽन्तरभूतकर्मणस्तदीयपुष्पादि. Page #177 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे .. "तथा युक्तश्चानीप्सितम्" (pA0 mU01 / 4 / 50) इत्यादि(1)संग्रहाचैवमेव युक्तम् । ईप्सितानीप्सितत्वयोः शा. ब्दबोधे भानाभावेन संज्ञायामेव तदुपयोगो, न तु वाच्यकोटौ कर्मान्तरसाकाङ्गत्वमस्त्येव । गन्धनिरूपितलौकिकविषायतायां पु. पादेराधेयत्वीयसांसर्गिकविषयतानिरूपितप्रकारतानिरूपकत्वेना'. न्वयेनाऽकर्मत्वात् । कृष्णाय राध्यतीत्यस्य कृष्णस्य शुभाऽशुभं पर्यालोचयतीत्यर्थान धात्वर्थान्तर्भूतशुभकर्मणः कर्मान्तरसाकाङ्गत्वमिति न तत्रातिप्र. स्त्ः। बुभूषत्यादीनां तु भवनाऽऽदिकर्मणः कर्मान्तरानाकास्य धात्वर्थतावच्छेदककोटिप्रविष्टत्वादकर्मकत्वं व्यक्तमेव । एवं, स्वर्यत इति भाष्यप्रयोगस्थस्वरवदुरूपविकृतिकर्मणः सन्निहितशब्दरूपप्रकृ. तिकर्मसाकातया, करोत्यर्थणिजन्तात् कर्मप्रत्योपपत्तिरिति बोध्यम् ॥ केचित्तु-सनाद्यन्तस्य धात्वर्थोपसगृहीतत्वेनाऽकर्मकत्वे' पि तत्प्रकृतेः सकर्मकत्वमादाय तस्मात कर्मप्रत्ययोपपत्तिमाहुः । ननु तथापीष्टाऽघटितस्य भवदुक्तस्य कथं कर्मलक्षणत्वमत आह * तथा युक्तमिति* ॥ कर्मव्यवहारस्य द्वेषोदासीनयोरप्य. विशिष्टत्वात्तत्साधारणस्यैव लक्षणत्वमुचितम् । इच्छाघटितस्यैव तस्य लक्षणत्वे तु द्वेष्यादिकर्मण्यव्याप्तिः स्यात् तथाच तत्साधा. रण्यायेदमेवाश्रयितुं युक्तमिति भावः । *एवमेवेति । इत्थमेवे. त्य्र्थ्ः। ननु द्वितीयाया उतकर्मार्थकत्वे, हरि भजतीत्यादौ हा. देरीप्सितत्वादिना भानाऽनुपपत्तिरत आह ईप्सितानीप्सितत्व. योरिति । *भानाऽभावेनेति । सार्व्ज्ञीन्त्यानुभ्वादितिभाव्ः। ननु तर्हि क्रियाजन्यफलाश्रयः कर्मत्येव सूज्यतामत आह-*संक्षा. यामेवेति। .. अयमाशयः । क्रियाजन्यफलाश्रयः कर्मति सूत्रप्रणयने यधपीदिसतानीप्सितयोरविशेषेण संक्षा सिद्धयति तथाप्यग्नेर्माणवकं वा. रयतीत्यादौ क्रियाजन्यफलभागित्वेनेष्टस्य माणवकस्याऽपि विशेष. (1) आदिपदम् "गतिबुद्धिप्रत्यषसानार्थ" इत्यादिपरिग्राहकम् । Page #178 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| तत्प्रवेशः । तथाच क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रय एवार्थः । तत्पश्चाखण्डशक्तिरूपमवच्छेदकम् । o. विहितेन "वारणार्थानाम्" (pA0 sU0 1 / 4 / 27 ) इत्यनेनापादानसंज्ञा प्रसज्येत । सूत्रं तु, हरि भजतीत्यादी चरितार्थम् । तत्परिहारायेप्सिततमत्वस्य संशाकोटी निवेशे अप्रोप्तद्वेषोदासीनसंज्ञाविधा. नार्थमुत्तरसूत्रमिति तथा नोक्तमिति । ननु तथापि पञ्चम्या इव-न द्वितीयाया अप्याश्रयमात्रार्थकता, किन्तु विशिष्टस्यैवेत्यत आह *तथाचेति । आश्रय एवेत्येवकारेण विशिष्टार्थस्य zakyatvavya. vcchNdH| नन्वाश्रयत्वस्य तत्ततस्वरूपात्मकस्य तत्तदाश्रयभिन्नत्वात् कथं तस्य शक्यतावच्छेदकत्वम् । अनुगतधर्मस्यैव तत्वादत आह *तत्त्वति* / आश्रयत्वं चेत्यर्थः *akhnnddshktiruupmiti*| शक्तिधर्मः । इतरपदार्थाघटितमूर्तिकधर्मरूपमिति यावत । आश्रय इत्यनुगतव्यवहारादाश्रयपदे शक्यतावच्छेदकत्वाच तत्सिद्धिद्रव्य स्वादिवदिति भावः ॥ नैयायिकास्तु-आश्रयताया नियतान्यनिरूपितस्वरूपाया अनु. गमकत्वाऽसम्भवः । शक्यतावच्छेदकत्वस्यापि विभुत्वान्यतरत्वादी व्यभिचारेण नाऽखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोऽर्थः । तस्य प्रकृत्यैव लाभात् प्रकृत्यर्थभिन्नत्वेन तत आश्रयस्याऽननुभवाश्च । किन्तु फलान्वयिनी कृतिरेव तदर्थः । कर्मणि द्वितीयेत्यस्य फलनिष्ठाऽऽधेयत्वान्वये प्रकृतितात्पर्य तदुत्तरं द्वितीयेत्यर्थात् नतद्विरोधोऽपि । अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिग्राहकत्वाच न तवैय्यथ्यम् । आश्रयत्वं तु न तच्छक्यम् । तस्य निरूपकता. सम्बन्धेनैव फलाऽन्वयित्वस्याभ्युपगन्तव्यतया निरूपकत्वस्य च वृत्त्यनियामकतयाऽभावप्रतियोगिताऽनवच्छेदकत्वेन, विहगो भूमि गच्छति न महीरुहमित्यादी धात्वर्थफले संयोगे महीरुहनिष्ठाश्रयतायास्तेन सम्बन्धेनाभावस्थाऽप्रसिद्धतया ताबोधत्वाऽसम्भ. यात् । न च सूत्रस्वरसभङ्गः । शक्तिः कारकमितिपक्षे तदयोगात । आधेयताया अपि निरूपकतया कार्क्ध्र्म्वादित्याहुः॥ Page #179 -------------------------------------------------------------------------- ________________ 666 . दर्पणसहिते वैयाकरणभूषणसारे दनं पचतीत्यत्र विक्लियाश्रयत्वात् कर्मता । घटं करोतीत्यत्र उत्पत्याश्रयत्वाद् (1)उत्पत्तेर्धात्वर्थत्वात् । जानातीयत्र(2)A. वरणभङ्गरूपधात्वर्थफलाऽऽश्रयत्वात् । अतीताऽनागतादिप ., विक्लित्याश्रयत्वात् karmateti । krmsNkssetyrthH| etena कर्तृ. गतप्रकृतधात्वर्थव्यापारप्रयोज्यतव्यधिकरणप्रकृतधात्वर्थफलाश्रय. स्वं कर्मत्वमुक्तं भवति । यद् वक्ष्यति 'उतप्रायत्वात्' इति ॥ 'अग्नेर्माप्रवकं वारयति' इत्यादावग्न्यादावतिव्याप्तिनिरासाय व्यापारे कर्तृगतत्वमुपात्तम् । वारयतेश्च संयोगानुकूलव्यापाराभावानुकूलव्या. पारोऽर्थ्ः। चैत्रो ग्रामं गच्छतीत्यादौ चैत्रादेरिणाय, व्यधिकरणे. ति। वैयधिकरण्यं च तदनधिकरणवृत्तित्वं, न तु तदधिकरणावृत्ति स्वम् । तस्य संयोगे असत्त्वेन प्रामादाकव्याप्तेः । ताशवैयधिकरण्यविशिष्टाऽधिकरणतावाश्चैत्रादावसत्त्वान्नातिप्रसङ्गसम्भावना. पि । 'माषेवश्वं बध्नाति' इत्यादौ बन्धनप्रयोज्यभक्षणाश्रयमाषाणां तत्त्ववारणाय प्रकृतधात्वर्थत्त्वं फलविशेषणम् । प्रकृतत्वं च, तत्र तत्र vishissyopaadeym| 'पयसौदनं भुङ्क्ते' इत्यादौ तु कर्मत्वाविव. क्षणान्न द्वितीया। कृतभोजनस्य पयोलोभेन प्रवृत्तावीप्सिततमत्व. स्यापि पयसि स्म्भ्वादिति। - ननु परैः कत्रो यत्नमात्राऽर्थकत्वाभ्युपगमात् कथमुत्पत्तेः प्रकृत. धात्वर्थत्वमत आह *उत्पत्तेरिति । तथाच, कृष उत्पत्तिरूपफलार्थकत्वस्य प्रागुपपादनानार्थासङ्गतिरिति भाव्ः। धात्वर्थत्वादि. त्युक्तया कृतः केवलयत्नार्थकत्वे घटादीनां कर्मत्वानुपपत्तिरपि दोष. स्वेन ध्वन्यते * आवरणभङ्गेति । प्राचीनमतानुसारेणेदम् । निकृष्टमते तु ज्ञानरूपफलस्य विषयतया घटादी सत्त्वाकर्मतेति बोध्यम् । न चाकर्मकतापत्तिः । फलतावच्छेदकसम्बन्धेन सामानाधिकरण्या: (1) 'उत्पत्त्याश्रयत्वात्' 'मावरणभङ्गरूपधात्वर्थफलाश्रयत्वात्' इत्युभयत्र कर्मता इत्यस्यानुषङणान्वयः (2) 'आवरणस्य bhakta aacrnnbhnggH| आवरणं नाम अज्ञानार्थात् आवरणमको नाम अक्षानमन इत्यर्थः । Page #180 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । 16 रोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् । अन्यथा यथापूर्व्वं न जानामीत्यापत्तेः । अतीतादेराश्रयना, विषयतया ज्ञा नाश्रयताया नैयायिकानामिव सत्कार्यवादसिद्धान्ताद्वोपपद्यते इति । उक्तश्च- भावात् । नैयायिकमते त्वेतादृशस्थले यथा घटादीनां कर्मत्वं तथोपपादितं धात्वर्थनिरूपणावसरे । ननु विद्यमानघटे ज्ञानजन्यावरणभङ्गस्य सम्भवेऽपि भाविवि. नष्टघटे निराश्रयस्य तस्यासम्भवेन तस्य कर्मत्वानुपपत्तिरत आह *अतीतानागतेति* / तत्राश्रयताङ्गीकारे युक्तिमाह *अन्यथेति । तत्रावरणभङ्गास्त्रीकारे इत्यर्थः ॥ यथापूर्वमिति जानातिक्रियाविशेषणम् । पदार्थानतिवृत्ताकयर्याभावः । पूर्वमनतिक्रम्येत्यर्थः । पूर्वशानानतिक्रमो यस्मिंस्तदिति यावत घटस्य विद्यमानतादशायां ता त्कालिकज्ञानस्य तदूघटे आवरणभङ्गजनकतयाऽतीतदशायामाधुनिकशानस्य तदजनकत्वेन पूर्वातिक्रमस्य तत्त्वात् पूर्वानतिक्रान्तशानाभावस्य विषयस्याऽबाधात्तादृशप्रयोगस्य प्रामाण्यापत्तेरित्यर्थः । अतीतघटे आधुनिकज्ञानेनावरण भङ्गोत्पादाभ्युपगमे तु तेन पूर्वज्ञानानतिक्रमात् तदभावस्य बाधाद्भवति तस्याप्रामाण्यमिति भावः । ननु विनष्टे घटे वास्तवतदाश्रयतैव कथमत आह-*अतीतादेरिति । आदिना भाविपरिग्रहः । *नैयायिकानामिवेति। यथाऽनुभवानुरोधेन तस्मिन् विषयतया ज्ञानाश्रयताङ्गीकारस्तेषां तथास्माकमपीति भा घः । नन्वततिओ घटो ज्ञानविषय इति प्रतीतेरस्तु नाम तादृशघटस्य विषयतया ज्ञानाश्रयता । आवरणभङ्गाश्रयतायां तु न तथा साधकोपलब्धिरत आह *सत्काय्यति । तमेव दर्शयति *उक्तञ्चेति । "सदेव सोम्येदमग्र आसीत्" इति श्रुतेः कार्य्यजातं सुक्ष्मरूपेण प्रागवस्थितमेव । परमते जनकत्वेनाभिमत सामग्री समवधानान्तु तदभिव्यक्तीभवति । कारणे सूक्ष्मरूपेणावस्थानमेव तत्प्रागभावः । तस्यामेवावस्थायां स भविष्यतीति व्यवह्नियते । ततः प्रच्युतमभिव्यक्तिलक्षणं धममप्राप्तं जायत इति । प्राप्ताभिव्यक्तिस्त्वस्तीति । Page #181 -------------------------------------------------------------------------- ________________ 168 दर्पणसहिते वैयाकरणभूषणसारे .. तिरोभावाभ्युपगमे भावानां सैव नास्तिता । -- लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ इति । ननु चैत्रो ग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रामसंयोगरूपफलाश्रयत्वात् कर्मतापत्तौ, चैत्रश्चैत्रं गच्छ. तीत्यापत्तिः । प्रयागतः काशीं गच्छति चैत्रे प्रयागं गच्छतीत्यापत्तिश्च । क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेऽपि सत्वादिति चेन्न्। ग्रामस्येव चैवस्यापि फलाश्रयत्वेऽपि तदीयकर्तृसंज्ञया कर्मसंज्ञाया बाधेन, चैत्रश्चैत्रमिति प्रयोगासम्भवात् । द्वितीयो. त्पत्तौ संज्ञाया एत्र नियामकत्वात् । अन्यथा, गमयति कुष्णं गोकुलमित्यत्रेव, पाचयति कृष्णेनेत्यत्रापि कृष्णपदाद द्विती. याप्त्तेः। ननु सर्वदेव सति तस्मिन् कथं नाऽस्ति नश्यतीति व्यवहारोऽत आह *तिरोभावाभ्युपगम इति*तिरोभावाभिव्यञ्जकसामग्या तिरोभावे ऽभिव्यजिते सति, नाऽस्ति नष्ट इतिव्य्व्हार्ः। लब्धक्रमायां तु तस्यां नश्यतीति स्त्कार्य्वाद्सिद्धान्त्ः। प्रकृते घटस्य तिरोधानेऽपि सु. क्ष्मरूपेण satvAttatrAvaraNabhaGgarUpaphala'zrayatvaM सुलभामिति भाव्ः|उक्त्. निकृष्टकर्मत्वं विशदीकर्तुमाशङ्कते *नन्विति* ॥ विभागस्येत्यस्य क्रियाजन्येत्यादि । ननु कर्मसंज्ञयाः परया कर्तृसंशया बाधनेऽपि वास्तवकर्मत्वस्य तत्राऽबाधात् स्यादेव तादृशप्रयोगोऽत आह द्वि. तीयोत्पत्ताविति* ॥ इदं च प्रकृताऽभिप्रायेण । कारकविभक्त्युत्प. त्तिमात्रस्यैव तन्नियम्यत्वात् । *अन्यथेति* ॥स्ण्ज्ञ्याया अनियामकत्व. इत्य्र्थ्ः॥ ___*द्वितीयापत्तरिति ॥ गमयति कृष्णं गोकुलामित्यत्र णि. prakRtya'rthavyApArajanyasaMyogAnukUlavyApArarUpadhAtvarthaphalAzrayatva. स्येव, पाचयति कृष्णेनौदनमित्यत्रापि तादृशव्यापारजन्यावक्लित्या Page #182 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| शाब्दबोधश्चैत्रथैत्रमियत्र स्यादिति चेन्न । तथा व्युत्पन्नानामिष्टापत्तेः । उच्यता वा प्रकारतासम्बन्धेन धात्वर्थफलविशे. ष्यकबोधं प्रति धात्वर्थव्यापारानधिकरणाश्रयोपस्थितिहेतुरिति कार्यकारणभावान्तरम् । प्रकृते चैत्रस्य व्यापारानधिकरणस्वाभावान्न दोषः । प्रयागस्य कर्मत्वन्तु सम्भावितमपि न । समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येसनेन विवक्ष. णस्य उक्तप्रायत्वात् । नैयायिकास्त्वायदोषवारणाय परसमवेतत्वं, द्वितीयदोष. नुकूलव्यापाराश्रयत्वस्य तत्र सत्त्वादिति भाव्ः॥ *शाबोध इति॥ चैत्रनिष्ठसंयोगानुकूलश्चेत्रकर्तृको वर्तमानो व्यापार इति शाब्दबोध इत्यर्थः । तद्विषयस्याऽबाधादिति भावः ॥ * तथा व्युत्पन्नानामि. ति* ॥ सामन्यतो धात्वर्थफलविशेष्यतानिरूपितप्रकारतासम्बन्धे. न शाब्दबोधे आश्रयोपस्थितेर्हेतुत्ववादिनामित्यर्थः । बोधस्य स्व. स्वव्युत्पत्यनुसारित्वादिति भावः । चैत्रकर्मकचैत्रकर्तृकव्यापारशाब्दबोधस्य . चैत्रोग्रामं गच्छती. त्यादावननुभवादाह *उच्यतां वति* ॥ *कार्यकारणभावान्तरमिति* / सामान्यतः कार्यकारणभावकल्पने उक्ताऽति. प्रसङ्गेनाश्रयं प्रकृतधात्वर्थव्यापारानाधिकरणत्वन विशेष्य तादृशा* श्रयोपस्थितेहेतुत्वस्य कल्पनान्न तादृशशाब्दबोधापत्तिरिति भाव्ः|*स्म्भिव्याहृतेति । प्र्कृतेत्य्र्थ्ः। *उक्तप्रायत्वादितिधा . त्वर्थविक्लित्याश्रयात् क्र्म्तेत्यादिग्र्न्थेनेत्य्स्यादिः|gmesttr पार्थक्ये. नाऽनुपादानादुक्तं *प्रायति । वस्तुतस्तु, फलव्यापारयोरित्यत्र फलत्वस्य तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वरू. पस्य निर्वचनाद् व्यापारव्यधिकरण फलाश्रयत्वरूपकर्मत्वोक्त्वैवान. ति प्रसने नोक्तविशेषणस्य पार्थक्येन निवेश इति ध्येयम् ॥ नैयायिकमतं दृषयितुमुपन्यस्यति *नैयायिकास्त्विति*| *आधदो. षेति । चैत्रश्चैत्रं गच्छतीति प्र्योगाप्त्तिरूपेत्य्र्थ्ः। *द्वितीयेति नमः 22 Page #183 -------------------------------------------------------------------------- ________________ 170 दर्पणसहिते वैयाकरणभूषणसारे वारणाय धात्वर्थतावच्छेदकत्वं फले विशेषणं द्वितीयावाच्यमि त्युपाददते । परसमवेतत्वं धात्वर्थक्रियायामन्वेति । तथैव कार्यकारणभावान्तरकल्पनात् । परत्वञ्च द्वितीयया स्वमकुसर्यापेक्षया 1 योगात् काशीं गच्छतीति प्रयोगापत्तिरूपेत्यर्थः । * धात्वर्थतावच्छेदकत्वमिति । फलावच्छिन्नव्यापारस्य धात्वर्थत्वमिति वादिनां मतेनेदम् । तथाच तन्मते धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वं द्वितीयाऽर्थः पर्यवस्यति । * कार्य्यकारणभावेति । द्वितीयाऽर्थपरसमघेतत्वस्य स्वनिष्ठप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति भवनात्वावच्छिन्नविशेष्यतासम्बन्धेन धातुजन्योपस्थितेर्हेतुत्वान्तरकल्पनादित्यर्थः । ननु भेदस्य केवलान्वयितया सर्वस्यैव परत्वेन चैत्रक्रिया अपि मैत्राऽन्यसमवेतत्वात् तद्वाच्यताङ्गीकारेऽप्युक्तदोषतादवस्थ्यमत आह * परत्वञ्श्चेति* / व्युत्पत्तिवैचित्र्यात्तु पदार्थैकदेशेऽपि प्रतियोगितया प्रकृत्यर्थाऽन्वयः, प्रकृते चैत्रसंयोगजनकक्रियायां चैत्रभिन्नसमवेतत्वबाधान्न चैत्रश्चैत्रं गच्छतीति प्रयोगः । यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लाऽन्तरक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि तादृशक्रियायाः स्वस्मिन् बाधान्न मल्लः स्वं गच्छ तीति प्रयोगः । स्वनिष्ठ संयोगजनकस्वक्रियायां स्वभिन्नसमवेतत्वस्यायोग्यत्वेनाभानेऽप्यबाधित संयोगजनकत्वं विषयीकृत्य, अभिचरन् यजेतेत्यादाविव शाब्दबोधसम्भवात् तदर्थतात्पर्येण स्वं गच्छसीति प्रयोगो दुर्वार इति तु नाशङ्कनीयम् । परसमवेतत्वांशाऽविष. यकस्य द्वितीयाधीनफलजनकत्वबाधस्य kutrApya'nabhyupagamena ताहशबोधे तद्भानसामग्र्या अप्यपेक्षणात् तस्याश्च प्रकृतेऽसत्त्वात् अथ स्वस्याऽपि द्वितीयाऽवच्छिन्नभिन्नत्वात् स्वं गच्छतीति. प्रयोगवारणाय द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाऽन्वयो वाच्यः । तथाच, 'चैत्रो द्रव्यं गच्छति' 'मल्लो मल्लं गच्छति' इत्यादिवाक्यानामप्रामाण्यापत्तिः । चैत्रमल्लादिनिष्ठक्रियाया द्वितीया प्रकृत्यर्थतावच्छेदकद्रव्यत्वमलत्वावच्छिन्नभिनासमवेतत्वात् तद्द्व्यक्तित्वानुपस्थितावपि शाब्दबो Page #184 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । बोध्यते । तथाच, चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकावक्लित्तिशालित्वात् तण्डुलस्य कर्म्मता । 171 धस्याऽनुभवसिद्धतया तत्तदूव्यक्तित्वाऽवच्छिन्नप्रतियोगितयाग्वयासम्भवात्, तद्व्यक्तित्वोपस्थापकपदाऽभावाश्च । एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्गत्वे मानाभावाश्च प्रतियोगिविशेषिताभावबुद्धेर्विशिष्ट वैशिष्टया 'वगाद्दित्वनियमात् । तदुक्तं दीधितिकृता- प्रतियोगिविशेषिताभावमानं तु विशिष्टवै शिष्ट मर्यादां नातिशेत इतीति चेत् तर्हि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थः । भेदे प्रकृत्यर्थस्याधेयतयान्वयान्न पूर्वोकापश्यनुपपत्ती । नञ्समभिव्याहारे च नत्रा तात्पर्य्यवशाश्चैत्रश्चैत्रं न गच्छतीत्यादौ द्वितीयाप्रकृत्यर्थवृत्तित्वविशिष्टतदपरार्थभेदप्रतियोगितावच्छेदकत्वाभावः । कचिच्च चैत्रो ग्रामं न गच्छतीत्यादी द्वितीयाऽर्थवृत्तित्वविशिष्टधात्वर्थसंयोगजनकत्वाभावः क्रियायां बोध्यते । ये तु प्रकृत्यर्थवृत्तित्वविशिष्टसंयोगादिरूपफलस्यैव जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगीतावच्छेदकत्वोभयसम्बन्धेन क्रियायामन्वयोपगमाद् भेदप्रतियोगितावच्छेदकत्वस्य द्वितीयार्थत्वमन्तरेणाप्युक्तापत्तिमुद्धरन्ति तन्मते वृत्यनियामकसम्बन्धस्याभावप्रतियोगि वच्छेदकतयोक्तस्थले उक्तसम्बन्धेन नञा संयोगाभावबोधाऽनुपपत्तिः । परसमवेतत्वं द्वितीयार्थ इति दीधितिविरोधश्च । एवञ्च चैत्रो ग्रामं गच्छतीत्यत्र ग्रामवृत्तिसंयोगजनिका ग्रामवृत्तिभेदप्रतियोगितावच्छेदिका व या क्रिया tadanukUlakRtimA~caitra इति नैयायिक मतपरिष्कारः । अत्र प्रत्यवतिष्ठन्ते । नञर्थप्रसज्यप्रतिषेधस्य प्रतियोगितया क्रियाऽन्वयित्वमिति व्यवस्थापनात् कथं चैत्रो ग्रामं न गच्छतीत्यादौ नञः संयोगजनकत्वाभावबोधकत्वम् उक्तश्च पर्युदासः स विज्ञेयो यत्रोत्तरपदेषु नञ् । प्रसज्ज्यप्रतिषेधस्तु क्रियया सह यत्र नम् ॥ इति । यत्र नञर्थाभावः क्रियया धात्वर्थव्यापारेण प्रतियोगितया सम्ब ड्रो भवतीत्युत्तरार्द्धाऽर्थः । तस्मात् तिङन्ते न समभिव्याहारे क्रि Page #185 -------------------------------------------------------------------------- ________________ 172 दर्पणसहिते वैयाकरणभूषणसारे शाब्दबोधस्तु taNDulasamavetadhAtvarthatAvacchedakaviklittyanukUlataNDulAnyasamavetakriyAjanakakRtimA~zcaitra इत्याहुः । याप्रतियोगिकाऽभावबोध एवं न्याय्यो न तु क्रियायां फलाभावस्य विभक्त्यर्थाभावस्य वा प्रथमान्तार्थ वा तिर्थाऽभावस्य क्लप्तकार. णविरहादिति ॥ ___ अत्र वदन्ति । यद्धाऽवच्छिन्ने यद्धाऽवच्छिन्नत्वं येन संसर्गेण नसमभिव्याहारे प्रतीयते तद्धर्मावच्छिन्ने तद्धावच्छिन्नस्य तत्संसर्गावच्छिन्नप्रतियोगिताकाभावो नसमाभिव्याहा. रे बुचते इति सकललोकानुवभसिद्धोऽयमर्थः । प्रतियोग्यभावास्न्वयौ तुल्ययोगक्षेमाविति वदता दीधितिकृतोपनिबद्धः । एवञ्च चै. जो ग्रामं गच्छतीत्यत्र नासमभिव्याहारे क्रियायां द्वितीयाऽर्थवृ. त्तित्वविशिष्टसंयोगजनकत्वस्य बोधात् तत्समभिव्याहारे तत्र तद. भावस्य बोधो जायमानः केन वारणीयः । न च कारणाभावः । न. अर्थाभावप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाद्वबोधे प्रतियोग्यन्वययोग्याऽर्थोपस्थितेर्हेतुतया तस्याश्च क्रियायां सत्त्वात् । न तु नार्थनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन बोधे धातुजन्य. भावनापस्थितेर्हेतुता । चैत्रश्चैत्रं न गच्छतीत्यादिवाक्यानामप्रामा. न्न्याप्त्तेः। चैत्रकर्मकचैत्रकर्तृकगमनक्रियारूपप्रतियोगिनोऽप्रसिद्ध्या ना तदभावस्य bodhyitumshkytvaat| मन्मते तु चैत्रकर्तकक्रियायां चैत्रवृत्तिसंयोगजनकत्वेऽपि चैत्रवृत्तिभेदप्रतियोगितावच्छेदकत्वस्य तस्यामसत्त्वेन ना तदभावस्य प्रत्यायनात् प्रामाण्योपपत्तेः । अत एव परसमवेतत्वस्य द्वितीयार्थत्वमप्यावश्यकम् । नच त्वन्मतेऽपि चैत्रस्याकर्मत्वात् कथं त. द्वाचकाद् द्वितीयापपत्तिरुक्तस्थले इति वाच्यम्, मैत्रो गच्छति चैं. त्रं, न चैत्र इत्यत्र मैत्रक्रियावच्छिन्नाप्रतियोगिताकभेदवत्त्वतदीयसं. योगाश्रयत्वयोरुभयोर्द्वितीयार्थयोरबाधेन तदुपपत्तेः । अधिकमग्रे व. क्ष्यते । __ तस्मात्री गच्छतीत्यादौ चैत्रो न कर्मेति व्यवहाराच, सर्व. था कर्तृव्यावृत्तधात्वर्थव्यापारप्रयोज्यतव्यधिकरणधास्वर्थफला Page #186 -------------------------------------------------------------------------- ________________ subrthnirnnyH| 173 tanna रोचयामहे परसमवेतत्वादेगौरवेणावाच्यत्वात् । अति. प्रसङ्गः किं द्वितीयायाः, शाब्दबोधस्य वा । नायः । तावद्वाच्या कथनेऽपि तत्तादवस्थ्यात् । गमयति कृष्णं गोकुलमितिवत् पाचयति कृष्णं गोपः(1)इति द्वितीयापत्तेः । तण्डुलं पचति चैत्र इतिवत् , तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च । विक्लित्यनुकूलतण्डु 'ऽश्रयत्वं कर्मत्वं निर्वाच्यम् । तत्र फलव्यापारयोर्धातुलभ्यत्वेऽपि वृत्तित्वे भेदप्रतियोगितावच्छेदकत्वपर्य्यवसिते वैयधिकरण्ये च द्वितीयादेः शक्तिरनन्यलभ्यत्वात् स्वीकरणीयेति । प्र्कृत्म्नुस्राम्ः॥ __*विलिकत्त्यनुकूलेति* / इदं तण्डुलाऽन्यसमवेतक्रियाऽन्वयि । यथाश्रुतं दूषयति *तन्न रोचयामहे इत्यादिना* / ननु परसमवेत. त्वस्य द्वितीयार्थत्वं विनाऽतिप्रसङ्गाऽनिरासाद् गौरवं न दोषायेत्यत आह *अतिप्रसङ्गः किमिति*| *तावदिति । परसमवेतक्रिया. जन्यधात्वर्थताऽवच्छेदकफलशालित्वरूपकर्मत्वस्य द्वितीयार्थत्व. स्वीकारेऽपि द्वितीयातिप्रसङ्गस्य तादवस्थ्यादित्यर्थः । त्मे। वाह *गमयति कृस्स्न्न्मित्यादिना*| *द्वितीयापत्तरिति । द्विती. योत्पत्तायुक्तकर्मत्वस्य तन्त्रत्वे, गमयति गोकुलं कृष्णमित्यत्र णि अर्थनिरूपितनिरुक्तकर्मत्वस्येव पचिप्रकृतिकणिजथमत्वस्य कृ. ठणे सत्त्वेन पाचयत्यादिप्रयोगेऽपि प्रयोज्यकर्तृवाचकाद् द्वितीया. पत्तेरतः संज्ञाया एव द्वितीयोत्पत्तौ प्र्योज्क्तान्ग्गीक्र्न्नीया। एवञ्च तत एवातिप्रसङ्गभङ्गे, कृतं तत्र द्वितीयाशक्त्येति भाव्ः। ननु तादृशकर्मत्वमेव द्वितीयानियामकम् । निरुक्तस्थले कृष्णे तत्सत्त्वेऽप्युपात्तगत्यर्थकाद्यतिरिक्तणिजन्तधातुयोगे "गतिबुद्धि" इति सूत्रेण तदविवक्षाबोधनान्नोक्तापत्तिः । विवक्षाया एव विभक्त्यु त्पत्ती नियामकताया वक्ष्यमाणत्वादत आह *तण्डुलं पच्यत इति । तण्डुले भवदुक्तद्वितीयानियामककर्मत्वस्य सत्त्वात्तदापत्तिः, मन्मते तु कत्तृसंशया कर्मसंज्ञाया बाधान्न तदापत्तिरिति भावः । तण्डला. . (1) चैत्रश्चैत्रं गच्छतीत्यत्रोक्तापत्तेरुक्तरीत्या वारणेनान्यत्रातिप्र. सङ्गमापादयति-पाचयति कृष्णमिति । Page #187 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे लान्यसमेव ताग्निसंयोगरूपधात्वर्थाश्रयत्वात् (1) / शाब्दबोधातिप्रसङ्गोऽप्युक्तस्यैव निरस्तः । परसमवेतत्वस्य शक्यत्वेऽपि परस्वस्य परसमवेतत्वस्य च इष्टाऽन्वय लाभायाऽनेकशः कार्य्यकारणभावाभ्युपगमे गौरवान्तरत्वादिति स्पष्टं भूषणे । 174 म्यसमवेतेत्यनेन परसमवेतक्रियाजन्यत्वं विल्कित्तावस्तीति बोधितम् । धात्वर्थाश्रयत्वादित्यनेन कर्त्तृसंज्ञासत्त्वमावेद्यते । *उक्तरीत्यैवेत्यर्थः । धात्वर्थव्यापाराऽनधिकरणाश्रयोपस्थिति रूपहेत्वभावादिति भावः । ननु नाऽस्मन्मतेऽप्युक्तप्रयोगापत्तिस्तत्र व्यापारत्वेन फलस्यैव भानाऽङ्गीकारेण तण्डुलस्य धात्वर्थतावच्छेदकफलशालित्वाष्भावात् । निष्कृष्टभवन्मतेऽपि व्यापारगत पौर्वापर्थ्यारोपेण फलस्य व्यापारतायाः स्वीकाराश्चेत्यतो दृषणाऽन्तरमाह I *परसमेवतत्वस्येति * | *इष्टाऽन्वयेति । इष्टस्य प्रकृत्यर्थस्य प्रतियोगितासम्बन्धेन परसमवेतत्वस्यैकदेशे परत्वे परसमेवतत्वस्य चाश्रयतया क्रियायामन्वयस्य लाभाय - भानायेत्यर्थः । *अनंकश इति* / प्रकृत्यर्थप्रकार कशाब्दबुद्धिं प्रति द्वितीयाऽधीनाधेयस्वोपस्थितेरिव तदधीनपरसमेवतत्वोपस्थितेः प्रकारतासम्बन्धेन, एवं परसमवेतत्वप्रकारकबुद्धि प्रति धातुजन्योपस्थितेर्व्यापारत्वाव च्छिन्नविशेष्यतासम्बन्धेन हेतुत्वकल्पने चातिगौरवादित्यर्थः । मन्मते तु फलप्रकार कशाब्दबोधक्लप्तहेतुताकव्यापारोपस्थितिविषतौरिशे द्वितीया प्रकृत्यर्थावृत्तित्व वैशिष्टयनिवेशेनैव नातिप्रस ङ्ग इति भ ननु चैत्रो मैत्रश्च परस्परं गच्छत इत्यादी धात्वर्थव्यापारस्य द्विदीया प्रकृत्यर्थवृत्तित्वात्तत्तत्फलानन्वयप्रसङ्गोऽत आह *स्पष्टमिति । तथाच द्वितीयाप्रकृत्यर्थावृतीत्यनेन द्वितीया प्रकृत्यर्थवृत्तिभेदप्रतियोगिताऽवच्छेदकत्वस्याविवक्षणात्, परस्परं गच्छत इत्यादी क्रिया (1) विक्लित्यनुकूलः - तण्डुलान्यसमवेतः - अग्निसंयोगरूपः - धा त्वर्थः=पचधात्वर्थः । तज्जन्यफलाश्रयत्वादित्यर्थः । इदं दूषणमग्निसंयोगस्य धात्वर्थत्वं मत्वा dattamiti bodhyam / Page #188 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| etacca satpavidhamnirvaya'zca विकार्यश्च प्राप्यश्चेति त्रिधा मतम् । तच्चप्सिततमं कर्म चतुर्दाऽन्यत्तु(1) कल्पितम् ॥ औदासीन्येन यत प्राप्य(2) यच्च क्र्तुर्नीप्सित्म्(3)| संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ इति वाक्यपदीयात् । यदसज्जायते सद्वा जन्मना यत्प्रकाशते । याः परस्परावृत्तित्वबाधेऽपि परस्परनिष्ठभेदप्रतियोगितावच्छेदकत्वस्याऽवाधान फलान्वयानुपपत्तिरित्यादि तत्रोक्तमिति । हरिकृतं कमविभागमाह(4) तश्चेति । क्रियाजन्यफलाऽऽश्रयरूपं क्र्मेत्य्र्थ्ः॥ *यदसजायत इति । असत्कार्यवादमवलम्ब्य । सवेत्यादि तु . सांख्यमतेन । प्रकाशत इत्यनन्तरं "प्रकृतेस्तु विवक्षायां विकार्य kaishcidnythaa। तन्निवत्यम्" इत्येव वाक्यपदीयपाठः । अन्यथा सामान्यधर्मेण अलक्षितस्य विकार्य्यस्य विशेष्यरूपेण prdrshnaarthaantrtaaptteH| तदर्थस्तु, कैश्चित प्रसिद्धराचार्यैः प्रकृतिविवक्षायां निष्पाचं विका. यमित्युच्यते । अन्यथा तदविवक्षायां तनिष्पाद्यं nirvaya'miti तद. र्थ्ः। तत्र घटं करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वे. नाविवक्षा । भस्म करोतीत्यादौ त्वसत्या एव तस्यास्तत्त्वेन सा। यद्यपि nirvaya'te निष्पाद्यते इति व्युत्पत्त्या nirvaya'tva, तण्डुला. नोदनं पचतीत्यादावोदनादौ विकार्यकर्मण्यप्यस्ति तथापि प्रकृति. वाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वरूपपारि (1)इप्सित्त्म्भिन्न्मित्य्र्थ्ः। (2)औदासीन्येनेति । ईप्सितत्वाभावे द्वेष्यत्वाभावे च सति यत् प्राप्यंक्रियाजन्यफलाश्रय इत्य्र्थ्ः। (3) अनीप्सितम्-द्वेष्यमित्यर्थः । (8) प्रसङ्गसङ्गत्येति shessH। Page #189 -------------------------------------------------------------------------- ________________ 176 दर्पणसहिते वैयाकरणभूषणसारे तन्नित्यं विकार्य तु द्वेधा कर्म व्यवस्थितम् ॥ ... भाषिकनिवर्त्यत्वस्य विवक्षणान्न दोषः । तदुक्तं सती वा विद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य nirvaya'tvaM प्रचक्षते ॥ इति । यस्य विकृतिकर्मणो, नाश्रीयते-न प्रयुज्यते, न विवक्ष्यत इति यावत् । अन्यत्-उक्तार्थ । *विकार्य स्विति* / तल्लक्षणं तु प्रतीय. मानप्रकृतिविकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्पत्यन्यतरफलवत्वम् । घटं करोतीत्यादिनिर्वये क्रियानिर्वाह्योत्पत्तिम. त्यपि प्रकृतिविकृतिभावाभानानातिप्रसङ्गः । प्रकृतिकर्मणस्तादृश. विशिष्टासत्वाद् विकृतिकर्मणश्च taadRshotpttyaashrytvaallkssnnsnggtiH| ईदृशस्थले फलद्वयप्रयोजकव्यापाराऽर्थकत्वं धातोरावश्यकम् । u. कञ्च भाष्ये, 'द्यर्थः पचिः' इति । अन्यथैकफलैकव्यापारार्थकत्वस्या. कर्मकेष्वपि सत्त्वाद् विशेषोपादानानर्थक्यप्रसङ्गात् ॥ ___ परे तु-"द्वयर्थः पचिः" इति भाष्याद्, विक्लेदनं निर्वर्तनं च पचे. र्र्थ्ः। तण्डुलानोदनं पचतीत्यस्य तण्डुलान् विक्लेदयन्त्रोदनं नि. निर्वतयतीति विवरणात् । तथाच प्रकृते तण्डुलाश्रयविक्लित्त्यनु. कूलव्यापाराश्रयाश्रयक ओदनाश्रयकोत्पत्त्यनुकूलो व्यापार इति बोधः । एवं काष्ठं भस्म क्रोतीत्यादाव्प्यूह्य्मित्याहुः॥ तदसत् भावनाप्रकारकबोधे हतुत्वेन क्लप्तायाः कृद्धात्वन्य. तरजन्योपस्थितेर्विशेष्यतासम्बन्धेनाख्यातार्थेऽभावेन तादृशबोधा. सम्भवात् । एकयैव क्रियया फलद्वयोत्पत्तिसम्भवेन तद्वाक्यजन्यबो. धस्य व्यापारद्वयविषयकत्वकल्पनानौचित्यादाख्यातशब्दानिवृत्तभे. दाया एव क्रियाया अवममादिति रूपप्सूत्रीयकैयटाञ्च । किञ्च पचे. आपारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वाबाधेन द्विवचनापत्ति. 1र्वारा(1)| (1) अत्रायंपाठः । विरोधात्पचेआपारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वाबाधेन 'चैत्रौतण्डुलान् ओदनं पचति' इति प्रयोगापत्ते. rtvaacc। Page #190 -------------------------------------------------------------------------- ________________ subrthnirnnyH| . प्रकृत्युच्छेदसम्भूतं किश्चित् काष्ठादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्या मुवर्णादिविकारवत् । / वस्तुतस्तु विक्लेदनं विक्लित्तिनिर्वर्तनमुत्पत्तिरेवोक्तपदयो । घल्युडन्तत्वात । तथाच फलद्वयाऽनुकूल एक एव व्यापारो धात्व. र्थतया भाष्यकृत्सम्मतः । व्यापारद्वयार्थकत्वोक्तिस्तु केषाञ्चित् तत्प. दयोर्णिजन्तप्रकृतिकल्युडन्तत्वभ्रमानबन्धनैवेत्यवधेयम् । यद्यपि विकार्य द्वेधा-प्रकृतिर्विकृतिश्चेत्येव वक्तुमुचितं, तथापि विकृति. द्वैविध्येऽवगते प्रकृतावपि विकार्यत्वं ज्ञातप्रायं भवतीत्याशयेन तदनुक्त्वैव विकृतिकर्म विभजते *प्रकृत्युच्छेदेति । एतेन क्रियानिर्वाह्याऽभावः प्रतियोगिताऽवच्छेदकधर्मवत्त्वं प्रकृतिकर्मत्वमिति dhvnitm। . ___ काशान् कटं करोति, कुसुमानि नजं करोति, सुवर्ण कुण्डलं करोति, मृदं घटं करोति, काष्ठं भस्म करोति, तण्डुलानोदनं पचती. त्यादौ क्रियानिर्वाह्यो यः पूर्वभावविशिष्टकाष्ठकाशादिप्रतियोगिका. भावो विशिष्टाऽसत्वरूपस्तत्प्रतियोगितावच्छेदकवैशिष्ट्यवत्वं का. शकाष्ठादेरिति तत्प्रकृती लक्षणसङ्गतिः । सर्वत्र विशिष्टाभावप्रतियोगिनि तादृशप्रतियोगितावच्छेदकवैशिष्ट्यत्वादतिप्रसङ्गवारणाय क्रियानिर्वाह्येति प्रकृतधात्वर्थव्यापारनिर्वाह्यार्थकम् । क्वचित काष्ठ. तण्डुलाविधर्मिनाशादेव विशिष्टाऽभावो भस्मौदनादिसम्पादकः । क्वचिद्धर्मिणः सत्त्वेऽपि कटरगादिसन्दर्भविशेषविरहरूपपूर्वभाववि. शिष्टाऽसत्वं कटसन्दर्भादिनिष्पादकं क्रियातो निर्वहति ॥ सम्भूतमिति ॥ प्रकृतिनाशप्रयोज्योत्पत्तिमादित्यर्थः । इदं च भ. स्मवदित्यन्वयि काष्ठादीति पृथक् पदम् । अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः ॥ *भस्मवदिति ॥ तत्तोल्येन वर्तमानमन्यदपि वि. कारजातमित्यर्थः । सादृश्यं च प्रकृतिनाशप्रयोज्योत्पत्तिमत्त्वेनैव । एवमग्रेऽपि । तथाच प्रकृतिविकृतिभावापन्नकाष्ठभस्मादिविकार्य. मित्यर्थः पर्यवस्यति । एवञ्च, काष्ठं भस्म करोतत्यित्र करोतेः प्र. तियोगित्वविशिष्टनाश उत्पत्तिश्च फलद्वयं, तदनुकूलव्यापारश्चा 23 Page #191 -------------------------------------------------------------------------- ________________ 178 दर्पणसहिते वैयाकरणभूषणसारे र्थः । नाशे प्रतियोगितया काष्ठस्योत्पत्तौ भस्मन आधेयतया काष्ठप्र तियोगिकनाशानुकूलो भस्मोत्पादको वर्त्तमानो व्यापार इति बोधः । एवं, तण्डुलानोदनं पचतीत्यादावपि । नैयायिकास्तु-तण्डुलानोदनं पचतीति विकाय्र्यस्थले प्रकृतिकमत्तद्वितीयाया नाशकत्वमर्थः । विकृतिकमउत्तरद्वितायीयाश्चोत्पा* दकत्वम् । तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । ओदनाऽन्वि तोत्पादकत्वस्य नाशकत्वविशिष्टे पाकेऽन्वयः नाशे चोत्पत्तेः प्रयो जकत्वमुद्देश्यविधेयभावमहिम्ना भासते । तेन पाकस्य तण्डुलार म्भकसंयोगनाशकत्वेऽपि, संयोगमोदनं पचतीति न प्रयोगः । तण्डुलारम्भकसंयोगनाशस्यौदनोत्पत्तौ तण्डुलनाशेनाऽन्यथासिद्धतया अप्रयोजकत्वात् । वस्तुतस्तु विकृतिकर्माऽसमभिव्याहृते, तण्डुलं पचवतीतिवत् संयोगं पचतीति प्रयोगवारणाय नाशद्वारा नाशकत्वमेव द्वितीयाष्र्थो वाच्य इति प्रकृते प्रयोज्यप्रयोजकभावाऽभानेऽपि न क्षतिः । तथाच तण्डुलनाशक ओदनात्पादको यो व्यापारस्तदनुकूलकृतिमानिति बोधः । ईदृशस्थले च कर्माख्यातेन प्रकृतेः कर्मत्वमेवाभिधीयत अत एव काष्ठानि भस्मराशिः क्रियन्त इत्यादौ काष्ठपदसमानवचनत्वमाख्यतस्य, न तु भस्मादिविकारवाचक पदसमानवचनत्वम् । भावनाऽन्वयिनि संख्यान्वयनियमात् । प्रधानाप्रधानकर्मवाचक कर्मपदसमभिव्याहृत-नी-वहादि दुहादिप्रकृतिककर्माख्यातस्यैवाप्रधाने दुहादीनां प्रधाने नहिष्व. हामित्यनुशासनात् कर्मत्वद्वयाऽनभिधायकत्वाऽनियमेन प्रकृते क त्वद्वयस्यैव तुल्यतया विकृतिगत कर्मत्वस्यापि लकारेणाभिधाने बाधकाभावः । अख्यातस्य विकृतिसमानवचनत्वप्रसङ्गस्तु "गृह्णाति वाचकः संख्यां प्रकृतेर्विकृतेर्न हि" / इत्यनुशासन सिद्धविकृतिसंख्यान्वयबुद्धिं प्रति प्रकृतिसंख्यान्वयपरत्वेनाऽगृह्यमाणाख्यातजन्योपस्थिते हैतुत्वकल्पनया निर्स्नीय्ः। कथमन्यथा "भस्मीभवन्ति काष्ठानि " इत्यादिप्रयोगा इति चेन्न । घटपट दृश्येते इत्यत्र द्वित्वस्यैवोभयसाधारणविशेष्यतावच्छे. दकास्परिचयेन विकारविकारिणोर्द्वयोरेवाख्याताऽर्थविशेष्यत्वे वा वाक्यभेदापत्तेः । न चेष्टाऽऽपत्तिः । तथा सति काष्ठं नाश्यते भस्म Page #192 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । 179 क्रियत इति वाक्यजबोधस्येव, काष्ठं भस्म क्रियत इति वाक्यजबोधस्यापि भस्म काष्ठविकृतिरन्यविकृतिर्वेति संशयनिर्वत्र्तकत्वानुपपत्तेः । समूहालम्बनजनकत्वाविशेषेण काष्ठभस्मनोः प्रकृतिषिकतिभावस्योक्तवाक्यादलाभात् । सत्यामेवैकवाक्यतायां कर्त्तृप्रत्यये प्रयोज्य प्रयोजकभावस्य विशिष्टाऽन्वयविवक्षानियमेन लाभ इव कप्रत्ययस्थलेस्पि तथा विवक्षाया नियमवशादेव कर्माऽऽत्मनेपदेन भस्मनि काष्ठोच्छेद प्रयोज्योत्पत्तिकत्वरूपकाष्ठविकृतित्वस्य लाभात् । न च विकृतिवाचकाद् द्वितीयापत्तिः । लकारेण विकृतिकर्मत्वस्यानभिधानेऽपि कर्मत्वान्तरविशेषणतापन्नक्रियायां तस्य विकृत्यर्थसंसर्गत्वाऽभ्युपगमेनैव द्वितीयापत्त्यसम्भवात् प्रातिपदिकार्थविशेयतया कर्मत्वादिविवक्षायामेव द्वितीयाद्यवसरात् ॥ न चैवं, घटः करोतीत्यापत्तिः । कर्मत्वान्तरविशेषणतानापन्नक्रियायां क्रियान्तरकर्त्तृत्वविशेष्यतापन्नाऽर्थकस्यैव कर्मतासंसर्गेण भा नाभ्युपगमात् । अत एव काष्ठं भस्मराशिः करोतीति न प्रयोगः । भस्मराशेः क्रियान्तरकर्त्तृत्व विशेष्यतानापन्नत्वात् । उपपद्यते च पश्य मृगो धावतीत्यादिः । प्रकृते च नीलो घटो भवतीत्यादावसाधारणधर्मरूपभवने नौलादेराधेयत्वरूपकर्त्तृतासम्बन्धेनाऽन्वयव दुव्युत्पत्ति वैचित्रयेण प्रकृतिकत्वविशेषणतापन्नायां कृधात्वर्थकृतौ भस्मादिरूपविकृतिकर्मणः कर्मतासम्बन्धेनान्वयोपगमेन एकवाक्यत्वोपपत्त्योक्तसंशय निवर्त्त कत्वोपपत्तेः । तथाचोत्पादकत्वेन भस्मसम्बन्धिकृतिप्रयोज्यनाशप्रतियोगीनि काष्ठानीति काष्ठं भस्मराशिः क्रियत इति वाक्यजो बोधः । सम्बन्धस्य -प्रातिपदिकार्थविशेष्यतया अविवक्षणा देव न तत्र षष्ठयपि । स्थले एवं "मृदोन घटो न" इत्यत्रापि प्रकृतिविकृतिभाव* कर्मत्वान्तरविशेषणतापन्न धात्वर्थान्वय्यर्थबोधने द्वितीद्वितीयाप्रसङ्गो, ना. यायाः साधुत्वमितिनियमोपगमे नोक्तस्थले पि, दुह्यते गोः क्षीरमित्यादौ तदनुपपत्तिः । एवमेकत्वावच्छिन्ने द्वि स्वावच्छिन्नारोपस्थलेऽप्येको द्वौ ज्ञायते इत्यादौ आरोष्यविशेष्यवाचकसमानवचनत्वमाख्यातस्य । प्रयुज्यते च कवयः । "एकोऽपि श्रय Page #193 -------------------------------------------------------------------------- ________________ 180 दर्पणसहिते वैयाकरणभूषणसारे इव भाति कन्दुकोऽयम्" इति । न च तत्राऽपि भान्तीत्यव पाठः । kathamanyathA"amAni तत्तेन निजायशोयुगे dviphaalbddhaashcikuraashirHsthitm"| - इत्यत्राऽऽरोप्यनिजायशोयुगसमानवचनममानीत्याख्यातं प्रयु. तं श्रीहर्षेणेति वाच्यम् । तत्रापि पूर्वार्द्धसमर्थितायशोयुगस्य पा. स्तवत्वेन तस्मिन् फालद्वयबद्धचिकुराणामेव राज्ञ आरोप्यत्वन क. बेरुत्प्रेक्षितत्वात् । अत एव, न तत्राऽविमृष्टविधेयांशतादोषावका श (1)इत्याहुः॥ __अत्र केचित्-"पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या यु. तः खदिराङ्गारसवणे कुण्डले भवतः" इति महाभाष्यप्रयोगादाख्यास्य विकृतिसमानवचनत्वमेव । गृह्णाति वाचकः संख्यां प्रकृतर्विकृतेनहि । इति तु विप्रत्ययमात्रविषयकम् । एवञ्च, काष्ठानि भस्म रा. शिः क्रियन्त इत्यादिप्रयोगाणामसाधुत्वमेवति ॥ ___ अपरे तु-खदिराङ्गारवणे इति विशेषणेन तत्र कुण्डलयोः प्रकृ. तित्वं गम्यते । सिद्धाया विकृतेः पाकानपेक्षणात । पुनरपरयाऽऽक. त्या युक्त इति विशेषणेन तु सुवर्णपिण्डस्य विकृतित्वम् । आकुत्यनारयोगस्य प्रकृतित्वाप्रयोजकत्वात् । युज्यते चैतत् । "मृत्तिके. स्येव सत्यम्" इतिवत् संहतिमुखेन पुनरावृत्त इति विशेषणेना. पि सुर्वणपिण्डस्य विकृतित्वं गम्यते । तथाहि । पूर्वोपक्रान्ताऽऽकृतिपरम्परायास्तत्पय्यर्वसायित्वेन सिषाधयिषितसुवर्णनित्यत्वस्य सिद्धेः । तस्मात् पूर्वनिर्दिष्टाऽऽक. तिविशिष्टसुवर्णस्य कुण्डलादिप्रकृतेरप्यनिर्दिष्टाऽपराकृतिविशिष्टस्य (1) अविमृष्टविधेयांशतेति । अविमृष्टः-प्राधान्येन अनिर्दिष्टः विधेयांशः यत्र तस्य भावः तस्वम् । पदार्थानां मध्ये विधेयस्यैवो. पादेयत्वेन प्राधान्यं, तस्य च प्राधान्येन निर्देश एव उचित्ः। भस्योदाहरणं साहित्ये "स्वर्गग्रामटिका" इत्यादिप्रसिद्धम् । पूर्वतन्त्रे च वषट्कर्तुः प्रथमभक्ष" इत्यत्र भक्षानुवादेन क्रममात्रस्य विधानेस् स्य दोषस्यापत्तौ प्रथमभक्ष इतिपदम् क्रमविशिष्टपदार्थपरमित्युक्तम् । पूर्वतन्त्रेऽस्य दोषस्य 'एकप्रसरताभङ्ग' इति पदेन व्यवहार iti bodhym। Page #194 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| 181 (1)क्रियाकृतविशर्षाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते । इति च तत्रैवोक्तम् । तस्य विकृतित्वमेव भाष्यकृत्तात्पर्यविषय इत्यस्यापि वक्तुं शक्यत. या न तनिर्देश आख्यातस्य विकृतिसमानवचनत्वे उपष्टम्भक इति॥ ____ अत्रेदमाभाति-वैयाकरणमते प्रकृते प्रकृतिविकृत्योर्द्वयोरपि क. तत्वनाख्यतेन कद्वयमेव अभिधानीयम् । एवं ततसंख्याऽपि त. ब्रैकेनाख्यातेन विरुद्धसंख्यावतोस्तयोः संख्याया अभिधातुमशक्यतया भगवता, कुण्डले भवत इति विकृतिसंख्यैवोक्ता । न तु प्रकृतिगता नाण्यातप्रतिपाद्येति मुनित्रयस्याऽऽक्षाऽस्ति । एवञ्च प्रयोगवशेन पर्यायेणाऽन्यतरसमानवचनत्वमाख्यातस्य निराबाघ. मिति ॥ *क्रियाकृतेति* ॥ क्रियाप्रयोज्याऽसाधारणधर्मप्रकारकप्रतीति. विषयताऽनाश्रयत्वम् । निर्वादावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्यस्य धर्मप्रकारकप्रतीतविषयतानाश्रयत्व. स्याऽसाधारणधर्मघटितस्य वा तस्य घट जानातीत्यादौ घटादाव. सम्भव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव क्रियाप्रयोज्यासा. धारणधर्मसंयोगप्रतीतिविषये प्रामादिकर्मण्यव्याप्तिनिरासाय असा धारणेति । कियाजन्यफलानाश्रये अतिप्रसक्तिनिरासाय vishessym। न च घटं जानातीत्यादौ क्रियाजन्यफलाऽभावात् सामान्यल. क्षणस्याऽव्याप्तिः । तद्वारणाय तत्राऽऽवरणभङ्गाऽभ्युपगमे तु तस्यैः बक्रियाप्रयोज्याऽसाधारणधर्मतयाऽयं घट एतेन ज्ञात एतव्यव. हारविषयत्वेन अनुमानजन्यप्रमाविषयत्वेन सत्यन्ताभावाद्विशेषलक्षणाऽव्याप्तिरिति वाच्यम् । कतभिन्नत्वे सति कर्तृकर्मोभयसाधा. रणक्रियाजन्यफलाश्रयत्वं उक्तलक्षणवाक्यतात्प-विषतयाज्ञान. (1) प्राप्यलक्षणमेतत् । दर्शनात प्रत्यक्षात । अनुमानात्, य. था पुत्रः सुखमनुभवति इत्यत्र मुखप्रसादादिना सुखानुमानं भवति तथा नेत्य्र्थ्ः। Page #195 -------------------------------------------------------------------------- ________________ 182 दर्पणसहिते वैयाकरणभूषणसारे घटं कारोतीत्याद्यम् । काष्ठं भस्म करोतीति, सुवर्ण कुण्डलं करोतीति च द्वितीयम् । घटं पश्यतीति तृतीयम् । तृणं स्पृशतीत्युदासीनम् । विषं भुङ्क्ते इति द्वेष्यम् । गां दोग्धीति संज्ञा रूपफलाश्रयत्वाचन सामान्यलक्षणाऽव्याप्तिरावरणभङ्गफलमादाय जानात्यादिकमणि लक्षणसङ्गमनेऽधीच्छत्यादिकर्मण्यव्याप्तिवारणायोक्तरीतरेवानुसतव्यत्वादिति । निर्देशक्रमणोदाहरणान्याह-*घटमिति* ॥ *आद्यमिति* ॥ निव्र्त्य्मित्य्र्थ्ः। एवमग्रेऽपि ॥ ___*संज्ञान्तरैरनाख्यातमिति * ॥ अपादानत्वादितत्तद्रूपविशेषैर. विवक्षितमित्यर्थः अकथितश्चेत्यत्राऽकथितशब्दोऽविवक्षितपरो, न. त्वप्रधानपरः । तथा सति पाणिना कांस्यपाभ्यां दोग्धीत्यत्र करणा धिकरणयोः कर्मसंज्ञा प्रसज्येतेति । दुहादीनां परिगणनात् तत्संज्ञयोः करोत्यादियोगे सावकाशत्वादिति भावः । तथाच पूर्वविधिप्रसक्तिपू. चकं तदविवक्षायां सर्वथा पूर्व विधेरप्रसक्तौ च तत्प्रवृत्तिरिति बोध्यम् । यद्यदि विभागानुकूलव्यापारानुकूलप्यापारस्याऽपि(2 दुह्यर्थत्वेन. कर्तुरीप्सिततममित्यनेनैव कर्मसंज्ञा सिध्यति । कर्तृनिष्ठव्यापा. राविशेषणफलाश्रयतया गोः प्रधानकर्मतया न तत्र लाद्य्नुग्प्त्तिः। पयोनिष्ठविभागानुकूलगोनिष्ठव्यापारानुकूलव्यापारस्य शब्दतः प्रा. धान्यादन्यथासिद्धप्रयोजनकमेतत् सुत्रमित्याभाति, तथापि वि. भागानुकूलकर्मत्वार्थमिदमावश्यकम् । एतस्मिन्नर्थेऽप्रधाने दुहादीनामित्यनुशासनाद्वादावेव लाद्य्ः॥ ___ अप्रधानकर्मत्वं चोक्त्क्र्म्भिन्न्त्व्म्। तञ्चोक्ताऽर्थे गवादीनामक्षतम् । धात्वर्थफलानाश्रयत्वात् । तथाचैतत्कल्पे स्थितं द्रवद्रव्यनिष्ठविभाग. नुकूलव्यापारो दुहेरर्थः । तत्र गोरपादानत्वाऽविवक्षायामनेन कर्मत्वम् । तद्विवक्षायां पञ्चमी । गोः पयस्यन्वये तु षष्ठी । एवञ्च गोकमकपयोनिष्ठविभागानुकूल एककर्तृको व्यापार इति बोध्ः। विभा. गावधित्वमेव गोः कर्मत्वम् । आद्यकल्पे तु पयोनिष्ठविभागाऽनुकू. (1) गां पयो दोग्धीत्यत्र गौः पयस्त्यजति तया त्याजयतीत्यर्थ प्र्तीतेरितिभाव्ः। Page #196 -------------------------------------------------------------------------- ________________ subrthnirnnyH| 183 न्तरैरनाख्यातम् । क्रूरमभिक्रुद्धयतीत्यन्यपूर्वकम् ॥ ____ कर्तृतृतीयाया आश्रयोऽर्थः । तथाहि । "स्वतन्त्रः क. " / (pA0 sU0 1 / 4 / 54 ) स्वातन्त्र्यञ्च धात्वर्थव्या. पाराश्रयत्वम् (1) / . लगोनिष्ठव्यापाराऽनुकूल एककर्तृको वर्तमानोव्यापार इति । तत्र विभागाश्रयत्वात् पयसः कर्मता । तदनुकूलव्यापाराश्रयत्वातु गोः, म तु विभागाश्रयत्वेन । पयोनिष्ठविभागीयसम्बन्धस्यैव फलताव. च्छेदकत्वादेवमन्यत्राप्यूह्यम् ॥ *अन्यपूर्वकर्मिति* / अन्यसंशाबाधनपूर्व shaastrbodhitmityrthH| क्रूरमाभिध्यतीत्यत्र, क्रुधदुहेर्योतिप्रसक्तसम्प्रदानसंज्ञायाः, "क्रुध. दुहोरुपसृष्टयोः कर्म" (pA0 suu01| 4 / 38 ) इति बोधनात् । एवं धैकुण्ठमाधिशेते इत्यादावपि बोध्यम् । 'अजां प्रामं गमयति, 'शिष्यं शास्त्रं बोधयति,' 'ब्राह्मणमन्नं भाजयति,' 'यजमान मन्त्रं पाठयति, 'घटं जनयति' नाशयति' इत्यादौ गतिबुद्धीति सूत्रेण गम्यादिप्रकृति. कणिजन्तधातुसमभिव्याहृतद्वितीयाया अप्याश्रयोऽर्थः । यद्यपि णि. जन्तधात्वर्थप्रेरणजन्यव्यापाररूपफलाश्रयत्वादजादीनामपि कर्मत्वं कर्तरीप्सिततममित्यनेनैव सिद्धं, तथापिणिजन्तेन आप्यमानस्य(2) चेद्भवति गत्याद्यर्थव्यापाराश्रयस्यैवेति नियमार्थ सूत्रम् । तेन पाचयः त्योदन देवदत्तेनेत्यादौ न । तदुक्तं-- गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां gtH॥ नियमात् कर्मसंज्ञायाः धर्मेणाप्यभिधीयते । इति । वाचकतासम्बन्धेन स्वनिष्ठया तृतीययेत्यर्थः । यद्यपि कत्तसं. ज्ञायाः परत्वाद्धेतुमति चेत्यनुशासनात् स्वकारकविशिष्टक्रियाया णिजर्थसम्बन्धाऽवगतेरन्तरङ्गत्वाच्च कर्मसंज्ञायास्तया बाध एवो. चितस्तथाप्यन्यानधीनत्वलक्षणार्थप्राधान्यशाब्दप्राधान्ययोः प्र. (1) धात्वर्थव्यापाराश्रयत्वमित्यत्र 'प्रकृत' इत्यादिः । (2) आप्यमानस्य नाम प्राप्यमाणस्य अर्थात् णिजन्तनिमित्तक. मसंज्ञायोग्यस्य । Page #197 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे योजकव्यापार सत्त्वेन प्रधान कार्यस्य च सर्वतो बलवस्वस्याऽऽक. डार(pA0 suu01।4।1) सूत्रे कैयटेनोक्तत्वाद्धेतुमति चेतिसूत्रस्थभाष्यप्रामाण्याच्च तदनुरोधिकर्मत्वस्थाऽन्तरङ्गादपि कर्तृत्वादू. बलवत्त्वाऽनियमत्वमेव साम्प्रतम् । ___ परे तु-हेतुमति चेत्यनुशासनादन्यनिष्ठकत्र्तृत्वनिर्वाहकव्यापाररूपा स्वतन्त्रप्रेरणा णिजर्थः । कर्तृत्वं च क्वचित् प्रयत्नः, क्वचिदा. श्रयत्वादि । यादृशधातूत्तराख्याते यादृशं कर्तृत्वमभिधीयते तादृश. धातूत्तरणिच्प्रत्ययेन ताशकर्तृत्वनिर्वाहको व्यापारोऽभिधीयते । निर्वाहकत्वं च स्वरूपसम्बन्धविशेषो, नाऽतो नाशयतीत्यादाव. न्व्याऽनुप्प्त्तिः। __एवञ्च पाकादिकर्तुस्तकर्मत्वविरहेऽपि ण्यन्तधातुप्रतिपाद्यतास्. पच्छेदककर्तृत्वस्य फलत्वेन तदाश्रयत्वात पाकादिकर्तुः कर्मत्वं ता. दृशकर्तृत्वविशेषणतया सहायादिरूपस्वतन्त्रकर्तृवृत्तित्वाविवक्षार्थी पाचयत्योदनं सहायमित्यपि प्रयोगः साधुरेव । अत एव, "अजिग्रहत्त जनको धनुस्तद्" इति भट्टिप्रयोगः स्वरसतः सङ्गच्छते । प्रदेर्शानलाक्षणिकतया तदुपपादनं त्वगतिकगतिः । यदा तु णिचप्रकृत्यर्थः व्यापारे स्वतन्त्रकर्तृवृत्तित्वस्य विशेषणतया विवक्षा तदा सहायेने त्येव । गतिबुद्धिति सूत्रं, गत्याद्यर्थकधातुयोगे तादृकर्तृत्वविशेषण. तया स्वतन्त्रकर्तृवृत्तित्वविवक्षा नियता नाऽन्यत्रेत्यर्थबोधनद्वारा तत्र कर्तृप्रत्ययाऽसाधुत्वज्ञापकम् । तेन पावयत्योदनं सहायेनेतिवदज. या ग्रामं गममतीति न । ____एवञ्चाऽजां ग्रामं गमयतीत्यत्र, ग्रामनिष्ठसंयोगाऽनुकूलव्यापारस्य यदजानिष्ठकर्तृत्वनिर्वाहकत्वसम्बन्धेन तद्विशिष्टो यो व्यापारस्तदनुकूलकृतिमानिति बोधः । पाचयत्योदनं सहायेनेत्यत्र सहा. यकर्तृको यो विल्कित्यनुकूला व्यापारो, निर्वाहकत्वसम्बन्धेन तत् कर्तृत्वसम्बन्धेन तत्कर्तृत्वविशिष्टव्यापारानुकूलकृतिमानिति बोधः । चैत्रेण ग्रामं गम्यतेऽजेत्यत्र कर्माख्याते तु तादृशव्यापारनिर्वाह्य. कर्तृकव्यापारनिर्वाह्यकर्तृत्वनिरूपकं यद् ग्रामवृत्तिसंयोगानुकूलं गमनं tatkaya'jati बोध्ः। सहायेन पाच्यते तण्डुलश्चैत्रणेत्यत्र तु चैत्रकर्तृकप्रेरणानिर्वाह्यकर्तृत्वनिरूपको यः सहायरूपस्वतन्त्रकर्तृवृत्ति. व्यापारस्तजन्यविल्कित्याश्रयस्तण्डुल इति बोधः । अर्थविवेकः Page #198 -------------------------------------------------------------------------- ________________ - सुय्र्थ्निर्न्न्य्ः। 185 स्व्य्मूह्ः॥ ये त्वनुकूलव्यापार एवणिजर्थस्तदन्वयिनीगमनादिक्रियैव धा. त्वर्थतावच्छेदकं फलंतच्छालितयाऽजादीनां प्राप्तमेव कर्मत्वं "गति. बुद्धि" (पा.सू. 14.52 )इति सूत्रेण इति वदन्ति । तेषां मते पाचय. त्योदनं सहायेनेत्यादौ द्वितीयातृतीययोर्नियामका लाभः । अधिकम. न्य्त्राऽनुस्न्ध्यामित्याहुः॥ वैकुण्ठमधितिष्ठतीत्यादावपि द्वितीयाया आधार एवाऽर्थः । अध्याद्युपसृष्टशीङादियोगे "अधिशी" (pA0 sU0 1 / 4 / 45) इत्यादिसूत्रैराधारस्य कर्मसंज्ञाविधानात् । यदपि kRarthavyApArA. न्तर्भावेणाऽध्यायुपसृष्टशीङादीनां लक्षणामुपगम्य कर्तुरीप्सितत. ममित्यनेनैव कर्मसंज्ञा सुसाधा, तथापि मुख्याऽर्थकतद्योगेऽपि क. मप्रत्ययसाधुत्वबोधनार्थमधिशीस्थासामित्यादिसूत्राणामप्यावश्य. कतति । कर्मप्रवचनीययोगविहितविभक्तस्तु यथायथं लक्ष्यलक्षणभावादिः सम्बन्धो धोत्य इति व्क्स्स्य्ते॥ उपपदविभक्तीनां तु षष्ठ्यपवादकत्वात् सम्बन्ध एवार्थः । "कालाऽध्वनोरत्यन्तसंयोगे" (pA0 s02।3।5) इति विहित. द्वितीयाया व्यापकत्वमर्थः । मासमधीत इत्यादी मासव्यापकाऽध्य. .यनमिति बोधात् । द्वितीयादीनामाश्रयोऽर्थ इत्यत्र विभक्तिपदस्य कारकविभक्तिपरत्वेन तदविरोधादित्यन्यत्र विस्त्र्ः। क्रमप्राप्तं तृतीयार्थ निरूपयति-*कर्तृतीयाया इति । करणत. तीयाया व्यापारार्थत्वस्यापि वक्ष्यमाणत्वादुक्तं-*कर्षिति ॥ * आश्रय* इति ॥ आश्रयमात्रमित्यर्थः । आश्रयार्थकत्वे मानमुपन्य. स्यति *तथाहीत्यादिना*ननु स्वातन्त्र्यमितरव्यापारानधीनव्यापा. रवत्त्वम् । तच्च काष्ठं पचतीत्यादौ काष्ठादावप्रसक्तं, तव्यापार. स्य चेतनव्यापाराधीनत्वादत आह-*स्वातन्यश्चेति* ॥ व्यापा. राश्रयत्वस्य करणे धात्वर्थाश्रयत्वस्य कर्मण्यतिप्रसक्तत्वात् तव्या. वृत्तये क्रमेणोभयम् ॥ अन्ये तु-कर्तृप्रत्ययसमभिन्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयतद्धात्वाश्रयत्वं स्वा. तन्यम् । तदेव च कर्तृत्वम् । कालिकसम्बन्धेन व्यापाराश्रयेऽति. प्रसङ्गवारणाय व्यापारतावच्छेदकसम्बन्धेनेति । ग्रामं गच्छतीत्या. 24 Page #199 -------------------------------------------------------------------------- ________________ 186 दर्पणसहिते वैयाकरणभूषणसारे (1)धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ॥ इति वाक्यपदीयात् । अत एव यदा यदीयो व्यापारी धातुनाऽभिधीयते तदा स कर्तेति, स्थाली पचति, अमिः पचति, एधांसि पचन्ति, तण्डुलः पच्यते स्वयमेवेत्यादि सङ्गच्छते । नन्वेवं "कर्मकर्तव्यपदेशाच्च" (ba0 mU0 1 / 2 / 4) इति सूत्रे, "मनोमयः प्राणशरीरः" इनि वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य, "एतमितः प्रेत्याभिसम्भवितास्मि" इति प्राप्तिकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णी. दावुत्तरसंयोगात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयेऽतिप्र. सङ्गः । पक्कस्तण्डुलो देवदत्तेनेत्यादौ फलस्य विशेष्यत्वेन देवदत्ते' व्याप्तिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इति । सामग्रीसाध्यायां क्रियायां सर्वेषां स्वस्वव्यापारे स्वातन्त्र्येऽप्युक्तस्वातन्त्र्यस्य युगपत्स. वैष्वभावान सूत्राऽनर्थक्यमिति । कत्तुंः कर्मप्रत्ययसमभिव्याहृतकहृव्यावृत्तधार्वथव्यापाराश्रयत्वस्यैव सम्यक्त्वे गुरुविशेणस्याऽन. तिप्रयोजनकत्वाशोपेक्ष्यम् । कर्मकर्तरि तु नव्यमते फले व्यापार* त्वारोपान्नाऽव्याप्तिः। व्यापारत्वेन कृतेराप सङ्ग्रहान्न तदनाश्रये. 'चेतने स्वरसतः कर्तृव्यवहारः । तदतिरिक्तव्यापारस्य धातुना वि. पक्षायां तु क्वचित् कर्तृत्वव्यवहारोऽपि । वक्ष्यति च-यदा यदीयो व्यापार इत्यादि । एवमेव, ततो भूतं न तु मया कृतमित्याधुपपाद्य. मिति भाव्ः। तत्र हरिवाश्यं प्रमाण यति * धातुनेति* / उक्तक्रिया इति विशेषणादस्मदुक्तमेव स्वातन्त्र्यं हरिसम्मतमिति सूचयति *अत एवेति ॥ उक्तस्वातन्त्र्यस्य क्र्तृत्वादेवेत्य्र्थ्ः॥ ___ *सङ्गच्छते इति*कृत्याश्रयत्वादेस्तत्त्वे तु तदसङ्गतिरिति भाव्ः। उक्तविवक्षायाः प्रयोगनियामकत्वं द्रढयितुं पृच्छति *नन्वेवमिति । एवं विवक्षाया एव प्रयोगनियामकत्वे मनामयस्य मनोमयशब्दनः तिपाद्यस्येत्यर्थः । जीवत्वे संकल्पकर्तृरूपत्वे ब्रह्मभिन्नत्वे इति (1) धातुनोक्तक्रिय कारके कर्तृता नित्यमिष्यते, इति हरिपाद्य kssryojnaa। Page #200 -------------------------------------------------------------------------- ________________ . subrthnirnnyH| 187 तं कथं सङ्गच्छताम् । उच्यते । जीवस्यैव ज्ञेयत्वे प्राप्तिकर्मत्व. मपि वाच्यम् । कर्तृत्वश्च तस्य आख्यातेनोक्तम् । नचैकस्यैकदा संज्ञाद्वयं युक्तम् । कर्तृसंज्ञया कर्मसंज्ञाया बाधात् । तथाचैतमिति द्वितीया न स्यात् । कर्मकर्तृतायाश्च यगाद्यापत्तिरिति(1) शब्दविरोधद्वारा भवति स भेदहेतुः । एवञ्च व्यपारांशस्य धातुलभ्यत्वादाश्रयमानं तृतीयार्थः । कारकचक्रप्रयोक्तृत्वं, कृत्याश्रयत्वं वा, दण्डः करोतीत्यत्रा. व्याप्तम् । यावत् । एतमित इत्यादेरितः शरीरात प्रेत्य निःसृत्य एतच्छरीरं परित्यज्येति यावत् । एतं स्वप्रकाशत्वादिगुणविशिष्टं पूर्वोक्तमा. स्मानम्, अभिसम्भवितास्मि प्राप्तास्मीत्य्र्थ्ः। *कथं सङ्गच्छता. सिति । भवन्मने वैवक्षिकयोः कर्तृत्वकर्मत्वयोरेकस्मिन्नपि सम्भ. घादिति भाव्ः। संज्ञानिबन्धनविरोधं समर्थयन् कर्तृत्वकर्मत्वयोर्वास्तवाविरोधं दर्शयति *उच्यते इत्यादिना**जीवस्यैव शेयत्वे इति । स क्रतुं कुर्वीतेत्यनेन जीवस्यैवोपास्यत्वबोधने इत्य्र्थ्ः। *प्राप्तिकर्मत्वमि. नि*॥ अन्योपासनाया अपरप्राप्त्यफलकत्वादिति भावः । *आख्या. तेनेति । अभिसम्भविताऽस्मीत्येतद्घटकेनेत्यर्थः । *बाधादि. ति* / संशयोराकडारीयतया समावेशाऽसम्भवेन परया कर्तृसं. शया बाधादित्य्र्थ्ः। *यगाद्याऽपत्तिरिति* / abhyushcyvaadH| प्राप्ये कर्मवद्भावाऽप्रसक्तः ॥ शब्दविरोधद्वारा-एकदा संज्ञाद्वयप्रयुक्तका. U'nutpattidvArA, स-संज्ञाद्वयविरोधस्तत्र कर्तृकर्मत्वव्यवहारहेतु. रित्यर्थः । न तु कर्तृत्वकर्मत्वयोः पारमार्थिकं भेदमादायेति भावः । ननु विशिष्टाश्रयस्य तावत् तृतीयाऽर्थत्वमायातमत आह एवश्चे. ति॥ धातूपात्तव्यापाराश्रयस्य कर्तृत्वे चेत्य्र्थ्॥* aashrymaatrmiti*| अनन्यलभ्यत्वादिति भाव्ः। मतान्तरं दूषयति कृत्याश्रयत्वमित्यादिना । * अव्याप्तमिति* ॥ अचेतने तस्मिस्तद्बाधादिति भाव्ः॥ (1) अत्रादिपदग्राह्यमात्मनेपदम् । Page #201 -------------------------------------------------------------------------- ________________ 188 दर्पणसहिते वैयाकरणभूषणसारे अत्र वदन्ति-दण्डादिनिष्ठव्यापारस्य धात्वर्थव्यवहारस्तस्मिन् सूप्पाद्ः। अतएव हरिणा प्रागन्यतः शक्तिलाभान्न्यग्भावाऽऽपादनादपि । तदधीनप्रवृत्तत्वात् प्रवृत्तानां निवर्तनात् ॥ adRSTatvAtpratinidheya'tireke च दर्शनात् । (1)आरादप्युपकारित्वे स्वातन्त्र्यं कर्तुरिष्यते ॥ इत्यनेन करणादिव्यापारात् पूर्व कारणादिसम्पादकशक्तिमत्त्वेन कारणादीनामात्माधीनत्वसम्पादनेन च तदायत्तव्यापारत्वेनाऽति. प्रवृत्तानां निवर्तनेन कर्नुः फलप्राप्तौ स्वत एव निवृत्या प्रतिनिध्यभावेन कारकान्तराभावेऽप्यस्त्यादौ कर्तुदर्शनेन च दूरादप्यु. पकारित्वेऽपि स्वातन्त्र्यमित्यर्थकेन कारकचक्रप्रयोक्तृत्वमेव स्वात. यमभिहितम् । __ वस्तुत एषां धर्माणामभावेऽपि शब्दे यस्यैते प्रतिपाद्यन्ते स कतैति tdaashyH। पाचयति चैत्रेण मैत्र इत्यादी प्रयोज्यस्य प्रयोजकव्यापाराधीनत्वेऽपि णिचप्रकृत्यर्थसाधनान्तरविषये उक्तस्वात. न्यस्य सत्त्वात् क्र्तृत्वोप्प्त्तिः। धातुवाच्यक्रियाकृतस्वातन्त्र्यस्यैव विवक्षणात् कर्तृपरतन्त्रकरणादेन स्वव्यापारमादाय कर्तृत्वं, प्रयो. ज्यस्य स्वार्थसिद्धार्थमपि प्रवृत्तानां करणादीनां कधीनत्ववत प्रयोज्यस्य प्रयोजकाऽनधीनत्वाञ्च । न हि फलोद्देशाधीना करणादीनां व्यापारवत्ता । प्रयोज्यस्य तु तादृशप्रवृत्तौ "सर्व इमे स्वभू. स्यर्थे प्रवर्तन्त" इति, हेतुमति चेतिसूत्रस्थं भाष्यमनुभवश्व सार्वजनीनः प्रामाणमित्याहुः कृत्याश्रयत्वं दण्डादावध्याप्तमित्युक्त्या नैयायिकोक्तकर्तृत्वस्यो. पेक्षणीयत्वमावेदितम् । तेषां त्वयमाशयः । कनृत्वं मुख्यं पूर्वोक्ता मेव, आश्रयप्रतियोगित्वादिरूपं तु गौणम, उभयमपि कर्तृतृतीयया प्रतिपद्यते । तथाहि । चैत्रेण पच्यते इत्यादौ कृतिमदर्भदेन तजन्यत्वं वा क्रियाविशेषणतया तृतीययाऽभिधीयते ॥ अचेतनकाष्ठादेरपि कर्तृत्वविवक्षायां तु काष्ठं पचतीतिवत् 'काष्ठन पच्यते तण्डुल' इत्यत्रापि प्रयोगाद् व्यापाररूपे कर्तृत्वे तजन्यत्वरूपे सकर्मत्वे वा (1) आरादुपकारित्व cAnyanirvaya'phalAnirvattakatvam / - Page #202 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| 189 tasya लक्षणा । एवं चैत्रेण ज्ञायते इत्यादावाश्रयत्वरूपे कर्तृत्वे आधेयत्वरूपे कर्तृमत्वे वा, नश्यते घटेनेत्यादौ प्रतियोगित्वात्मक कत्तृत्वेऽनुयोगित्वरूपकर्तृमत्त्वे वा ल्क्स्स्न्ना। चैत्रः पचतीत्यादावु. क्तस्थले कर्तृत्वमेव मुख्यं गौणं वा क्रियाविशेष्यतयाऽऽख्यातेन बो. ध्यते । अचेतने स्वरसतः कर्तृव्यवहाराभावेन तत्र कर्तृपदमपि भाक्त्मेव्। __ नच यत्नवत एव मुख्यकर्तृत्वे तदादायैव "कर्तृकरणयोः" (pA0 suu023।6।65)ityaadeshcaaritaarthye गौणकर्तृत्वे तृतीयाद्यनुपपत्तिरिति वाच्यम् । तत्सूत्रस्थकर्तृपदस्य प्रिभास्सिक्क्त्प्र्त्वात्। तत्सूत्रप्रणय. नस्यैव तत्परत्वे मान्त्वात्। सूत्रे स्वातन्त्र्यं च समभिव्याहृतकारका. न्तराऽनधीनत्वे सति कारकत्वम् । पुरुषव्यापाराऽधीनक्रियाऽनुकूल. व्यापारवतामेव काष्ठादीनामन्यानधीनत्वविवक्षया, काष्ठं पचतीत्या. दो कर्तृत्वम् । अनधीनत्वान्तविशेषणं च, चैत्रः काष्ठैः स्थाल्यां पचतीत्यत्र चैत्रः काष्ठानि स्थाली पचन्तीति प्रयोगवारणाय । चैत्रः पचति, स्थाली पचतीत्यादौ यत्र कारकास्तराप्रसिद्धिस्तत्रानधी. नान्तविशेषणं न प्रतीयत एव । तन्निर्वाहश्च स्वतन्त्रशक्तिकल्प. नात् । विशिष्टशक्तर्विशेषणविषयकविशेष्यबोधाजनकत्वात् । वि. शिष्टशक्त्या निर्वाहात । चैत्रेण पाचयतीत्यादौ हेतुकर्तस. मभिव्याहारे प्रयोज्यस्य हेतुकर्बधीनत्वेऽपि ण्यन्तप्रतिपाद्यपाचना. दिक्रियायामेव प्रयोजकस्य कारकतया प्रयोज्यस्य पच्याद्यर्थक्रिया. कारकाऽनधीनताया अवैकल्येन न तद्वाचकपदोत्तरं तृतीयानुपपत्तिः । स्वतन्त्रकर्तप्रयोजकव्यापारस्य तण्डुलक्रयणादिवत् पा. कादावन्यथासिद्धरवादकारणत्वेन तस्य पाकादिप्रयोजकव्यापारव. स्वेऽपि तक्रियाकारकत्वाभावाच्च । अत एव, चैत्रेण मैत्रः पाच यतीत्यत्र, मैऋ पचतीति n। नन्वस्तूपदर्शितरीत्या चैत्रादेः स्वतन्त्रकर्तृतानिर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयाऽनुपपत्तिः कर्तृत्वनिर्वाहकव्यापारस्य णिजर्थत्वेन स्वतन्त्रनिष्ठस्य तस्य णिचाऽभिधानादिति चेन्न । कर्तृत्वनिर्वाहकत्वसम्बन्धेन पाकाद्यन्वितहेतुकर्तृव्यापारस्य णि-- जर्थतापक्षेऽदोषात् । कर्तृत्वरूपफलाऽवच्छिन्नव्यापारस्य णिजर्थता. मतेऽपि तदुपरक्ताश्रयस्थान्ततो भानानिर्वाणानभिधानस्या Page #203 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे तस्वात् । अबोधनस्यैव तत्राऽनभिधानपदार्थत्वादभिधानस्य "तिकृत्तद्धितसमासैः" इति परिगणनाच्च । / आख्यातस्य धर्म्यवाचकत्वेऽपि कृत्यादिविशिष्टकर्तृबोधकत्व. रूपाऽभिधानस्य तत्र सत्त्वान्न चैत्रः पचतीत्यादौ तृतीयाऽऽप्त्तिः। मुख्यविशेष्यतया तद्विवक्षायां चैत्रेण पचतीत्यादिप्रयोगापत्तिरित त्यपि न । आश्रयातिरिक्त विशेषणतया कृतिबोधनस्यैवाऽनभिधा. मपदार्थत्वात् । तथाभिधानं च, lattaddhitasamAsaiH'eveti त एवाभि. धायकतया वृत्तिकृत्तोपात्ताः । यद्यपि स्वतन्त्रव्यापार एव तृतीयादेरनुशासनं, तथापि कृतिरूप. कर्तृत्व एव लाघवाच्छक्तिर्व्यापारादौ तु लक्षणेत्युक्तमनुशासनस्यानादितात्पर्य मात्रग्राहकत्वाल्लाघवसहकृतस्यैव तस्य शक्तिकल्पक. स्वात । व्यापार तत्सत्त्वेऽपि गौरवेण त्द्सिद्धेः। एवश्च कृतिरूपकर्तृत्वबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत एवेति न तदन्तर्भावेण shktiH। प्रमाणाऽभावात् । व्यापार लाक्षणिककर्तृप्रत्ययेन लक्षणया न, तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गस्य वारणात् । अन्यथा तदन्तर्भावेण कृतौ शक्तावपि पूर्वोक्तातिप्रसङ्गस्य दुष्परिहरत्वात् । 'घटो जायते' 'ओदनः सि. धति' इत्यादौ घटादेः कारकत्वं कर्तृत्वं च सत्कार्यवादमवलम्ब्यैवो पपादनीयम् । मुख्य क्रियाकर्तृत्वं च न तदनुकूलकृतिमात्रम् । एकक्रियाधिषयककृतेर्यत्र नान्तरीयकाक्रियानिर्वाहस्तत्र तक्रियाकर्तृत्वाऽव्यपदे. शात । किन्तु तक्रियाविषयकत्वे सति तदनुकूलकृतिस्तत्कर्तृत्वम् । गुरुतरभारोत्तोलनादौ तु यत्र क्रियाया अनिष्पत्तिस्तत्र गतिरुक्तैव । अन्योद्देशेन नाराचक्षेपादू यत्र ब्राह्मणवधस्तत्र मरणाऽनुकूलनाराच. क्षेपरूपव्यारस्य कृतिविषयत्वेऽपि हि सा। लक्षणस्योद्देश्यताघटित. तया तस्य विप्रमरणानुकूलव्यापारत्वनानभिसंहितत्वात्तेन रूपेण कृतिविषियत्वस्य तादृशव्यापारे असत्वेन न ब्राह्मणत्वविशिष्टवध. फर्तृत्वं ताहशव्यापारकर्तुरिति न सम्पूर्ण प्रायश्चितं tsyti॥ Page #204 -------------------------------------------------------------------------- ________________ subrthnirnnyH| 191 ayazca विविधः-शुद्धः, प्रयोजको हेतुः, कर्मकर्ता च । 'मया हरिः सेव्यते' 'कार्यते हरिणा' / 'गमयति कृष्ण गोकुल. m' (1) / मदभिन्नाश्रयको हरिकर्मकसेवनाऽनुकूलो व्यापारः । हर्यभिन्नाश्रयक उत्पादनानुकूलो व्यापारः गोकुलकर्मकगम. नाऽनुकूलकृष्णाश्रयकतादृशव्यापाराऽनुकूलो व्यापारा इति शब्दबोधाः । करणतृतीयायास्त्वाश्रयव्यापारौ वाच्यौ । तथा कर्तृविभागमाह *अयश्चेति । अनुपदं तृतीयार्थत्वेन निरुक्त्ः। क्र्तेत्य्र्थ्ः। *शुद्ध इति* / हेतुत्व्क्र्म्क्र्तृत्वानाधिक्र्न्न्मित्य्र्थ्ः। प्रेरणार्थकणिप्रकृतिधातूपात्तव्यापाराश्रय इति याव्त्(2)| हेतुरि. ति*| णिजर्थप्रेरणाश्रय इत्य्र्थ्ः। कर्मकर्तति* / धातूरात्तव्यापा. राश्रयत्वे सति णिजर्थव्यापारणाऽऽप्यमानत्वेन विवक्षित इत्य. र्थः । क्रमेणोदाहरणन्याह *मया हरिः सेव्यत इत्यादिना* / अत्र व्यापारविशेष्यकबोधोत्कीर्तनं तु कैयटाऽनुसारेण । तत्त्वं तु प्रागेवाऽवोचाम । *आश्रयव्यापाराविति* ॥ ___ ननु व्यापारस्य धातुत्वेनैव लाभात् तत्र शक्तिकल्पनमपार्थमित्या. शयैकस्य कर्तृनिष्ठव्यापारस्य धातोर्लाभेऽप्यनुभूयमानकरणनिष्ठ. व्यापारस्य पदार्थत्वमन्तरेण शाब्दविषयताऽनुपपत्त्या शक्तिराव. shykii। आख्यतानिवृत्तिभदाया एव क्रियाया अवगमा व्यापार यस्य धात्वर्थत्वासम्भवाच्चेत्यभिप्रेत्य स्वोक्तार्थस्य सप्रमाणतां द. शयितुं करणसंज्ञाप्रतिपादकं सुत्र्मुप्न्य्स्य्ति। *तथाहीत्यादिना । (1) गमयतीत्यादि कर्मकतुरुदाहरणम् । कमकर्तृपदे कर्म चासो कर्तेति कर्मधारयः । एवञ्च कृष्णस्य 'गतिबुद्धि" इति सूत्रेण कर्मसं. शाविधानात् कर्मकर्तृत्वम् । नच कर्मसंज्ञया कतृसंशाबाधेन कथं कर्मकर्तृत्वमितिचेत्प्रकृतधातूपात्तव्यापाराश्रयत्वरूपकर्तृत्वस्य सत्वा. t । अत एव गोकुलमित्यत्र द्वितीयोपपत्तिः संगच्छते । (2) कश्चित्तु कर्मत्वप्रयोजकत्वाविवक्षासमानकांलिकविवक्षा. विषयकर्तृत्वं शुद्ध कर्तृत्वमित्याह । Page #205 -------------------------------------------------------------------------- ________________ 192 दर्पणसहिते याकरणभूषणसारे हि. "साधकतमं करणम् ," / (pA0ma0 1 / 4 / 49) तमबर्थः प्रकर्षः । सचाव्यवधानेन फलजनकव्यापारवत्ता । ताह शव्यापारवत्कारणच करणम् । उक्तश्च वाक्यपदीये क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम् । .... विवक्ष्यते यदा यत्र करणं त्तत्तदा स्मृतम् । / - वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । साधकतममिति सुत्रस्य कारकाधिकारीयत्वात् साधकशब्दादेव प्रकर्षलाभेऽपि गौणाधाराधिकरणसंशाफलकस्य, कारकप्रकरणे शब्दसामर्थ्यगम्यः प्रकर्षों नाश्रीयत इत्यर्थस्य बोधनाय तमबुपादानमिति सूचयन्नाह तमबर्थः प्रकर्ष इति*| प्रकर्षश्च कारकान्तरा. पेक्षो न तु करणान्तरापेक्षः । कारकसामान्यवाचिसाधकशब्दादु. त्पनेन तमपा तदवधिकप्रकर्षस्यैव द्योतनात् । तेनाश्वेन दीपिकया बजतीति प्रयोगोपपत्तिः । अन्यथा करणान्तराऽपेक्षकप्रकर्षस्य करणान्तरे अभावेन तदनुपपत्तेः । *तादृशेति । फ्लोत्प्त्त्य्व्य्व्हित्पूर्व्व्र्तीत्य्र्थ्ः। ... परे तु-फलायोगव्यवच्छिन्नकारणत्वं करणत्वम् । स्वव्याप्येत. रयावस्कारणसमवधाने सति यदव्ययहितोत्तरक्षणे फलनिष्पत्ति. स्तस्वमिति यावत् । स एव तृतीयार्थः । सत्यन्तनिवेशाच्चक्षुषो. 'न्धःकारे फलाऽयोगेऽपि न तत्राऽप्रसङ्गः । प्रयोजकेतिप्रसङ्गनिरासायाऽव्यवहितति वदन्ति (1) / तत्र हरिसम्मतिमप्याह *उक्तश्चेति । अत्र क्रियापदं फलपरम् । 'बाणेन हत' इत्यत्र बाणव्यापाराव्यवहितोत्तरक्षणे प्राणवियो. मरूपफलाऽवश्यम्भावालक्षणसमन्वयः । विवक्ष्यते इत्यनेन विवव विभक्तौ प्रयोजिका, न वास्तवकरणत्वादिसत्तेत्युक्तम् । अत एव दात्रेऽनारेण बलस्य तत्वविवक्षायां, बलंन लुनातीति प्रयोगः । * वस्तुत इति * ! यत इदमेव वस्तु करणमिति न नियमोऽत पव - (1) अत्र अव्यवधानांशः करणे विशेषणं । पूर्ववतु तदीयव्यापारे इति भेद्ः। Page #206 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । 193 स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ इति । त्रिवक्ष्यत इसनेन सकृदनेकेषां तदभावात् द्वितीयासप्तम्या निश्चिताऽधिकरणत्वाऽपि स्थाली तनुतरकपालत्वा द्वैवक्षिक करण* स्वषतीत्यर्थः । *अवकाशमिति । तण्डुलं स्थाल्यां पचतीत्यादौ करणत्वाऽविवक्षायां संज्ञाप्रयुक्त द्वितीयादेरवकाशमित्यर्थः तथाच, काष्ठैः पचतीत्यादौ प्रकृत्यर्थकाष्ठादेरभेदेनाश्रयरूपतृतीयाऽर्थेऽन्वयः । तस्य च व्युत्पत्तिवैचित्र्येण समानप्रत्ययोपात्तत्वप्रत्यासत्या व्यापाररूपतदर्थान्तर आधेयतासम्बन्धेन विक्लित्त्यनुकूलव्यापारे । एवञ्च काष्ठाऽभिन्नाश्रयको यः फलोपहितव्यापारस्तदूविशिष्ठो विक्लिस्यनुकूल एकाश्रयको बर्त्तमानो व्यापार इति बोधः । वैशिष्टयं व जभ्यजनकभावसम्बन्धेन बोध्यम् । अत्र च " यत्सन्निहितेषु सर्वेषु कारकेषु कर्त्ता प्रवर्त्तयिता भवति" इति सकलकारकव्यापारस्य कर्मधीनत्वप्रतिपादकं, "कारके" इति सूत्रस्थं भाष्यं प्रमाणम् ॥ अपरे तु - 'क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्' इति वाक्यस्थाऽनन्तरपदस्वारस्यात् तृतीयार्थव्यापारस्य जन्यतासम्बन्धेन काष्ठायकव्यापारविशिष्टफलानुकूलो व्यापार इति बोधमाहुः । तृतीया र्थकरणत्वस्य व्यापार एवाऽन्वयः, शब्दशक्तिस्वभावान्न फ लांशे । अत एव मत्वर्थलक्षणया सोमादिपदस्य नामधेयत्वं सिद्धान्तितम् । अन्यथा व्यापारं प्रति करणत्वेनाऽम्बिते फलांशे करणत्वेनाऽन्वयोपपत्तो लक्षणाया अप्रसङ्ग एव । अत एव, सोमेन यजेतेत्यत्र मत्वर्थलक्षणेति मीमांसका इत्यन्ये । वस्तुतस्त्वश्रियोऽवधिरुद्देश्य इति मूलस्वारस्यात् करणतृतीयाया अध्याश्रयमात्रमर्थः । प्रकृत्यर्थान्वितस्य स्वनिष्ठव्यापारजन्यस्व संबन्धेन धात्वर्थव्यापारेऽन्वय इत्येव ज्यायः । नैयायिकास्त्वसाधारणं कारणं करणम् । कारणे असाधारण्यं च व्यापारवत्वमेव । न तु फलाऽयोगव्यवच्छिन्नत्वम् । तस्य या कारणघटिततया गौरवेण तद्धर्मावच्छिन्ने शक्तयसिद्धेः । स एव च प्रकर्षस्साधकतममिति तमपा बोध्यते । व्यापारस्य तज्जन्य. स्वविशिष्टतजन्यजनकत्वरूपतया व्यवधानांशस्यापि जनकस्व-घटः 25 Page #207 -------------------------------------------------------------------------- ________________ 195 दर्पणसहिते वैयाकरणभूषणसारे 1 देरवकाशं सूचयति । नचैवं, "कर्ता शास्त्रार्थतस्वात् " ( प्र 0 0 2 / 3 / 33 ) इत्युत्तरमीमांसाधिकरणे "शक्तिविपर्ययात्" इति सूत्रेणान्तःकरणस्य कर्तृत्वे करणशक्तिविपर्ययापत्तिरुक्ता न युज्येतेति वाच्यम् । "तदेवैतेषां प्राणानां विज्ञानेन विज्ञान कतया लाभात् तत्र पृथक्शक्त्यभावेन व्यापारमात्रं करण तीयार्थः । तस्मिन् प्रकृत्यर्थस्याधेयतासम्बन्धेनाऽन्वयः । शेषं पूर्ववदित्याहुः । * *एवमितेइ* / एकस्मिन्नपि धर्मिणि कर्त्तृकरणशक्तघोरविरोध इति यात्रत् । * शक्तिविपर्य्यादिति । 'ए' हि द्रष्टा zrotAM'numantA बोखा विज्ञानाऽऽरमा पुरुष' इत्यादीनां तथा कर्तुः कर्त्तव्यविशेषप्र तिपदिकानां यजेत जुहुयादित्यादीनां च सार्थक्याय जीवस्य, "कर्ता शास्त्रार्थवत्त्वात् " ( 1 ) इत्यनेन कर्तृत्वबोधिते बुद्धिपदव्यवहा ये विज्ञानमेवाऽस्तु कर्त्रित्याशङ्कायां विज्ञानशब्दवाच्यबुद्धेः कर्त्तृस्वाभ्युपगमे लोके समर्थस्याऽपि कर्त्तुः सर्वाऽर्थकारिकरणान्तरसापेक्षस्यैव काय्र्यकारित्वदर्शनेन विज्ञानपदव्यपदेश्यत्वबुद्धेः करणश क्तिहान्यापत्तिरतस्तदतिरिक्तजीवस्यैव कर्तृत्वमुचितमित्यर्थप्रतिपादकेन, "शक्तिविपर्ययात्" इति सूत्रेणेत्यर्थः (2) * न युज्येतेति । कर्तृकरणशक्तयोरविरोधस्यैव भवद्भिरभिधानादिति भावः । *तदेवैतेषामिति । प्राणानाम्, -इन्द्रियाणां, वि. (1) सूत्रार्थस्तु जीवः कर्ता, कस्मात् 'शास्त्रार्थत्वात्' / शास्त्रस्यं 'यजेत' 'जुहुयात्' इत्यादियागहोमाद्युपदेशकस्य, अर्थवत्वात् साफल्यसिद्धेरित्यर्थः । जीवस्य कर्तृत्वे सत्यंत्र यागाद्युपदेष्टुं शक्यते नान्यथेति यावत् । (2) "विज्ञान व्यतिरिक्तो जीवः कर्ता भवितुमर्हति । यदि पुनविज्ञानशद्ववाच्या बुद्धिरेव कर्त्री स्यात् ततः शक्तिविपर्ययः स्यात् । करणशक्तिर्बुद्धेहीयेत कर्तृशक्तिश्वापद्येत । सत्यांच बुद्धेः kartRza'ktau तस्या एवाहंप्रत्ययविषयत्वं स्यात्" इत्याद्येतदर्थकमेव भगवता शंकराचार्येण प्रतिपादितम् । Page #208 -------------------------------------------------------------------------- ________________ सुवर्थनिर्णयः । मादाय" इति श्रुत्यन्तरे करणतया कॢप्तस्य कर्तृतां मकल्प्य शक्तिविपर्ययापत्तिर्निष्यमाणा कल्प्येतेत्यभिप्रायात् ! 66 195 वस्तुतस्तु अभ्युच्चयमात्रमेतदिति, यथा च तक्षोभयथा, " ( ba0 sU0 2 / 3 / 40 ) इत्यधिकरणे भाष्य एव स्पष्टमित्यादि प्रपञ्चितं भूषणे ॥ ज्ञानं ग्रहणशक्ति विज्ञानेन - विज्ञानशब्दवाच्येन मनसा तजन्य बुद्धवात्मक प्रवृत्येति यावत् । आदाय गृहीत्वा हृदयं स्वापे गच्छतीति श्रुत्यर्थः । *करणतयेति * / विज्ञानेनेत्यत्र करणतया कॢप्तस्येत्यर्थः । निष्प्रमाणेत्यादेः कर्त्तरि करणशक्तिस्वीकारेऽपि द्वयोः शक्तयोरेकदा वि वक्षायामसम्भवेन "विज्ञानं यज्ञं तनुते" इत्यादौ कर्तृत्वविवक्षायां करणे शक्तिविवक्षाप्रयुक्तविज्ञानेनेति तृतीयान्त निर्देशाऽऽपादानाऽसम्मवेन तद्विपर्ययसङ्गाभावादित्याशयादित्यर्थः । नन्विदमयुक्तम् । अपादानप्रतिपादकग्रन्थस्यैवापत्तावप्रामाण्यप्रतिपादकत्वाऽसम्भवात् । आपत्तेः प्राक्तन सूत्रादप्रक्रान्तत्वाश्चेत्यत आह-वस्तुतस्त्विति *अभ्युश्च्चयमात्रमेतदिति । एतत् = शक्तिहान्या पतिरूपं दूषणम् । मात्रपदेन तात्पर्यविषयत्वस्य व्यवच्छेदः । अभ्युव्ययत्वं च तात्पर्यज्ञानविषयाऽर्थसन्निहितत्वम् । उपेक्षाविषयत्वं वा तश्च बुद्धेः करणशक्तिविपर्ययेऽस्ति । दृष्टान्तप्रतिपादकसूत्राद् बुद्धेः कर्मत्वनिरासस्यैव मुख्यत्वावगतेरिति भावः । भूषणे तु तदेवैतेषामित्याद्यभिप्रायादित्यन्तः पाठो नास्त्येव । "नन्वेवं कर्त्तत्यादि, , - न युज्येतेति चेत् सत्यम् । अन्वाचयमात्रमेतद्" इति पाठः । अन्वाचयेति विज्ञानशब्दार्थस्य जीवत्वे शक्तिविपर्ययापत्तिः सम्भाव्यते, न तु निर्भरस्तत्रेत्यर्थः । उपाधिवशेन परमात्मन्येव तत्सम्भवादिति भावः । तदेव विशदयति-* यथा चेति सुत्रे, चशब्दस्त्वर्थे, पराऽभिमतबुद्धिकतृत्वनिरासाऽर्थः । न हि परमात्मनोष्न्यो जीवोनाम कर्त्ता भोक्ता वा सम्भवति । नित्यशुद्धमुक्तात्मनः कर्तृत्वाऽऽद्यसम्भवादनिर्मोक्षप्रसङ्गाश्च । Page #209 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे सप्तम्या अध्याश्रयोऽर्थः । "सप्तम्यधिकरणे च " ( vA0sa02 / 3 / 36) इत्यधिकरणे सप्तमी । तच्च "आधारोऽधिकरणम्" ( pA0 sU0 1 / 4 / 45 ) इति सूत्रादाधारः तच्वञ्चाश्रयत्त्रम् । तलाश्रयांशः शक्यः । तच्वमनच्छदकम् । नचाश्रयत्वमात्रेण ककर्मकर्तृकरणानामाधार संज्ञा (1) स्यात् । स्यादेव, यदि ताभिर 196 किन्तु "ध्यायताव लेलीयतीव" इति श्रुतरेध्यस्तं तत्तत्र वाच्यम् । अविद्योपस्थापितं तत् परस्यापि सम्भवति । "यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" इति । विद्याऽवस्थायां तु तदभावो "यत्र तु सर्वमात्मैव स्यात् किं केन पश्येत्" इति श्रुतेः । यथा तक्षा वास्यादिकरणहस्तः कर्त्ता दुःखी भवति, स एव गृहस्थो विमुक्तवास्यादिनिर्व्यापारः सुखी भवतीति तदर्थः । तथाच शक्तिविपर्ययादित्यस्य पराभ्युपगतबुद्धिकर्तृत्वनिरासे तात्पर्ये, न तु बुद्धेः कर्तृत्वेन करणशक्तिपरित्याग इति न तद्विरोध इति भावः ॥ लप्तम्यर्थन्निरूपयति सप्तम्या अपीति * ॥ ननु तावता सुत्रादा* धारवाच्यत्वं लभ्यते, नाश्रयस्येत्यत आह- *तत्वश्चेति ॥ आधारत्वं चेत्यर्थः ॥ *आश्रयत्वमिति ॥ आश्रयत्वविशिष्टत्वमित्यर्थः । विशिष्टे सूत्रेण zaktibodhena'pyAzrayAMza एव सा, न तु विशेषणीभू ताश्रयत्वेऽपि । तत्प्रकारकशाब्दबोधे आश्रयशक्तिज्ञानस्य हेतुताकहपनयैव तद्भानोपपत्तेरित्याशयेनाह *तत्राश्रयांशः शक्य इति* ॥ यद्वा, ननु तावता परम्परया क्रियाश्रयस्य सप्तम्यर्थत्वं लब्धं, FISSzrayamAtrasyeta आह *आश्रयांश इति* ॥ पूर्वोक्तरीत्या क्रियाया घा तोरेव लाभादनन्यलभ्याश्रय एव शक्य इत्यर्थः । तस्वम् आश्रयस्वमात्रेणेति शक्यतावच्छेदकस्य कर्मादिसाधारण्यात् करण तृतीयायाश्च व्यापारोऽपीत्यपिना आश्रयार्थत्वप्रतिपादनादिति भावः ॥ (1) व्याधारसंज्ञेति । आधारस्य संज्ञ', आधारसंज्ञेति षष्ठि तत्पुरुषः, नतु आधाररूपासंज्ञेति कर्मधारयः । आधारसंज्ञाऽप्रसिद्धः । एवं च अधारस्य संज्ञा नाम आधारोद्देश्यकाधिकारणसंज्ञेत्यर्थः Page #210 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| 197 स्था न बाधः स्यात् । "कारके" (pA0 sU0 1 / 4 / 23) इत्यधिकृत्य विहितप्तप्तम्याः क्रियाश्रय इत्येवं यद्यपि तात्पर्य तथाप्यत्र कर्तृकर्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादे तल. कटादेश्चेति, 'स्थाल्यां पचति' 'भूतले vasati"kaTe शेते' इत्यायु. पपद्यते । उक्तश्च वाक्यपदीये कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत्र(1)क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति । एतच्च विविधम् औपेश्लेषिक, वैषयिकमभिव्यापकश्च । 'कटे शेते' 'गुरौ वसति' 'मोक्षे इच्छास्ति' 'तिलेषु तैलम्' इति । एतच्च "संहितायाम" (pA0 sU0 6 / 1 / 72) इति सूत्र भाष्ये स्पष्टम् । कर्तृकर्मद्वारेति * ॥ एताशाऽर्थलाभश्च त्त्सूत्र्स्माआदेव्। त. थाहि । कारकाधिकारीयेतेन क्रियान्वय्याधारस्याऽधिकरणसं. हा विधीयते । क्रिया च धात्वर्थः । साक्षादाधारयोः परा. भ्यां कर्तृकर्मसंज्ञाभ्यामाकान्तत्वादिद सूत्रमनवकाशं सत परम्पराघटके च कर्तृकर्मणी एवेति परया कर्मसंझया बाधादेव, मोक्ष i. च्छास्तीतिवन्माक्षे इच्छति भवतीति न प्रयोगः औपश्लेषिकमिति * सामीप्यसम्बन्धनिबन्धनमित्यर्थः । सा. माणस्यापि संयुक्तसंयोगरूपतया संयोगपदेन तस्यापि सडहात् माधेयव्याप्यताऽवच्छेदकयावावयवकमित्यर्थः । तत्राद्यस्य, कटे शेते, गुरौ बसतीत्युदाहरणे, द्वितीयस्य मोक्षे इच्छास्तीति, अन्स्यस्याऽस्यम् । कटे शेत इत्यत्र परम्परया कटाभिमाश्रयकः शयनाऽनुकूलो व्यापार इति बोध्ः। एवमन्यत्राऽप्यूहह्यम् ॥ *भाष्ये स्पष्टमिति* तत्रहि संहिताधिकारखण्डनाय, "संयोगः शक्योऽवक्तुम् । अधिकरणं नाम त्रिप्रकार-व्यापकमौपश्लेषिक (1) "कारके " इत्य्धिकार्ल्ब्ध्म्र्थ्माः-उप्कुर्व्दिति। स्वी. यया किया प्र्धान्क्रिय्निर्तिक्मित्य्र्थ्ः। Page #211 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे अवधिः पञ्चम्यर्थः । "अपादाने पञ्चमी" (pA0sU0 2 / 3 / 29) तच्च (1) "भुवमपायेऽपादानम्" (pA0 0 1 4 / 24 ) इतिः 698 वैषयिकमिति । इक्शब्दस्य कोऽन्योऽभिसम्बन्धो भवितुमईत्यन्यदत उपश्लेषात् । "इको यणचि", उपश्लिष्टस्येति तत्राऽन्तरेण प्र. हणं संहितायामेव भविष्यति" इत्युक्तम् । अत्रां नश्लिष्टपदाऽध्याहारेण सप्तमीत्यर्थ इदमेव भाष्यं मानम् । संहितायामित्युपलक्षणम् । तत्र च "दीयते कार्ये भववत्" (2) इत्यादिसूत्रस्थभावस्यापि । तत्राऽधिकरणत्रैविध्यप्रतिपादनादिति ॥ नैयायिकास्तु-संयोगोऽनाधारः समवायेनाधार इत्याद्यनुगत प्रतीतिबलादाधारत्वमखण्डेओपाधिः । संयोगादिरूपं तु न तत् । कुण्डसंयोगिनो बदरादेरपि कुण्डाधारापत्तेः । " ननु बदर प्रतियोगित्वविशिष्टसंयोगानुयोगितायाः कुण्डाधारताव्यवहारनियामकत्वाऽभ्युपगमानोक्तदोषो न वा कुण्डे कुण्डसंयोगानुयोगितासवेऽपि कुण्ड कुण्डमिति प्रतीत्यापत्तिः । कुण्डकुण्डप्रतियोगित्वविशिष्टसंयोगानुयोगितायास्तत्र विरहादिति चे देवमपि मल्ले मल्लाऽन्तरसंयोगसत्व उक्तानुयोगिता धन्यान्मले मल्ल इति व्यवहारापत्तेरशक्यवारणत्वेनोक्तप्रकारस्यैवाऽनुसर्त्तव्यत्वात् । तथाच तादृशमाधारत्वमाधेयत्वं वा सप्तम्यर्थः । कस्याधारत्व इत्याकाङ्क्षयां क्रियानिरूपितस्य तस्य बाधादुपस्थितत्वात् कर्त्तृकर्म -* गोराधार एवं सेति तयोरेव तदन्वयः । 'भूतले घट' इत्यादौ न यत्र क्रियाश्रवणं तत्राऽपि कारकत्वनिवहाय तदध्याहारस्यावश्यकता । ईदृशस्थले परम्परासम्बन्धस्याष्पि क्रियाऽन्वयित्वरूपकारकत्व घटकता, शास्त्रप्रामाण्यात् । अत पवाक्षशौण्ड इत्यादौ सामर्थ्योपपत्तिः । एवञ्च भूतले घटोस् - स्तीत्यत्र भूतलवृतिर्घदो वर्तमान सत्ताऽऽश्रय इति बोधः । नञ (1) ननु सूत्रेणापादानस्य पञ्चम्यर्थत्रलाभेऽप्यवधेः कथं तदर्थः स्वलाभ इत्यत आह- तच्चेति । तथाच सूत्रेणावधेः संज्ञांविधानातस्यापि पञ्चम्यर्थत्वम् । (2) अदिपदात् " तदस्मिधिकम्" इति सूत्रस्थं माध्यं प्रायम् । Page #212 -------------------------------------------------------------------------- ________________ .:. . . सुवर्थनिर्णया! ...... सूत्राद्, अपायो-विश्लेषम्तजनकक्रिया तत्रावधिभूतमपादान. मिसर्थकादवधिभूतमिति भावः । उक्तश्च वाक्यपदीये-- अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशासदपादानमुच्यते । पततो ध्रुव एवाश्वो यस्मादशात् पतत्यसौ । तस्याऽप्यस्य पतने कुण्ड्यादि ध्रुवमुच्यते । / उभावप्यध्रुवौ मेषौ पयप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ मेषान्तरक्रियापेक्षावधित्वं पृथक् पृथक् । : मेषयोः स्त्रक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथग् ॥ इति । अस्यार्थः अपाषे(1) विश्लेषहेतुक्रियायाम् । उदासीनम् = अनाश्रयः । अतदावेशात् तक्रियानाश्रयत्वात् । एवञ्च वि. श्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षाद समभिव्याहारे तु ताशदृशसप्तम्यर्थाऽभावो घटांशे भासते इत्याहुः॥ पञ्चम्यर्थ निरूपयति अवधिः पञ्चभ्यर्थ इति* I *विश्लेष इति विभाग इत्य्र्थ्ः। अवधित्वं च, प्रकृतधात्वर्थविभागजनकतकियाऽनाश्रयत्वे सति प्रकृतधात्वर्थजन्यविभागाश्रयत्वम् । करणादिकार. केऽतिव्याप्तिवारणाय विशेष्यम् । यत्किश्चित्क्रियाजन्यविभागस्य तथाऽपि सत्वादतिप्रसङ्गतादवस्थ्यमतस्तविशेषणं प्रकृतेति । एवञ्च वृक्षात पततीत्यादौ विभागजनकक्रिया पतत्यर्थः । यद्वक्ष्यति-यत्र धातुना गतिनिर्दिश्यते तनिर्दिष्टविषयमिति । अधिकं हरिपद्यव्या. ख्याऽवसरे ग्रन्थकृतव स्फुटीकरिष्यते ॥ उदासीनं-विभागजनकक्रियानाश्रयः । तद्वैविध्यमाह-चलमित्यादि । चलोऽश्वादिरचलो ग्रामादिः *तक्रियानाश्रयत्वादिति (1) अपायपदं विभागजनकक्रियापरं लक्षणयंत्याशयेन व्या. बष्ट विश्लेषहेतुक्रियायामिति । / ...... ... ... ..... .. Page #213 -------------------------------------------------------------------------- ________________ 200 दर्पणसहिते वैयाकरणभूषणसारे पूर्ण पततीयत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात् पततीत्यत्राश्त्रस्य क्रियाश्रयत्वाद्विश्लेषहेत्विति । कुड्यात् पततोऽश्वात् पततीत्यत्राऽश्वस्य विश्लेषजनक क्रियाश्रयत्वेऽपि तम विरुद्धमित्याह- यस्मादश्वादिति ॥ तद्विश्लेषहेतु क्रियानाश्रयत्वे सतीति विशेषणीयमिति भावः । एत्रमश्वनिष्ठक्रियानाश्रपश्वात् कुख्यादेरपि ध्रुवत्वमित्याह तस्यापीति ॥ उभयकर्मजविभागस्थले विभागस्यैक्यात् तद्विश्लेषजनक - क्रियानाश्रयत्वाभावात् परस्परान्मेषावपसरत इति न स्या दिव्याशक्का सामाधत्ते - उभावपीति ॥ मेषान्तरेति । यथानिश्चलमेषादपसरद द्वितीयमेषस्थले निश्चलमेषस्यापसरम्मेषक्रियामादाय धुवत्वम् । तथात्रापि विभागक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथाच विश्लेषाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तत्क्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो न तु स्पन्दः । तेन वृक्ष * तद्विभागजनक तत्क्रियाऽनाविष्टत्वादित्यर्थः ॥ * क्रियाश्रयत्वादिति ॥ तथाचाव्याप्तिरिति भावः ॥ *विशेषणीयमिति ॥ तथाच विभागस्ततदूव्यक्तित्वेन निवेशनीय इति भावः । समाधत्ते -* प्रविभक्ते त्वित्यादिना तत्तन्मेषवृत्तित्वविशिष्टत्वेन भिन्नतयाऽवगत इत्यर्थः । *व्यवस्थिते इति ॥ तत्तन्मेषवृत्तित्वविभागजनकक्रिये तत्तन्मेषानाश्रित भवत एवेत्यर्थः । तदेवाऽऽह #मेषान्तरक्रियापेक्षमित्यादि* ॥ परस्परपदोपात्तयोरपादानत्वं तत्तन्क्रियाश्रयत्वान्मेषपदोपात्तयाः कर्त्तृत्वञ्चोपपद्यत इत्यर्थः । तत्तद्व्यक्तित्वेनाऽपि धात्वर्थ क्रिः याविशेषणीयेत्याह-*क्रिया चति ॥ *धास्वर्थ* इति । प्रकृतधात्वर्थ इत्यर्थः । * न तु स्पन्दमात्रमिति । यथाकथंचित्प्रतीयमानक्रियापीत्यर्थः । वृक्षकर्मजविभागवति वस्त्रे इत्युक्त्या वस्त्रद्वारकसम्बन्धेन क्रियान्वायत्वं वृक्षस्य सूच्यते । क्रियाजनकत्वं कारकत्वमिति Page #214 -------------------------------------------------------------------------- ________________ nuvrthnirnnyH| .. 21. कमजविभामवति वस्त्रे, वृक्षाद् वस्त्रं पततीति स्न्ग्ग्च्छ्ते। .. मते तु तत्र वृक्षस्याऽपादानत्वं दुरुपपादमेव ॥ * सङ्गच्छत इति* ॥ तादृशवृक्षनिष्ठाक्रयायाः प्रकृतपतधात्वर्थत्वाऽभावेन तद्वति वृक्षे नाऽव्याप्तिरिति भावः (1) / ___ अत्र वदन्ति । पञ्चम्या आश्रय इव विभागोऽप्यर्थोऽविभागार्थ. कपतत्यादिसमभिव्याहारे करणतृतीयाया व्यापारवद् अनेकध्रातून विभागे शक्तिकल्पनाऽपेक्षया एकस्याः पञ्चम्यास्तत्र शक्तिकल्पः नायां लाघवात् । विभागस्य धात्वर्थत्वं द्वितीयादिस्थले इव विभा. गस्य धातुना लाभादाश्रयमात्रं पञ्चम्यर्थ इत्येव ब्रूयात् । अवधेरा श्रयात् पृथगुपादानधैयर्थ्यात् । त्यजिपत्योः पर्यायतापत्तेश्च । प्रकृ. तेऽधोदेशसंयोगाऽनुकूलक्रियैव, पतत्यर्थः । अधोदेशश्च saMyogAM'ze उपलक्षणम् । गम्युपात्तसंयोगफल उत्तरदेशवद् विभागाऽधीनपूर्व* देशसंयोगनाशमन्तरेण क्रियायाः संयोगजनकत्वाऽसम्भवात् । त. स्याऽविभागजनकत्वमक्षुण्णमेव । समानप्रत्ययोपात्तत्वप्रत्यासत्या व्युत्पत्तिवैचित्र्येणाश्रयरूपपञ्चम्यर्थस्य विभागरूपाऽपरतदर्थे आधेयतयाऽन्वयस्तस्य चाऽनुकूलतासम्बन्धेन पतत्यर्थक्रियायाम् । एवंश्च विभागस्य धात्वर्थत्वाभावान krmtaaprsngglsho'pi| यद्वा, अवधिरित्यनुगतव्यवहारादबधित्वमाश्रयत्वन्यायमख. ण्डोपाधिस्तदवच्छिन्न एव पञ्चम्यर्थः । अत एवाऽवधेराशयात् पृ: थगुपादानम् । तस्य च खानष्ठाऽधित्वनिरूपकविभागजनकत्वस. म्बन्धेन क्रियायामन्वयः । एवञ्च पृवकल्पे, वृक्षात् पर्ण पततीत्य. प्र वृक्षाऽभिन्नाश्रयकविभागजनकपणोऽऽश्रयकसंयोगानुकूलव्यापार इति बोध्ः। द्वितीये तु वृक्षाभिन्नाऽवधिविशिष्टा तादृक् क्रियेति विभागजन्यसंयोगो विभागजनकक्रियाया न पतत्यर्थः । पत्ल गता. वित्यनुशासनाद् गतिशदस्य, गम्ल गतावित्यादौ संयोगानुकूल. व्यापार एव प्र्सिद्ध्ः। त्यजथै गतिव्यवहाराभावाच । फलाऽवच्छि. (1) इद त्वत्र चिन्त्यम् । वृश्वकर्मजन्यावभागक्षणात्पनपतन: क्रियामादायैव तत्प्रयोगसंगतिर्वक्तव्या । नच सा सम्भवति पतधा. स्वर्थक्रियां प्रति वृक्षस्याजनकत्वेनाकारकत्वाविति । Page #215 -------------------------------------------------------------------------- ________________ 202 दर्पणसहिते वैयाकरणभूषणसारे वस्तुतो नैतावत् पञ्चम्या वाच्यम् । किन्तुं अवधेर्लक्षण: ध्यापारे व्यापारावच्छिन्नफले च धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफ. लत्वानाक्रान्तविभागस्य धात्वर्थव्यापारावच्छेदकत्वासम्भवाच । पततेः संयोगरूपफलाऽर्थकत्वे ग्रामं गच्छतीतिवद् ग्राम पतती. त्यापत्तिरिति तु न । शब्दशक्तिस्वाभाव्येन तदुपस्थितसंयोगस्या'. धोदेश एवान्वयात् । प्रामस्य तत्त्वे तु, विहगो ग्रामं पततीति त्विष्टः मेव । अत एव, नरकं पतित इति विग्रहे द्वितीयासमासविधानं स. गछते । न च वृक्षमजहत्यपि पर्ण भूमि स्पृशति, वृक्षात् पर्ण पत. तीत्यापत्तिः । तदुस्थाप्यक्रियाजन्यदेशाऽन्तरविभागे वृक्षावधिकरवानुपगमात् । अन्यथा क्रियाजन्यसंयोगमात्रस्यैव विभागजन्य. त्वेन भूमिपर्णसंयोगस्याऽपि तथात्वात स्वन्मतेऽपि ताहशप्रयोगस्य दुर्वारतापत्तेः । अत एव, . गतिर्षिना ववधिना नाऽपाय इति कथ्यते । . वृक्ष्यस्य पर्ण पततीत्येव भाष्ये निदर्शितम् ॥ .इत्यवध्यन्वययोग्यविभागाऽनुकूलत्वं विना संयोगजनिका क्रिया माऽपाय्ः। अत एव पर्णविशेषणतया वृक्षविवक्षायामपायस्याविव. क्षणाद् वृक्षस्य पर्ण पततीत्यत्र भाष्ये षष्ठ्युक्तेत्येतदर्थकं हरिणो. क्तम् । विभागजन्यसंयोगस्य पूर्वापरीभूतानवयवकत्वेन च व्यापा. रस्वाभावेन विभागस्य तदुक्तफललक्षणानाक्रान्तत्वेन तदुभयार्थकस्य ptterdhaatutvaanaapteshv| . ... yatra'ca गृहादपसरतीत्यादी विभाग एव धात्वर्थम्तत्राश्रयोऽवधिमात्रं SA पञ्चभ्यर्थः । तस्याधेयतया स्वनिष्ठाऽवधित्वनिरूपकत्वेन 'वा यथायथं विभागेऽन्वयः । परस्परस्मान्मेषावपसरत इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कर्तृत्वविवक्षा, न परस्परवाच्यत्वावच्छे. देनेति, न पञ्चम्यनुपपत्तिरिति । . उक्ताऽपादानत्वस्य पञ्चमीवाच्यतावच्छेदकत्वे गौरवं मनस्याधायाह * वस्तुतः इति * ॥ * लक्षणमात्रमिति * ॥ मात्रपदन शक्यताऽवच्छेदकत्वव्यवच्छदः । तथाच व्यावृत्यादिफलकं निरु. कावधित्वमेव । पञ्चम्यर्थस्तु विभागाश्रयमात्रमेवति भावः ॥ Page #216 -------------------------------------------------------------------------- ________________ - सुव्र्ध्निर्न्न्य्ः। 203 मात्रम् । (1)द्वितीयाऽर्थोक्तरीत्या प्रयोगातिप्रसङ्गस्यासम्भवेन वाच्यकोटी प्रवेशस्य गौरवेणाऽसम्भवादिति तु प्रतिभाति 1 न चैवमपि, वृक्षात् स्पन्दत इति स्यादिति शक्यम् । आसनाचलि. तो, राज्याच्चलित इतिवद् इष्टत्वात् । एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातुजन्योपस्थितेहेतुत्वमिति स्माधानाभासोऽप्य्पास्त्:(2)| . . * द्वितीयार्थोक्तरीत्येति * ॥ चैत्रो ग्रामं गच्छतीतिवचैत्रः स्वं गच्छ. तीति वारणाय परया कर्तुसंज्ञया बाधादित्युक्तरीत्येत्यर्थः । नम्वेवं. वृक्षात् पर्ण पततीत्यत्र पर्णेऽपि विभागाश्रयत्वस्यविकल्यात तदुत्तरं पञ्चम्यापत्तिरत आह * अतिप्रसङ्गस्येति ॥ (3) स्यन्दस्य प्रस्रवणजन्यविभागाश्रयत्वस्य वृक्षे सत्वादतिप्रसङ्गमाशंकय निषे. धति * नचेति * ॥ * एवमिति * ॥ विभागाश्रयत्वमात्रस्याऽपादानसंज्ञानियामकत्वे इत्यर्थः ॥ ___ * स्यादिति * ॥ प्रस्रवणस्याऽधोदेशसंयोगाऽनुकूलद्रवद्रव्य. क्रियारूपतया विभागस्य धात्वर्था भावेन परमते आपत्त्यसम्भवादित्याशयः ॥ * इष्टत्वादिति* ॥ चलत्यर्थक्रियाजन्यविभागाश्रय. त्वस्येव तदर्थक्रियाजन्यविभागाश्रयत्वस्यापि पञ्चमीनियामकत्वे क्ष. तिविरहादित्यर्थः । चलतेर्गत्यर्थकत्वेऽपि, राज्याचलित इति प्रयोग विभागानुकूलक्रियापरत्ववत् स्यन्देरपि तदर्थत्वमुपगम्यापत्तेरिष्ट. स्वमिति भावः । जलमत्र कर्नु । वृक्षस्यैव कर्तृत्वविवक्षायां तु पर. या कर्तृसंज्ञया बाधेनोक्तांपत्तरसम्भवादिति भाव्ः। . (1) ननु आश्रयान्तनलस्यावाच्यत्वे देवदतो प्रामादायातीत्य. त्र देवदत्तादिति प्रयोगापत्तिर्विश्लेषाश्रयत्वादत आह-द्वितीयार्थीतति । (2) वृक्षारस्पन्दते इति प्रयोगवारणाय ताशहेतुहेतुमद्रावांगीकारे 'आसनाचलित' इत्यादिप्रयोगस्येष्टस्यानिर्वाह इति तारशहेतु. हेतुमद्भावो नाभ्युपेय इति भावः । (3) 'वृक्षात्स्यन्दतेऽइतिपाठं मरवा व्याच्स्स्त्ते-स्य्न्द्स्येत्यादि। Page #217 -------------------------------------------------------------------------- ________________ दर्पणसहिते घेयाकरणभूषणसारे मचैवमपि, वृक्षात् सजतीति दुरिम् । कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्यसम्भवात् । भ्रमात् कृते तथा प्रयोगे पदि बोधाभावोऽनुभवसिद्धस्तर्हि पञ्चमीजन्यापादानत्वबोधे स्यजादिभिन्नधातुजन्यबुद्धहेतुत्वं वाच्यम् । बलाहकाद् विद्योतत - इत्यादौ निःसत्येत्यध्याहार्यम् । (1)रूपं रसात् पृथगित्यत्र तु बुद्धिपरिकल्पितमपादानत्वं द्रष्टव्यम् । पृथग्विनेति पञ्चमी वा। इदश्च नचैवमपीति * ॥ एवमपि धात्वर्थविभागाऽऽश्रयत्वस्याऽपादा. नसंज्ञानियामकत्वेऽपीत्यर्थः ॥ * दुर्वारमिति* ॥ धात्वर्थक्रियाजन्यविभागाश्रयत्वादिति भावः ॥ *कर्मसंशयति* ॥ वृक्षस्य त्यजर्थ. व्यापारजन्यविभागाश्रयत्वादिति भावः । पूर्वमतिप्रसङ्गः कर्त्तसंज्ञा. मादायैवोक्तः । इदानीं तु कर्मसंज्ञामादाय प्राप्तः स निवारित इति बोध्यम् ॥ *अनुभवसिद्ध इति* ॥ ... वस्तुतो विभागाऽवधित्वस्य वृश्शे अबाधात्तजन्यबोधस्य प्रमात्वमिष्टमंव । विभागाश्रयस्यैवाऽवधित्वोक्तः । त्यजतेः पतत्यर्थ लक्षणाग्रहदशायां, वृक्षात् पर्ण त्यजतीति प्रयोगस्य प्रमाणिकत्वेन का. रणतावच्छेदककोटी त्यजादिभिन्नत्वस्य धात्वंशे निवेशयितुमश. क्यत्वादित्यभिप्रेत्योक्तम् ॥ * यदीति* ॥ *बलाहकादिति * ॥ धूम. मरुज्ज्योतिः समूहों बलाहकः । ततोऽवयवभूतज्योतिषामेव विभा. गविवक्षणात् सोऽवधिः । द्युतिश्च लक्षणया निःसरणपूर्वकविद्यो. तनबोधकः । तथाच बलाहकाऽवधिकनिः सरणोत्तरकालिकं विद्य. कर्तृकं विद्योतनमिति बोध्ः। *निःसृत्येति* ॥ निःसरणपूर्वके वि. द्योतेन धातोवृत्तिमुपगम्य पञ्चम्युपपाद्यत्यर्थः । अत एवोपात्तविशे. ध्यस्याऽन्तभोवो वक्ष्यमाणः स्न्ग्ग्च्छ्ते। *बुद्धिपरिकल्पितामेति* / bauddhvibhaagaa'vdhitvmaashrityetyrthH| (1) रूपं रसात्पृथगित्यत्र रूपे विभागपूर्वकसंयोगानुकूलव्यापा. ररूपनिः सरणस्य बाधादित्याशंका निराकर्तुमाह-रूपमिति । Page #218 -------------------------------------------------------------------------- ________________ subrthnirnnyH| निर्दिष्टविषय किश्चिदुपात्तविषयं तथा । अपेक्षितक्रियश्चेति त्रिधाऽपादानमुच्यते ॥ इति वाक्यपदीयात् त्रिविधम् । यत्र साक्षाद्धातुना गतिनिर्दिश्यते तनिर्दिष्टविषयम् । यथाऽश्वात् पतति । यत्र धात्वन्तरार्थाझं स्वार्थ धातुराह तदुपात्तविषयम् । यथा बलाहकाद विद्योतते । निःसरणा विद्योतने द्युतिर्वर्त्तते । अपेक्षिता क्रिया यत्र तद. न्त्यम् । यथा कुतो भवान् पाटलिपुत्रात् । अत्रागमनमर्थमध्या. हृत्यान्वयः कार्यः । उद्देश्यश्चतुर्थ्यर्थः । तथाहि । सम्प्रदाने चतुर्थी । तच्च, "क. मणा यमभिषेति स सम्प्रदानम्" (pA0 sU0 1 / 4 / 32) इति तागपादानत्वाश्रयणे प्रमाणशैथिल्यं मत्वाऽऽह *पृथगितिसा . क्षादिति* ॥ मुख्यवृत्त्येत्यर्थः । धातुनेत्यस्य स्म्भिव्याहृतेत्यादिः॥ *गतिरिति * ॥ विभागजनकक्रियेत्यर्थः । उपात्तविषयमपि समभिः व्याहृतधातुनोपत्तोऽलक्षितो गतिरूपो विषयो य्त्रेत्य्र्थ्ः। *अपे. क्षितक्रियमिति* ॥ अनुपात्त्धात्व्र्थ्क्रियालाकान्ग्क्स्स्मित्य्र्थ्ः॥ . *अध्याहृत्यति* ॥ अर्थाध्याहाराभिप्रायण । पदाध्याहारवादे तु आकासितक्रियावाचकपदाऽनुसन्धानेऽप्यनुपात्तत्वरूपविशेषणघटितलक्षणावैकल्यं बोध्यम् । प्रमाणं तत्र, पुष्पभ्यः स्पृहयतीत्यादौ स्पृ. हयत्यादियोगे सरप्रदानादिसंझाविधायकानि, "स्पृहेरीप्सितः" (pA0 suu01।4।36 ) इत्यादिसूत्राणि । तैस्तत्तद्धातुयोग एव त. द्योधनात् । अर्थाध्याहारे तु क्रियार्थोपपदस्येत्यादिसूत्रे, "ल्यब्लो. प" इत्यादिवार्तिकानि च ॥ ___ अन्ये त्विदमित्थं व्याचक्षते-यत्र विभागस्तजनकक्रिया चोभयं धातुनाऽभिधीयते तदाद्यम् । यत्र विभागोऽध्याहृतधातुना तथा त. द्वितीयम् । यत्र तूभयमप्यध्याहृतधात्वभिधेयं ततृतीयमिति । a. धिकमन्यतोऽवधार्यम् । . चतुर्थ्यर्थ निरूपयति * उद्देश्य इति* ॥ ननुहेश्यत्वं कामनावि. Page #219 -------------------------------------------------------------------------- ________________ 206 दर्पणसहिते वैयाकरणभूषणसारे सूत्रात् कर्मणा-करणभूतेन (1)यमभिप्रइति-ईसति तत् कारक सम्प्रदानमित्यर्थकादुद्देश्यम् । षयत्वं, तच, विप्राय गां ददातीत्यत्र क्रियाजन्यफलभागितया कामनाविषये गवादावतिप्रसक्तमतस्तव्यावृत्तम्, तत्सूत्रप्रामाण्येन दर्शयति *तच्च कर्मणेत्यादि* ॥ कर्मणत्यनन्तरम् , सम्बन्धुमिति shessH। कर्म चाऽत्र पारिभाषिकम् । "कर्मणा यमाभप्रइति" (pA0 suu01|4 / 32) इति क्रियाव्याप्यमानस्य सम्प्रदानसंशाविधा. नात् । अत एव तदकर्मकविषयम् । ननु ग्रामं गच्छतीत्यत्र ग्रामरूपकर्मजन्यसुखादिफलभागितयो. हेश्ये कर्तरि अतिप्रसङ्गोऽत आह करणभूतेनेति * ॥ करणत्वं च सम्बन्धक्रियाऽपेक्षम् । क्रियाव्यवाहतव्यापारवत एव करणतया व्यापारे कर्मवृत्तित्वलाभन तवृत्तित्वस्य धात्वर्थतावच्छेदकफल एव सम्मवात । कर्मवृत्तितजन्यत्वस्य प्रेमजन्यसुखे असत्त्वानोक्तातिप्रसङ्ग इति भावः । यमित्यस्यानुपादाने योऽभिप्रेतीत्यर्थस्यापि लाभात प्रथमान्तकर्तर्यतिप्रसङ्गः स्यादतस्तदुपात्तम् । यद्यपि गौआह्मणस्य भववितीच्छाविशेष्यतया गामेवाऽवगाहते तथा सूत्रफलितार्थपरत्वान्न दोस्स्ः। तथाच कर्मजन्यतसिफ लभागित्वप्रकारको यद्विशेष्यकोऽभिप्रायः स सम्प्रदानमिति सत्रा. 'र्थः । तारशफलसम्बन्धिकप्रकारतानिरूपितविशेष्यताश्रय इति यावत् । . विप्राय गां ददातीत्यादौ परस्वत्यजनकस्वस्वत्वध्वंसावच्छिन्ने च्छात्मकस्त्यागो दाधात्वर्थः । उद्देश्यत्वं चतुर्थ्यः । गोरूपकर्मणश्चाऽऽश्रयत्वेन स्वत्वरूपफले । तथाच गोवृत्तिस्वत्वजनकस्वस्वत्वध्वं. साऽनुकूलो विप्राऽभिन्नोद्देश्यकस्त्याग इति वैयाकरणमते बोध्ः। उद्देश्यत्वं च विप्रे गोजन्यस्वत्वभागितयेच्छाविषयत्वमेव एवं वृक्षा. योदकमासिञ्चतीत्यत्राप्युदकनिष्ठक्रियाजन्यसंयोगफलभागितयेच्छा विषयत्वात सम्प्रदानत्वमूहम ॥ (1) कर्मणः करणत्वं च संबन्धविषयकेच्छारूपाभिप्रायघटक. संबन्धघटकसत्वादिद्वारा bodhyam । Page #220 -------------------------------------------------------------------------- ________________ .. suvrthnirnnyH| 207 ... नैयायिकास्तु-परस्वत्वेच्छाधीनस्वसत्वध्वंसेच्छा त्याग इति मते स्वस्वत्वध्वंसावच्छिन्नत्यागो ददात्यर्थः । विशेष्यत्वं चतुर्थ्यर्थः । तस्य स्वनिरूपकनिरुक्तेच्छाजन्यत्वसम्बन्धेन ददात्यर्थत्यागे गोरू. पकर्मणस्त्वाधयतया स्वस्वत्वध्वसरूपफले । तथाच गोवृत्तिस्वस्वस्वध्वंसजनको निरुक्तसम्बन्धेन विप्रनिष्ठविशेष्यताविशिष्टो यस्त्यागस्तदाश्रयश्चैत्र इति वाक्याद् बोध्ः। .. यदि तु गौर्विप्रस्य भवतु न ममेतीच्छैव त्यागो दाधात्व्र्थ्ः। एवञ्च उक्तस्थले निरूपितत्वेनेच्छाविषयत्वं चतुर्थ्यर्थः । तस्य च स्वस्वत्वध्वंसेऽन्वयादू विप्रनिरूपितत्वेन इच्छाविषयगोवृत्तिस्वस्व. त्वध्वंसपूर्वकपरस्वत्वात्पत्यवच्छिन्नत्यागाऽऽश्रय इति बोध्ः। जन्यस्वत्वस्य गोवृत्तित्वेऽवगतेऽर्थात्तस्मिस्तजन्यत्वं लभ्यते एवेति गो. जन्यस्वत्वनिरूपकत्वेनेच्छाविषयत्वरूपमुद्देश्यत्वं विप्रस्याऽक्षतम् । वृक्षायोदकमासिञ्चतीत्यत्र तु संयोगाऽवच्छिन्नद्रवद्रव्याक्रियाऽवच्छि. अव्यापारो धास्व्र्थ्ः। वृत्तित्वनेच्छाविषयत्वं च्तुथ्य्र्थ्ः। स च धा. त्व्र्थ्ताव्च्छेद्क्स्ण्योगाऽन्व्यी। द्वितीयार्थवृत्तित्वं तु द्रवद्रव्यक्रिया. न्वति । तथाच वृक्षवृत्तित्वेनेन्छांविषयो यः संयोगस्तदवच्छिन्ना योदकवृत्तिव्याक्रिया तदवच्छिन्नव्यापारानुकूलकृतिमानिति बोध्ः। __na चैवं सिचधात्वर्थताऽवच्छेदकद्रवद्रव्याक्रियायां द्वितीयार्थवृ. त्तित्वान्वये, पयसा वृक्षं सिञ्चतीति न स्यात् । तादृशक्रियाया वृक्षा. वृत्तित्वादिति वाच्यम् । तत्र संयोगावच्छिन्नद्रवद्रव्यक्रियाया एव धात्वर्थतया तदवच्छेदकीभूतसंयोग एव वृक्षवृत्तित्वाऽन्वयानाऽनुप. प्त्तिरित्याहुः॥ ... अपरे तु-विजातीयत्यागजन्यफलभागितयोदश्यत्वं सम्प्रदानत्वं चतुर्थ्यर्थः । एवञ्च विप्राय गां ददातीत्यादौ त्यागजन्यफलभागित्वप्र. कारकब्राह्मणवृत्युद्देश्यताकगाविषयकत्यागाश्रय इति बोधः । रुद्राय गां ददात्यित्र रुद्रस्य त्यागजन्यफलभागितयोद्देश्यत्वमस्त्येव । स्वत्वं तु तस्य जायते न वेत्यन्यत् । त्यागजन्यं फलं तु स्वत्वरूपं ग्राह्यम् । तेन पितृस्वर्गमुद्दिश्य दत्तायां गवि ब्राह्मणस्य सम्प्रदानस्वोपपत्तिः । पितुः स्वत्वरूप फलं नोहेश्यं, किन्तु स्वर्गः । ..पितृभ्यो दद्यादित्यादौ तु रुद्राय गां ददातीतिवत् सम्प्रदानत्व. मस्त्येव । त्यागे वै जात्यनिवेशाच्च न केतुः सम्प्रदानत्वम् । वृक्षायो Page #221 -------------------------------------------------------------------------- ________________ 208 दर्पणसहिते वैयाकरणभूषणसारे इदमेव शेषित्वम् । तदुद्देश्यकेच्छाविषयत्वं (1)च शेषित्व. मित्येव पूर्वतन्त्रे निरूपितम् । अत एवं, "प्रासनवमैत्रावरुणाय दकमासिञ्चतीत्यादौ तु चतुर्थ्यथै गौणसम्प्रदानत्वम् । तत्र सिच. घद्रव्यवृत्तिसंयोगाऽनुकूला क्रिया । उदकादिपदसमभिव्याहारे च sNyogaaN'nuklkriyaamaatrmrthH| चतुर्थ्यर्थस्तु वृत्तित्वम् । इत्थश्च वृक्ष. वृस्युदकीयसंयोगाऽवच्छिन्नक्रियेत्यादिबोधः । .. अन चतुर्थीद्वितीयाभ्यां तुल्यबोधजननात्तत्र द्वितीया मा भूदिति सम्प्रदानसंज्ञाऽनुशिष्यते । वृक्षं पयसा सिञ्चतीत्यादौ तु वृक्षश. ब्दात् द्वितीया भवत्येव । तत्र तृतथा' 'भेदस्तस्य द्रवद्रव्येऽन्व. यः । द्वितीयार्थहत्तित्वस्य तु संयोगेऽन्वयः । तथाच वृक्षवृत्तिसंयो. गाऽनुकूलोदकाभिन्नद्रवद्व्याक्रियति बोध्ः। .. 'शत्रवेऽयं मुश्चति' अत्र दुःखोद्देश्यकत्वं च्तुर्थ्य्र्थ्ः। मोचन विभा. गावच्छिन्नक्रिया, क्रियानुकूलव्यापारो वा । प्रकृत्यर्थस्य वृत्तित्वेन चतुर्थ्यथैकदेशे दुःखेऽन्व्य्ः। एवं मित्राय दूझ प्रेषयतत्यित्र वार्तादा. नोद्देश्यकत्वम् । थुत्राय धनं प्रेषयतत्यित्र प्रीत्युहेश्यकत्वं चतुर्थ्यर्थ इत्याद्यूह्य्मित्याहुः। तन्न सम्यक् । सम्प्रदाने हि चतुर्थी । न च भवदुक्तसम्प्रदानत्वे किञ्चिन्मानं, येन वृक्षायेत्यत्र चतुर्थी स्यात् । किश्च संयोगरूपधात्व थान्धयित्वाऽविशेषादुदकपदादपि चतुर्थ्यापत्तिः । बाधकं कर्मत्वं तु वृक्षेऽप्यक्षतमिति न किञ्चिदेतत् ॥ * इदमेवति ॥ , निरुक्ताद्देश्य: त्वमेवेत्यर्थः । पूर्वतन्त्रे-मीमांसायाम् ॥ * अत एवेति ॥shessitvsyaa'. र्थ्क्र्म्योज्क्त्वादेव्त्य्र्थ्ः॥ * प्रासनवदिति* ॥ "प्रासवन्मत्रावरुणाय दण्डप्रदानं कृतार्थ. स्वात्" इत्याधिकरणे इत्यर्थः । प्रासनदृष्टान्तश्चैवं ज्योतिष्टोमे श्रूयते, "नीतासु दक्षिणासु चात्वाले कृष्णविषाणं प्रास्यति" इति । यदा यजमानेन दत्ता दक्षिणा ऋत्विग्भिईंतास्तदा यजमानः स्वहस्ते धृतं कृष्णमुमशुझं चास्वाल नामकगर्ने प्रक्षिपेदिति तदर्थः । तत्रैवं सन्दिह्यते । किमतत् प्रासनमर्थकमेंति, प्रतिपसिकमेति वा, अर्थ. - (1) इच्छोयविषयताविशेष उद्देश्यत्वमिति भाव्ः। Page #222 -------------------------------------------------------------------------- ________________ suvrthnirnnyH| 209 दण्डप्रदानम्" ( a0 4 pA0 2 a0 6) इत्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति विहितं दण्डदानं न प्रति. पत्तिः, किन्तु चतुर्थी श्रुत्यार्थकर्मेति तत्र निर्णीतम् । रजकाय कमैव भवितुमर्हति सप्रयोजनत्वात् । प्रतिपत्तितायां तु अपूर्वाभावे निरर्थकमेव स्यादिति पूर्वपक्षे- .. ___ "कृष्णविषाणया कण्डूयति" इति श्रुत्या कृतार्थस्य प्रतिपस्य. पेक्षत्वात् प्रतिपत्तिकर्मतैव युक्ता। न चाऽनर्थक्यम् । प्रासनक्रिया. प्रयुक्तापूर्वाभावेऽपि चात्वाल एति नियमापूर्वसद्भावादिति सिद्धान्तितम् । तदण्डदानं न प्रतिपत्तिरिति योजना ॥ इत्यधिकरण इति ॥ चतुर्थाध्याय इति shessH। ज्योतिष्टोमं प्रकृत्यैव, "मैत्रावरुणाय दण्डं प्रयच्छति" इति shruuyte। तत्र दण्डदानस्याऽर्थप्रतिपत्तिकर्मभावसन्देहेऽध्वर्युणा दीक्षासि दत्तदण्डस्याऽसोमक्रयाद्यजमानधारणेन कृताऽर्थस्वादुपयुक्तस्य तस्य दानं प्रतिपत्तिकमैवेति पूर्वपक्षे, "दण्डी praiSAnanyAha"iti श्रव. णान्मैत्रावरुणस्य प्रैषाऽनुवादेऽवलम्बनाय दण्डोपेऽक्षितः । एवश भावष्यदुपयोगसद्भावात् दानव्याप्यमानदण्डव्याप्यमानत्वेन मै. त्रावरुणस्य प्राधान्याच्च दण्डदानस्य प्रतिपतिकर्मण उपयुक्तसं. स्काररूपादर्थकम्मैवोपयोक्ष्यमाणसंस्काररूपत्वेन प्राशस्त्यावार्थकर्मतैवोचिता । उपयोजयितुमेव सर्वत्र स्ण्स्कार्प्र्वृत्तेः। उपयुक्तत प्रतिपत्तिरूपसंस्कारस्य सत्कारमात्रपर्यवसायित्वंन कार्यपर्यव. सानाऽभावादप्रशस्तत्वमतो मैत्रावरुणसंस्काराय तहानमर्थकर्म । तथा सति निरूढपशौ असत्यपि दीक्षिते दण्डसम्पादनस्वैव दान प्रयोजकमिति सिद्धान्तितम् । ___ अर्थकर्मत्वे च शेषित्वं प्रयोजकम् । तच चतुर्थी श्रुत्या मैत्रावर णस्य बोध्यत इत्याह *चतुर्थीश्रुत्येति* ॥ ननु यत्र दाधातुरधीनी. करणाद्यर्थकस्तत्राऽधीनस्वादिरूपफलनिरूपकतयेच्छाविषयत्वरूप. सम्प्रदानत्वस्य रजकादावपि सम्भवात् "रजकाय बलं ददाति," "होये उष्ट्रं ददाति" इत्यादिप्रयोगाः प्रसज्ज्वेरमित्याशङ्कामिष्टाप. Page #223 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे क्लं ददातीत्यपि, खण्डिकोपाध्याय: (1)शिष्याय चपेटा ददा. तीति भास्स्योदाह्र्न्नादिस्स्त्त्मेव्(2)| .. : ... वृत्तिकारास्तु-सम्यक् प्रदीयते यस्मै तत् सम्प्रदानमित्य. वर्थसंज्ञया स्वस्वत्वनिवृत्तिपर्यन्तमर्थ वर्णयन्तो रजकस्य वस्त्र. स्या परिहरति रजकायेति * ॥ तत्र प्रमाणमुपन्यस्यति खण्डि. कोपाध्याय इति* ॥ *ददातीति ॥दाधात्व्र्थ्स्ण्योग्स्म्ब्न्धित्वेने. च्छाविषयत्वरूपोद्देश्यत्वस्य तत्र सत्वादिति त्द्भाव्ः। अस्मिन् प्रयो गे ददातिः संयोगानुकूलव्यापाराऽर्थकः चिपेटापदार्थस्तु प्रसृतकर. तलम् । "न शूद्राय मतिं दद्यात्" इत्यत्र ददातिर्योधनार्थकः । मतिपदार्थश्च तजनकं वेदादिशास्त्रमिति बोध्यम् । . . . . . . . __ *स्वस्वत्वानिवृत्तीति । परस्वत्त्वोत्पत्यवच्छिन्नस्वस्वत्वध्वंसे. छारूपं व्यापारम्, अर्थ्-दाधात्व्र्थ्मित्य्र्थ्ः। तथाचोक्ताऽर्थकदाधात्वर्थकर्मनिष्ठफलभागितयेच्छाविषयत्वमेव सम्प्रदानत्वम् । अन्वः र्थमहासंज्ञाकरणसामर्थ्यादुक्तस्थले च ददातेस्तदर्थकत्वाभावेन र. जकस्थ वस्त्रं ददातीत्येवेतिं तेषामाशयः । उक्तभाष्यप्रामाण्याद. स्वर्थत्वमेवाऽसिद्धम् । महासंशाकरणं तु प्राचामनुरोधादेव, सर्व. नामस्थानसंशावदित्यस्वरसादाहुरिति । / नवजां ग्रामं नयतीत्यत्राजायां निरुक्तसम्प्रदानस्य सत्वात्तद्वा. चकाचतुर्थ्यापत्तिरिति चेत् स्यादेव यदि परया कर्मसंशया सम्प्रदानत्वस्य न बाध इति । 'यूपाय दारु' इत्यादी न सम्प्रदानचतु. थीं, अपि तु तदर्थे । तादर्थ्य च, स एवार्थः प्रयोजनमस्य तत्व. m । समभिव्याहताऽर्थे तादर्थ्यविवक्षायां तद्वाचकाचतुर्थीति. 'ताद: र्थे चतुर्थी वाच्या' इति वार्त्तिकार्थ्ः। . . (1) स्खण्डिकोपाध्यायः-बालकशिक्षक इत्यर्थः । / (2) नच 'रजकाय वस्त्रं ददाति' इति प्रयोगो भाक्त इति. शं. क्यम् । 'क्रियाग्रहणम् कर्तव्यम्' इति वार्तिकं खण्डयता माध्य. कारेण संप्रदानसंज्ञाया अन्वर्थत्वानीकारेण उक्तप्रयोगस्यैव मुख्यत्वात् । Page #224 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः 211 प्रयोजनत्वं च न जन्यत्वं दुःखाय पापमित्यस्याऽप्यापत्तेः । नाऽपि जन्यत ग्रेच्छविषयत्वम् । स्वर्गादेः पुण्यादिजन्यतयेच्छाविषयत्वेन स्वर्गीय पुण्यमित्यापत्तेः । नचेष्टापत्तिः । तथा सति पक्तुं व्रजतीत्यर्थे, पाकाय व्रजतीति प्रयोग निर्वाहाय, "तुमर्थाश्च" ( pA0 sU0 2 / 3 / 15 ) इति सूत्रप्रगायनवैयर्थ्यापत्तेः । पाकादेर्निरुक्तवश्2अनाद्यर्थतयैव तद्वाचकाद्वार्त्तिकेन चतुर्युपपत्तेः । अपि तु समभिव्याहृनपदाऽर्थनिष्ठच्या पारेच्छानुकूलेच्छाविषयत्वम् । तत्प्रयोजनकत्वरूपं तादर्थ्य तु तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम् । दारुणो यूपेच्छाधीनेच्छाविषयलक्षणादिरूपव्यापारवत्तया यूपाऽर्थत्वात्त द्विवक्षया यूपपदाच्चतुर्थी । तदर्थश्वेच्छाधीनेच्छाविषयव्यापारा श्रयत्वम् । प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयित्वेनाऽन्वयः । तस्याऽऽश्रयतया दार्वादावेवं रन्धनाय स्थालीत्यादावप्यूह्यमिति केचित् । तंत्र मनोरमम् । तादर्थ्यस्योक्तरूपत्वे, मुक्तये हरिं भजतत्यित्र चतुर्थ्यनुपपत्तेः । न हि भजनस्य मुक्तीच्छाऽधीनेच्छाविषयव्यापारचत्ता । नाऽपि मुक्तेः सम्प्रदानता, कर्मजन्यफलभागितयाऽनुद्देइयत्वात् । तस्मात्तदिच्छाधीनेच्छाविषयत्वमेव तत्तादर्थ्यम । स्वमग पुण्यमित्यादयस्त्विष्यन्त एव । वार्त्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेर्न "तुमर्थात्" इतिसूत्रानुपपत्तिरपीति । नमः स्वस्त्यादिशब्दयोगे * ष्पि तदर्थविशेषणवाचकात् "नमः स्वस्ति" ( pA0 sU0 2 / 3 / 16 ) इति सूत्रेण चतुर्थी विधीयते । तत्र नमः पदार्थस्त्यागो नति श्च । तत्र नतिः स्वाऽपकर्षबोधनाऽनुकूलो व्यापारो, 'हरये नमः - इत्यादी त्यागः । चतुर्थ्यां च तत्रोद्देश्यत्वम् । त्यागश्च यदि शिवस्वायं भवत्विति फलेच्छाऽधीनो न ममेत्याकारकः स्वस्वत्वेच्छा भावरूपस्तदा तदुद्देश्यत्वं त्यागजन केच्छायाः स्वत्वभागितया विषयत्वम् । यदि त्यागरूपेच्छैवाऽन्यदीयत्वेन त्यज्यमानगतं स्व त्वमपि विषयीकरोति तदा स्वत्वभागितया विषयत्वमेव तदुद्देश्यत्वम् । न तु स्वीकाराश्रयत्वम् । शिवादेर्विग्रहवतोऽपि स्वीकारास्भावात्तदाऽऽकारकतया ध्यातस्य मन्त्रस्य त्यागोद्देश्यतामते त भावाच्च । त्यज्यमानोपचारादौ शिवादिनिरूपित स्वत्वाभावेऽपि तदीय Page #225 -------------------------------------------------------------------------- ________________ 212 दर्पणसहिते वैयाकरणभूषणसारे मित्येवाहुः । इदा ___ अनिराकरणात् कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । स्पेन तत्र द्रव्ये स्वत्वावगाहिनीच्छाविसंवादिरूपैव । अन्यदायस्व स्खे बाधितं शिवादिनिरूपितत्वं शिवादिनिरूपितप्रसिद्धस्वस्वान्तरे वा बाधित्त्द्र्व्य्स्म्ब्न्ध्म्व्गाह्ते। तत्र प्रथमे स्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासम्बन्धेन तारशेमावस्वं वा च्तुर्थ्य्र्थ्ः। तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेष. सम्बन्धेनाऽन्वयः । द्वितीये विषयताविशेष एव सः । तत्र च प्रकृ. त्यर्थशिवादेर्निरूपितत्वसम्बन्धेनाऽन्वयः । नमः पदार्थत्यागस्य विषयताविशेषसम्बन्धेनाऽर्धादिद्रव्येऽन्वयः । द्रव्यस्यैव वा विशे. प्यतया भासमानत्यागेऽन्वयः । शिवायोत्सृजतीत्यादाविप नाश. निराकर्नेसम्प्रदानता नमः पदस्याऽधातुत्वात् । ... ममः पदेन च स्वप्रयोक्तृपुरुषककत्वोपरागेणैव त्यागे बोध्य. ते । अम्याचरितनमःपदेनान्यदीयत्यगाबोधनात् । तत्पुरुषोचारि. तनमः पदास्यागबोधे त्यागे त्यज्यमानद्रव्ये च तदीयत्वसंशयाऽनु. दयात् अत एव तदीयत्वबोधनायाऽहं दद इतिवद्, अहं नम इत्या. दिन प्रयुज्यते । ऋत्विजा च यजमानरूपपुरुषान्तरीयद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमः पदं प्रयुज्यते । स चारोपस्तस्मिन् विशेषदर्शनदशायामहार्यतयोपपद्यते । प्रतिविधिप्रयुक्तदानवाक्ये च पूजायां नमःपदघटिवाक्यस्य बाधितार्थकत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । शाखप्रामाण्यादित्यायन्यत्र विस्त्र्ः॥ .. तद् विभजते * इदमिति ॥ "कर्मणा यमभिप्रइति" (pA0 sU0 1 / 4 / 32) इति सङ्केतितं सम्प्रदानं चेत्यर्थः ॥ त्रिविधमित्यने. नाऽन्वितम् ॥ त्यागाङ्गं कर्मणेप्सितं कर्तुरनिराकरणादित्रिभ्यः सम्प्रदानव्यपदेशं लभत इति योजना । स्वनिष्ठोद्देश्यतानिरूपकरष. सम्बन्धेन त्यागे समभिव्याहृतधात्वर्थे विशेषणतया प्रतीयमानत्वं सदत्वम् । तेन वृक्षायोदकमासिश्चतीत्यादौ न वृक्षादेराधिक्यम (1) *कर्मणेप्सितमिति ॥ क्र्म्ज्ञ्य्फ्ल्भागित्येक्छाविस्स्य्ः। (1) वस्तुतस्तु वृत्तिन्मते नायं विभाग्ः। तथाच वृक्षादेरसं. प्रहेऽपि म क्स्स्तिः। Page #226 -------------------------------------------------------------------------- ________________ 213 suvrthnirnnyH| प्रेरणानुपतिभ्यां च लभते सम्पदानताम् (1) ॥ इति वाक्यपदीयात त्रिविधम् । "मूगार्यायं ददाति" इत्या. यम् । नात्र सूर्यः पार्थयते, नानुमन्यते, न निराकरोति । प्रेरकं, "विप्राय गां ददाति" अनुमन्तु, "उपाध्यायाय गां ददाति" / अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः(2) / विभ . इदं च विशेष्यं तद्भवनियामकमाह * अनिराकराणादिति ॥ prvRttinivRtynytraa'nukuulvyaapaarshnytvaadityrthH|| *प्रेरणेति ॥ अप्रवृत्तस्य कर्तुस्त्यागादाविष्टसाधनताबोधनं प्रेरणाजातेष्टसाधन. ताबोध अप्रामाण्यशङ्कया शिथिलस्य कर्तुस्तादृशशङ्काविधूमनक्षमप्रमाणोपन्यासेन प्रवर्सनं कर्मनिष्ठस्वत्वादिफलाऽभ्युपगममात्राऽनु. कूलव्यापास्वत्वं वाऽनुमतिस्ताभ्यामित्यर्थः । एवञ्च प्रकृतधात्वर्थकर्मजन्यफलभागितयेच्छाविषयत्वे सति कर्तप्रवृत्तिनिवृत्यन्यतरा. नुकूलव्यापाराऽभाववत्वमनिराकर्तृत्वम् । निरुक्तविषयवत्वे सति का र्नुसम्बन्धित्यागादिविषयकेष्टसाधनताबोधीपयिकव्यापारवस्वं प्रे. रकत्वमित्याह्यम् ॥ * सूर्यायायें ददातीति * ॥ अत्र मतभेदेन दाधातोः परस्व. स्वेच्छाधीनस्वस्वत्वाभावेच्छारूपः । परस्वत्वगोचरस्वस्वत्वाभावे. छारूपो वा त्यागोऽर्थः । अन्वयबोधस्तु "नमः स्वस्ति" (प.0 10 2.3 / 16) itisuutrokkdishohniiyH|| सर्वति* ॥n तत्सूत्रविहि. स्द्वितीयाद्य्न्त्प्र्योग्म्वित्य्र्थ्ः॥ *अभेदःसंसर्ग इति* ॥ अभेदात्मकः संसर्गो विशिष्टबुद्धिनियामको विशेष इत्य्र्थ्ः। अभेदसंसर्गका. - (1) कर्तुः कर्मणा ईप्सितम्, अनिराकरणात् अप्रत्याख्यानात, प्रेरणानुमतिभ्याम-दानविषयकप्रेरणानुमतिभ्यां त्यागानम्-त्याग. निर्वाहकम्, अर्थात् कारकम् । एतादृशं संप्रदानसंज्ञां लभते इति प्ण्द्यार्थ्ः। ___(2) मीमांसकमते देवतार्थकतद्धितादौ रष्टस्य प्रत्ययार्थ प्रक. स्यर्थस्याभेदसम्बन्धेन विशेषणत्वस्य व्याकरणशानेऽप्यवशस्वी. करणीयतया आह अत्र स्र्व्त्रेत्यादि। Page #227 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे कृत्यर्थप्रकारकबोधं प्रति सम्बन्धार्थकविभक्तिभिन्नप्रत्ययजन्योपस्थितेर्हेतुत्वादिति भावः । 294 यत्तु सम्बन्धस्य सम्बन्धिभेदनियतत्वादभेदस्य सम्बन्धत्वे मानाभावादभेदसंसर्ग इत्यस्य अभेदेऽपि संसर्ग इतरसम्बन्धा नवच्छिन्नविशेष्यविशेषणभाव इति । तन्न । विशेष्यविशेषणभावस्या - ष्पि सम्बन्धनियतत्वेन तदसत्वे तस्याऽप्यसम्भवात् । अत एव भासमान वैशिष्ट्य प्रतियोगित्वं विशेषणत्वमिति टीकाकृतः । कथमन्यथा द्विष्ठोऽप्यसौ परार्थत्वादिति विशेषणत्वेन विवक्षितस्य स - म्बन्धं विना विशेषणत्वाऽसम्भवेन तदाकङ्क्षित्वादिति स्वयं व्या ख्यातम् । न तस्य सम्बन्धत्वे नीलो घट इत्यादौ षष्ठद्यापत्तिरिति वा व्यमः । राहोः शिर इत्यादावौपाधिकभेदसम्बन्धमादाय षष्ठ्यु पादपरस्याऽनेकाऽवस्यायुक्तराहीः "इदमेकाऽवस्थायुक्तं शिरो' 'वयत्र" इति भाष्यप्रामाण्येन भेदसम्बन्धे तदापादनाऽसम्भवात् । तामाध्येणा मेदसम्बन्धस्य प्रातिपदिकाऽर्थवि शेष्यत्वाऽविषक्षणाद्वा । सम्बन्धस्यः सम्बन्धिभेदनियतस्वं त्वसिद्धमेव । यः दि, भेदनियतत्वमेवेत्याग्रहस्तदा सर्वसाधारण्याय सम्बन्धिताऽवुः च्छेदकभेद एव नियामकत्वेनाऽभ्युपेयताम् । न च तत्सम्बन्धत्वे मानाऽभावः । सर्वसिद्ध नीलादिविशिष्टबुद्धेरेव मानत्वात् । शाब्दबोधे तद्भाननियामकं च प्रकृतिप्रत्ययवि शेषयोः समानाधिकरणप्रातिपदिकाऽर्थयोश्च समभिव्याहाररूपा काङ्क्षादिः । अत एव 'अर्थवत्सूत्रे" ( pA0 sU0 1 / 2 / 45 ) भाष्ये "एषां पदानां सामान्ये वर्त्तमानानां यद्विशेषे पर्यवसानं स या क्यार्थः" इत्युक्तम् । P 1 1 अन्विताभिधानवादिमतेन चेदम् । तन्मतेऽन्वितस्यैव पदार्थत्वात् । तथाच सामान्यरूपेण सम्बन्धवाचकानां पदानां यद्विशेष इत्यादेस्तत्तदनुयोगिप्रतियोगि कल्व वैशिष्ट्यबोधकत्वम् । आकाङ्क्षा दिसमवधानात् स एव वाक्यार्थो वाक्यजन्यबोधविषय इत्यर्थः । वाक्यशक्त्यभिप्रायेण वा तथाऽभिधानम् । प्रातिपदिकार्थसूत्रे भाये "पदसामानाधिकरण्य उपसङ्ख्यानमधिकत्वात् " इत्यस्य तु, बी. रः पुरुष इत्यादी विशेष्यविशेषणः भावप्रयोजकप्रातिपदिकार्थाति Page #228 -------------------------------------------------------------------------- ________________ .. सुषर्थनिर्णयः । ..... तीनां धर्मिवाचकत्वात् । धर्ममात्रवाचकत्वे, "कर्मणि द्वितीया" (pA0 sU0 2 / 3 / 2) इति सूत्रस्वरसभापत्तेः । कर्मार्थ रिक्ताऽभेवसंसर्गस्याऽपि भानात् प्रातिपदिकाऽर्थमात्राऽभानात प्र. थमा न प्राप्नोतीत्यतः प्रथमाया उपसलयानमारब्धव्यमित्यर्थान्न त. द्विरोधोऽपि । कैयटेनाऽपि, न वाक्याऽर्थत्वादिति तत्प्रत्याख्यानावसरे वीर. प्रातिपदिकादनपेक्षितशब्दान्तरोहितविशेषणभावान् स्वार्थमात्रनिष्ठात प्रथमा विधीयते इत्यत्र प्रतिपादितपदमपहायोहितशब्दं प्रयुञ्जा. नेन विशेष्यविशेषणभावनियामकत्वमितरसम्बन्धस्यैवाङ्गीकृतम् । - वस्तुतस्तु प्रकृते विशेष्यविशेषणभावस्य सम्बन्धतानुपपनैव सम्बन्धस्य सम्बन्धिभेदनियतत्वादिति त्व्दुक्तेः। विशेष्यविशेष. णयोर्भाव इति व्युत्पस्या तस्य विशेष्यत्वविशेषणत्वमात्रपर्यवसा. यितया प्रत्येकं तयोरद्विष्ठत्वाचाऽनुयोगित्वप्रतियोगित्वाभ्यां विष्ठः त्वोपपादनेऽप्येकस्यैव सा स्थान स्मुदित्योईयोः। स्वस्वामिभा. ववत् शब्दानुगममात्रस्याऽर्थाऽपरिच्छेदकत्वात् सम्बन्धान्तरे ब. ष्ठी, न विशेष्यविशेषणभावसम्बन्धे इत्यत्र मानाभावाच । तस्माद्य थोक्तमेव रमणीयमिति । ननु विभक्तीनां धर्मवाचकत्वस्य तन्त्रा. न्तरसिद्धतया कथं तत्र प्रकृत्यर्थस्याभदेनाऽन्वयः, अयोग्यत्वादत आह * विभक्तीनामिति * ॥ कार्क्विभ्क्तीनामित्य्र्थ्ः। धमिवाचकत्वात्-शक्तिमच्छक्तत्वादित्यर्थः ॥ .... * नन्वस्तु शक्तिरवाऽर्थोऽत आह *धर्मवाचकत्व इति* ॥ *सुत्रस्वरसभापत्तेरिति * ॥ तद्घटककर्मादिपदानां धर्मपरतां विनो. तार्थाऽलाभात्तत्परत्वे तद्भङ्गः स्पष्ट एवेत्यर्थः । तथाऽर्थस्य सूत्रकारसम्मतन्वे, कर्मत्वे द्वितीयेत्याधेव ब्रूयादिति भाव्ः॥ __ननु कर्मणीत्यादौ विषयसप्तमीबोध्य इत्य्र्थ्ः। तथाच विभक्तीनां धर्माऽवाचकत्वेऽपि तस्याश्रतया प्रकृत्यर्थेऽन्वयेन कर्मबोधा. त तत्फलान्वयिनी वृत्तिरेव द्वितीयार्थ इनिमतेऽपि तुल्यवित्ति द्यतया तण्डुलादीनां फलाश्रयकर्मवादिना भानान्न सुत्रस्वरसभा ङ्गोऽत आह * कर्मार्थकति * ॥ कृति पक्कस्तण्डुल इत्यादौ। तद्धि. Page #229 -------------------------------------------------------------------------- ________________ 216 . दर्पणसहिते वैयाकरणभूषणसारे ककृतदितादौ तथा दर्शनाच । दिनीयाधर्थकबहुव्रीही 'प्राप्तोदक' इत्यादौ धर्मिवाचकत्वालामाश्च । सुपा कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिडाम् । इति भाष्याच्चेति दिक् ॥ आश्रयस्यापि प्रकृत्यैव लाभान विभक्तिवाच्यता, ते- शत्योऽश्व इत्यादौ । आदिपदात्, पच्यमानस्तणुल इत्यादी लडादेशशानच्संग्रहः ॥ * तथा दर्शनादिति ॥ धर्मिवाचकतादर्शनादित्यर्थः । त. थार कर्मपरामर्शकतच्छदघटितयोरित्यादिसूत्रविहितकादीनां ध. मिवाचकत्ववदत्रापि तद्वाचकत्वमेव न्याय्यमिति भावः । ननु तत्र पदार्थान्तरसामानाधिकरण्याऽनुपपत्त्याऽस्तु तथात्वमत्र तूतापस्य. भावेनाऽस्तु धर्मवाचकस्वमेवेत्यत आह * द्वितीयाचर्थकेति * ॥ द्वितीयादिविभक्तीनां धर्मवाचकत्वे तदर्थविहितसमासस्थापि ध. मेवाचकत्वापत्या "प्राप्तोदकः" इत्यादीवुदककर्तृकमाप्तिकर्मत्वस्य समासार्थस्य समानविभक्तिकपदोपस्थाप्यमामादावभेदान्वयाऽनु. पपत्तरत्राऽपि जागरूकतया द्वितीयादिविधायकसूत्रस्थकर्मादिपदा. मां धर्मिवाचकत्वमावश्यकमिति भावः । ___ मनु स्वन्मतेऽपि षष्ठ्याः सम्बन्धार्थकतया तदर्थ विहितबहुव्रीहे पदार्थान्तरसामानाधिकरण्यानुपपत्तेस्तौल्येन तत्र लक्षणया वि. शिष्टशक्त्या वा सामानाधिकरण्यस्योपपाद्यतयाऽन्यत्राऽपि तयैव रीत्या निर्वाहे कृतं सुपां धर्मिवाचकत्वेनेत्यत आह -सुपां कर्माः दयोऽप्यर्थी इति*॥ यदि कर्मत्वादिधर्मो द्वितीयादिवाच्यतया विवक्षितोऽभवि. ध्यत तदा कर्मत्वादयोऽप्यर्था इत्येवाऽवक्ष्यत । तदनुक्त्वा तु तेषां द्वितीयाद्यर्थत्वमप्रामाणिकम् । मुनित्रयाऽनुक्तत्वादिति भावः ॥ श. क्तिवादपक्षमवलम्ब्याह *आश्रयस्यापीति ॥ आश्रयत्वेन भानं त्व. सिद्धमेवेति भाव्ः॥ *आश्रयस्वमात्रमिति* ॥ द्वितीयातनीयासप्त. Page #230 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । 217 1 स्वाश्रयत्वमावं वाच्यम् । तदेव च तादात्म्येनावच्छेदकम् । करणतृतीयायाश्च व्यापारोऽपि पञ्चम्या विभागमात्रं चतुर्थ्या उद्देश्यत्वमात्रम् । अत एवाऽऽकृत्यधिकरणमपि न विरुद्ध्यत इत्यभिप्रेत्याह -- शक्तिरेव वेति ॥ षण्णामपीति शेषः (1) / " शेषे 9 मीनामिति शेषः । मात्रपदेनाश्रयव्यवच्छेदः । नन्वाश्रयत्वस्य शक्यत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्य m । तच्चाश्रयत्वेतरावृत्तित्वघटितत्वाद् गुर्विति शक्यतावच्छेदकगौरवमवैतस्मिन् कल्पे दोष इत्यत आह *तदेवेति* ॥ आश्रयत्वमेवेत्यर्थः । एवकारेण निरुक्ताश्रयत्वत्वव्युदासः । तस्याखण्डत्व स्योपपादितत्वान्नानाव्यक्तिविशेष्यकशक्तिग्रह एव स्वेतरधर्मस्याऽव : च्छेदकत्वापेक्षणादिति भावः । कर्तृ तृतीयाया आश्रयमात्रार्थकत्वादाह *करणेति* ॥ व्यापारोऽपीत्यपिनाऽऽश्रय समुच्चयः (2) ॥ *विभागमात्रमिति ॥ मात्रपदेनाश्रयत्वव्यवच्छेदः । विभागस्याश्रयतयाऽन्वयादेव वृक्षादाववधित्वलाभादिति भावः । वस्तुत: स्तु, वृक्षादेरवधित्वरूपसम्बन्धेन पञ्चम्यर्थविभागेऽन्वय इत्युक्तम् उद्देश्यत्वमात्रमित्यनेनाप्याश्रयत्वस्य सः ॥ *अत एवंति* ॥ कर्मत्वादिशक्तैस्तत्तविभक्तिवाच्यत्वकथनादेवेत्यर्थः ॥ *न विरुद्ध्यत इति ॥ शक्तिग्रहे जातिव्यक्त्योरुभयोर्भानाविशेअसु जातिरेव शक्या, 'नागृहीतविशेषणन्यायाद्' 'विशेष्यं नाभिधा गच्छेत्" इतिन्यायाच्च । व्यक्तिशक्तौ व्यभिचारात् तासामानन्त्याश्चेति तत्र सिद्धान्तितमिति भावः ॥ कारकविभक्त्यर्थे निरूप्य प्रसङ्गात् षष्ठ्यर्थं निरूपयति ॥ *मूले सम्बन्ध इति * ॥ " शेषे षष्ठे " ( pA0 sU0 2 / 350 ) इति सूत्रात् कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावादिसम्बन्धश्च तत्र शेषपदाऽर्थः । तत्राऽन्यविभक्तीनां मतभेदन ध (1) कारकविभक्तीनामिति शेषः । एवं चोपपदविभक्तीनां स. स्बन्धार्थकत्वं फलति । (2) वस्तुतस्तु निपातानामनेकार्थत्वादपिरत्रावधारणे । तथाच व्यापार एवेत्यर्थः । 28 Page #231 -------------------------------------------------------------------------- ________________ 218 दर्पणसहिते वैयाकरणभूषणसारे षष्ठी" (pA0 sa0 2 / 3 / 50 ) इति सूत्रात् तस्याः सम्ब. धमात्रं वाच्यम् । कारकषष्ठ्यास्तु शक्तिरेवेत्यलम् ॥ ... मिधर्मवाचकत्ववदेतस्यास्तथा भ्रमो माभूदित्याशयेनाह सारे *सम्बन्धमात्रमिति ॥ पक्षद्वयेऽपीति shessH। ___ सच क्वचित् सम्बन्धत्वेन सामान्यधर्मेण वाच्यः, क्वचिच विशेषरूपणैव । तत्र सामान्यरूपेण,"मातुः स्मरति" इत्यादौ । विशेपरूपेण विषक्षायां स्वस्वविषये तत्तविभक्तीनां प्रसरात् । "राज्ञः पुरुषः" इत्यादौ तु विषेशरूपेणैव । अनेकसम्बन्धसत्वेऽपि सम्बन्धः विशेषविवक्षया, 'नदं cetrasya'iti प्रयोगात् । सम्बन्धश्च सर्वत्र क्रियाकारकभावमूल एव । "षष्ठी शेषे" इति सूत्रे, 'राज्ञः पुरुष' इत्यत्र राजा पुरुषाय ददातीति सम्प्रत्ययाद्राजा कर्ता पुरुषः सम्प्रदान, वृक्षस्य शाखेत्यत्र वृक्षे शाखेति लौकिकप्रसिध्या वृक्षः शाखाया a. धिकरणम् । यदेतत् सम्प्रदानं नाम चतुर्भिः प्रकाररेतद्भवति । क्र. यणादपहरणाद्याश्चायाः परिवर्तनरूपाद्विनिमयादित्यनेन यत्राधूय. माणा क्रिया तत्रापे तत्फलसम्बन्धानुमितकरणत्वादिशक्तर्वस्तुतः सस्वादित्यर्थकेन भाष्येण शेषपदार्थाऽप्रसिद्धिमाशङ्कयैवं तहि कर्मा. दीनामविवक्षा शेष इति शेषोक्तः । क्रियाकारकसम्बन्धस्य वस्तुतः सर्वत्र सत्वेऽपि तनिमित्तस्य स्वस्वामिभावादेः सम्बन्धत्वेन विव. क्षणे त्स्याऽविव्क्स्सा। अविवक्षणात शेषपदार्थसौलभ्यमिति तद्भावः । नच संबन्धस्योभयनिरूप्यत्वात राज्ञः puruSa'ityatra राजपदोत्तरमि. व पुरुषपदोत्तरं षष्ठ्यापत्तिरितिचन्न यदा राक्षः उपकारकत्वविवक्षा तदा राजपदादेव । यदा तु पुरुषस्य तद्विक्षा तदा पुरुषपदादपि, पुरुषस्य राजेति । नचैकदोभयत्र सेति नोक्ताऽतिप्र्स्न्ग्ग्ः। तदुक्तं हरिणा-- द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते । तत्राऽभिधीयमानश्च प्रधानेऽप्युपचर्यते ॥ इति । परथत्वात्परं प्रति गुणानां विशेषणत्वाद, विशेषणत्वेन वि. वक्षितस्थ सम्बन्धं विना विशेषणत्वाऽसम्भवेन सम्बन्धो व्यक्तिरु. च्यते उद्भूततया प्रतीयते इति तत्रैव पाष्ठी । विशेष्यस्य तु पदा. Page #232 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । 219 "सप्तमीपञ्चम्यौ कारकमध्ये" ( pA0 sU0 2 / 3 / 7 ) इति सूत्रे शक्तिः कारकमिति पक्षस्य भाध्ये दर्शनात् । एवञ्च, ष्स्तराऽसमभिव्याहारे स्वरूपेणैव प्रतीयमानत्वान्न विशेष्यतानियामकसम्बन्धाकाङ्क्षा । तत्र विशेषणे अभिधीयमानः षष्ठ्या प्रतीयमानः प्रधाने विशेष्येऽपि उपयुज्यते । तस्य द्विष्ठत्वस्वभावाद्राजनिरूपितविशेष्यताया राजपदसन्निधाने प्रतीयमानाया उपकारको म वतीति तदर्थः ॥ *कारकषष्ठ्या इति* / "कर्तृकर्मणोः कृति" ( pA0 sU0 2 / 3 / 65 ) इत्यादिसूत्रविहितषष्ठ्या इत्यर्थः । शेषविहितषष्ठ्याः लम्ब म्धरूपधर्मत्राचकतया षष्ठीत्वेनैतस्या अपि तद्वाचकत्वस्य न्याय्यस्वादिति भावः । ननु कर्त्तृकर्मादिकारकविहिततृतीयादीनां कथं कर्त्रादिधर्मवाचकत्वमतआह *सप्तमीपञ्चम्याविति । तथाच ध मस्यास्पि कारकत्वस्य भाष्यसम्मतत्वेन तासां तद्वाचकत्वे न दोष इति भावः ॥ *दर्शनादिति* ॥ तत्र हि द्रव्यं कारकमिति पक्षे ऽअद्य भुक्त्वा * 'यं द्वहे भोक्ता' इत्यादौ देवदत्तरूपकर्तृकारकस्यैक्यान्मध्यव्यपदेशासम्भवादप्राप्तसप्तमीपञ्चम्योरुपपादनाय प्रवृत्तस्य 'क्रियामध्य इति वक्तव्यम्' इति वार्त्तिकखण्डनायोक्तम् । नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति । क्रियामध्यं च कारकमध्यमपि भवति । तत्र कारकमध्ये इत्येव सिद्धमिति तत्र साधनमित्यस्य शक्तिमित्यर्थः । तथाच देवदत्तादिरूपकर्त्तृद्रव्यस्यैकयेऽपि कालभेदभिन्नभुजि क्रियाऽनुमितकारकपदार्थक र्त्तृत्वशक्त्योर्भेदात् तन्निमित्तमध्यव्यपदेशाऽबाधाद्यथोक्तेऽनुपपच्यभाषात् 'क्रियामध्ये', इति वार्त्तिकं मारमणीयमिति तद्भावः । इदमुपलक्षणमनभिहितसूत्रभाष्यस्य । तत्र 'संख्या विभक्त्य थे' इति पक्षेणाऽनभिहिताधिकारं समर्थ्य द्वयोः कारकयोरन्यतरास्भिधाने विभक्त्यभावप्रसङ्गः क्व ? 'प्रासाद आस्ते' 'शयन मा. ते', यदि प्रत्ययेनाऽभिहितमधिकरणमिति कृत्वा सप्तमी न प्रा. प्नोतीत्याशङ्कय, न वान्यतरेणाऽभिधानात् अनभिहिते विश्वा Page #233 -------------------------------------------------------------------------- ________________ 220 दर्पणसहिते वैयाकरणभूषणसारे नमित्यादिना प्रसज्यप्रतिषेधे पर्युदासे वा नर्थे दृषणं परिहत्य यदि साधनं द्रव्यं स्यात् तदेकमेव । तच्चाऽभिहितमिति पूर्वोक्तप. रिहारो न सम्भवति । अथ शक्तिः साधनं तदा तस्याभेदादनभिहि. तत्वसम्भवाद्भवत्युक्तपरिदार इत्यभिप्रेत्य किं पुनद्रव्यं साधनमाहो. स्विद् गुण इत्याशयोक्तं, किं पुनःसाधनं न्याय्यं ? गुण इत्याह । क. थं ज्ञायते । एवं हि कश्चित कश्चित् पृच्छति, क देवदत्त इति ? / स तस्मायाचष्टेऽसौ वृक्षे इति । कतरस्मिन् यस्तिष्ठति स वृक्षाऽधिकर. णं भूत्वाऽन्यशब्देनाभिसम्बध्यमानः कर्ता सम्पद्यते । द्रव्ये साधने यत् कर्म कर्मैव स्याद्यत् करणं करणमेव यदधिकरणमधिक रणमेव इति । . कैयटेनाऽपि "यदि द्रव्यं साधनं स्यात् तदा तस्यैकरूपत्वात् तन्निबन्धनाबाधितप्रत्यभिज्ञाविषयत्वाद् नानार्थक्रियाकरणनिब. धनो घटेन जलमाहर घटं कुरु घटोऽस्तीति व्यपदेशो न स्यात् । दृश्यते चाऽसौ । तस्मानानाशक्तिभावावगमः सिद्धः" इति त. द्विवृत्म्। ___ एवं च शक्तिपक्षम्याऽऽकरसम्मततया द्वितीयादीनां कर्मत्वा. दौ शक्तिरिति वदतां मतमपि सम्यगेवेति भावः |प्रातिप्दिकार्थेति. सूत्रविहितप्रथमाया यथायथं प्रातिपदिकार्थो लिङ्गं परिमाणं चाऽर्थ्ः। . कर्माऽऽद्याधिक्ये प्रथमा मा भूदिति तत्र मात्रग्रहणम् । द्वन्द्वामते श्रूयमाणस्य तस्य प्रत्येक द्वन्द्वघटकपदार्थेऽन्वयात् प्रातिपदिका. र्थमात्रे प्रथमेत्यादिवाक्यभङ्गः । प्रातिपदिकार्थत्वं च नामनिष्टशक्त्य. धच्छिन्नजनकतानिरूपितजन्यताश्रयोपस्थितित्वव्यापकविषयताप्र. तियोगित्वम । उच्चरित्याद्यर्थविषयितायास्ताहशोपस्थितित्वव्या. पकत्वात् तत्र प्र्थ्मोप्प्त्तिः। . . एवं कृष्ण इत्यादी कृष्णादिविषयिताया इव पुंल्लिङ्गादिविषयि. ताया अपि तदुपस्थितित्वनयत्यं व्यक्तमेव । यद्यपि, द्विकं प्रातिपदि. कार्थः' इति पक्षे लिङ्गस्योपस्थितिविषयत्वं दुर्घटं, तथाप्यनुभवाऽनु. रोधेन शक्यार्थोपस्थितेः प्राग लिङ्गोबोधसमवधानस्य नियमन कल्पनात् तस्य तत्वं बोध्यम् । एवञ्चालिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणानि । तटादिशब्दजन्योपस्थितौ तु पु. ल्लिङ्गादिभानस्यानयत्यात्तत्राप्राप्तप्रथमाविधानाय लिङ्गग्रहणम् । . Page #234 -------------------------------------------------------------------------- ________________ सुस्स्र्थ्निर्न्न्य्ः। 221 'देवदत्तस्य गौर्ब्राह्मणाय गेहाद् गङ्गाया हस्तेन मया दीयते' i. सत्र देवदत्तसम्बन्धिनी या गौस्तदमिन्नाश्रयक(1)यागाऽनुकू. लो ब्राह्मणोद्देश्यको गहनिष्ठविभागजनको(2) गङ्गाऽधिकरण. 'सिंहो माणवकः' इत्यादौ सादृश्याऽद्याधिकार्थस्य प्रतीतावप्य. न्तरङ्गत्वात् स्वाऽर्थमात्रनिष्ठात् तस्मात् प्रथमा सुलभैव । तत्र प्रथ. माऽलिङ्गस्य विशेषणतया prakRtya'rthe'nvayo योग्यताबलादनुभ. घाच्च । तथैव कार्यकारणभावकल्पनात् । एवं, द्रोणो वीहिरित्यादी द्रोणप्रातिपदिकातिरिक्तद्रोणपदात परिमाणस्याधिक्येन भानात्तत्र परिमाणग्रहणम् । * न च बीहादिपदसमभिव्याहारात् तानेऽप्यन्तरङ्गत्वात् प्रा. तिपदिकार्थमात्र एव साऽस्त्विति वाच्यम् । तथा सति द्रोणपदार्थ स्य भेद्स्म्ब्न्धेनाऽन्व्यानुप्प्त्तेः। प्रथमार्थस्य तस्य तु भेदेनाऽन्य. ये न किञ्चिद् बाधकमिति स्म्प्र्दाय्ः॥ . नव्यास्तु-प्रातिपदिकार्थस्तत्तत्पदप्रवृत्तिनिमित्तं, तदाश्रयश्च । अत एव लिङ्गग्रहणं चरितार्थम् । अन्यथा "स्वमोनपुसकात्" (pA0 sU0 7 / 1 / 83 ) इति सूत्रप्रामाण्यात् तस्याऽपि प्रातिपदिकार्थसया तदुपपादनवैयापत्तेः । आश्रयत्वं च वैज्ञानिकम् । शक्यता. 'वच्छेदकारोप एव लक्षणेत्यन्यत्र व्यवस्थापितत्वात् । गोपीत्यादौ प्रकृत्यर्थस्य लाक्षणिकत्वेऽपि न क्स्स्तिः। तटादिशब्दानां लिहं वा. च्यमेव । विस्र्गाद्य्स्त्योत्काः। . एवञ्च प्रातिपदिकार्थ इत्यस्यालिला - लिङ्गप्रवृत्तिनिमित्तकाव्य. यस्त्रीपुंसादिशब्दाचोदाहरणमितरे लिगमात्राद्याधिक्यस्य । द्रोण. स्वादिप्रवृत्तिनिमित्तकद्रोणादिशब्दानां परिमाणत्वेन परिमाणमपि लि. गवद् विशेष्यान्वय्यर्थः । एवञ्च लिङ्गवत् प्रातिपदिकार्थत्वाभावात् परिमाणग्रहणम् । "वीरः पुरुषः" इत्यादौ पुरुषादिपदसन्निधाने वि. शेष्यविशेषणभावस्याधिकस्य भानेऽपि तत्समभिव्याहारात् पूर्व स्वा. र्थमात्रनिष्ठात्तस्मात् सेत्याहुः ॥ . . (1) आख्यातार्थाश्रये गोरभेदेनान्वय इति भावः .. (2) ददातर्विभागपूर्वकदाने वृत्तिरितिभावः व: Page #235 -------------------------------------------------------------------------- ________________ 222 दर्पणसहिते वैयाकरणभूषणसारे को हस्तकरणको भिष्ठो व्यापार इति बोधः । यथायथम्-u क्तप्रकारेण ॥ अत्र मानमुपदर्शयन्, 'घटं जानाति" इत्यादौ द्वितीयाया विषयतायां लक्षणेति बहाकुलं वदतो नैयायिकादीन् प्रत्याह सुपां कर्मेतीति ॥ अयं भावः सुषां कर्मादयोऽप्यथः संख्या चैत्र तथा तिङाम् । "सम्बोधने च" (pA0 sU02 । 3 | 47) इति विहितप्रथमायास्तु स. स्बोधनमर्थः । प्रातिपदिकार्थापेक्षया तस्याधिक्येन भानात् पूर्वसूत्राविषयत्वात् तत्सूत्रारम्भः । तच्चाभिमुखीभवनानुकूलो व्यापारः क्रि* यान्वय्येवेति प्रतिपादितं प्राक् । 'यथायथं विभक्त्यार्थाः' इत्यत्रत्यं यथायथपदं व्याचष्टे *उक्तप्रकारेणेति । यदर्थबांधे या विभक्तिः सम* र्था तस्याः सोऽर्थोऽवसेयः । त तथैवोक्तं प्रागू, द्वितीया तृतीयासप्तमीनामित्यादिनेति भावः ॥ 1 *अत्रेति *सुपां कर्मादिवाचकत्व इत्यर्थः । *नैयायिकान् प्रतीति* / प्राचीनान् प्रतीत्यर्थः । यथा तन्मतं तथाख्यातशक्तिनिरूपणावसरे प्रतिपादितम् । ननु सुपां कर्मादयोऽप्यर्था इति भाष्यात् सिध्यतु तु तेषां कर्मादौ शक्तिः । विषयत्वादौ लक्षणायां तु किं बाधकम् । क्रियाजन्यफलशालित्वरूपमुख्यकर्मत्वबाध एव तत्प्रसरादत उत्तरार्द्धप्रदर्शित. नियमं बाधकत्वेनोपदर्शयिष्यन्नाशयं प्रकाशयति *अयं भाव इत्यादि* / "स्वौजसमौ" ( pA0 sU0 4 / 1 / 2) इत्यत्र कारकावभाक्तवा दो द्वितीयायां उपादानादू वार्तिकेऽपि तदर्थकर्मणः प्राड् निर्देशः । कर्मादित्यादिना, कारकान्तरसंग्रहः । अपिना शक्तिः कारकमि तिरक्षोक्तकर्मत्यादिशक्तीनां समुच्चयः ॥ * तथा तिङामिति । तद्वतिङामपि सङ्ख्या कर्माद्यर्थे इत्यर्थः । तत्र=सुप्तिङ्क्षु । प्रकृतेषु = अर्थेष्वित्यर्थः । *वार्तिकतद्भाष्येति । लो. कादेव बहुत्वादिषु बहुवचनादि भविष्यति, किमर्थे, "बहुषु बहुव Page #236 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ॥ वार्त्तिकतद्भाष्याभ्यां कर्मादेवीच्यतायास्तनियमस्य च लाभः । तथाहि । "स्वौजसमौट्" ( pA0 sU0 4 / 1 / 2 ) "कमणि द्वितीया" ( pA0 sU0 2 / 3 / 2 ) इति " येकयोर्द्विवचनैकवचने " ( pA0 sU0 1 / 4 / 22 ) इत्यादेः "लस्य" ( pA0 sU0 3 / 4 / 77) 'तिपून झि" ( pA0 sU0 3 | 4 / 79 ) " तान्येकवचन द्विवचन" ( pA0 sU0 1 / 4 / 101 ) इत्यादेरेकवाक्यतया (1) कर्मादेस्तत्सङ्ख्यायाश्च वाच्यता लभ्यते । तथा तन्नियमश्च द्विविधो लभ्यते । द्वितीया कर्मण्येव तृतीया करण एवेत्येवमादिः शब्दनियमः । कर्मणि द्वितीयैव, करण तृतीयैवेत्येवमर्थनियमश्च । उभयथापि सिद्धनियमविरुद्धं लक्षणादिकमसाधुत्वप्रयोजकमिति, याज्ञे कर्मणि " नानृतं वदेत्" इति निषेधविषयो भवत्येवेति स्वेच्छ 223 चनम्" / ( tA0 sU0 1 / 4 / 21 ) इत्यादिस्त्रमित्याक्षेपे सुप्तिङ्ङामविशेषेण विधानाद् दृष्टविप्रयोगत्वाच्च नियमार्थे वचनमिति समा घाय, नियमास्स्कारप्रदर्शकमिदं श्लोकवार्त्तिकम । अथवा प्रकृतार्थानपेक्ष्य नियमः । के च प्रकृता, एकत्वादयः एकस्मिन्नेवैकवचनं, न द्वयोर्न बहुषु इत्यादि तद्भाष्यं च ताभ्यामि त्यर्थः । नियमाकारमाह--*द्वितीया कर्मण्येवेति ॥ प्रकृताऽभिप्रायम् । *उभयथापीति* ॥ विभक्त्यपेक्षया अर्थाऽपेक्षया चेत्यर्थः । विभक्तिनियमेओऽपि द्विधा अर्थविशेषाऽपेक्षस्तत्सामान्याऽपेक्षश्च । तत्राद्यः - कर्मार्थयेओग्य प्रातिपदिकाञ्चद् द्वितीया तदा कर्मण्येव, न करणादौ । कर्मादियोग्ये तद्रहितप्रातिपदिकार्थ एव प्रथमा, न कर्मा(1) एकवाक्यतात्वत्र वाक्यैकवाक्यता नतु पदैकवाक्यतेति बोध्यम् Page #237 -------------------------------------------------------------------------- ________________ 224 दर्पणसहिते वैयाकरणभूषणसारे या लक्षणाऽपि विभक्तावप्रयोजिकैव । अन एव, विभक्तौ न लक्षणेत्यादिनैयायिकद्धानां व्यवहार इंति(?)दिक् ॥ 24 ॥ इति श्रीवैयाकरणभूषणसारे सुवर्थनिर्णयः ॥ 3 ॥ दौ । संख्शवदर्थयोग्यप्रातिपदिकाच्चेदेकवचनं तदा एकत्वे एव न द्वित्वादावित्याकारकः । द्वितीयस्तु-प्रातिपदिकाच्चद् द्वितीया. कर्मण्यवेत्याकारकः । अर्थनियमस्तु-कर्थियोग्यप्रातिपदिकाश्चत् कर्मणि विभक्तिस्तदा द्वितीयैव । कर्मादिरहिते तद्योग्यप्रातिप. दिकार्थे प्रातिपदिकात्प्रथमवेत्याकारक इति ॥ सिद्धत्यस्यैक वाक्यताबलेनत्यादिः । तथाच विषयत्वस्य निरुक्तमत्वाऽनात्मक. त्वेन तत्र द्वितीयादेः शास्त्रेणाविधानात् तदर्थतात्पर्येण तदुचा. रणस्थाऽतत्वादित्यर्थः ॥ *अत एवति* ॥ विभक्तौ लक्षणाया अप्रयोजकत्वादेवेत्यर्थः । ननु व्याकरणस्य शक्तिनिरूढलक्षणान्यतरप्रतिपादकत्वेन यत्र मु. ख्याऽर्थबाधप्रतिसन्धानादि तत्र शक्यसम्बन्धिनि लक्षणास्वीकारे बाधकाऽभावः । घटं जानातीत्यादितो घटादिविषयकज्ञानबोधस्य सर्वानुभवसिद्धस्य द्वितीयाया वृत्तिं विनाऽनुपपन्नतैव । लक्षणाकल्पकत्वाच्च "विभक्तौ न लक्षणा" इति प्रवादस्त्वेकविभक्तेरपरवि: भक्त्यर्थ न लक्षणेत्येतत्परोऽत एव, न व्यत्ययानुशासनवैयर्थम् । सुर्ण कर्मादयोऽप्यर्था इत्यत्र कर्मादिपदस्य गौणमुख्यसाधारणकर्मत्वपरतयाऽप्युपपत्तेन तद्विरोधोऽपीत्यत आह *दिगिति* / - तदर्थस्तु मुख्याऽर्थमादाय शास्त्रचारितार्थे गौणे तव्यापारे मानाभावः । नच घटं जानातीतिप्रसिद्धप्रायोगानुरोधेऽपि तद्यापारकल्पनाऽवशियति वाच्यम् । जानाते निविषयत्वापत्त्युपसजनविः षयत्वापादनार्थकतया मुख्यकर्मतयैवाऽस्मन्मते प्रयोगोपपत्तिसम्भः वात् । स्वानुभवैकगम्येऽर्थ लक्षणाऽभ्युपगमेऽर्थनिर्देशस्य वैया. pttshcetyaadiH| (1) एवं च वृद्धनैयायिकविरोधेन व्याकरणविरोधेन च नव्यः नैयायिकमतमनादरणीयमिति भावः Page #238 -------------------------------------------------------------------------- ________________ - "नामार्थनिर्णय ॥ अथ नामार्थनिर्णयः । / नामार्थानाह- एक द्विकं त्रिकं चाऽथ चतुष्कं पञ्चकं तथा । / नामाऽर्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ 25 ॥ एक जातिः । लाघवेन तस्या एव वाच्यत्वौचित्यात् । a. अत्र वदन्ति । शास्त्रस्य गौणे प्रवृत्त्यनभ्युपगमे स्थादीनां फ. लत्वेनाभिमते गत्यभावे धात्वर्थव्यापारजन्यत्वाभावेन तद्धरितमुः ख्याकर्मकत्वाभावात्ततो भावे कर्तरि च प्रत्ययानुपपत्तिरेवं वारय. तेः संयोगानुकूलव्यापाराभावानुकूलव्यापाराऽर्थकतायाः सर्वसम्मः, ततया तस्यापि मुख्यसकर्मकत्वाभावेन ततोऽपि कर्तरि कर्मणि च लकाराद्यनुपपंत्तिरतो गौणेऽपि शास्त्रविषयताऽवश्यमभ्युपेतव्येति न घटं जानातीत्यादीनां विस्स्य्त्व्ल्क्स्स्न्नायाम्प्य्साधुता|.... वस्तुतस्तु शक्तिः कारकमितिपक्षस्य तन्मतेऽतिसुप्सु व्यत्र स्थितत्वेन द्वितायाया विषयत्वान्वय्याधेयत्वबोधकत्वेऽपि न क्स्स्ति। ताशस्थले विषयरूपफलस्य धास्वर्थपरतायाः प्रागुपपादनात् तन्मतेऽप्युक्तनियमविरोधस्य nissedhvissytaayaashcaa'smbhvaaditylm||24|| __ इति श्रीभूषणसारदर्पणे सुवर्थनिर्णयः ॥ 3 ॥ क्रमप्राप्त नामार्थनिरूपणमित्याशयेनाह-*नामार्थानिति* ॥ *जा. तिरिति । तत्तत्पदार्थाऽसाधारणो धर्म इत्यर्थः । तेनाऽभावत्वाका. शत्वादीनां नित्याऽनेकसमवेतत्वरूपजातिवाभावेऽपि न क्स्स्तिः। e. तस्यैव शास्त्रे स्वार्थपदेन व्यवहारः । जातेः पदार्थत्वे मानं तु-"जा. त्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" (pA0 suu01।2।59) इति सूत्रे, "सवर्णेणग्रहणमपरिभाष्यमाकृतिग्रहणात् सिद्धम्" इति चार्तिकम् । "आकृति वाजप्यायनः" इति सरूपसूत्रस्थं मायं च । युक्तिमप्याह-* लाघवेनेति * ॥ एकाश्रयकशक्तरेकस्या एव सम्भवादिति भाव्ः। ननु शक्तिग्राहकशिरोमणिना व्यवहारण व्यक्तावेव तत्परिकरी Page #239 -------------------------------------------------------------------------- ________________ 296 दर्पणसहिते.पइयाकरणभूषणसारे नेकव्यक्तीनां बापस्वे गौरवात् । न च व्यक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः । एवं हि एकस्यामेव व्यक्ती शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां (1)स्वसमवेताश्रयत्वं संसर्ग इति गौरतम् । जात्या तु सहाश्रय दात् कथं जातौ तसिद्धिरत आह-*अनेकव्यक्तीनामिति ॥ पूर्व म्यवहारेण व्यक्तौ शक्तिग्रहेऽप्यानन्त्यात् तावतीषु शक्तिमहासम्भः वात्तत्तदाश्रयभेदभिन्ननानाशक्तिकल्पने गौरवात् पश्चाजातावेव नि. 'र्यते इत्य्र्थ्ः। एकव्यक्तिविषयकशक्तिशानादपरव्यक्तिविषयकशाब्दबोधाऽभ्युपगमे तु गोव्यक्तिविषयकशक्तिशानादश्वविषयकबांधापत्या तव्य. तिविषयकशक्तिमानस्य तद्यक्तिविषयकबांधे तुताया अवश्यकल्प्य. तयैकविषयकज्ञानादपरव्याक्तिबोधाऽनुदयापत्या सकलव्यक्तिभानास्. थे तावदव्यक्तिषु शक्तिकल्पनायां गौरवस्य स्फुटतया जातावेव श. तिक्ल्प्नोचिता। यद्यपि गौर्गोपदवाच्य इति शक्तिग्रहो व्याक्तिः विषयकोऽपि, तथापि, सविशेषणे हि विधिनिषधौ विशेषणमुपसं. क्रामतः सति विशेष्यबाध इति न्यायेन जातादेव सत्ता परिच्छि: नति । यद्वा जातिविशेष्यक एव शक्तिग्रहो गोर्गोपदशक्य इति जातिशक्तिवाद एवमेवाऽभिलापात् । व्यक्तिभानस्य त्वं उपपादयिष्यमाणत्वान्न तदनुत्तरिति भावः ॥ . *विनिगमनेति* ॥ एकतरपक्षपातियुक्तिरूपत्यर्थः । तथाचेयं व्यक्तिः शक्या न जातिरित्येवं प्रत्यकव्यक्तिग्रहे विनिगमकाऽभाषः । पूर्वत्र तु व्यक्तिसमुदायस्यैव कोटितया गौरवज्ञानस्यैव बाधकस्य विनिगमकत्वान्न तदभाव इति भावः । तत्पक्षेऽपि गौरवमेव बाधक. मित्याह-*एवं हत्यिआदि* ॥ . ___मनु उक्तविनिगमनाविरहेण सर्वास्वपि व्यक्तिषु शक्तिसिद्धाय शक्यव्यक्तेरभावन तद्भानाय व्यक्तिवृत्तिकलनेति व्यक्तिवादपक्षो नि. (1) व्यक्त्यन्तरे लक्षणास्वीकारे बीजं च व्यस्त्यन्तरबोधान्य. बानुपपत्तिः । Page #240 -------------------------------------------------------------------------- ________________ ....... नामार्थनिर्मवः । 227 -स्वमेव संसर्ग इति लाघवम् । किश्चैवं विशिष्टवाच्यत्वमपेक्ष्य ना. गृहीविशेषणन्यायाजातिरेव वाच्येति युक्तम् ॥ व्यक्तिबोधस्तु ल्क्स्स्न्न्या(1)| एवञ्च तत्र विभक्त्याऽन्वयोऽप्युपपद्यत इति दिक् । दुष्टोऽत आः-अकिन्य्चैव्मिति॥ यद्वा, ननु गोत्वादिजात्यनुगतीक. तयावयक्तिषु शक्तिस्वीकारामाऽऽनन्त्यादिदोषोत आह-किश्चैव. मिति* ॥ एवं विशिष्टे शच्यभ्युपगमे ॥ * नागृहीतति* ॥ 'नागृही. तविशेषणा बुद्धिर्विशेष्यमधिगच्छति' इतिन्यायशरीरम् । विशेष. जाविषयबुद्धिविशेष्यं नाऽवगाहत इति त्द्र्थ्ः(2)| विशेष्यविषयक: स्वस्य विशेषणविषयकत्वनियतत्वमिति यावत् । तथाच विशिष्टशक्ति. वादे विशिष्टशक्तिग्रहस्य विशेषविषयकत्वावश्यकतया तदुभयवि: षयकत्वस्य पदार्थोपस्थित्यादिकारणताऽवच्छेदकत्वकल्पनापेक्षया विशेषणविषयकत्वमात्रस्यव तदवच्छेदकत्वकल्पनलाघवादुचितेति जातादेव शक्तिः सिद्धतीति भावः ॥ नन्वेवं गां दद्यात् वीहीनवहन्तीत्यादौ दानावहननकर्मवाद्यन्व यानुपपत्तिर्जातेस्तदन्वयायोग्यत्वादिति चेदत्र केचित् । जात्याक्षि. सव्यक्तावेव दानादिकर्मत्वान्वय इति, तन्न । प्रत्ययानामिति व्युत्प. तेरप्रकृत्यर्थव्यक्तौ तदन्वयासम्भवात् । तदुक्तम्- गम्यमानस्य चार्थस्य नैव दृष्टं vishessnnm। . शब्दान्तर्विभक्त्या वा धूमोऽयं ज्वलतीतिवत् ॥ इति । क्रिश्चाऽयमाक्षेपोऽर्थापत्तिः समानसंविसंवेद्यत्वं वा । नाद्यः । a. नुपपत्तिमन्तरेणाऽपि गौरस्तीत्यतो गोत्वावशिष्टबोधात् । नान्त्यः । जातिविषयकशक्तिरहस्य विशिष्टविषयकबोधहेतुत्वाऽभ्युपगमेन मा. तिविषयताया व्यक्तिविषयतानयत्यरूपो वाच्योऽन्यस्थासम्भवात । सच गोत्वमस्तत्यित्र गोत्वविशिष्टाप्रत्ययाद् व्यभिचरित इत्युक्ता'. नुपपत्तिर्दुर्वारैवेत्यत आह-*व्यक्तिबोधस्त्विति ॥ लक्षणयेति ॥ (1) निरूढलक्षणयेत्यर्थः । तत्र च नान्वयाद्यनुपपतिज्ञाना. पैक्षति भावः (2) उक्तंच भ?:-विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्षिशेषणे । Page #241 -------------------------------------------------------------------------- ________________ 220 दर्पणसहिते वैयाकरणभूषणसारे svshkygotvaa''shrytvsmbndhruuplkssnnyetyrthH| तथाच पदवृत्तिजन्योपस्थितेरेव शाब्दबोधे हेतुतया व्यक्तेरशक्यत्वेऽपि लक्षणावृ: त्युपस्थितायां तस्यां नावधातादिकर्मत्वान्वयानुपपत्तिरिति भावः । / * *एवञ्चति* ॥ लक्षणाऽभ्युपगमे चेत्य्र्थ्ः|त्त्र्-ल्क्स्सित्व्य्क्तौ ॥ *u. पपद्यत इति * ॥ अन्यथा, प्रत्ययानामिति व्युत्पत्तेः स नोपपद्यतेति भावः । ननु व्यक्तिलक्षणाभ्युपगमे युगपवृत्तिद्वयविरोध इति सि. द्धान्तभङ्गः । गौरस्तीतिवाक्यादनुभूयमानव्यक्तिबोधानुपपत्तिश्च । लक्षणाबजिस्यान्वयानुपपत्तस्तत्राभावादत आह-*दिगिति* ॥ * तदर्थस्तु सति तात्पर्य गङ्गायां घोषमत्स्यौ स्त इत्यत्र वृत्तिद्वय. स्य सवरेवाभ्युपगमात्तादृशन्यायो, युगपच्छक्तिस्तात्पर्याऽविषय लक्षणा च नेत्येवंपर इति न तद्विरोधः । तात्पर्यानुपपत्तिसत्त्वाञ्च ने व्यक्तिलक्षणानुपपत्तिः तद्विरोधाभ्युपगमे तु jAtivyaktyora'bhe. दपक्षमुपगम्य विभक्त्यर्थान्वय उप्पाद्य्ः। तदुक्तम्- तेन तल्लक्षितव्यक्तः क्रियासम्बन्धचोदनात् । ... . . जातिव्यक्त्योरभेदो वा वाक्यार्थषु व्य्व्स्थित्ः॥ इति । वस्तुतस्तु जातिर्मिकशक्तिग्रहस्य जातिविशिष्टव्यक्तिशाब्दः बोधेहेतुत्वकल्पनान्न व्यक्तिभानानुपपत्ति प्यशक्यभानापत्तिस्तस्य तवैशिष्याभावादिति जातिशक्तिवादनिष्कर्षः । वक्ष्यते चाऽधिक. मुंपरिष्टात् ॥ __ अन्ये तु जातिशक्तिवादमित्थमुपपादयामासुः । माऽस्तु व्यक्ते. र्भानम् । आनयनादिक्रिया केवलायां जातावसम्भवन्ती व्यक्तिसाहि. त्येन निष्पाद्यते । समाहारे पाणिपादसाहित्येन वादनक्रियावत् । तंदुक्तं "तद्धितार्थ" (pA0 suu02|151) इति सूत्रे भाष्ये । "आकृ. तावालम्भनादीनां सम्भवो नास्तीति कृत्वा तत्सहचरिते द्रव्ये भ. विष्यति यथाऽग्निरानीयतामित्युक्ते केवलम्याग्नेरानयनासम्भवाद. चोदितमपि पात्रमानीयते । एतदेवाऽग्नेरानयनं यत्पात्रस्थस्य ! त. थाऽऽकृतावालम्भनादीनि चोद्यमानानि सामर्थ्यात् साहचर्याद् द्र. व्येऽभिनिविशन्ते । सर्व एवाऽकृतेयोगोऽन्तर्भावितद्रव्याया इति द्र. व्यद्वारकः सम्बन्धः सम्पद्यत" इति । साहचर्य स्म्ब्ध्ः। सरूपसू. वे भाष्येऽपि स्फुत्तोऽय्म्र्थ्ः। हरिरप्याह...: : व्यक्ती कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते । इति ॥ Page #242 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः 229 ." यद्वा, केवलव्यक्तिरेव(1)एकशब्दाऽर्थः । केवलव्यक्तिपक्ष एवाणग्रहणस्यैकोषस्य चारम्भेण तस्यापि शास्त्रसिद्धत्वात् । युक्तं चैतत् । व्यवहारेण व्यक्तावेव तदग्रहणात् । सम्बन्धिता. वच्छेदकस्य जातक्याच्छक्तिरप्येकवेति न गौरवमपि । गोत्वादिपदानां तु गोत्वादिधर्मिवृत्तिधर्म एव शक्तिरिति न तत्र गोविशेष्यको बोधः । जातेराश्रयाऽवियोगेऽपि केवलायास्तस्या शद्ववाच्यत्वं नानुपपन्नम् । जलाऽऽदौ दृश्यमानस्य मुखस्य स्व. स्थानाऽवियोगेऽपि मुखादिपदबोध्यवत् । शक्यतावच्छेदकता तु जातिगतधर्मस्यैवेति ॥ - .' इदमपि मतं जात्या व्यक्त्याक्षेपे पर्यवस्यति । तश्च न चाऽपदा. 'र्थे प्रत्ययान्वय इति दूषणग्रस्तम् । विनाऽपि सङ्केतविषयतां सामान्येन सम्बन्धनियमादर्थाऽध्याहारन्यायेनोपस्थिता व्यक्तिं पुनर्जातिविशिनष्टि । रूपादिज्ञानविषयाणां चक्षुरादीनां चक्षुषयामीति प्रती. त्या विषयांकरणवदित्यपि कचित् ॥ शक्यसम्बन्धरूपया लक्षणाया एकस्या लक्ष्यलक्षणतावच्छेदः कयोरसंभवेऽपि लक्ष्याऽर्थप्रतीतौ लक्ष्यताऽवच्छेदकभानवच्छक्यतावच्छेदके शक्त्यभावेऽपि तादृशकार्यकारणभावबलादेव गोत्वा. दिभाननिर्वाहे कृतं तत्र शक्तिकल्पनयेत्याशयनैकपदमन्यथा व्याच. टे-यद्वति ॥ व्यक्तिरंवत्यनेन जातिः । .. ननु सवर्णणग्रहणामित्यादिप्रामाण्यादस्तूक्तः पक्षः । व्यक्तिः । पदार्थ इत्यत्र तु किं मानमत आह-* केवलव्यक्तीति ॥ *एकशषस्य चेति ॥ जातिपक्षे एकनैव शब्देन द्वयोर्बहूनां वा प्रत्या. यनसम्भवात तदनर्थकं सद् व्यक्तिपक्षशापकमित्यर्थः । अणग्रहणस्य भाष्यकृता:प्रत्याख्यानात् सरूपसूत्रस्य च शास्त्रीयप्रक्रि. यामात्रोपयोगित्वस्याऽऽकर व्यवस्थापनात् कथमुक्ताऽर्थे । तयोर प्रामाण्यमत आह-*युक्तञ्चैतदिति * ॥ . सयुक्तिकमप्येतदित्यर्थः । :: (1) 'द्विद्धं सुबद्धं भवति' इति न्यायन 'एव' अंदमुपात्तम् । अन्यथा 'केवल' शद्वेनैव व्यावृत्तिसिद्धौ 'एऽव्यर्थ स्यादिति Page #243 -------------------------------------------------------------------------- ________________ दर्पण खहिये वैयाकरणभूषणसारे अदि घट वाच्यं स्वाच्छक्यतावच्छेदकत्वात् । तथानाऽगृहीतविशेषणन्यायात् तदेव वाच्यमस्त्विति शङ्कयम् । अ कारणत्वेऽपि कारणतावच्छेदकत्ववद् अलक्ष्येऽपि लक्ष्यताव च्छेदकत्ववत्तथात्राऽपि सम्भवात् उक्तश्च : आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । 230 अपिना, द्रव्याऽभिधानं व्याडिरिति संरूप सुत्रस्थभाष्यप्रामाः ण्यं समुच्चीयते । युक्तिमेवाह - * व्यवहारेणेति * (1) ॥ एतत्तत्वं शक्तिवादे वक्ष्यते । एतत्कल्पे पूर्वोक्तं शक्त्याऽऽनस्यशेषं समुद्धरति *सम्बन्धितावच्छेदकस्येति ॥ शक्तिग्रहे धम्मिता: वच्छेदकपदस्य लिङ्गसर्वनामनपुंसकत्वादुद्देश्य समर्पकत्वाद्वा न तस्वाऽनुपपत्तिः । तथाच सम्बन्धिताऽवच्छेद क जात्यनुगत कृतनाना-: व्यक्तिष्वेकधर्मावच्छिन्नाया एकस्या एव शक्तेरुपगमान्न तन्नानात्वप्रयुक्त गौरवमिति भावः ॥ *एवमिति* ॥ विशिष्टे शक्तित्वस्वीकारे इत्यर्थः । घटत्वादेर्घ: टादिनिष्ठशक्यतावच्छेदकत्वाभ्युपगम इति यावत ॥ तदेवघरस्वाद्येव वाच्यं = शक्यमित्यर्थः । शकयत्वे हेतूपन्यसनं । *न्यायादिति* ॥ *अकारणत्वेऽपीति ॥ दण्डत्वाऽऽदीनामन्यथासिद्धत्वेनाकारणरस्पि तवानां प्रवाहाद्यसम्बन्धितया लक्ष्यत्वेऽपि च तत्र तन्निष्ठाऽवच्छेद्यतानिरूपित स्वरूप सम्बन्धाऽऽस्मिकाया विषयि-: ताविशेषाऽऽत्मकाया बावच्छेदकताया अभ्युपगमवदशक्यस्यापि घदत्वादेस्तादृशशक्यताऽवच्छेदकत्वसम्भवात् । शक्यत्वे सति श क्यविशेषणतापन्नस्य शक्यतावच्छेदकत्वमिति नियमे, मानामा: वादिति भावः । - C * उकेऽर्थे सम्मतिमाह *उकश्चेति* *आनन्त्येऽपीति । भावानां व्यक्तीनां नानात्वादपरिच्छेद्यत्वेऽपि, एकम् = अनुगत (1) व्यवहारेणेति । 'घटमानय' इति वाक्यप्रयोगानन्तरकालि कमध्यमवृद्धकर्तृकानयनरूपव्यवहारेण प्रथमतः व्युत्पल्ली बलस्य व्यक्तावेव शक्ति प्रहादित्यर्थः । Page #244 -------------------------------------------------------------------------- ________________ नामार्थ्निर्न्न्य्ः। 231 शब्दः मुकरसम्बन्धो न च व्यभिचरिष्यति ॥ इति ॥ जास्यादिधर्मम् , उपलक्षणम् अशक्यत्वेऽपि शक्यव्यावर्तकं . स्वा-अभ्युपगम्य शब्दो-गवाचात्मकः सुकरसम्बन्ध-सुग्राह्यगया. दिनिस्स्त्थ्नाच्य्तास्म्ब्न्ध्ः। नचति । शक्तिग्रहाऽविषयपति बो. धयिष्यतीति तदर्थः । गात्वादिसामान्यलक्षणया सर्वास्वेव व्यक्ति घुशक्त्यवधारणादिति भावः । माधकमन वक्ष्यते ॥ व्यक्तिरेवाऽत्र द्रव्यपदन व्यवाहियते सर्वनामपरामर्शयोग्यत्वात् । उक्तश्च-- वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । .. द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वन विवक्षिते ॥ इति । * स्वमायादव बुद्धिविषयताऽवच्छेदकत्वापलक्षितनधर्माऽवच्छि प्रबोधकं सर्वनाम यस्मिन् धमिआण तादृशधर्म प्रवृत्तिआनमित्तीकृत्य प्रयुज्यते । इदं तादति परामर्शयोग्यमिति यावत् । द्रव्यपदेन व्यव. हियत इत्यर्थः । भेद्यत्वेन विशेष्यत्वनेत्यादि तु लक्षणान्तरपरम् । एतत्पक्षे तु जात्यादरपि विशेष्यत्वविवक्षायां द्रव्यत्वमिष्टमेव । ति. अन्ताऽर्थक्रियायाः किमादिभिः परामशात् स्तोकाद्यर्थनिरूपितविशेः ध्यतावत्वाच्च द्रव्यत्वमस्त्येव । "विप्रतिषिद्धम्" (pA0 sU04 13) इत्यादौ च साम्र्थ्यात्त्न्त्रान्त्र्प्र्सिद्ध्द्र्व्य्ग्र्ह्न्न्म्। "चादयोऽसत्त्वे" ( pA0 sU0 1 / 4 57 ) इत्यत्र प्रथमकल्पोक्तद्रव्यस्यैव पर्युदासा बो. ध्यः । . शक्यतावच्छेदकन्वं च . शक्यनिष्ठविशेष्यतावच्छेदकतया भासमानत्वम् । घटाऽऽदिपद शक्तिग्रहे च घटत्वाऽऽदेरेव तत्त्वं, न पृथिवीवादे इति न तेभ्यः पृथिवीत्वादिबोधः । आकाशशद्वस्य श. उदाश्रयत्वे शक्त्यभावेऽपि ततस्तदुरूपेणैव बोध्ः। तद्विशिष्टशक्तिः ग्रहस्य तद्बोधहेतुत्वात् । यद्वाऽऽकाशत्वमखण्डोपाधिः । वृद्धिसु. प्रोक्तरीत्या तत्पदं वाऽऽकाशशब्दशक्यतावच्छेदकमिति नाकाशः शब्दाश्रय इति प्रयोगानुपपत्तिरिति द्र्व्य्वाद्निस्स्क्र्स्स्ः। * ननुक्तपक्षद्वयमपि न विचारसहम । तथाहि । जातिशक्तिवादे गोवादिपदात्तद्विशिष्टबोधापत्तिओत्वशक्तिमहस्य तद्विशिष्टयोधौष. Page #245 -------------------------------------------------------------------------- ________________ 22R दर्पणसहिते वैवाकरणभूषणसारे बातुतस्तु, "न यातिपदार्थस्य(1)द्रव्यं न पदा" इति विकस्य सत्त्वात् । न च निर्धर्मितावच्छेदकशक्तिप्रहो मोत्वविशिष्ट बोधे हेतुर्गोत्वत्वधर्मितापच्छेदकशक्तिप्रहश्च गोत्वत्वेन सदुप. स्थितौ शाब्दबोधे च हेतुरिति वाच्यम् । गोत्वं न गोपदशक्यमिति गोस्वत्वधर्मितावच्छेदकबाधग्रहकाले निर्धर्मितावच्छेदकशक्तिग्रहस. म्भवेन गोत्वविशिष्टबोधापत्या गोत्वस्वधर्मितावच्छेदकशक्तिग्रहस्य . ताशबोधहेतुनाया आवश्यकत्वात् । ___ यदि च गोत्वे निरवच्छिन्नैव शक्तिः । गोपदं गौरित्याकारकं शक्तिसम्बन्धेन गोत्वप्रकारकं गोपदत्वविशिष्टविषयकं शक्तिशानं गोत्वविशेष्टवाघहतुरिति नाक्तबाधकाले शाब्दबोधापसिरितिकि. माध्यते, तथापि कदाचित् समवायेन गोधविशिष्टबोधः, कदाचित् कालिकादिसम्बन्धेनेति व्यवस्थाऽनुपपत्तिः । गोत्वविषयकशक्ति' ज्ञानस्याविशिष्टत्वात् । मन्मते तु समवायेन गोत्वविशिष्टविषयक शाब्दबुद्धि प्रति तेन सम्बन्धेन गोत्वविशिष्टशक्तिग्रहस्यैवमितरस. म्वन्धेन तादृशविशिष्टविषयबोधे तेन सम्बन्धन ताशविष्टिशक्ति शानस्य हेतुतया तन्नियमोपपत्तेः गोपदादु गौरित्याकारकशक्तिमहात् ताशबोधाऽननुभवाच्च गोत्वादिपदानां गोत्वत्वे शक्तिरित्यपि न । ' प्रकृतिजन्यबोधप्रकारे भाव्प्र्त्य्य्विधानात्। गवंतराऽसमवेत. त्वविशिष्टसकलगोसमवेतस्वरूपस्य गुरोः शक्यत्वाऽभ्युपगमे ला. घवमूलकाऽऽकृतिवादस्य मूल शैथिल्यापत्तेश्च । व्यक्तिवादेऽपि प. दमात्रस्यैव व्यक्तिबोधकत्वाऽविशेषत्वात् । गौश्च नील इत्यादीनां स. ह प्र्योगाऽनुपात्त्ः। किश्च, हस्तिपकव्यक्त्यन्तरे सम्बन्धग्रहे या हस्तिपके सम्ब. नधो न गृहीतस्तस्याऽपि हस्तिदर्शने स्मरणाऽऽपत्या तव्यक्तिवि. षयकसम्बन्धप्रहस्य तदुपस्थिति नियामकत्वस्यावश्यकतया kthmekvissykshktishaamaadprvissykopsthitiH| सामान्य लक्षणा स्वा. (1) 'आकृतिः पदार्थो यस्य' इति बहुव्रीहिः । 'शद्वस्य' इति शेषः । एवं च आकृतिवाचकस्य शदस्य द्रव्यं न वाच्यामिति न किन्तु वाच्यमेवेति तदर्थः । ' Page #246 -------------------------------------------------------------------------- ________________ नामा 233 नामार्थ्निर्न्न्य्ः। भाष्याद विशिष्टं वाच्यम् । पातरमणीयैवेत्यभिप्रायवानाह *व्स्तुत्स्त्विति*| *विशिष्टमिति* / जातिविशिष्टा व्याक्तिर्व्यक्तिविशिष्टा जातिर्वेत्यर्थः । ___yadyapi"AkRtipadArthasya द्रव्यं न पदार्थो द्रव्यपदार्थकस्य चाक. तिने पदार्थ इत्युभयोरुभयं पदाऽर्थः" इति भाज्याद्विशकलितयोरेवाकतिव्यक्त्योः शक्तिग्रहविषयता ल्भ्य्ते। तथापि "कस्यचित् किञ्चिद्गुः णभृतं किञ्चित् प्रधानम्" इत्युत्तरभाष्यपर्यालोचनया तत एव विशिष्ट शक्त्यवधारणात् तथोपादानमविरुद्धम् । अन्यथा तृतीयोपा. तैकत्वकरणत्वयोरिव विशेष्यविशेषणभावानापन्नजातिव्यक्त्योः शक्यत्वे गोर्यद् गोत्वं व्यक्तिश्चेति समूहालम्बनबोधापत्तेः शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां स्मान्प्र्कार्क्त्व्निय्मात्। . एवमेवाऽवयवसंयोगरूपाऽऽकृतौ । तथाच सूत्रितं गौतमेन,"जात्याकृतिव्यक्तयः पदार्थः" इति त्रिवेकैव शक्तिरिति बोधनाय च तत्रै. कवचनं । गुणभूतमिति भाष्यस्य च स्वारसिकतयतिशेषः जातेःक. दाचित् प्राधान्येन भानं तु तात्पर्यग्रहसापेक्षमिति तदाशयः । जातेः प्राधान्येऽपि द्रव्यसंख्यामादाय तत्र द्विव्च्नाद्युप्प्त्तिबोध्या। तदु. तं कैयटेन । "यथा भवत इत्यादौ क्रियाप्राधान्येऽपि साधनकृतो वचनभेद एवमाकृतिप्राधान्येऽपि द्रव्यसंख्याकृत इत्यदोष" इति । द्रव्यप्राधान्येऽपि क्वचिजातिसंख्यामादाय घचनं, ब्राह्मणं न हन्या. दित्यादौ यथा । जातेः प्राधान्ये च निरवच्छिन्नाया एव व्यक्तः प्र. कारताविशेष्यीभूतजात्या च त्द्नुग्म्ः। न हि प्रकारीभूतमेवानु. गमकमिति नियम इति त्त्क्ल्प्प्रिस्स्कार्ः। वस्तुतस्तु जातिविशिष्टव्यक्तिरेव shkyaa। गवादिपदादोविशि. ष्टगोत्वबोधस्याऽननुभवेनोक्तकल्पाऽसम्भवात् । अत एव तथैव व्याख्यातम् । जात्यतिरिक्तपदार्थस्य किश्चिद्धर्माऽवच्छिन्नत्वमिति नियमेन निरवच्छिन्नायास्तस्या जात्यंशे भानाऽयोगात । गोत्वस्याऽन्वयितावच्छेदकरूपेणाऽनुपस्थित्या तत्तत्कर्मत्वाऽऽधन्वयासम्म वाच्च । 'सम्पन्नो व्रीहिः' इत्यादौ तु स्वाश्रयप्रकृत्यर्थतावच्छेदकव. स्वसस्बन्धेन प्र्कृत्य्र्थ्व्य्स्ताव्क्त्वान्ध्य्ः। उक्तस्थले एकवचनो Page #247 -------------------------------------------------------------------------- ________________ 234 दर्पणसहिते वैयाकरणभूषणसारे पस्थितानि नानैकत्वानि न व्रीहिष्वन्वीयन्त इति तु न सत् । सजातीयनिष्ठ भेदप्रतियोगितानवच्छेद के कत्वरूप सजातीयद्वितीय रहितत्वस्यैवैकवचनाऽर्थत्वेन तत्र तस्य बाधात् । संख्यारूपैकत्वस्य द्रव्यमाश्रसाधारण्येनाऽर्थत एव लाभादनुपयोगात्तस्यैकवचनार्थत्वा भावाच । अत एव, "पशुना यजेतें" इत्यत्र तादृशैकत्वस्यैकवचनेन वित्रक्षितत्वान्नाष्नेकपशुकरणकयागाददृष्टसिद्धिः । समभिव्याहृतपदार्थ: संसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकरूपेण साजात्यस्य विवक्षणाश्च नात्र घटोऽस्तीत्यादौ घरनिष्ठ भेदप्रतियोगिताऽनवच्छेद के क्त्वाप्र्सिद्धिः। एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगिताऽनवच्छेद कैकत्वस्यैव तत्र बोधेन तस्योक्तरीत्या प्रसिद्धिसम्भवात् । एवञ्च व्यक्तिविशे बोधाऽभ्युपगमे वाऽप्यनुपपत्तेरभावेन तस्य चैतद्विशेष्यकशक्ति. ग्रहमन्तरेणाऽसम्भवाद्गवादिपदानां जातिविशिष्टव्यक्तावेव शक्तिः । व्यक्तिमात्रविषयकस्य जातिमात्रविषयकस्य वा शक्तिज्ञानस्य जादुरुद्धरत्वादिति तिविशिष्टव्यक्तिशाब्दबोधहेतुतायामुक्तदोषस्य सारनिष्कर्षः ॥ अन्ये तु - " उभयोरुभयं पदाऽर्थ" इति भाष्याज्जातौ व्यक्तौ च गवादिपदानां शक्तिः । परन्तु व्यक्तिशाब्दबोधेऽपि जातिविषयकत्वेन जातिशक्तिज्ञानस्यैव हेतुता । व्यक्तिस्तु स्वरूपसत्युपयुज्यते । अशक्यस्यापि शाब्दे भानाऽभ्युपगमे गवादिपदादशक्य गवा दिव्यक्तेरिवाऽशक्यघटादीनामपि भानापत्या व्यक्तिशक्तिरावश्यकी । अयमेव कुब्जशक्तिवाद इति व्यवहियते । शाब्दबोध कारणतावच्छेदककोटौ व्यक्तिविषयकत्वस्यानिवेशात् । तथाच गोत्वप्रकारकशक्तिज्ञानं कारणं, न तु गोत्वविशिष्टविषयक गोपदशक्तिमती गौरित्याकारकम् । गोत्वमस्तीत्यादौ तादृशगोत्वप्रकारक शक्तिशानाभावान्न गोत्वविशिष्टबोधप्रसङ्ग इत्याहुः । तदप्यापातमनोरमम् । गोत्वविषयक गोपदशक्तिमती गौरित्याकारकशक्तिग्रहे कारणतावच्छेदककोटौ गोत्वविश्यकत्वस्य प्रवेशे गौरवात् । ननु माऽस्तु तद्विषयकत्वस्यावच्छेदककोटौ निवेशः । गोपदशक्तिमती गौरित्याकारकशक्तिग्रहस्य गोत्वप्रकारकत्वेन गोत्वविशिष्ट Page #248 -------------------------------------------------------------------------- ________________ नामार्थ्निर्न्न्य्ः। एकमित्यस्य चाऽयमभिप्रायः । शक्तिज्ञाने च विषयतया विषयकशाब्दबुद्धिहेतुत्वे व्यक्तिविषयतायाः कारणताऽवच्छेदक कोटावनिवेशेन लाघवात् । देशान्तरस्थव्यक्तिविशेष्यकबोधाऽनु. पपत्त्या समानविशेष्यकत्वेन कार्यकारणभावासम्भवेन समानप्रकार* कत्वेनैव कार्यकारणभावोपगमादिति चेत् । मैवम् व्यक्तिविषयतायाः कारणताऽवच्छेदककोटावनिवेशे व्य. कितशक्तिस्वीकारस्य वैयापत्तेन च तदस्वीकारे गोत्वप्रकारकश क्तिज्ञानत्वन हेतुत्वाऽसम्भवः । व्यक्ती शक्यभावेन तादृशशक्तिशा. नस्य भ्रमत्वादिति वाच्यम् । शक्तिर्हि न स्वरूपसती शाब्दबोधहे. तुरपभ्रंशादपि बोधोदयादगृहीतशक्तिकाच्छाब्दबोधापत्तेश्च, किन्तु शाता । तथाच यदंशे शक्तिशानहेतुस्तदेव शक्यमिति जातिवद् व्यक्तिरपि शक्यैव । एवं तवैशिष्टयमपि त्था। अन्यथा व्यक्तावेव zaktiya'ktizaktizAne जातेरप्रकारकत्वात् समानप्रकारत्वेन श. क्तिज्ञानपदार्थोपस्थितिशाब्दबुद्धीनां कार्यकारणभावादिति जाता. वपि shktirucchidyet| नच यद्विषयकत्वेन शक्तिशानं कारणं तदवश्यं शक्यमिति नियमाज्जाती शक्तिः सेत्स्यतीति वाच्यम् । तर्हि व्यक्तिविषयक. त्वेन शक्तिज्ञानस्य हेतुतया व्यक्तिशक्तिस्वीकारस्यावश्यकत्वा. दुक्नेऽर्थे भाष्योपन्यसनं तु "कस्यचित् प्रधानभूतं, किश्चिद् गुणभूतम्" इत्युपसंहारभाष्यानालोचनमूलकमेवेत्यास्तां तावत । नन्ववमेकमिति पक्षस्य (1)निरालम्बनतापत्तिरत आह एकमित्यस्यचेति* | बोधकत्वं शक्तिरिति मते बोधकत्वज्ञानविषयबोधा. 'शे प्रकारितयावच्छेदकत्वशक्तिरित्यर्थलाभात्तदाश्रयजातेरैक्याच्छन्दनिष्ठबोधकत्वस्यैव विनिगमनाविरहादनिष्ठबोध्यत्वस्याऽपि शक्तित्वमिति मतेऽप्यस्मात् पदादेतदर्थबोधो भवत्विति शक्तिशाननिष्ठशाब्दधीहेतुतायां प्रकारितयावच्छेदिकाया जातेरैक्याद्वा तत्प क्स्सोप्प्त्तिरित्य्र्थ्ः। तथाच ताशप्रकारितावच्छेदकतारूगया:शक्य. जातिमात्रनिष्ठतयाऽऽकृतिरेव पदार्थ इति पक्षः समर्थितो भ्व्ति। (1) 'विशिष्टस्य पदार्थतास्वीकारे' इति shessH। Page #249 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे ऽवच्छेदिका जातिरकैवेति । तथाच घटत्वप्रकारक. 1)विशिष्टबोधे घटत्वांशेऽन्याप्रकारकघटत्वशक्तिज्ञानत्वेन हेतुतेति कार्यकारणभाव इत्यादि प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याह-द्विकमिति जातिव्यक्ती इत्यर्थः । पूर्व अवच्छेदकतायाः स्वरूपसम्बन्धरूपाया घटत्वाद्यात्मकत्वेऽप्यवच्छे. थाऽवच्छेदकभाव उपहिताऽनुपहितभेदात् स्म्र्थ्नीय्ः॥ एवमेवैकं व्यक्तिरिति पक्षोऽपि स्म्र्थ्नीय्ः। तादृशज्ञाननिष्ठशा. ब्दबोधकारणतायां बोधांशे विशध्यतया व्यक्तेरवच्छेदकत्वात । एत. त्यक्षे चावच्छेद्यावच्छेदकभावस्य सामञ्जस्येनोपपत्तिर्गोत्वादिजात्या. 'नुगमान त्दान्न्त्य्म्पि। शक्यतावच्छेदकप्रकारकव्यक्तिबोधे व्यक्ति शक्तिग्रहस्यैतत्कल्पे हेतुतया चलत्वादिना गवादिव्यक्तिबोधार्थ तत्प्रयोगस्याऽप्युपपत्तिश्चेति बोध्यम् ॥ ननु 'घटो घटपदबोध्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घट. स्वप्रकारकविशिष्टवुद्धेरिव जातित्वेन घटत्वविशिष्टबुद्धेरप्यापत्तिस्तत्कार्य्यतावच्छेदकाक्रान्तत्वादत आह-*तथाचेति* ॥ *घटत्वप्र. * कारकविशिष्टबोधे इति* ॥ स्वरूपतस्तत्प्रकारकबोध इत्यर्थः ॥ *का. र्यकारणभाव इति * ॥ तथाच 'जातिमान् घटः' इति बोधस्य घटत्वांशे जातित्वप्रकारकत्वेनोक्त शक्तिशानकार्यतावच्छेदकानाक्रान्तत्वेनोकापत्तेरसम्भवाद् घटत्वांशे जातित्वप्रकारकघटत्वविशिष्टबुद्धिं प्रति तु तदंशे जातित्वप्रकारकशक्तिज्ञानस्य हेतुत्वाऽन्तरं कल्पनीयमिति भाव्ः। ननु तदंशेऽन्याप्रकारकत्वघटितधर्मस्यार्थसमाजग्रस्ततया कर्थ कार्यतावच्छेदकत्वमत आह-*प्रपञ्चितमिति* ॥ तथाच निरव. च्छिन्नप्रकारताकतद्विशिष्टबुद्धिं प्रति सावच्छिन्नतत्प्रकारकशक्तिशा. नस्य हेतुत्वकल्पानोक्तापत्तिरिति त्त्रोक्त्मित्य्र्थ्ः। *तदभिप्रेत्येति उक्तरीत्या विशिष्टस्य शक्यत्वमुपगम्येत्यर्थः । जातिव्यक्ती इति । विशेष्यविशेषणभावापन्ने ते इत्य्र्थ्ः॥ (1) घटत्वविशिष्टबोधे इति पाठः । Page #250 -------------------------------------------------------------------------- ________________ 237 नामार्थ्निर्न्न्य्ः। पक्षाद्विरोधपरिहारः पूर्ववत् ॥ त्रिकमिति ॥ जातिव्यक्तिलिङ्गा. नीत्यर्थः । (1)सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसक त्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छदानि ठं तत्तच्छन्दवाच्यं च तमेव विरुद्धधर्ममादाय तटादिशब्दा भिद्यन्ते । * पूर्वपक्षादिति । एकमिति प्क्स्सादित्य्र्थ्ः। तत्पक्षे हि शाब्द. ज्ञानकारणतायां बोधांशे प्रकारितयावच्छेदकत्वं शक्तिरिति जातिरेव. शक्या । विशेष्यितयावच्छेदकत्वमिति मते केवलव्यक्तिरेव शक्ये. ति सिद्धान्तितम् । अत्र तु विषयितात्वेन प्रकारिताविशेष्यिते अनु. गंमय्य तत्र विषयितयाऽवच्छेदकत्वं शक्तिरित्युपगमाद् द्वयोरपि नामाऽर्थत्वसिद्धिरिति न तयोः . परस्परविरोधशङ्कति भावः । एतेषां मतानामाकरारूढत्वेऽपि व्यक्तिः पदार्थ इति पक्ष एव क्षोदक्षमः । प्रत्येकपदशक्तिनिर्णयस्त्वन्यतोऽवधार्यः ॥ _*लिङ्गानीति* / लिङ्गत्वं च प्राकृतगुणवतो धर्मविशेषः । तद्विशेषश्च npuNsktvaadiityaashyenaa''h-*स्त्त्व्ति*| *साम्यावस्थे. ति* ॥ उप्च्याप्च्य्राहित्येनउव्स्थान्मित्य्र्थ्ः। उपचयो वृद्धिः, अपचयस्तन्न्यूनत्वम् ॥ *तत्तच्छदनिष्ठमिति* / जातिगुणक्रियादिभेदभिन्नशब्दनिष्ठम् ॥ * तत्तच्छब्दवाच्यं चेति ॥ स्वाश्रयश. ब्दवाच्यं चेत्यर्थः । pu~lliGgaH शब्द इति व्यवहारात, "तस्माच्छसो नः" (pA0 suu06।1।103) "स्वमोनपुंसकात्" (pA0 sU0 7 / 1 / 23) इत्यादिसुत्रप्रामाण्याञ्चेति भावः ॥ *तमेवेति ॥ समा. नाऽनुपूर्वीकत्वेऽप्युपचयाद्यवस्थारूपं परस्परसमानाधिकरणं लि. (1) स्तनकेशवती नारी लोमशः पुरुषः स्मृत्ः। इत्यादिलौकिकस्त्रीस्वादिकं नैतच्छास्त्रीयप्रक्रियानिर्वाहकं-'गोधा' इत्यादिषु टाबाद्य. भावप्रसङ्गात् । तत्र स्तनकेशाभावात् । यद्यपि स्तनकेशब्दस्य भगव. खे, लोमशः पदस्य लिङ्गवत्वे च, लक्षणास्वीकारे नायं दोषः,तथापि दारानू इत्यत्र नत्वाभावप्रसङ्गेन भाष्यकारोक्तमेव लक्षणमदुष्टमिति तत् क्थ्य्ति-स्स्वेति। Page #251 -------------------------------------------------------------------------- ________________ 238. दर्पणसहिते वैयाकरणभूषणसारे केषाश्चिदनेकलिङ्गत्वव्यवहारस्तु समानाऽनुपीकत्वेन शब्दानामभेदारोपात् ॥ ___ एवञ्च पदार्थपदे पुंस्त्वमेव । व्यक्तिपदे स्त्रीत्वमेव । व. स्तुपदे नपुंसकत्वमेवेति । सर्वत्रैवायं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारस्तटस्तटी तटमिति चोपपद्यते । अमादयैवेत्यर्थः ॥ *भिद्यन्ते इति * ॥ पुंस्त्वादिलिङ्गकेतरव्यावृत्ति विधेयकानुमित्युहेश्य भवन्तीत्यर्थः ॥ ननु लिङ्गस्योक्तावस्थारूपत्वे तासां परस्परविरुद्धानामेकत्राऽव. स्थानासम्भवेन केषुचिच्छब्देवनेकलिङ्गकत्वव्यवहारः किंनिबन्ध नोऽत आह-कषाश्चिदिति* ॥ tttaadishdvaanaamityrthH| .. वस्तुतस्तेषां विरूद्धत्वेऽपिशब्दानां समानानुपीकत्वनिबन्धना. भेदाध्यासाद्नेक्लिन्ग्ग्क्त्व्व्य्व्हारोप्प्त्तिरित्य्र्थ्ः। अर्थनिष्ठं, "स्त. नकेशवती नारी लोमशः पुरुषः स्मृतः" इत्यादिस्मृति लक्षितं लिङ्गं तु नाऽत्राश्रयितुं शक्यम् । दारानित्यादौ शस्प्रकृत्यर्थे तदभावन न. त्वाचनापत्तेः । तथाच भाष्यम् । "एकाऽर्थशद्वान्यत्वादृष्टं लिङ्गा. न्यत्वमवयवान्यत्वाच" इति । एकस्मिन्नर्थे "पुण्यस्तारकानक्षत्रम्". ति लिनानात्वदर्शनात, 'कुटीर!' इत्यादौ रेफस्याऽवयवस्योपजने. 'पि लिङ्गभेददर्शनाच्चाऽन्यदेव शब्दनिष्ठं लिङ्गमिति तदर्थः । a. थनिष्ठत्वे तु लिङ्गः शब्द इति सामानाधिकरण्यानुपपत्तिश्चेति भाव्ः॥ ॥+एव्न्य्चेति ॥ पारिभाषिकशदनिष्ठलिङ्गस्य व्यवहारौपयिकत्वे चेत्य्र्थ्ः॥ व्यवहार इति * ॥ अर्थनिष्ठस्य तस्य तन्नियामकत्वे तु स्त्रीव्यक्तिर्वस्तुपदाऽर्थपदाभ्यां न व्यक्तिविषया नैवं पुरुषादिरपि । व्यक्त्यादिशब्दैः स्तनकेशादिरूपलौकिकलिङ्गस्य खट्वादावभावेन तद्वाचकात् स्त्रीप्रत्ययाधनापत्तेश्चेति भाव्ः॥ *तटस्तटीति ॥ अं थे लौकिकलिङ्गाभावेऽपि परस्पराऽसमानाधिकरणपारिभाषिकलिपंचत्वेन विभिन्नानां तटादिशब्दानां त्त्त्कार्य्भाव्मुप्प्द्य्ते। त्य्र्थ्ः। Page #252 -------------------------------------------------------------------------- ________________ नामार्थ्निर्न्न्य्ः। 239 तच्च लिङ्गमर्थपरिच्छेदकत्वेन (*)अन्वेतीति पश्वादिश. ब्दोक्तं पशुः स्त्रियां नास्तीति, पशुनेत्यादिविधिन छाग्यादीनङ्गत्वेन प्रयोजयतीति विभावनीयम् । नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पश्चादिशब्दोक्तस्यापि साधारण्यं शङ्ग्यम् । व्यक्ति. .ननु शब्दनिष्ठोक्तालङ्गस्यैव स्त्रीपुंसादिव्यवहारोपयिकत्वे तस्य स्त्रीवाचकपशुशन्देऽपि सत्वात् पशुना यजेतेत्यत्र पशुत्रीकरणकया. गादप्यदृष्टसिद्धिः स्यात् तद्व्यात्तल्लिङ्गस्य व्यक्त्यादिशब्दोक्तलि. गवत् स्त्रीपुंसादिसाधारण्येनाऽर्थापरिच्छेदकत्वादत आह *त्च्चे। ति* ॥ शब्दनिष्ठमवेत्यर्थः । / *अथैति* ॥ अर्थमपि परिच्छिनत्ती. त्यर्थः । तदेवाह *पश्वादिशब्दोक्तमिति* ॥ लिङ्गमिति शेषः । य. दि स्त्रीपशुर्यागाङ्गत्वेन विवक्षितोऽभविष्यत्तदा, अस्त्रीविहितनामा. वं विभक्त्यन्ते न प्रयोक्ष्यत् । तदन्तपशुशब्दप्रयोगातु पुम्पशुरेव यागाङ्गामिति निर्णीयते इत्य्र्थ्ः। स्त्रीलिङ्गार्थकंपशुशब्दाद् आङो नास्त्रियाम्" (pA0 suu07।3।120) इति विहितनाभावस्य तृर्तायैकवचनेऽसम्भवन तदन्तपशुशब्दप्रयो. गात् तदर्थस्य पुंस्त्वाऽवगतेरिति भावः । ननु व्यक्त्यादिशब्दानामर्थनिष्ठलिङ्गानादरेण प्रवृत्तिवत्पशुशब्दस्य तथा प्रवृत्तौ बाधकामावा. दुक्तदोषो दुरपह्नव इत्याशय निराचष्टे *नचेति* ॥ व्यक्त्यादीत्या दिना वस्त्वादिपदसङ्ग्रहः । साधारण्यं स्वाश्रयवाच्यत्वसम्बन्धेन, स्त्रीपुंवृत्तित्वं नित्यस्त्रीलिङ्गत्वेनेति, "स्त्रियां क्तिन्"(pA0 suu03।3। 84) इत्यनुशासनादिति भावः । ननु पशुना यजेतेति वैदिकप्रयोग एव तस्य नित्यपुंस्त्वे मानं स्यादन आह *पश्वेति ॥ तथाच वेदे पशुशब्दस्य स्त्रीलिङ्गत्व. (*) तद्विशेषणत्वेनेत्यर्थः । लिङ्गविशेषविशिष्टस्यैवार्थविशेष वाचकतया लिङ्गानुशासनशास्त्रसिद्धतया च स्वाश्रयवाच्यत्वस. म्बन्धेनार्थविशेषणत्वोपपत्तिः । एवं च पुंस्त्वविशिष्टपशोरेव वि. धानाच्छाग्या न तत्करणापत्तिः पुंलिङ्गस्य पशुशब्दस्य पुव्यक्तेरेव वाचकत्वमन्यथा पंरपरया तस्यार्थविशेषणत्वाभ्युपगमवयोपत्ते. रितिभाव्ः। Page #253 -------------------------------------------------------------------------- ________________ 240 दर्पणसहिते वैयाकरणभूषणसारे शब्दस्य नित्यस्त्रीलिङ्गत्वेन तथा सम्भवेऽपि पशुशब्दस्य नि. त्यपुंल्लिङ्गत्वे प्रमाणाभावात् । ___"पश्वाऽनतायुं गुहा चरन्तं" "पश्वे नृभ्यो यथा गवे" इत्यादिवेदे दर्शनाच्च ॥ मीमांसायां चतुर्थे, "पशुना यजेत" इत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वान्नाऽनेकपशुभिः पशुस्त्रिया वा याग इति प्रतिपादितत्वाच्च । / वस्तुतस्तु विशेषविध्यभावे उप्रत्ययान्तानां पुंस्त्वस्य व्याकरणेन निर्णीतत्वाद् वेदभाष्येऽपि "जसादिषु छन्दसि वा व. चनम्" इति नाभावाऽभाव इत्युक्तेः पशुशब्दस्य नित्यपुंस्त्वनि यात् । प्रकृते, "छागो वा मन्त्रवर्णात्"(*)इति न्यायेनैव निर्णयः । मन्त्रवणे हि, "छागस्य वपाया मेदस" इति श्रूयते । स्याऽपि दर्शनेन न तस्य व्यक्त्यादिशब्दसाम्यमिति भावः । स्वो. केऽर्थे मीमांसकसम्मतिमाह *मीमांसायामिति* ॥ वक्ष्यमाणास्. स्वरसादाह *वस्तुनस्त्विति ॥ ननु उप्रत्ययान्तानां नित्यपुंस्त्वे पश्वेत्यादिस्त्रीलिङ्गप्रयोगाऽनुपपत्तिरत आह ॥ *वेदभष्येऽपी. ति* ॥ तथाच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पशुशब्दोक्तलिङ्गस्यापि स्त्रीपुंससाधारण्यान तत्स्वार्थपरिच्छेकत्वमिति भाव्ः। ननु कथं तर्हि पुम्पशोरेव यागाङ्गत्वनिर्णयोऽत आह *छागोवे. ति॥न्यायेनैवेत्येव्कारेन्न् लिन्ग्ग्स्याऽर्थ्प्रिच्छेद्क्स्य्व्युदास्ः। यथा, "सारस्वतौ मेषौ" इत्यत्र तद्धितप्रकृतिशब्दः स्त्रीलिङ्गः पुंल्लिङ्गो वेति सन्देहे,"सन्दिग्धे वाक्यशेषात्" ( mI0 suu01।4।19|29) इतिन्याये. न, "तद्वामदेव्यमिथुनम्" इत्यर्थवादाद्वयोरेवैकशेषेण ग्रहणं तद्वन्म (*) तदभिप्रायस्तु "अग्नीषोमीयं पशुमालभेत" इत्यत्र पशुश. ब्देन नाश्वादिर्गृह्यते किन्तु अज एव, कुतः ? 'छागस्य वपायाः" इति मन्त्रवणे छागपदोपादानात् । एवं पशुरव न स्त्री, पुंस्त्वविशिष्टछाग. पदोपादानात् , इति । तदेतदाहमन्त्रवर्णेत्यादि । Page #254 -------------------------------------------------------------------------- ________________ 241 नामार्थ्निर्न्न्य्ः। तत्र छागस्येति छाग्यापसम्भावितमिति भवति ततः पुंस्त्वनिर्णय इति विस्तरेण प्रपश्चितं भूषणे । न्त्रवर्णादत्र पुम्पशोर्यागाऽङ्गत्वनिर्णय इति भावः ॥ *तत्रेति ॥ म. न्त्रवणे इत्यर्थः ॥ *असम्भावितमिति* ॥ छागशब्दस्य व्यक्तवादि. वन्नित्यलिङ्गत्वाभावादिति भावः ॥ *प्रपश्चितामिति* ॥ लौकिकलि. मेव नामाऽर्थः । तच्चावयवविशेषसंस्थानरूपम् । दारानित्यादी पुंस्त्वारोपेणैव तत्प्रयुक्तकार्यम् । "रात्राहाहाः पुंसि" (pA0 su02| 4 / 29) इत्यादिलिङ्गानुशासनस्यैवोक्ताऽर्थे मानत्वात् । अत एव, न पशुस्त्रिया यागमिति । अथवा स्त्रीत्वादिर्जातिरेव । तिस्रो जातय एवैताः केषाश्चित् स्म्व्स्थिताः। अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ इत्यादि तत्रोक्तमिति । परे तु स्तनकेशवती नारी लोमशः पुरुषः स्मृतः । एतयोरन्तरं यश्च तदभावे नपुंसकम् ॥ इति स्मृत्युक्तलक्षणलक्षितलिङ्गस्याऽसार्वत्रिकत्वेन दारानियादी नत्वाऽनापत्या, स्त्रियामिति सूत्रे "अवश्यं कश्चित् स्वकृतान्त AstheyaH"ityAdinA सार्वत्रिकगुणाऽवस्थारूपपारिभाषिकलिङ्गस्य शा. स्त्रीयकार्योपयोगिनो भाष्यकृताऽभ्युपगमेऽपि गुरुसंज्ञाविज्ञानानत्वा. दिशास्त्रप्रवृत्तौ लौकिकलिङ्गस्याप्याश्रयणं पुमादिसंबानां सङ्खन्यासंज्ञाया इवाधिकसंग्रहार्थ प्रवृत्तत्वेऽपि मतसिद्धार्थनिरासार्थमप्रवृ. तेः । अत एक, आविर्भावस्तिरोभावस्थितिश्चेत्यप्यपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्य्व्स्थिताः॥ इत्यत्रापि नाऽलोकिकलिङ्गमपि समुच्चितवान् हरिः । तत्र सति सम्भवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वविशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिर्न केवल शास्त्रीये, नाऽपि लौकिके। असम्भवे तु शास्त्रीय एव । अत एव, पशुना यजेतेत्यादौ पशुखिया कृते यागे वैगुण्यम् । तत्र लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वस्यैव शब्देन प्रतिपादनादित्याहुः ॥ 31 Page #255 -------------------------------------------------------------------------- ________________ 24र दर्पणसहिते वैयाकरणभूषणसारे ., चतुष्कम् ॥ संख्यासहितं त्रिकमित्यर्थः ॥ पञ्चकम् ॥ का. रकसहितं चतुष्कमित्यर्थः ॥ .. 'नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव तदवाच्यं, तत एव लि. गादीनामुपस्थितौ प्रकृतिवाच्यत्वे मानाभावाच्चेति (1)चेत् । सत्यम् । प्रत्ययवर्जिते दधि पश्यतीत्यादौ प्रत्ययमजानतोऽपि अथ लिङ्गे शक्तिग्रहविषयताया अभावेन प्रातिपादकाऽर्थत्वाभावात्, त्रिकमिति पक्षोऽनुपपन्न इति चन्न । "स्वमोनपुंसकाद्" ( pA0 sU0 7 / 1 / 83 ) इत्यादिसूत्रप्रामाण्येन पुंल्लिङ्गादिविशिष्टोऽयं घटो घटपदवाच्य इत्याकारकशक्तिग्रहाऽभ्युपगमेन सामञ्जस्यात् । शब्द निष्ठमेव लिङ्गं नत्वादिप्रवृत्तौ निमित्तमिति मते शब्दाऽर्थयोरभेदे लिङ्गस्य साक्षादितरथा स्वाश्रयवाच्यत्वसम्बन्धेनाऽर्थाशे प्रकारका त्वाद्धर्मिताऽवच्छेदकत्वेन धर्मिताऽवच्छेदकसमानाधिकरणत्वेन शक्तिग्रहविषयताया नियामकत्वस्य फलबलेन कल्पनात् । वस्तुतस्तु पारिभाषिकलिङ्गमप्यर्थ एव स्वीकर्तुमुचितम् । - लिङ्गशब्द इत्यादौ पुंल्लिङ्गाऽऽदिशब्दा अर्शआद्यजन्ताः । आत्मनि स. र्वस्याध्यस्तत्वेन परंपरया तत्रापि स्त्यानादिसत्त्वात् "आत्मा ब्रह्म" इत्यादिप्रयोगोपपत्तिः । स्त्यानं तिरोभावोऽपचय इति यावत् । उप. चयादिविवक्षाया एव प्रयोगनियामकत्वेन तेषामेकत्र विरोधेऽपि क्ष. त्यभावात् । अत एव,"सामान्ये नपुंसकम्(vA0)" इति तत्र तत्रोक्तं सं. गच्छते । उत्कर्षापकर्षसत्त्वेऽपि तदविवक्षायामिति तदर्थ इत्याद्य. 'न्यतोऽवधार्यम् ॥ लिङ्गादित्रयस्य नामार्थत्वं साधयितुं शङ्कते * न्न्विति*| *अन्व. यव्यतिरेकाभ्यामिति* I टाबादिसमभिव्याहारे अश्वादिपदात् स्त्री. त्वबोधादभावे च त्द्बोधादेव्ण्रूपाभ्यामित्य्र्थ्ः। एवमन्यात्राऽप्यूह्यम् । तथाच ताभ्यां लिङ्गादेः प्रत्ययार्थत्वाऽवधारणान्न लिङ्गादि. त्रिकस्य प्रकृत्यर्थत्वमित्यर्थः । दधि पश्यतीत्यादावित्यादिना 'अयं याति' 'इयमायाति' इत्यादिपरिग्रहः । *बोधादिति* / कर्मत्वादि... (1) अनन्तप्रकृतिषु शक्तिकल्पनमपि दोस्स्ः। Page #256 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः । बोधात प्रकृतेरेव वाचकत्वं कल्प्यते ( * ) / लिङ्डानुशासनस्य प्रकृतेरेव दर्शनाच्च । अत एवैषु पक्षेषुन निर्बन्धः । प्रययस्यैव वाचकताया युक्तत्वात् । 243 बोधादित्यर्थः । तथाच व्यतिरेकव्यभिचारेणान्यलभ्यत्वाच्च तदर्थत्वाऽभावान्नामाऽर्थत्वमेव तेषामावश्यकमिति भावः । वक्ष्यमाणयु. क्त्या सङ्ख्याकारकयोः प्रत्ययार्थत्वेऽपि लिङ्गस्य प्रकृत्यर्थत्वमेव यु. क्तमित्याशयेनाह - * लिङ्गति । अत एवेति । प्रकृतिप्रत्यययोरन्य. तरस्य वाचकत्वे युक्तिसाम्यादेवेत्यर्थः ॥ *निर्बन्ध इति । इदमेव मतं मुख्यमित्यभिनिवेश इत्यर्थः । तदेवाह * प्रत्ययस्यैवेति । *युक्तत्वादिति । अनन्तानां शक्तत्व कल्पनापेक्षया कतिपयस्वादीनामेव तत्कल्पने लाघवादिति भावः ॥ कचित्त टाबादिकं विनापि वागादिशब्देभ्यः स्त्रीत्वस्याऽव्युत्प तिपक्षे रामज्ञानादिशब्देभ्यः पुन्नपुंसकत्वयोर्बोधस्य सार्वजनीनाऽनुभवसिद्धत्वाल्लिङ्गत्वं प्रातिपदिकाऽर्थमेव । लुप्तविभक्तिस्मरणादपि बोधाऽङ्गीकारेण सङ्ख्याकारकयोर्विभक्तिवाच्यतैव । उक्तश्चस्वार्थी द्रव्यं च लिङ्गं च सङ्ख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषाञ्चिदग्रिमा ॥ इति । अग्रिमा लिङ्गान्ता इत्याहुः । नन्वेकवचनत्वादेरनुगतस्य दुर्वचतया कथं तेन रूपेण स्वादीनामेकत्वादिवाचकत्वम् । तथाहि । न तावदेकत्वादिवाचकत्वं तत् । वाचकतायाः शक्ततारूपत्वेनात्माश्रयात् । बोधकतारूपत्वे तु द्विवचनादीनामपि शक्तिभ्रमेणैकत्वादिबोधकतयातिप्रसङ्गात् । बोधकत्वं शक्तिरिति मते आत्माश्रयस्य दुर्वारत्वाच्च । नाप्येकवचनत्वादिकं जातिः । सुत्वादिना साङ्कर्य्यात् । न च पाणिनिसङ्केतसम्बन्धेनै. कवचनादिपदवत्वं तत् । तादृशसङ्केतस्य संकेतत्वेन सम्बन्धवे कस्यचिदेकवचनादिपदादौजसादिबोद्धव्य इत्याकारकलङ्कतस्याष्पि सम्भवेनाऽतिप्रसङ्गतादवस्थ्यात् । पाणिनिसङ्केतत्वेन तत्त्वे तु ( * ) एवंच अनन्तशक्तिकल्पनं फलमुखत्वान्न दोषायेतिभावः । Page #257 -------------------------------------------------------------------------- ________________ 244 दर्पणसहिते वैयाकरणभूषणसारे व्याकरणान्तरप्रणेतृपुरुषान्तरस्यापि पाणिनिसङ्केततुल्यसङ्केतसम्ब न्धेन एकवचनादिपदवत्त्वस्य 'डित्थादिपदात् स्वौजसादिबोद्धव्य' इत्याकारकपुरुषविशेषीयसङ्कतसम्बन्धेन डित्थादिपदवत्वस्य घा विनिगमनाविरहेण शक्तताऽवच्छेदकत्वाऽऽपत्तेरिति चेन्न । सुत्वाऽम्त्वादिनैवैकवचनस्य शक्यत्वाभ्युपगमेनोक्तदोषाऽनवकाशात् । कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशाश्च न प. रस्परजन्योपस्थितौ व्यभिचारः । न च दधि मध्वित्यादौ व्यभिचा. र्ः। तत्र लुप्तविभक्त्यनुसन्धानेनैव बोधाभ्युपगमात् । कथमन्यथा द्योलकतावादिमतेऽपि केवलप्रातिपदिकात् तदुपपत्ति?तकस्यैवा. 'भावात् । नचाऽनेकसुत्वादीनां शक्तत्वाऽवच्छेदकत्वे गौरवात् प्रातिपदिकत्वस्यैकस्य तत्त्वमुचितं, लाघवादिति शङ्ख्यम् । प्रातिपदिकत्वस्याऽप्यनुगतस्य दुर्व्च्त्वात्। तदज्ञानेऽप्येकत्वादिबोधस्याऽनुभवसिद्धत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे तु विभक्तरपि वाच्क्तासिद्धेः। एकत्वाद्युपस्थितेः प्राग्वर्णत्वाद्युपस्थितेरप्यनावश्यकत्वात् तदनुरोधेन तत्कल्पने गौरवाच्च । पदार्थयोर्विशेष्याविशेषणभावेनाऽन्वये भित्रपदजन्योपस्थितस्तत्र तयैकप्रकृत्युपस्थाप्यघटैकत्वाद्यास्तद. भावेन परस्परमनन्वयापत्तिश्चेति स्वादीनां सङ्ख्यादिवाचकत्वमेवे. ति भाव्ः॥ द्योतकतावादिनां पुनरयमाशयः । न प्रकृतीनां घटैकत्वाद्योर्विशकलितयोः शक्तियेनोक्तदृषणाऽवकाशः स्यात, किन्त्वेकत्वविशिष्ट घटादौ पृथक्शक्त्यनभ्युपगमेनाऽन्वयस्यैवाऽभावात् । अनन्तप्र. कृतीनामेकत्वादिशक्तताकल्पनगौरवस्याऽप्यभावाश्च । घटपदस्यैकत्वं शक्तिभ्रमदशायां घटः प्रमेय इत्यादिवाक्यादेकत्वं प्रमेयमिति बोधस्य सर्वसिद्धतया तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटा. दिपदजन्यैकत्वाद्युपस्थितेहेतुताया aavshyktvaacc। किश्व विभक्तेः संख्यावाचकत्वमते समानविषयकाऽनुमितिसा. मग्रीप्रतिबन्धकतायां प्रातिपदिकजन्यघटाघुपस्थितिः स्वादिजन्यैकत्वाद्युपस्थितिश्च निवेश्या । तथाच तयोर्विशण्यविशेषणभावे विनिगमनाविरहेण प्रतिबन्ध्यप्रतिबन्धकभावबाहुल्यम् । मन्मते त. दुभयस्थलीयैकैकविशिष्टविषयकोपस्थितिस्तत्र निवेश्येति लाघः Page #258 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः । वम् । विशिष्टविषयको पस्थितेरप्येकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमकाऽभावात् साम्यमिति तु न । भवन्मते यत्र योग्यताज्ञानघटोपस्थित्येकत्वापस्थितीनां तिसृणां विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावषट्कं तत्र मन्मते योग्यताज्ञाने विशिष्टविषयको पस्थितेः प्रत्येकं विशिष्टोभयरूपेण वैशिष्ट्य निवेश्यं द्वयं प्रत्येकं तादृशरूपावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्टयं निवेश्य च द्वयमिति चतुष्टयमिति लाघवात् । अतिप्रः सङ्गपरिहारस्तु तत्तत्संख्याबोधे तत्तद्वचनसमभिव्याहारस्य हेतुत्वकल्पनात् । एवं कारकं विभक्त्यर्थ इति कल्पे तत्तत्कारकबोधे स्वोत्तरततद्विभक्तिसमभिव्याहारस्य हेतुत्वकल्पनात् स बोध्यः । स चाऽम् घट इत्यतो बोधवारणाय वाचकतावादिनाप्यावश्यकः । एवं रीत्योपसर्गाणामपि द्योतकत्वं बोध्यमिति पक्षद्वयेऽपि हरिसम्मतिमाह द्योतिका वाचिका वेति ॥ 245 यद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः । इति त्वस्योत्तरार्द्धम् । घट इत्याद्याकारकाऽनुपूर्व्यवच्छिन्नविभक्त्यन्तसमुदायो वैकत्वादिविशिष्टघटादिवाचक इति तदर्थः । पद स्फोटमवलम्ब्य चेदम् । नामाऽर्थधात्वर्थयोः साक्षादभेदाऽतिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वादभिधानानाभिधानव्यवस्थानुपपत्तेश्च कारकविभक्त्यर्थः । यदि च नामाऽर्थधात्वर्थयोर्भेदेन परस्पराऽन्वयापादनं, तण्डुलकर्मक पाकविशेष्यकबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्यादावानुपूर्वीविशेषज्ञानस्य हेतुत्वकल्पनयैव निरसितुं शक्यम् । अनभिहिताऽधिकारस्यापि, संख्या विभक्त्यर्थ इति पक्ष एवोपयो गस्तत्पक्षे "कर्मणिद्वितीया" ( pA0 sU0 2 / 3 / 2 ) " ह्येकयोः " ( pA0 sU0 2 / 2 / 22 ) इत्यादीनामेकवाक्यतयैव प्रवृत्तेस्तत्र वि शेष्यविशेषणभावे कामचारात् । एकस्य यत्कर्म, कर्मणि यदेकत्वमिति द्विधा वाक्याऽर्थसम्पत्तिः । प्रथमकल्पे द्वितीयादीनां तिङादीनां च कर्मादिवाचकतयाऽन्यतरेणाभिधानेऽन्यतरस्य गतार्थत्वादनभिहित सुत्रमफलम् । द्वितीये तु कृता कर्मणोऽभिधानेऽपि तद्वतसं 1 Page #259 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे द्योतिका वाचिका वा स्युद्वित्वादीनां विभक्तयः ॥ इति वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात् ॥ शास्त्र इति बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुम् । प्राधान्येन तु सरूपसूत्रा 246 ख्याया अनभिधानात् प्राप्तां द्वितीयां वारयितुं तदवसरः । सति तस्मिन्ननभिहितकर्मगतत्वाभावान्न द्वितीयादिप्रसङ्गः । संख्यापि यदि प्रातिपदिकाऽर्थस्तदेओक्तवाक्याऽर्थाऽसम्भवात् सूत्रवैयर्थ्यमेव । नन्वनभिहित सूत्राऽभावे, भीष्मं कटं करोतीत्यादौ भीष्मादिपदादू द्वितीयाद्यनुपपत्तिः । विशिष्टस्यैव कटादेः क्रिययेप्सिततमत्वात् प्रातिपदिकार्थमात्रे प्रथमाप्रसङ्गात् । तत्सूत्रपक्षे त्वभिधानस्य कृदादिभिः परिगणनात् कटप्रकृतिद्वितीययाऽभिहितेऽपि तस्मिन् भीष्मादिपदेभ्यां द्वितीयादिविभक्तेः सूपपादत्वादिति चेन्न । विशिष्टस्य विधित्सायां धर्मिमात्रेण तोषाऽभावाद्धर्माणामपीप्सिततमत्वात् कर्मत्वम् । तस्य चान्यवाचकपदोत्तरद्वितीययानभि* धानात् । कृतः कट इत्यादौ तु प्रत्ययस्य धातूत्तरवर्त्तित्वेन तेन प्रा. तिपदिकार्थविशेषनिष्ठ कर्मत्वस्यानभिधानादविशेषाद्धर्मधर्मिनिष्ठतदभिधानमिति भीष्मादिविशेषणवाचकपदभ्यः प्रथमोपपत्तिरिति न काऽपि तदनारम्भेऽनुपपत्तिः । तदुक्तं भाध्ये "कटोऽपि कर्म भीमादयोऽपि " इति तदाऽस्तु कारकमपि प्रातिपदिकाऽर्थः । अस्मि* नपि पक्षे कारकस्य प्रकृत्यर्थव्यक्तिविशेषणतैव विभक्तिद्योत्यत्वादिति केचित् । नचैवं प्रातिपदिकाऽर्थप्रकारकबोधे सुब्जन्योपस्थितेर्हेतुत्वं वि. लीयेतेति वाच्यम् । इष्टत्वात् । एतत्कल्पे जातिलिङ्गसंख्याकरि कविशिष्टद्रव्यस्य प्रातिपदिकाद् बोधेनोक्त हेतुहेतुमद्भावस्य गगनकुसुमायमानत्वाद् विशेष्यतैव तु कारकस्योचिताऽनुभवात् क्रियान्वयानुरोधाश्चेति पञ्चकपक्षस्योपपत्तिरिति ॥ *बहुषु स्थलेष्वि ति* ॥ भाष्याद्याकरग्रन्थेष्वित्यर्थः । तत्र पञ्चकचतुष्कपक्षौ तत्रोपपदमित्यत्र कैयटेनोपन्यस्तौ त्रिकमिति पक्षस्तु वृत्तिकारेण ॥ *प्राधान्येनेति* ॥ तत्र सर्वेषामेव पक्षाणां भाष्यकृतोपन्यासादिति भा वः । सूत्रादावित्यादिनाऽनभिहितादिसूत्रसंग्रहः ॥ 25 ॥ Page #260 -------------------------------------------------------------------------- ________________ ___ नामार्थ्निर्न्न्य्ः। 247 दौ व्यक्तम् ॥ 25 ॥ शब्दस्तावच्छाब्दबोधे भासते । न सोऽस्ति प्रत्ययो लोके यः शब्दाऽनुगमाहते ॥ अनुविद्धमिव ज्ञानं सर्व शब्देन भासते । इत्याघभियुक्तोक्तेः ॥ विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवेन विना शद्धविषयं शाब्दबोधासङ्गतिश्चेति सोऽपि प्रातिपदिकार्थः । नच लक्ष. णया निर्वाहः । निरूढलक्षणायाः शक्त्यनतिरेकात्(1) जबग घटमानयेत्यादिशाब्दबोधे घटादिशब्दस्य भाने प्रमाणाभावे. न तस्य प्रातिपदिकाऽर्थत्वसाधनमनुचितमित्याशङ्कां परिहरति *शब्दस्तावदिति* ॥ तत्र हरिवाक्यं प्रमाणयति-*न सोऽस्ती. ति* ॥ प्रत्ययः-शाब्दबोधात्मकः । *शद्वाऽनुगमादिति* ॥ श. द्वविषयकत्वादित्यर्थः ॥ * अनुविद्धामिति* ॥ विशिष्टमित्यर्थः । अनुव्यवसायो यथाऽर्थन विशिष्टज्ञानं विषियीकरोति तथा शहेन विशिष्टमपत्यिर्थः । वैशिष्टयं चाऽर्थद्वारकं बोध्यम् । घटपदजन्यबोधाऽनन्तरं घटं शाब्दयामीत्येवाऽनुव्यवसायान्न कलशं कुम्भं वे. त्यत एव "उदति सविता ताम्र" इत्यादौ न पौनरुक्त्यम् । तत्पदा'. नुपादाने उदयाऽस्तयोः शाब्दबोधे ऐकरूप्याऽनिर्वाहादिति भाव्ः। ननु तावताऽपि शब्दभानं सिद्धं, न विशेष्यत्वेनेति कथं शब्द. स्य शब्दाऽर्धत्वसिद्धिरत आह *धिष्णुमिति* ॥ अर्थाच्चारणास. म्भवेनेति वदता लक्षणावसरोऽपि सूचितः ॥ *असङ्गतिरिति* ॥ अनुपपत्तिरित्यर्थः । सोऽपि-शब्दोपि ॥ *प्रातिपदिकार्थ इति । प्रकारान्तरेणोपस्थितस्य विशेष्यत्वाऽसम्भवादिति भावः ॥ लक्ष. णयोः स्ववाच्यवाचकत्वसम्बन्धरूपयोः ॥ *निर्वाह इति* ॥ ताव. ताऽपि पदवाच्यत्वासिद्धेरिति भावः ॥ *निरूढेति ॥ *निरूढत्वं च लक्षणायामनादितात्पर्यग्रहाऽधीनत्वम् । अनादित्वं च तत्र स्व. जन्यबोधसमानाकारपूर्वपूर्वबोधध्वंसवस्वम् । शक्त्यनतिरेकादित्य (1) शक्त्यनतिरेकादिति । shktitulytvaadityrthH| शक्तौ लक्ष Page #261 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे डदशमुच्चारयेत्यादौ क्षक्याग्रहेण शक्यसम्बन्धरूपलक्षणाया अ ग्रहाच्च । अज्ञातायाश्च वृत्तेरनुपयोगाद्, गाङ्गमुच्चारय इति भाषा - शब्दानामनुकरणे (# ) साधुतासम्प्रतिपत्तेस्तेषां शक्त्यभावेन परनये लक्षणाया असम्भवाच्चेत्यभिप्रेत्य षोढाऽपि कचित् प्रातिपदिकाऽर्थ इत्याह 249 स्वास्मन्मत इत्यादि । एतत्तत्त्वमग्रे वक्ष्यते । तस्या असार्वत्रिकत्वमप्याह -*जबगडदशमिति । तत्र समुदायस्य कुत्राप्यशक्तत्वादि ति भावः ॥ *अग्रहादिति ॥ मन्मते तु तादृशसमुदायस्यैव तत्पदशक्यतयाऽनुपपत्तिरिति भावः । ननु तत्र समुदायस्याशक्तत्वेऽपि तद्धटकजकारादिवर्णानामेकाक्षरकोशादी जैत्रादौ शक्तिप्रतिपादनात्तत्तदर्थवाचकत्वरूपलक्षणा. यास्तत्र नाऽनुपपत्तिरत आह-*अशाताया इति ॥ गङ्गापदस्य व स्तुतः स्वशक्यप्रवाहसामीप्यरूपसम्बन्धस्याग्रहे लक्ष्यार्थबोधस्यानुदयेन शाताया एव तस्याः पदार्थोपस्थित्यौपयिकत्वेन प्रकृते तदग्रहादुक्तानुपपत्तिस्तदवस्थैवेति भावः । ** ** ननु शाद्वबोधाव्यवहितप्राक्काले तादृशवृत्तिग्रहासत्त्वेऽपि यदा कदाचिज्जाततादृशवृत्तिग्रहादिनोद्बुद्धसंस्कारेण पदाऽर्थोपस्थितिद्वारा तादृशशाब्दबोधांपपत्तिः सुकरेत्यत आह *गाङ्गमिति ॥ गोशब्दाद्यनुकरणे साधुत्वस्य सर्वैरेवाऽभ्युपगमादित्यर्थः ॥ *परनय इति ॥ परो नैयायिकस्तन्मते, तेषां शक्त्यभावेन तदूर्घटितलक्षणाया apya'prasarAvRttimatvAtmakArthavattvanibandhanaprAtipadikatvAdhanupapattiriti भावः ॥ णायां च अनादिताप्तर्यस्यापेक्षणान्निरूढलक्षणायाः शक्तितुल्यत्वमेव । अपि च तस्याः शक्तिभिन्नत्वस्वीकारेऽपि न सर्वसंग्राहकत्वमि त्यभिप्रायेण लक्षणाऽसम्भवस्थलमाह-जबगडेति । (*) ॠलसूत्रभाष्ये भाष्यकारेण स्फुटतरमुपपादितं साधुत्वम तत्तत एवावगंतव्यमिति । Page #262 -------------------------------------------------------------------------- ________________ ... नामार्थ्निर्न्न्य्ः। 249 शब्दोऽपि यदि भेदेन विवक्षा स्यात् तदा तथा ॥ नोचेच्छोत्रादिभिः सिद्धोऽप्यसावों व भासते ॥ 26 ॥ - यद्यनुकार्याऽनुकरणयोर्भेदविवक्षा तदा शब्दोऽपि प्रातिपदिकाऽर्थः । यदि न भेदविवक्षा, तदा श्रोत्रादिभिरुपस्थितोऽप्यर्थवद् भासते । अपितौ । उपस्थितत्वाद्भासत इसर्थः । ___षोढाऽपीति* ॥ पूर्वोक्तपञ्चकसहितः शब्दोऽपीत्यर्थः ॥ कचिद्=अनुकरणस्थले । तच्चाऽनुकरणं द्विविधम् । ध्वनर्वर्णस्य च । तत्राद्यं, पटत्करोतीत्यादि । द्वितीय, भुवो खुगित्यादि ॥ *भेदविवक्षेति* ॥ पठदित्यादी ध्वनिमयस्ववर्णमायस्वाभ्यां, भुवो वुगि त्यादावर्थपदार्थकत्वशब्दपदार्थकत्वाभ्यां तद्विवक्षेत्यर्थः ॥ *श. ब्दोऽपि प्रातिपदिकाऽर्थ इति ॥ तथाच, "मती छः सूक्तसाम्नो. (pA0 sU0 5 12 / 59 ) इति सूत्रे योऽसावाम्नायेऽस्यवामशब्दः प. ख्यते स छप्रकृतेरस्यवामीयेत्यादी पदार्थोऽत एव प्रातिपदिकत्याच्छसिद्धिरितीति भावः ॥ मूले, अर्थे' वभासते इति पाठे, अर्थे घटादिस्वरूपे अवभासते विशेषणतया विषयो भ्व्तीत्य्र्थ्ः। वस्तुतस्तु भूषणपालोचनयाऽसावर्थों व भासते इति पाठः । तत्र व शद्वः सादृश्ये । तथा च भेदपक्षे यथाऽनुकार्यरूपोऽर्थो वि. शेष्यतया शाब्दबोधे भासते tthaa'bhedpkssaanukaaObhinnaa'nukrnnshbdo'piityrthH| तत्राऽनुपस्थितस्य कथं भानमित्याकाङ्कायामुक्तं*श्रोत्रादिभिरिति* ॥ आदिना वृत्तिज्ञानतजन्यसंस्कारसङ्गह इति केचित् । वस्तुतस्तु लिप्याद्यनुसंहितस्य तस्य शाब्दे भानसम्पत्तये, * आदीति॥प्दोप्स्थित्मेव् शाब्दबोधे भासते इति त्वलार्वत्रिकमिति भावः । अत एव सारकृताऽर्थवद्भासते इति तद्विवृतम् । एतेनाऽभेदपक्षेऽनुकरणस्यार्थाभावेन तदंश भानवर्णनसम्भवदुक्तिकमित्याशङ्का स्माहिता। नन्वभेदपक्षेऽप्यनुकार्य्यस्य शाब्दे कथं भानम् । पदवृत्ति Page #263 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे अयं भावः । अनुकार्याऽनुकरणयोर्भेदे (1) अनुकीयस्य पदानुपस्थितत्वात् तत्सिद्धये शक्तिरुपेया । शब्दार्थयोरभेदे, प्रत्यक्षे विषयस्य हेतुत्वात । स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दबोधविषयतोपपत्तिरिति । 250 अन्धोपस्थित्यभावादत आह *अयम्भाव इति * पदाऽनुपस्थित* स्वादित्यस्य शाब्दबोधे भानाऽनुपपत्त्येति शेषः ॥ तत्सिद्धये= शाब्दबोधजनकपदजन्योपस्थितये इत्यर्थः ॥ *शक्तिरिति* असम्बद्धस्य तत्स्मृत्यजनकत्वादिति शेषः । तथाच पदवृत्तिज्ञानजन्योपस्थिति सद्भावात्तस्य शाब्दविषयता सुलभेति । *अभेदे इति* / अभेदे इति विवक्षायामित्यर्थः । तत्पश्ने निरू प्यनिरूपकत्वयोर्भेदनिबन्धनत्वेनानुकरणे तद्वृत्त्यसम्भवादिति भा वः । *हेतुत्वादिति* / उपस्थितिनिष्ठजन्यतायामन्वेति । *स्वप्रत्यक्षेति* | अनुकरणप्रत्यक्षरूपामित्यर्थः । *शाब्दबोधविषयतोपपत्तिरिति । अयमाशयः । अभेदपक्षे स्वप्रत्यक्षरूपामुपस्थितिमादाय यथा शाब्द शब्दस्य भानं तथैव घ. टमानयेत्यादौ घटादिपदानामपि तां सामग्रीमादाय भानस्य दुर्वारतया शाब्दबोधमात्रस्य शब्दविषयकत्वसिद्धिः । तदुक्तं स्वरूपमिति सूत्रे भाष्ये "नैतद्वक्तव्यं, किं कारणं, शब्दपूर्वको हार्थे सम्प्रत्ययः । अतश्च शब्दपूर्वः । योऽपि ह्यसौ nAmnASshUyate नाम च तेन यदा नोपलब्धं तदा पृच्छति, किं भवानाहेति । शब्दपूर्वकश्चाऽर्थस्य सम्प्रत्ययः । इह शास्त्रे शब्दे सम्भवादर्थस्य निवृत्तिः" इति । तत्र शब्दपूर्वको हीत्यादिना शब्दवृत्तिज्ञानस्य पदाऽर्थोपस्थिस्यादावन्वयव्यतिरेकौ प्रदर्श्य शब्दपूर्वक इत्यादिग्रन्थेन प्रकारान्तरं प्रदर्श्यते । शब्दविशेषणक इत्यर्थः । तेनाऽर्थे असम्भवेऽर्थविशेषणतयोपस्थिते शब्दे कार्य्यमित्यर्थः । तथाचोक्तभाष्याच्छद्वतदर्थयोरु (1) भेदबोधकं च 'पादिति' 'कुति' इत्यादिस्थलषु ध्वनिमयत्व - वर्णमयत्वादिरूपविरुद्ध धर्मसंबधित्व मेवेत्याद्यन्यत्र स्पष्टम् । Page #264 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः । 251 यद्यप्यतिप्रसङ्गवारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तयाप्यत्राश्रयतया वृत्तिमश्वस्य सभ्वान्नाऽनुपपत्तिः । निरूपकताश्रयताऽन्यतरसम्बन्धेन वृत्तिमत एव शाब्दबोधविषयत्वं कल्प्यते इत्यनवद्यम् । सम्बन्धस्योभयनिरूप्यत्वात् पदार्थस्येव तद्बोधकत्वेन स्वस्याऽपि ज्ञानसम्भवाच्चेति । भयोरेव शब्दाद्भानम् । यत्र च लोके शब्दे इतरपदार्थान्वयबाधस्ताइसिस्शे शब्दस्य विशेषणता । यत्र त्वर्थे "विष्णुमुच्चारय" "अग्ने ढक्" ( pA0 sU0 4 / 2 / 33 ) इत्यादौ तत्र शब्दांशेऽर्थस्य विशेपणतेति स्पष्टप्रतिपत्तेः, विषयत्वमनादृत्येति वाक्यपदीयाच्चेति । *अतिप्रसङ्गेति* / घटो 'स्तीत्यतः समवायेनै कज्ञानविषयत्वाऽऽदिना वौपस्थितस्याष्ष्काशादेः शाब्दे भानाऽऽपत्तिवारणायेत्यर्थः । *वृत्तिजन्येति* / वृत्तिज्ञानजन्येत्यर्थः । *पदोपस्थितिरिति । धपदं शृण्वत्यादौ तादृशपदोपस्थितेर्हेतुताया दर्शनात् प्रकृते ख तदभावेऽनुकरणस्य शाब्दविषयत्वं दुर्घटमिति भावः । *आश्रयेति* / इदं च, बोधकत्वं शक्तिरित्यभ्युपेत्य । बोध्यत्वं सेति पक्षे तु, निरूपकतयेति बोध्यम् । नन्वाश्रयता संसर्गेण वृत्तिमत्वस्यैव शाब्दबोधविषयत्वे तन्त्रत्वे निरूपकतासंसर्गेण वृत्तिमतः शाब्दे भानाऽनुपपत्तिरत आह #निरूपकतेति* | प्रामाणिकगौरवस्यादोषत्वादिति भावः (1) / *अनवद्यमिति । वृत्तिनिरूपकार्थबोधकत्वस्यैव प्रातिपदिकस्वे तन्त्रश्वानाऽभेदपक्षे तत्संज्ञाप्रसक्तिरिति भावः । ननु स्वप्रतियोगिकत्वविशिष्टसम्बन्धाऽऽश्रयतायाः स्वस्मिन्ननभ्युपगमेन कथमनुकरणस्य वृत्तिमत्तेत्यत आह-* सम्बन्धस्येति । *त्द्बोध्क्त्वेनेति*| प्रत्यक्षाऽऽत्नकशाब्दबोधजनकत्वेनेत्यर्थः । तथाच हर्य्यादिवाक्यप्रामाण्यात् प्रकृते स्वस्मिन्नपि तादृशसम्बन्धाश्रयताऽभ्युपगमान्न तस्य शाब्दे भानाऽनुपपत्तिरित्यनयेव रीत्या (1) अस्य 'अनुभवानुरोधात् तथाविधान्यतरसम्बन्धेन शब्दभानप्रयोजकत्वकल्पेन' इत्यादिः । Page #265 -------------------------------------------------------------------------- ________________ 252 दर्पणसहिले वैयाकरणभूषणसारे उक्तश्च वाक्यपदीये --- शब्दमात्रस्य शाब्दे भानं निर्वाह्यमिति भावः । स्वीयप्रत्यक्षाऽऽत्म. कबोधजनकत्वस्य वृत्तित्वं दुरुपपादम् । शादबोधजनकपदार्थोपस्थितिजनकज्ञानविषयताऽवच्छेदकसम्बन्धस्यैव तत्त्वात् । न चै. तादृशशानेन शाब्दबोधात् प्राक् शब्दरूपपदार्थोपस्थितिजन्यते । नाऽपिबोधकत्वेपि बोधकत्ववदिति ज्ञानं तदानीमस्तीति येन साऽपि सम्भाव्येत तस्मात् । कथमेतदिति चेत् । अत्र वदन्ति । सम्बन्धस्येत्यादिग्रन्थस्य पदवृत्युपस्थितेनार्थेन सम्बन्धाऽविशेषाच्छब्दोपस्थितिस्ततः शब्दाऽर्थयोरुभयोरपि शा. ब्दे भानं शब्दवृत्तिप्रयोज्यत्वस्योपस्थितिद्वये सत्त्वादित्यर्थपरत्वानोक्ताऽनुपपत्तिः । तत्राऽर्थस्यवेत्यनन्तरं बोध्यत्वादिति shessH। तद्बोधकत्वेनेत्यत्र तदाऽश्याहतप्रागुपस्थिताऽर्थपदार्थपरामर्शस्यैवौ. चित्यादर्थबोधकत्वेनेत्यर्थात् । तदुक्तं यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ इति । शाब्दबोधस्तु वक्ष्यमाणहादिवाक्यप्रामाण्यात् क्षणविलम्बे. नैवाऽभ्युप्ग्न्त्व्य्ः। अनुकार्यस्थाऽभेदपक्षे भानाय प्रकारान्तरमे. वाऽनुसतव्यमिति । परे तु-उक्तमते पदार्थोपस्थितेः शाब्दबोधहेतुतायां तदवच्छे. दककोटी तत्तत्सम्बन्धावच्छिन्नवृत्तिज्ञानजन्यवानवेशावश्यकत्वेन वृत्तेधा प्रवेशे गोरवम् । अन्यतरत्वेन सम्बन्धनिवेशे धन्यतरत्व. घटकभेदयोर्विशेष्यविशेषणभावे विनिगमनाविरहात्तत्तादवस्थ्यमे व । तदषेक्षाऽभेदपक्षे सादृश्यसम्बन्धेनाऽनुकरणादनुकायोपस्थि. तिस्तथोपस्थितस्याऽपि तात्पर्य्यवशाच्छाब्दभानं वृत्तिज्ञानजन्यता. वच्छेदककोटौ सादृश्यज्ञानाऽजन्यत्वनिवेशात् तद्धतुतायां व्यभि. चारः । अत एव, गवित्ययमाहेत्यादौ न विभक्त्युत्पत्तिः । वृत्त्यार्थ. बोधकत्वरूपाऽर्थवत्त्वाऽभावनाऽप्रातिपदिकत्वात् (1) / स्पष्टश्चाऽय. (2) ननु प्रातिपदिकत्वाभावे विभक्त्यभावेनापदत्वात् कथं तस्य प्रयोगः, 'अपदं न प्रयञ्जीत' इति निषेधात् इति चेत् । तत्र 'अप. Page #266 -------------------------------------------------------------------------- ________________ नामार्थ्निर्न्न्य्ः। 253 ग्रह्यत्वं ग्रहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति ॥ विषयत्वमनादृत्य शब्दै 'र्थः प्रकाश्यते ॥ इति च । मों, "मतौ छः सूक्तसाम्नोः " (pA0 sU0 5 / 2 / 59) इत्यत्र भास्स्य्कइय्त्त्योः॥ स्वप्रतियोगिकत्वविशिष्टसम्बन्धस्य स्वस्मिन् सत्तां तेजओदृष्टा. न्तव्याजेन दर्शयन् स्वोक्ते हरिसम्मतिमाह-*उक्तश्चेति । ग्राह्यत्वं= बोध्यत्वम् । ग्राहकत्वबोधकत्वम् । एते-ग्राह्यत्वग्राहकत्वे । पृथव. स्थिते इत्यनेन तयोरसमनयत्यं दर्शयति । दीपादिरूपतेजसो विष. यसन्निधाने शक्तिद्वयं लोके प्रत्यक्षसिद्धम् । तदसमवधाने तु ग्राह्य, त्वमेव यथा, तथा शब्दानामर्थाऽबाधे उक्तशक्तिद्वयम् । तदुबाधे तु ग्राह्यत्वमेवेति त्द्र्थ्ः। ____स्वरूपमिति सूत्रभाष्यादप्युक्ताऽर्थस्यैव लाभादिति तस्यैव प.. द्यान्तरमाह-*विषत्वमिति * / स्वस्य विषयतामसम्पाद्य शब्दरों न बोध्यते इत्यर्थः । स्वजन्यार्थबोधत्वस्य स्वविषयकरवव्याप्यत्वा. दिति यावत् । - अयं भावः । शब्दार्थयोरभेदमते तन्मूलकाऽध्यासाच्छब्दादर्थाः 'ऽकारवृत्तौ जायमानायां शब्देनाऽपि तस्यां स्वाकारसमर्पणमिति शाब्दबोधस्य shbdvissyktvsiddhiriti(1)|| ___ अत्र वदन्ति । "न सोऽस्ति प्रत्ययो लोके" इत्युक्तत्वात् किं बोधत्वाऽवच्छेदेन शब्दबिषयकत्वं प्रतिज्ञायते, उत ग्राह्यत्वमिति पद्यन्याच्छन्दत्वाऽवच्छेदेन तत्वम् । किं वा शाब्दत्वसामानाधिकदम्' इत्यस्य अपरिनिष्ठितत्वमर्थः । 'गवित्ययमाह' इत्यादिकानां शिष्टप्रयोगादेव परिनिष्ठितत्वमिति दिक् । / (1) ग्राह्यत्वमित्यादिश्लोकतात्पर्यार्थस्तु अन्धःकारे घटादिप्रत्यक्षवारणाय द्रव्यचाक्षुषत्वावच्छिन्नं प्रति तेजःसंयोगः कारण. मित्यङ्गीकरणीयम् । तथा च यथा घटदीपाद्यालोकसंयोगः घटादि. कं प्रकाशयति तद्वत् स्वं दीपादिकमपि दीपालोकसंयोगः प्रकाश. यति । एवं शब्दोऽर्थवत् स्वस्यापि prtykssjnkH। Page #267 -------------------------------------------------------------------------- ________________ 254 दर्पणसहिते वैयाकरणभूषणसारे प्रसङ्गादनुका-नुकरणयोरभेदपक्षे साधकमाहात एव गवित्याह भू सत्तायामितीदृशम् ॥ न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम् ॥ 27 ॥ "गवित्ययमाह" "भू सत्तायाम्" इत्येवमादयो यतोऽनुकरणशब्दा अनुकार्यान्न भिद्यन्ते, अतस्तेषामर्थववाभावाद्, "अर्थवदधातुः" (pA0 sU0 1 / 4 / 42) इत्याच(1)प्रवृत्ती रंण्येन । नाद्यः घटादिप्रत्यक्षाव्यवहितप्राप्तस्थले घटादिपदोपस्थिते. रमैयत्येन ताशप्रत्यक्षस्य घटादिपदविषयकत्वाऽसम्भवात् । एवं घटाद्यनुमितावपि तद्भानं न सम्भवति । व्यापकतया तदवच्छेद कतया या व्याप्तिग्रहे तदभानात् । तदनन्तरं घटपदं साक्षात्करोमि घटपदमनुमिनामीत्यनुव्यवसायाऽभावाच । न द्वितीयः । घटपद. शानजन्योपस्थितेस्तद्वाचकपदाऽभावेन तस्य शाब्दविषयत्वाऽसम्भवात् । पदज्ञानस्य सम्बन्धिज्ञानविधयाऽर्थस्मारकत्वेन हस्तिपकद. र्शनजन्यहस्त्युपस्थिती हस्तिपकस्यैव तजन्याऽर्थोपस्थितावुद्बोध. कतावच्छेदकपदस्य विषयत्वाऽसम्भवाच्च । घटो न घट इतिसा. र्वजनीनप्रतीत्या शब्दाऽर्थयोस्तादात्म्ये मानाऽभावेन नाऽर्थाकारवृत्तेः शब्दाऽऽकारतासम्भवोऽपि घटशब्दबोधाऽनन्तरं घटपदं शा. ब्दयामीति प्रतीतेः सार्वजनीनत्वे क्षणविलम्बसहिष्णुता सम्भवेद. पिन च तस्यास्तथात्वमिति न किञ्चिदेतत् । __अपिच, भिन्ने विषयेऽनुमितिसामग्या बलवत्ता, यत्र ताशा. 'नुमितिसामग्रीकाले केवलघटत्वविशिष्टविषयिका शाब्दधीर्जाय. तामितीच्छाबलाद् घटशाब्दधीस्तत्र घटांशे तद्भानं दुरुपपादमेव । घटशदशाब्देच्छाविरहविशिष्टभिन्नविषयकाऽनुमितिसामग्न्याः प्र. तिबन्धिकायाः सत्वात् । माऽपि तृतीयः । सिद्धसाधनात् । विष्णु. मुच्चारयेत्यादी विष्ण्वादिपदानां लक्षणया शाब्दविषयतायाः परैः रभ्युपगमात् । उक्तभाग्यादपि क्वचिच्छाब्दबोधे शब्दो विषय इत्य. (1) आदिपदं च कृदन्तत्वादिसंग्राहकम् । Page #268 -------------------------------------------------------------------------- ________________ 256 .. नामार्थ्निर्न्न्य्ः। . . न प्रतिपदिकत्व(1), नापि पदत्वम् । अथ च साधुत्वमित्युपप. घते । अन्यथा "प्रत्ययः" (pA0 sU0 3 / 1 / 1) "परश्च" ( pA0 sU0 3 / 1.2) "अपदं न प्रयुञ्जति" इति निषेधादिलङ्घनादसाधुतापत्तिरित्यर्थः ॥ 27 ॥ . . इति श्रीवैयाकरणभूषणसारे नामाऽर्थनिर्णयः ॥ 4 ॥ र्थस्यैव लाभात् । सति तात्पर्ये क्वचिदन्यत्रापि vizeSyAM'ze त. द्भानाऽभ्युपगमे क्षतिविरहाच्च । अत एव, नलादीनां विशिष्य त. सदूपेणानुपस्थितत्वेऽपि, नलपदवाच्यः कश्चिदासादिति सामान्य. शक्तिमहातत्पदवाच्यत्वेन तेषां बोधः प्राचीनसम्मत उपपद्यते । अभेदे शब्दभानं तु, परे त्वित्युक्तभाष्यसम्मतमतेनैव । अत एव त. स्मादविकृतस्यैव बोधः । हरिवचनानि तु प्रणवब्रह्मणोरभेदोपासना श्रद्धाऽतिशयबोधकानि भवन्तीति न तैर्व्यावहारिकाऽर्थस्य सिद्धि. स्तस्मान्छाब्दबोधमात्रस्य शब्दविषयकत्वं न विचारसहमधिकम व्यक्तीभविष्यतीति ॥ 26 ॥ ___ *अन्यथेति ॥ भेदपक्षस्यैवाऽभ्युपगमे इत्यर्थः ॥ *प्रत्ययः प. रश्चेति ॥ नियमशास्त्राणां निषेधमुखेनाऽपि प्रवृत्तेः प्रत्ययपरैव प्रकृतिः प्रयोकव्या, न केवलेति नियममूलकस्य "अपदं न प्रयुञ्जी. त" इति निषेधविधेः प्रत्यययोग्यस्य प्रत्ययं विना प्रयोगेऽतिक्रम. णादसाधुतापत्तरित्यर्थः । अस्मन्मते तु तस्य प्रत्यययोग्यत्वाऽभा. वाभिषेधविषयताया एवाऽभावात्तदतिक्रमणाऽप्रसक्तः साधुत्वादेव च तत्रावादेशादिरपि । अन्यथा भाषाशब्देष्विव न तत्प्रवृत्तिः स्या. दिति भावः ॥ 27 ॥ इति श्रीभूषणसारदर्पणे नामाऽर्थनिरूपणम् ॥ 4 ॥ (1) vRtyaarthbodhktvruupaarthvtvaabhaavaaditishessH| Page #269 -------------------------------------------------------------------------- ________________ 256 दर्पणसहिते वैयाकरणभूषणसारे ॥ अथ समासशक्तिनिर्णयः ॥ समासान् विभजते. सुमं सुपा तिङा नाम्ना धातुनाऽथ तिङ तिङा ॥ सुबन्तेनेति च ज्ञेयः समासः षड्विधो बुधैः ॥ 28 ॥ क्लप्तशक्त्यैव निर्वाहान्न नामसमुदायाऽऽत्मकसमासेऽतिरिक्ता शक्तिरिति मतं दूषयिष्यन् प्रसङ्गात्समासाऽर्थ निरूपयितुमादौ तद्वि. भागप्रदर्शनमित्याशयेनाऽऽह समासानिति* ॥ समासत्वं च श. क्तिसम्बन्धेन समाप्तपदवत्त्वम् (1)एकार्थीभावापन्नपदसमुदायवि. शेषो वा । एकार्थीभावे मानं च "कि पुनः समर्थ नाम ? पृथगाना. मेकार्थीभावः समर्थवचनम् । व पुनः पृथगानि, ककार्थानि । वा. क्ये पृथगानि-राक्षः पुरुष इति, समासे पुनरेकार्थानि-राजपुरुष" इति समर्थसूत्रस्थं भाष्यम् । तन्मूलिका वक्ष्यमाणा युक्तयश्च । तत्रैकार्थत्वमेकोपस्थितिविषयाऽर्थकत्वम् । न त्वेकाऽर्थशक्तः त्वम् । घटादिपदानामपि घटघटत्वसम्बन्धरूपनामार्थशक्तत्वेनैका. अर्थताऽनापत्तेः । नानोपस्थितिविषयार्थकत्वं पृथगर्थकत्वम् । यथा वाक्ये, पृथक्पदानामाकलादिसहकारेण विशिष्टार्थप्रत्ययः । नैव वृत्तौ, किन्त्ववयवशक्त्या समुदायशक्तिसहकृतया जायमाना पदा. र्थोपस्थितिरेव विशेष्यविशेषणभावाऽऽपन्नविशिष्टाऽर्थमवगाहते । "संस्पृष्टार्थे समर्थम्" इति भाष्यात । राजपुरुषादिपदं राजसम्ब. न्धवत्पुरुषादी शक्तमित्याकारकः शक्तिग्रहः । ततश्च प्राप्ताऽप्राप्तवि. वैकेन विशिष्टशक्तिः षष्ठयाद्यर्थे पर्यवस्यति । अत एव न तत्र रा. जादौ सुन्दराऽऽदिपदार्थाऽन्वयः । एकदेशत्वात् । "देवदत्तस्य गुरुकुलम्" इत्यादौ तु गमकत्वात् स इति व्क्स्स्य्ते। जहत्स्वार्थवृत्तिः पदानामानथक्यमिति तु न सम्यक् । महाबाहुरित्यादावात्वाद्यना. पत्तेः । भूतपूर्वगत्याश्रयणं तु सत्यां गतावनुचितम् । तदुक्तं (1) अन्ये तु पाणिन्यादिसंकेतसम्बन्धेन समासपदवत्वम् । 'समासपदेन घटादिबोद्धव्य' इत्याकारकपुरुषान्तरीयसंकेतसम्बन्धेन समासपदवत्त्वस्य घटादावतिव्याप्तिः स्यादिति पाणिन्यादति । Page #270 -------------------------------------------------------------------------- ________________ . . . समासशक्तिनिर्णयः । ... सुपी सुपा ॥ पदद्वयमपि मुबन्त, राजपुरुष(1) इत्यादिः ॥ सुपां तिका पूर्वपदं सुबन्तमुत्तरपदं तिङन्तम् । पर्यभूषयत् । अनुष्यचलत(2) / "गतिमतोदात्तवता तिडाऽपि समास" इति वार्तिकात स्मास्ः॥ सुपां नाना । / कुम्भकार इत्यादिः। "उप. पदमति" ( pA0 sU0 2 / 2 / 19) इति स्मास्ः। स च, जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी इति । अवयवाऽर्थविरुद्धो यत्र समुदायाऽर्थस्तत्रैव सा, यथा कृष्णस. पदाविति तदर्थः । अयमेव पक्षः, समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । इतिवदनो मूलकृतः सम्मतः । तथा सति पङ्कजशब्दादौ परयो गरूड्यभ्युपगमेन तदृष्टान्तोपन्याससार्थक्यात् । जहत्स्वार्था वृत्ति. रिति पक्षस्य तत्सम्मतत्वे स्वमते तस्य पक्षतया तत्र तदनभ्युः पगमेन तदुपन्यासाऽनुपपत्तेः स्पष्टत्वात् । भधिकमग्रे वक्ष्यत इति । ___ *गतिमतोदात्तवतेति* / उपलक्षणमिदं, सह सुपति योगविभागस्याऽपि । 'अनुव्यचलत्' ityatrA'nAya'caladityanana वेश्चाऽचल. दित्यनेन युगपत्समासः । अन्विति सुबन्तेन व्यचलदिति समुदायस्य समर्थत्वात् सत्यां समाससंज्ञायां शाकलप्रतिषेधाद्यणादेशः समा. साऽन्तोदात्तत्वं च भवति । तिडैकत्वस्योक्तत्वात् प्रकृत्यर्थव्यापारस्थ संख्यान्वयाऽयोग्यत्वाद्वा न ततः सुबुत्प्त्तिः। समयपरिपालकौत्स. (1) ननु प्रथमोपस्थितत्वात 'कृष्णं श्रित' इत्यादीनि त्यक्त्वा कथं 'राजपुरुष' इत्युदाहरणमिति चेत् "णिजां त्रयाणाम्" इत्यत्र णिजामिति बहुवचनेन प्रथमोपस्थितत्वात् त्रित्वस्यैव लाभे "प्रया. णाम्" इतिपदोपादानेन प्रथमोपस्थितेत्यादिन्यायानाश्रयणम् व्या. करणशास्त्रे इति सूचयितुं राजपुरुषेति तदुदाहरणमिति बोध्यम् । (2) अत्र "समासस्य" इत्यन्तादात्तं बाधित्वा "तत्पुरुषेतुल्या. र्थ" इत्यव्ययपर्वपदप्रकृतिस्वरे प्राप्ते तदपवादेन "गतिकारकोप" itisaMtraNottarapadaprakRAtasvareNAT स्वरस्यावस्थानं भ्व्ति। वार्ति ककारेण तत्रत्यकद्रहणस्य प्रत्याख्यानात् । Page #271 -------------------------------------------------------------------------- ________________ 258 दर्पणसहिते वैयाकरणभूषणसारे "गतिकारकोपपदानां कृद्भिः सह समामवचनं प्राक् सुबुत्पत्तेः" इति परिभाषया भवति सुबुत्पत्तेः प्राक् । अत्रोत्तपदे सुबुत्पत्तेः प्रागित्यर्थः । अन्यथा, चर्मक्रीतीसादौ नलोपानापत्तेः ॥ . .सुपां धातुना ॥ उत्तरपदं धातुमात्रं, न तिङन्तम् । क्त्त्म्ः। आयतस्तूः । "किम्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्घश्च" इति वार्तिकात् ॥ तिडां तिङा । / पिबतखादता पचतभृजतेत्यादिः । "आख्यातमाख्यातेन क्रियासातत्ये" इति मयूरव्यंसकाधन्तर्गणमूत्रात् ॥ तिङां सुबन्तेन ॥ पूर्वपदं तिङन्तमुत्तरं सुबन्तम् । जहिस्तम्बः । "जहि कम्मणा बहुलमाभीक्ष्ण्ये करिश्चाभिद. धाति" इति मयूरव्यसकाछन्तर्गणसूत्रात(*) / अयं षड्विधोऽपि समासः, "सहसुपा" (pA0 suu02|14) निकैकवचनस्य तु तथा सुबन्तस्याऽनभिधानादेवाऽप्रवृत्तिरिति भाव्ः। *अन्यथेति* / सुवुत्पत्तेः प्राक्समाससंज्ञाऽभ्युपगम इत्यर्थः । नळोपेत्यस्याऽपदत्यादित्यादिः । यद्यपि 'उपपदम्' (pA0 suu02| 2 / 19) इति सुत्रे भाष्येऽनयोर्योंगयोनिवृत्तं सुप्सुपेत्युक्तं, तथाप्यु. पपदमिति महासंज्ञाबलादेव पूर्वपदस्य सुबुत्पत्यानन्तरं समास इति भावः । प्राक्सुबुत्पत्तेरित्येकदेशप्रयोजनप्रदर्शनमिषेण परिभाषायाः प्रयोजनमपि drshitm। सुबुत्पत्तः पश्चात् समासे हि स्वाथेद्रव्यलिङ्गसंख्याकारकाणां क्रमिकत्वस्यान्तरङ्गबहिरङ्गभावमूलकस्य "कु. रिसते" (pA0 sU0 5 . 3 / 74) इति सूत्रभाष्यसम्मतत्वनाऽन्तरङ्गस्वात् सुबुत्पत्तेः पूर्व टाप्यनदन्तत्वात् , "क्रीतात् करणपूर्वात्" (pA0 suu04।1।50) इति ङीषोऽनुपपत्तेरिति दिक् । .(*) सूत्रार्थस्तु जहीत्यतत् तिअन्तं कर्मार्थकसुबन्तेन समस्यते आभीक्ष्ण्ये गम्ये कर्बभिप्रायकवेत् स्मास्ः। "जहिस्तम्बः" इति सामासिकपदस्यार्थस्तु 'स्तम्बघातकर्ता' इति । Page #272 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| _____ 259 इसव योगविभागेन भाष्ये व्युत्पादितः. स्पष्टः शब्दकौस्तु. भादौ ॥ 28 ॥ स्वयं भाष्यादिसिद्धं तद्भेदं व्युत्पाद्य प्राचीनचइयाकरणोक्तविभागस्याव्याप्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं च दर्शयति* समासस्तु चतुर्डेति प्रायोवादस्तथा प्र्ः। योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ 29 ॥ *भाष्ये व्युत्पादित इति* | तत्र हि प्रत्येकं समाससंज्ञावारणरूपं सहशब्दप्रयोजनं समुदाये वाक्यपरिसमाप्तिन्यायेम परिहत्य "एवं तर्हि सिद्धे यत् सहग्रहणं करोति तस्यैतत् प्रयोजनं योगा यथा विज्ञायत सति योगाङ्गे योगविभागः करिष्यते । सह सुप समस्यते । केन समर्थनाऽनुव्यचलदनुप्राविशत् । ततः सुपा च सह सुप् समस्यते । अधिकारश्च लक्षणं च, यस्य च समासस्याऽन्यल: क्षणं नास्ति तस्येदं लक्षणं भवति" इत्युक्तम् । तत्राधिकारप्रयो. जन, देवदत्तः पचतीत्यादी समानाधिकरणेन समाससंशावारणं बोध्यम् ॥ 28 ॥ *भेदमिति । षाविध्यरूपमित्यर्थः *प्राचीनेत्यादि । यद्यपि "भव्ययं विभक्ति" (pA0 suu02।1।6) इति सूत्रे भाष्ये समुदायस्य संस्कार्यत्वेन प्राधान्यात्तस्यैव समृद्धयादयो विशेषणानीति समुः दायात्-समृद्धयादीनां गम्यमानत्वादत्राऽप्यव्ययीभावाऽपत्तिरित्य: भिप्रायेणेह कस्मान भवन्ति समुद्राः सच्छत्र इति प्रश्ने, नैष दोष इह कश्चित् समासः पूर्वपदार्थप्रधान इत्यादिसमासलक्षणान्युक्त्वा नाऽत्रपूर्वपदाऽर्थप्राधान्यं गम्यत इति समाहितम् । तथापि नैते समासार्था निर्दिश्यन्ते इत्यादिना पक्षान्तरोपन्यासेनोक्तलक्षणेष्व. निर्भरसूचनाददोष इति भाव्ः॥ . *लक्षणस्यति* ॥ तत्वं साधारणधर्मवत्वम् । धर्मे साधारण्यं च तदितरावृत्तित्वे सति सकलतवृत्तित्वम् । यथा सास्नाशुरु वत्त्वं गोर्लक्षणम् । तत्र शृङ्गवत्त्वगगनकृष्णरूपादीनां लक्षणत्ववार. णाय सत्यन्तवृत्तित्वसाकल्यानां निवेशः । तदुक्तं, "लक्षण तान्येष Page #273 -------------------------------------------------------------------------- ________________ 260 दर्पणसहिते वैयाकरणभूषणसारे भौतपात सोऽपि रेखागवयादिवदास्थितः । चतुर्धा अव्ययीभावतत्पुरुषद्वन्दबहुव्रीहिभेदात् । अयं प्रायो. वादः । भूतपूर्वः । इन्भुः । आयतस्तूः । वागर्थाविव । इत्याद्यसनमहात् । ___ तथा पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थपधानस्तत्पुरुषः । उभयपदार्थप्रधानो द्वन्द्वः । अन्यपदार्थप्रधानो बहुव्रीहिः । इत्यादि लक्षणमपि प्रायिकम् । उन्मत्तगङ्गं । सपप्रति । अर्द्धपिप्पली । द्विनाः। शशकुशपलाशमित्यादौ परस्परव्यभिः पदामि यैरव्याप्त्यतिघ्याप्त्यसम्भवदोषा घायंन्त" इति । तत्र लक्ष्ये लक्षणाऽसत्त्वमव्याप्तिः(1) अलक्ष्ये तत्सत्वमतिव्याप्तिः (2) / लक्ष्यमा. माऽवर्तनमसम्भवः । (3)उदाहरणानि वक्ष्यन्ते । असाधारणधर्मघ. ताशामात्तद्धर्माश्रय इतरभेदाऽनुमितिव्यवहारश्च फलम् । यस्य तु धर्मस्य केवलाऽन्वयित्वं तद्धर्मज्ञानस्य तु व्यवहारमा तत् । तदुक्तं, ___ व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् । इति ॥ *प्रायोवाद इति* ॥ prAyazasteSAmupalabhyamAnatva'pi अन्येषामपि केषां चिदुपलब्धेरित्यर्थस्तदेव विशदयति *भूतपूर्व इत्यादि। ए वक्ष्यमाणयत्किञ्चिल्लक्षणाकान्तत्वेऽपि तत्तदधिकारीयसूत्राननुशिष्टत्वावसङ्ग्रहो बोध्यःसमासाऽधिकारीयसूत्राऽनुष्ठितत्वाद्विभागे तदसम्हे इष्टापत्तेरयोगात ॥ *पूर्वपदार्थत्यादि* ॥ प्राधान्यं च समासघटकपदार्थप्रकार. तानिकापतसामीप्यस्य विशेष्यतया बोधाद् राजपुरुष इत्यादौ रा. ' (1) निष्कृष्टलक्षणं तु-लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ता भावप्रतियोगित्वम् । (2) अत्रापि-लक्षातावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामा. नाधिकरण्यम् । . (3) लस्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् । इदमस. म्भषस्य मिष्टलक्षणम् । Page #274 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| 261 चारात् । तथाहि । उन्मत्तगङ्गमिन्यव्ययीभावे पूर्व्प्दार्थ्प्राधान्याभावाद्व्याप्तिः(1)| अन्यपदार्थमाधान्याद् बहुव्रीहिलक्षणा. तिव्याप्तिश्च । "अन्यपदार्थे च संज्ञायाम्" (pA0 mu02।1।21) इति समासात् । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पु. रुपलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च(2) / "सुप् प्रतिना मात्रार्थे" (pA0 sU0 2 / 1 / 9 इति समासात् । अर्द्धपिप्पा लीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्वाद अव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । "अर्द्धं नपुंसकम्" (pA0 sU0 2 / 2 / 2) इति समासात् । ___ एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्रा इति बहुव्रीहावु. भयपदार्थप्राधान्य द्वन्द्वातिव्याप्तिबहुव्रीव्याप्तिश्च । शशकुशपलाशमियादिद्वन्द्वे समाहारान्यपदार्थप्राधान्याद् बहुव्रीह्यतिव्या जसम्बन्धिपुरुषोत्तरपदाऽर्थस्य, पीताऽम्बर इत्यत्र पीताऽभिन्नाऽम्ब. स्सम्बन्धिनोऽन्यपदार्थस्य, धवखदिरावित्यत्र साहित्यापनधवख. दिरयोः पूर्वोत्तरपदाऽर्थयोर्विशष्यतया भानाद् यथायथं लक्षणस. म्न्व्य्ः॥ *व्यभिचारादिति* ॥ यद्यपि व्यभिचारोऽतिव्याप्तिरेव तथापि प्रकृते दोषत्वेन व्यभिचारपदेनोभयं लक्ष्यते । तद्वक्ष्यति *a. व्याप्तिरिति*तमवाभिमयेन प्रदर्शयति-*तथाहीत्यादि* ॥ *पूर्वपदार्थति ॥ उन्मत्तादिपदाऽर्थत्यर्थः । एवमग्रेऽपि ॥ *अव्ययीभा. घ्ल्क्स्स्न्नेति। पूर्वपदार्थविशष्यकबाधजनकत्वरूपतल्लक्षणस्य सस्व. रूपेत्यर्थः ॥ *अन्यपदार्थप्राधान्यादिति* ॥ समासाघटकसप्तम्य 'धिकरणविशष्यकबोधजनकत्वादलक्ष्ये लक्षणसत्त्वरूपत्वर्थः । *बहुव्रीहीति* ॥ तल्लक्षणेत्यर्थः । एवमग्रेऽपि । . .. (1) अव्ययीभावलक्षणस्यति पात्थ्ः। . (2) सुप्सम्बन्धिलेश ityaakaarkottrpdaarthvishessykbodhjnktvaadityrthH| Page #275 -------------------------------------------------------------------------- ________________ 262 दर्पणसहिते वैयाकरणभूषणसारे प्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति भाव्ः। सिद्धान्त त्वव्ययीभावाऽधिकारपठितत्वमव्ययीभावत्वमि. खादि द्रष्टव्यम् । असम्भवश्चैषामित्याह-भौतात्(1) इत्या. दि ॥ रेखागवयादिनिष्ठलागृलादेवस्तिवपश्वलक्षणत्ववदेतेषा. मपि न समासलक्षणत्वम् । बोधकता तु तद्वदेव स्यादिति भाव: / / 29 / / ननु तर्हि kAnya'vyayIbhAvAdilakSaNAnItyata आह-*सिद्धा. न्ते विति* ॥ लक्ष्यताऽवच्छेदकं तु शक्तिसम्बन्धेनाऽव्ययीभावा. दिपदवत्त्वम् । भूतपूर्वाऽऽदीनां लक्ष्यताऽवच्छेदकाऽनाक्रान्तत्वात् तदसङ्कहो न दोषायेति भावः ॥ जहत्स्वार्थवृत्तिपक्षमवलम्ब्य मूल. मवतारयति ॥ असम्भवश्चषाविति* ॥ अस्य जहत्स्वार्थवृत्तिप. क्ष इत्यादिः ॥ एषां लक्षणानाम् । असम्भवो लक्ष्यमात्राऽवर्तनमि. त्य्र्थ्ः। तत्पक्षे पूर्वोत्तरपदयोस्तत्त्वेन कुत्राऽपि वृत्तेरभावन तदर्थघटितानां तेषामुपकुम्भादावसम्भवादिति भाव्ः। म्ले ॥ "भौतेति* ॥ शब्दनित्यतावादिमते यथाश्रुतभौतपूर्व: स्याऽप्यव्ययीभावादावसम्भवादाह-*सोऽपीति* ॥ व्यवहारोऽपी. त्यर्थः ॥ रेखेति* ॥ अन्यस्य कथमन्यधर्मबोधकत्वमत आशयं प्रकाशयति सारे-*रेखागवयत्यादि* ॥ *तद्वदेवेति* ॥ रेखागव: यादिवदेवेत्यर्थः । यथा गवयादावविद्यमानमपि रेखागवयादिनिष्ठः रेखाकृतिपुच्छं गवयादिपुच्छे सादृश्यमूलकाऽभेदाऽध्यवसायाद् गव. यादिबोधकतया समासेऽविद्यमानमपि विग्रहवाक्यनिष्ठपूर्वपदाऽर्थाः दिप्राधान्यं साहश्या अव्ययीभावादि बोधकमित्यर्थः ॥ 29 ॥ . अजहत्स्वार्थवृतिपक्षे पूर्षपदाऽर्थप्राधान्यव्यवहारो न पुनः (1) भौतपूयेति । पूर्व भूतं भूतपूर्व भूतपूर्वमेव भौतपूर्य स्वाथै प्यान साधुः । वृत्तेः पूर्वकाले भूतं यत् पूर्वपदार्थविशेष्यकबोधज. कत्वं तस्माचतोसपि-उत्सर्गोऽपि गवयादिवदास्थितः-स्वीकृत त इत्य्र्थ्ः। Page #276 -------------------------------------------------------------------------- ________________ .... स्मास्क्तिनिर्न्न्य्ः। 263 ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम् । तथाहि । समर्थः पदविधिरिति सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु जहत्वार्थाऽजहत्स्वार्थपक्षयोरेवैका भावव्यपेक्षारूपयोः पर्यवसानं लभ्य. ते । तत्राऽजहत्स्वार्थापक्षे उक्तव्यवस्था नाऽसम्भविनीत्याश मनसिकृत्य आह. जहत्स्वार्थाजहत्स्वार्थे वे वृत्ती ते पुनस्त्रिधा ॥ 30 ॥ भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः । ... - जहति पदानि स्वार्थ यस्यां सा झ्त्स्वार्था(1)| पदे वर्णवद् वृत्तौ पदानामानर्थक्यमित्यर्थः । अयं भावः । समासशक्त्यैव राजविशिष्टपुरुषभानसम्भवे न राजपुरुषपदयोरपि पुन. स्तबोधकत्वं कल्प्यम् । वृषभयावकादिपदेषु वृषादिपदानामिव । दुःसूपपाद इत्याशयेन मूलमवतारयति-* नन्विति ॥ *अनेकधो. कष्विति * ॥ "अथ तेषां ब्रुवतां किं जहतस्वार्था वृत्तिराहोस्विदज. हतस्वार्था" इत्यादिनेत्यादिः॥ *एकार्थीभावव्यपेक्षति* ॥ एकार्थीभाव्स्तूक्त्ः। व्यपेक्षा तु समस्तपदानां परस्परसाकाहत्वम् । * पर्यघसानं लभ्यते इति ॥ समर्थसूत्रभाष्यपालोचनया तु एकार्थी. भावः सामर्थ्य मिति पक्ष एव वृत्तिद्वयस्वीकारो बोधभेदेन, किन्तु, अथ ये वृत्तिं वर्तवन्ति किं ते आहुरित्यादिभाज्या वाक्यादेवेयं वृत्तिनिष्पन्नति मतमवलम्च्याऽयं विचार हात लभ्यते ॥ समासशक्तंचवे. स्येवकारेणाऽवयवशक्तिम्यवच्छेदः । दृष्टान्तमाह-वृषादिपदाना. मिवेति ॥ (1) "सप्तमीविषेश वहुवीही" इत्यत्र सप्तम्यन्तस्य पूर्वनिपात. बोधकसप्तमीपदोपादानेन व्यधिकरणानामपि पदानां कविधुवी. हि भवतीति ज्ञापनात्, अत्र व्यधिकरणपदबहुव्रीहावपि न दोस्स्ः। घस्तुतस्तु जहति स्वानि वृत्तिघटकाभूतपदानि यं स जहत्स्वः ता. शोऽर्थो यस्यामिति समानाधिकरणपदकोऽपि संभवतीतिदिक् । - Page #277 -------------------------------------------------------------------------- ________________ 264 दर्पणसहिते वैयाकरणभूषणसारे आनुपूर्व्यन्तरघटकत्वाभावविशिष्टाऽनुपूर्या एव शक्ततावच्छे. दकत्वेन वृषभादिपदान्तर्गतवृषादिसमवतानु पूर्व्याः शक्तताऽनव. च्छदकत्ववत समासाऽन्तर्गतराजानुपूआः शक्ततावच्छेदकत्वाऽस. म्भवादित्यर्थः । अन्यथा रामादिपदादरम्यादीनामवयवार्थानामपि पदार्थोपस्थितिशाब्दबोधयोरापत्तिरवान्तरसुबुत्पत्त्यापत्तिर्धनं वन. मित्यादी जश्त्वाऽऽपत्तिश्च । वाक्ये तु पदान्यथवन्त्येव । राजसम्बनधी पुरुष इत्याद्यर्थे राज्ञः पुरुषः, पुरुषो राश इत्यादिविशिष्टानुपूर्वीद्वयस्य शक्यतावच्छेदकत्वकल्पनाऽपेक्षया पदशक्तिकल्पनाया एव. लघीयस्त्वादिति भाव्ः। .. नचतत्कल्प विशिष्टरूपोपादानविहितत्वाऽनापत्त्या, महाबाहुः, सुपन्था इत्यादौ दोस्स्ः। अनर्थकत्वाद् । एवमर्थवत्वनिबन्धनप्राति पदिकत्वाभावन नलोदाद्यनापत्तिश्चेति वाच्यम् । वृत्तिप्राग्भाविन. मर्थवत्वमारोप्य तत्तत्तात्पर्यस्य सुपपादत्वात् । इदं च, "प्रत्ययात्तरपदयोश्च" ( pA0 suu07।2।17) इति सूत्र भाष्ये स्पष्टम् । नचैवं, 'वाप्यश्व' इत्यादौ न दोषो जहत्स्वार्थायां वृत्तावानर्थः क्यातू "इतीदूनी च सप्तम्यर्थे" (pA0 sU0 1 / 1 / 19) इति सूत्र. स्थभाष्यविरोधी दुष्पारिहरः । आरोपिताऽर्थवत्वस्य समासान्त. तपदेषु स्वीकारादिति वाच्यम् । अर्थग्रहणसामर्थ्यनारोपिताऽर्थ. स्य तत्राग्रहणादित्याशयातू । एकस्यैव पदस्य वृत्तितत्प्राक्कालयो. रर्थवत्वानर्थवत्वं च प्रयोगाऽनुरोध एव शरणम् । योगरूढिस्थले तु योगान्तर्भावेण शक्त्यभ्युपगमान्न तदुच्छेदोऽपि । - नचाऽत्र पक्षे राजादिपदैः सर्वथा स्वार्थत्यागे तद्भानं न स्यात्तस्माञ्चकपदार्थोऽपरपदार्थे विशेषणमिति व्यवहार इति पाच्यम् । विशिष्टनैव राजादिविशिष्टपुरुषाधुपस्थापनेनाऽद्यदो. षाभावात् । अथवाऽन्वयाद् विशेषणं भवतीति भाष्येण द्वि. तीयस्यापि सामाधानात् । निष्कीर्णास्वपि सुमनःस्वामोदा. न्वयमात्रेण यथा चम्पकपुटव्यवहारस्तथा सहशार्थाऽन्वयमात्रेण राजादिपदार्थः पुरुषे विशेषणमिति व्यवहार इति तदर्थ इति जहस्वाथवृत्तिपक्षोपपत्तिः । परन्त्वेवं हि दृश्यते लोके । पुरुषोऽयं पर. कर्मणि प्रवर्त्तमानः स्वं कर्म जहाति, तद्यथा तक्षा राजकर्मणि प्रवसमानः स्वं कर्म जहाति । एवमुक्त, यद्राजा पुरुषार्थे वतमानः स्व. Page #278 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| : 215 / अन्यथा राजपदेन विग्रहवाक्य इव, राज्ञः स्वातन्त्र्येणोपस्थितिसच्चाद्, ऋद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुष इत्यस्याप्यापत्तेरिति । अजहदिति । न जहति पदानि स्वार्थ यस्यां सा अजहस्वार्था । (1) अयमभिप्रायः । राजपुरुषादिसमासादौ नातिरिक्ता शक्तिः । कल्पकाभावात् । क्लुप्तराजपदादेवार्थोपस्थितिसम्भवे तस्कल्पनस्य गौरवपराहतत्वाच्च(2) / क्लुप्तशक्तित्यागोऽप्य मर्थ जह्यादुपगुधाऽपत्यार्थे वर्तमानः स्वमर्थ जह्यादिति तत्कल्प 'पि पूर्वपदाऽर्थ एव जहत्स्वार्थत्वं लभ्यते इति ॥ ___ *अन्यथेति । वृत्तौ व्यपेक्षारूपसामर्थ्याऽभ्युपगमे इत्य्र्थ्ः। इत्यस्याऽपीत्यपिना राक्षः,पुरुषो भार्यायाश्चेत्येकत्र द्वयमिति विषयताशालिबोधजनकस्य समुञ्चयः । *आपत्तेरिति । अस्मन्मते तु पदार्थैकदेशेत्वाद्रेदेऽपि शक्त्यभ्युपगमेन राजकीयभिन्नत्वेनाऽवगते विशेषणाऽन्तराऽयोगाश्च न सेति भाव्ः। अजहत्स्वार्थवृत्तिपक्षस्य भाष्याऽनुसारणाऽन्यथैवोपपादनाद् व्यपेक्षासामर्थ्य मेक इत्येकीय. मताश्रिताननुसृत्याह-*अयमभिप्राय इति* *नातिरिक्तति |क्ल्ण् प्तप्रत्येकवृत्त्यतिरिक्तेत्यर्थः । कल्पकस्याऽन्यथाऽनुपपत्तिरूपप्रमाण. स्याभावादित्य्र्थ्ः। / ननु विशिष्टाऽर्थानुपपत्तिरेव तत्कल्पिका भविष्यतीत्यत आह*क्लप्त इति त्त्क्ल्प्न्स्य्-vishissttshktiklpnsyetyrthH| ननु स्यादेवं यद्येतत्पक्षे प्रत्येकपदशक्तिकल्पना,सैवनेति व गौरवाऽवसरोऽत. आह-*क्लप्तशक्तीति । वृत्तिप्राक्काले क्लता वा प्रत्येकपदशक्तिः (2) अत्रापि न जहति स्वानि ये ते अजहत्स्वाः तादृशा अर्था यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिः । अन्यथा वैय्य्धिक्र्न्न्याप्त्त्ः। (2) ननु विशिष्टशक्तिकल्पनं न गौरवपराहतम् । "नामार्थयोरभेदान्वयः" इति व्युत्पत्तेः सत्वात् । विशिष्टशक्त्यस्वीकारे च स्वत्वादि Page #279 -------------------------------------------------------------------------- ________________ 266 दर्पणसहिते वैयाकरणभूषणसारे प्रामाणिकः कल्प्येत । तथाचाकाङ्क्षादिवशात् क्लुप्तशक्त्यैव वि.. शिष्टार्थबोधः । अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाष्यकारैरुक्तः । नचात्र मते समासे ऋद्धस्येति विशेषणान्वयापत्तिः । "स. विशेषणानां त्तिर्न वृत्तस्य वा विशेषणयोगो न" इति वार्तितः कात्(1) / तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थसत्त्वाद् पूर्वपदार्थप्रधान इत्यादिव्यवस्था सुपपदेति भावः । स्तत्परित्याग इत्यर्थः । कालभेदेनाऽप्येकस्यैव शब्दस्याऽर्थवत्वाऽन. र्थकत्वयोर्विरुद्धत्वात् । नलोपादिव्यवस्थाऽनुपपत्त्या च वृत्तिदशायां तत्स्वीकारस्यवोचितत्वादिति भाव्ः। ननु प्रत्येकशक्त्या तत्तत्पदार्थोपीस्थतावपि विशिष्ट शक्त्यनगी. कारेण तदनुपस्थित्या कथं तस्य शाब्दविषयतेत्यत आह-तथाचेति । *आकाङ्केति । आदिपदाद्योग्यताऽऽदिपरिग्रहः । राजपदाव्यवहितपुरुषपदत्त्वादिरूपकारणसमवधानादित्यर्थः । त. थाच प्रत्येकपदार्थोऽपस्थितिसहकृताऽऽकालाऽऽदिभिरेव वि. शिष्टबोधसम्भवेन तत्पूर्व विशिष्टोपस्थित्यपेक्षा यस्यै सा कल्पवेति भावः । *अयमेवेति* / अयमाभिप्राय इत्यादि. नोक्त एवेत्यर्थः । भाष्यकारैरित्यस्य परस्परव्यपक्षां सामर्थ्य. मेक इत्यादिनेति shessH। उक्तापत्तिमुद्धरति । *नचाति* / *a. न्वयापत्तिरिति * / यथाश्रुताऽभिप्रायेण सम्बन्धिलक्षणायामापत्तेर. भावस्य वक्ष्यमाणत्वात ॥ संसर्गकबोधोऽगीकरणीयः । तथाच "नामार्थः" इति व्युत्पत्तिविरोध इति चेन्न । "नामार्थयोरभेदान्वयः" इति व्युत्पत्तेः समासव्यतिरिक्तविषयकत्वं स्वीक्रियत इति भाव्ः। (1) ननु वार्तिकांगीकारे गौरवस्य सत्वात् कथमस्यपक्ष्यस्योपपत्तिरिति चेत् । विशिष्टशक्तिस्वीकारेऽनेकशक्तिकल्पनापेक्षयैकवचनस्वीकारे लाघवमित्याशयात् । Page #280 -------------------------------------------------------------------------- ________________ 267 smaasshktinirnnyH| / प्रसङ्गाद् वृत्तिभेदमपि निरूपयति-ते पुनरिति ॥ द्वे अपि वृत्ती त्रिविधे वाच्यत्रविध्यात् । वाच्यमेवाह-भेद इत्यादि ॥ भेदा=अन्योन्याभावः । तथाच, राजपुरुष इत्यादावराजकीय. भिन्न इति बोधः । अस्यावाच्यत्वे च, राजपुरुषः सुन्दर इति. वद्, राजपुरुषो देवदत्तस्य चेत्याप स्यात् । वाच्यत्वे तद्विरोधान्नै प्रयोग इति भावः । ____ राजसम्बन्धवानित्येव शाब्दं भानं, भेदस्तूत्तरकालमुपतिष्ठत इत्याशयेनाह संसर्ग इति ॥ विनिगमनाविरहम् , अस्वा. मिकेऽपि राजपुरुष इत्यादिप्रयोगापत्तिश्च(1) मनासि कृत्वोभयं वाच्यमित्याह-उभयं वेति ॥ तथाचास्राजकीयभिन्नो राजसम्बन्धवाश्चायमिति बोधः ॥ 31 ॥ . ___*प्रसङ्गादिति* / स्मृतिकालावच्छिन्नोपेक्षतानहताऽवच्छेद. क्ध्र्म्व्त्वादित्य्र्थ्ः। वृत्तिभेदमिति* / वृत्तेः समासादिवृत्तभेद भेदसंसर्गादिरूपाऽर्थकृतमित्यर्थः । तदुक्तं भाये, "सामर्थ्य नाम भे. दः संसर्गों वा । अपर आह, भेदसंसर्गो वा सामर्थ्यम्" इति । यदि वृत्तौ भेदसंसर्गौ न स्यातां तदा सामर्थ्यमेव न स्यात्तदात्मकत्वा. सामर्थ्यस्येत्यतस्तदर्थकत्वं तस्येति तदभावः । भेद इति । संसर्गाविनाभावित्वादनुमीयमानतादात्म्यसम्बन्धाऽवच्छिन्नप्रतियो. गिताकाभाव इत्य्र्थ्ः। तदेवाह-*अन्योन्याभाव इति* ॥ *संसर्ग इति । भेदाऽविनाभावित्वादनुमीयमानभेदो भेदमूलकः संसर्ग इत्य्र्थ्ः। वस्तुतस्तु "भेदसंसर्गो वा सामर्थम्" इति भाष्यस्य राजादिपदसमभिव्याहृतपुरुषादिपदेन राजादिविशिष्टपुरुषादिरूपविशिष्टाऽर्थस्यैव बोध इत्यभिप्रायः । न तु भेदे पृथक्शक्तिबोधकं तत् । ता. दृशबोधाननुभवात । रामकृष्णावित्यादिद्वन्द्व भेदस्य वाच्यतया दु रुपपादत्वाच्चेति ॥ 30 ॥ (1) अस्वामिकेऽपि राजभिन्नस्वामिकभेदस्य सत्वादिति भाव्ः। Page #281 -------------------------------------------------------------------------- ________________ 268 दर्पणसहिते वैयाकरणभूषणसारे - व्यपेक्षावादस्यैवं युक्तिभाष्यविरुद्धत्वात् तन्मूलक :(1) पू. र्वपदार्थप्रधान इत्याद्युत्सर्गोऽप्ययुक्तः । किन्तु रेखागवयन्यायेनोत्सर्गोऽपि परम्परयैव बोधक इत्याशयेन समाधत्ते समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ॥ 32 ॥ बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद गौरवं तस्मादेकार्थीभाव आश्रितः ॥ 31 ॥ . समास इति वृत्तिमात्रोपलक्षणम् । "समर्थः पदविधिः" (pA0 mU0 2 / 1 / ) इत्यत्र पदमुद्दिश्य यो विधीयते स. मासादिः स समर्थः । विग्रहवाक्याथोऽभिधाने शक्तः सन् साधुरिति सुत्रार्थस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वश्च कृत्त. द्धितसमासैकशेष(2)सनाद्यन्तधातुरूपासु पञ्चस्वपि वृत्तिष्व. स्त्येव । विशिष्टशक्त्यस्वीकर्तृणां व्यपेक्षावादिनां मते दूषणं श - *व्यपेक्षावादस्येति । अव्यवहितोक्तविधया वर्णितस्येति शे. षः । उक्ताऽजहत्स्वार्थपक्षस्य तु निर्दिष्टत्वमेवेति भाव्ः। *एवं यु. कीति । उक्त्व्क्स्स्य्मान्नेत्य्र्थ्ः। *भाष्येति । "नानाकारकानिघा. तयुष्मदस्मदादेशप्रतिषेधः" इत्यादिभाष्यदृषितत्वादित्यर्थः । * वृत्तिमात्रेति* / मात्रपदं कृत्स्नार्थकम् । अजहत्स्वार्थलक्षणया वृ. त्तिपश्चकोपस्थापकमित्यर्थः । *वाक्यार्थाभिधान इति । तथाभिधाने इत्य्र्थ्ः। भाष्यादित्यस्य, समर्थानां प्द्व्च्न्मित्यादिः। मूले, * पङ्कजशब्दवदिति* ॥ सप्तम्यन्ताद्वतिः । उपमेये सप्तमी. दर्शनात् । पङ्कजशब्दे यथाऽवयवशक्त्यतिरिक्तशक्तिस्तद्वत्समासे (1) व्यपेक्षावादमूलक इत्य्र्थ्ः॥ (2)वस्तुतः एकशेषस्य न वृतित्वम् । परार्थान्वितिस्वार्थबोधकस्वरूपैकार्थीभावाभावात् । शिष्टपदेन स्ववृत्त्यैव तत्तत्समहरूपार्थस्य भानमिति भाष्य स्पष्टमुक्तत्वादित्याद्यन्यत्र स्पष्टम् । Page #282 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| 'पीत्यर्थः । न च पङ्कजपदे रूढिस्वीकारे मानाभावः । समुदायात् पनत्वविशिष्टप्रतीतेरेव मानत्वात् । पदानियतोपस्थिते रूढ्येकसा. ध्यत्वात् पङ्कजपदाद् योगेन कुमुदस्यापि बोधप्रसङ्गाच्च । रूढिस्वी. कारेप्युद्भित्पदेन वृक्षादेरिव योगेन पङ्कजपदेन कुमुदमपि बोध्यत इति तु न । यत्र योगरूढिभ्यामेकार्थबोधस्तत्र केवलयौगिकार्थबोधे रुढेः प्रतिबन्धकत्वकल्पनात् । / अथवा,रूढ्या नियमतःस्मृतपझमेव कर्तव्यक्तिशक्तडप्रत्ययेन प. जनिकर्तृतया बोध्यते । "बाघकं विना व्यक्तिवचनानां सन्निहितव्य. क्तिविशेषपरत्वम्" इति नियमाद व्यक्तिववनानां यत्किञ्चिद्व्यक्तिः तात्पर्य्यकाणां सन्निहितो यो व्यक्तिविशेषस्तत्परत्वमिति तदर्थः । "घटेन jalamAhara"ityatra सन्निहितसच्छिद्रव्यक्तिबोधवारणाय, तत्र बाधकं विनेति । तथाच पझे तात्पर्य्यसत्त्वेन तदेव योगेनाऽपि प्रतीयते, न कुमु. दम् |प्र्थ्म्क्ल्प्स्तु रूढिज्ञानस्य ग्राह्याभावानवगाहित्वाजनकज्ञाना. विघटकत्वाच्च प्रतिबन्धकत्वाऽसम्भवान्न क्षोदक्षमः । सिद्धरनायत्या माणिमन्त्रादिन्यायन प्रतिबन्धकत्वाभ्युपगमेऽप्यन्यत्र तत कल्पने मा. नाभावात् । इत्थश्च पद्मानुभवसामग्रीसत्त्वात् तस्यैव बोधो, न कुमुदस्य । सत्यां हि सामग्न्यां फलाऽनुत्पादे प्रतिबन्धकत्वापेक्षणा. दिति तार्किकाः । तदृष्टान्तेन वृत्तिसामान्य समुदाये शक्तिरावश्य. कीति कथने पूर्वोक्ताऽर्थ एव प्र्य्व्स्य्तीति। नवजहत्स्वार्थवृत्तिकल्पे विशिष्टशक्तेः सम्बन्धांशे विरामस्योक्तत्वाद्वाक्येऽपि सम्बन्धांशे एव तैः स्वीकारात् को वृत्तिवाक्ययोवैयाकरणनये विशेष इति चेदत्राहुः । तत्र हि फलबलात् पदार्थोपस्थितिकाले नियमतः सम्बन्धोऽश उद्बोधकासमवधानकल्पनेन पथगुपस्थितयोः संसर्गबोधः । वृत्तौ तु पदाऽर्थोपस्थितिसमकाल. मेव नियमतः संसगाशे उद्बोधकसमवधानकल्पनाद् विशिष्टाऽर्थोपस्थितिरिति वैलक्षण्योपपत्तेः । अत एव प्राप्तोदकादौ विशेष्यवि. शेषणभाववैपरत्येइ तु न बोध्ः। तत्राप्रयुज्यमानद्वितीयाऽर्थः सम्बन्धश्चोभयं समुदायशक्तिसाध्यमनन्यलभ्यत्वात् । क्लप्ततक्त्यैव रा. जादिपदादाजादेरुपस्थितिसम्भवन तत्र समुदायशक्तिकल्पने गौर. वाच्च । नामाऽर्थयोरभेदान्वय इत्यादिव्युत्पत्तयश्च पृथगुपस्थितना. Page #283 -------------------------------------------------------------------------- ________________ 270 270 दर्पणसहिते वैयाकरणभूषणसारे क्तिसाधकमेवेत्याशयेनाह-पङ्कजशब्दवदिति ॥ पङ्कजानिक रपि योगादेवोपस्थितौ तत्राऽपि समुदायशक्तिर्न सिद्ध्येत् । __ न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति वाच्यम् । चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात् । लक्षणयैव तथोपस्थितिरिति चेत् , पङ्कजपदेऽपि सा मुबचा । एवं रथकारपदेऽपि । तथाच, "वर्षासु रथकारोऽग्निमादधीत" इत्यत्रापि विना लक्षणां क्लुप्तयोगेन ब्राह्मणादिविषयतयैवोपपत्तौ तत्कल्पनां कृ. मार्थविषया इति ॥ जहत्स्वार्थवृत्तिपक्षे पङ्कजशब्दस्य पूर्वोक्तरीत्या दृष्टान्तत्वासम्भ. वेनाऽन्यथा मूलमवतारयति-*विशिष्टशक्त्यस्वीकर्तृणामिति* ॥ *साधकामिति ॥ विशिष्टशक्तिसाधकमेवेत्यर्थः । व्यपेक्षावादिनये 'राजपुरुष' इत्यादौ प्रत्येकपदवृत्त्या पदार्थोपस्थितावाकाङ्गादिव. शात् विशिष्टार्थबोधवत् पङ्कजपदादपि तथैव विशिष्टाऽर्थोपस्थित्या रूढेरुच्छेदापत्तिर्न च सा तवेष्टेत्याह- पङ्कजनिक रपीति* ॥ ते. न रूपेण पमस्यापीत्यर्थः ॥ *योगादेवेति ॥ avyvshktervetyrthH|| तत्राऽपि-पङ्कजादिपदेऽपि । तत्र तत्स्वीकारे तु किमपराद्धं समासे विशिष्टशक्त्येति भावः ॥ - सा=smudaayshktiH। तत्कल्पनस्य= रूढिकल्पनस्येत्यर्थः । त. थोपस्थितिरिति* ॥ स्वामित्वादिना स्वाम्यायुपस्थितिरित्यर्थः ॥ *सुवचेति* ॥ पद्मवादिनापस्थितिरपि लक्षणयेति वक्तुं शक्य. मित्य्र्थ्ः। अधिकरणविरोधमपि तत्राह-*एवमिति ॥ *लक्षणा* मिति* ॥ निरूढलक्षणामित्यर्थः । तस्याः शक्तिसमकक्षत्वादिति भा. व्ः॥ योगोनेति* ॥ प्रत्येकपदवृत्त्युपस्थाप्यरथकर्तृत्वेनेत्यर्थः । / *u. पपत्ताविति ॥ शास्त्रसङ्कोचमन्तरेणाऽप्यनुष्ठाननिर्वाह इत्यर्थः ॥ *तत्कल्पनामित्यादि* ॥ रूढिकल्पनामित्यर्थः । प्रतिलोमजातये Page #284 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| 271 त्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्वविद्याकल्पनमयुक्तं स्यादिति भाव्ः(1)| रूढिं तां कल्पयित्वेति यावत् । / *जातिविशेषस्येति* ॥ / रथकारस्तु माहिष्यात् करण्यां यस्य सम्भवः । इति स्मृतिसङ्कतिजातिविशिष्टस्येत्यर्थः ॥ *अयुक्तमिति* ॥ विनैव शास्त्रसङ्कोचं विधेश्चारितार्थ्यादिति भावः ॥ ननु प्रतिबन्देरनुत्तरत्वं । किञ्च, पङ्कजपदे लक्षणाऽपि न सुव्चा। तथाहि । सा किं पङ्कजपदे, उत तदवयव-ड प्र्त्य्ये। न तावदा. घ्ः। समुदाये zakya'bhAve तदर्घाटतलक्षणाया अप्यसम्भवात् । किश्च जहत्स्वार्थायास्तस्यास्तत्राऽसम्भव एव । अवयवाऽर्थविरोधि. न्या रूढेरभावात् । जहत्स्वार्था तु तत्रैव यत्र कादिविरोधिनी। __ इत्याभियुक्तोक्तेः। यथा, मण्डपं भोजयेत्यत्र मण्डपपदस्य गृहवि. शेषे रूढिओगविरोधिनी । रूढ्यर्थग्रहे मण्डपानकर्तृत्वरूपयोगार्थस्य बाधात्तत्र "रूढयोगापहारता" इति प्रवादादेव शक्त्या मण्डपानकतुर्बोधाऽसम्भवान्मण्डपपदस्य मण्डपानकर्तरि ल्क्स्स्न्ना। तथाच तत्र रूढ्यर्थग्रहसम्बन्धितावच्छेदकतया गृहीतचैत्रत्वादिनैव तद्बोधो न मण्डपानकर्तृत्वेन । न च तथा प्रकृते । पद्मत्वेन लक्षणा. यामवयवार्थस्याभावेनाजहत्स्वार्थाया अप्य्स्ण्भ्वाच्। जहत्स्वार्था त्व. घयवाऽर्थप्रतीत्यनुपपत्त्या न वक्तुं shkyaa। __नान्त्यः । प्रकृत्यर्थस्यानन्वयापत्तेः । तदर्थे प्रत्ययस्यासाधुताप. तेश्चेति लक्षणानवसरादनापत्त्या तत्र विशिष्टशक्त्यभ्युपगमः ॥ (1) अयमभिप्रायः । रथकाराधिकरणे हि "वर्षासु रथकारो'. ग्रीनादधीत" इति श्रुतौ रथकारपदेन 'योगाढिर्बलीयसी' इति न्यायेन प्रतिलोमजातिविशेषस्य ग्रहणम् नतु रथनिर्माणकर्तृद्विजस्य । रथकारस्य च श्रुत्यन्यथानुपपत्त्या वेदाध्ययनाभावेऽपि आधानमात्रोपयोगिवेदाध्ययनं कल्प्यते इति राद्धान्तितम् तदस्मिन्पक्षेऽसंगतं स्यादिति । Page #285 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणमुष्णसारे I साधकान्तरमाह-बहूनामिति ॥ वृत्तधर्म्मा विशेषणलिङ्गसङ्ख्याद्ययोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः । अयं भावः । विशिष्टशक्त्य स्वीकारे 'राज्ञः पुरुष' इत्यत्रेव ' राजपुरुप' इत्यत्राऽपि स्याद् विशेषणायन्वयः (1) / राजपदेन स्वतन्त्रोपस्थिति सच्चात् (2) / विभाषावचनञ्च समासनियमवारणाय कार्य्यमिति । 272 1 "राजपुरुष" इत्यादौ तु प्रत्येकपदवृत्त्याऽपि विशिष्टाऽर्थबोध निर्वा हे समुदायशक्तिकल्पनं तत्रोऽचितमेव । नाऽपि र्थ्काराऽधिक्र्न्न्विरोध्ः। यौगिकाऽर्थरथकरणनिमित्ते वर्षाविधानस्य सङ्करस्य वि. शिष्टाधानापेक्षया लघुत्वेऽपि, "ऋभूणां त्वा देवानाम्" इति मन्त्रवर्णादृभुसौधन्वनपर्यायप्रतिलोमजातिरथकारस्यैव तदधिकारावर्गत्या लाघवाऽनादरेण रूढार्थे तंत्र विशिष्टाधानकल्पनात् । नचा पूर्वविद्याध्ययनकल्पनागौरवम् । फलमुखत्वात् । प्रकृते राजपुरुषादिसमुदाये शक्तिग्राहकं न तादृशं कोशादि येन तद्बलादवयवार्थः परित्यज्येतेत्याशयेन मूलमवतारयति -* साधकान्तरमिति* ॥ *लिङ्गेति* ॥ कुक्कुटाण्डमित्यादौ कुक्कुटपदार्थे स्त्रीत्वस्याप्रतीतेरिति भावः ॥ *सङ्खधेति ॥ राज्ञो राज्ञां वा पुरुष इति वाक्य उपसर्जनपदानि सङ्ख्याविशेषयुक्तस्वार्थमभिदधति समासे त्वन्तर्भूतस्वार्थ प्रधानाऽर्थमभिदधतीति भाष्यात्तत्र सङ्ख्याविशेषस्याऽप्रतीते. रिति भावः ॥ सङ्ख्यादत्यिआदिपदाद् "इमे तकार्थीभावकृता विशेषाः, साविशेषो व्यक्त्यभिधानमुपसर्जनविशेषाणां चाऽयोगे" इति भाष्योक्तस्य, राज्ञो गवाश्वपुरुषा देवदत्तयज्ञदत्तविष्णु मित्राणां गोरित्यादौ चास्योगस्य च सङ्ग्रहः *वचनैरिति । "सविशेषणानां वृत्तिर्न" इत्यादिभिरित्यर्थः । उक्तार्थमेव प्रकटयति * अयम्भाव इति* (1) तथाच 'वृद्धस्य राजपुरुषः' इति प्रयोगस्य साधुत्वं स्या दिति भावः । (2) उपस्थितौ स्वातन्त्र्यश्च - मुख्य विशेष्यताकत्वम् । तेन घटोनित्यः इत्यत्र घटत्वेऽनित्यपदार्थान्वयो न भवतीतिदिक् । Page #286 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । ननु, "सविशेषणानाम्" इतिवचनान्न विशेषणाद्यन्वयः, विभाषावचनश्च कृतमेवेत्याशङ्कां समाधत्ते वचनैरेवेति ॥ न्यायसिद्धमेव सूत्रम् । व्यपेक्षाविवक्षायां (व्यासस्य ) वाक्यस्य, एकार्थीभावे समासस्येति स्वभावतः प्रयोगनियमसम्भवात् । सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थैकदेशतयान्वयासम्भ वान्न्यायसिद्धमिति भावः । अत एव व्यपेक्षापक्षमुद्भाव्य, "अथैतस्मिन् व्यपेक्षाय सामर्थ्यं योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य" इति भा ष्यकारेण दूषणमप्युक्तम् ॥ 31 ॥ तथा, धवखदिरौ निष्कौशाम्बिगरथो घृतघटो गुडधानाः केशचूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण (1) इत्यादाविवरेतर - सफ * न्यायसिद्धमेव सूत्रमिति । इह व्यपेक्षायां समासो न भवत्येकाभावे वाक्यं न भवति । विभिन्नविषयत्वेन बाध्यबाधकभावाऽस. म्भवादिति न्यायसिद्धविभाषावचनं नाऽपूर्वमित्यर्थः । तदुक्तं भाष्ये । "न संज्ञाया भावाऽभावाविध्येते" इति । एकार्थानां विकल्पनानाऽर्थो विकल्पेनेति तद्भावः । *अन्वयासम्भवादिति* / वृत्तौ इयुपसर्जनपदेन प्रधानाऽर्थाऽभिधायिना भाव्यम् । स्वस्य विशेषणाऽऽकाङ्गायां च प्राधान्यमिति कथमेकदा प्राधान्यमेकार्थीभावश्चाऽस्य युगपद्गुणप्रधानभावविरोधादिति न्यायसिद्धमेवेत्यर्थः । *अत एवेति । व्यपेक्षावादस्यास्स्पातरमणीयत्वादेवेत्यर्थः । *दूषणमप्युक्तमिति । अस्य नामाकारकत्वान्निघातयुष्मदस्मदादेशप्रतिषेधः । भयं दण्डो हराऽनेनेत्यादिनेति शेषः ॥ 31 ॥ कैयटोक्तं दोषसङ्घातमाह - *तथेत्यादि* | * इति दूषणान्तर (1) सप्तपर्ण इत्यत्र सप्त पर्णानि यस्य इत्याकारको न बहुव्रीहिवीप्साया अभावात्, किन्तु सप्त सप्त पर्णानि यस्य इत्याकारको beodhyH। 35 Page #287 -------------------------------------------------------------------------- ________________ दर्पणसहित बैयाकरणभूषणसारे योग-अतिक्रान्त-युक्त-पूर्ण-मिश्र-सङ्घात-विकार-सुपत्ययलो. प-धीप्साघों वाचनिको वाच्य इत्यतिगौरवं स्यादिति दुष. णान्तरमाह-- चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते न्यायसिहं त्वस्माकं तदिति स्थितिः ॥ 32 ॥ आदिना घनश्यामः हंसगमन इत्यादाविधादीनां पूर्वोक्ता. नाश्च संग्रहः । दूषणान्तरमाह-बहुव्युत्पत्तिभानमिति । अयमाशयः । चित्रगुरिया स्वाम्यादिप्रतीतिरनुभवसिद्धा । न च तत्र लक्षणा । प्राप्तोदको ग्राम इत्यादौ तदसम्भवात् । प्राप्तिकर्बभिन्नमुदकमित्यादिबोधोत्तरं तत्सम्बन्धिग्रामल. क्षणायामप्युदर्तकमाप्तिकर्म ग्राम इत्यर्थालाभात् । प्राप्तेति क्तप्रत्ययस्यैव कर्थकस्य कर्मणि लक्षणेति चेत्तर्हि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्नपा. मिति । इत्याकारकं दूषणान्तरमित्यर्थः । *पूर्वोक्तानामिति । निष्कौशाम्पिरित्यादौ कान्ताद्यर्थवाचक नां लोपवचनमित्यादिका. नामित्य्र्थ्ः। एतदूषणोद्धारस्य वक्ष्यमाणत्वादाह-*दूषणान्तर मिति* / व्युत्पत्तिभङ्गमाविक माह-*अयमाशय इति*| *लक्ष. णेति । वाक्ये इति shessH। ... चित्रगुरित्यादौ वाक्यस्य गोस्वामिलक्षकत्वेऽभीप्लितयोधला. भसम्भवादाह-*प्राप्तोदको ग्राम इति* * लक्षणायामपीति । इदञ्च मीमांसकमतेन । स्वबोध्यसम्बन्धस्यैव तैर्लक्षणात्वाऽभ्युपगमात् । बोधोत्तरमित्यस्याऽनुपपत्तिप्रतिसन्धाने सतीति shessH। लक्ष. णायामपीत्यपिना तत्र लक्षणाया असम्भवं सूचयति |*अर्थालाभादिति* / प्राप्तिकभिन्नोदकसम्बन्धिनोलाभेऽप्यनुभूयमानोक्ताऽर्थालाभादित्यर्थः । तर्हि समानाधिकरणति * / सामानाधिकरण्यं चात्र समानविभक्तिकत्वम् । अन्यथा कर्मलाक्षणिकतान्ताऽओंद Page #288 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| प्तिकम्र्मेति स्यात्(1)| अन्यथा(2)समानाधिकरणमातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः । प्राप्तधात्वर्थतया कर्तृतासम्ब न्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च । अन्यथा 'देवदत्तः पच्यते' इत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्व. यानापत्तः । ____ अथोदकाभित्रकर्तृका प्राप्तिरिति बोधोत्तरं सत्सम्बन्धि. ग्रामो लक्ष्यत इति चेन्न । प्राप्तापर्यतया तार्थकतारं प्रति विशेष्यताथा असम्भवात् "प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्" इति व्युत्पत्तेः । प्राप्तपदे प्राप्तर्विशेष्यत्वे तस्या एव नामाऽर्थत्वेनोदकेन सममभेदान्वयापत्तेश्च । एवम् , ऊढरथः, उपहृतपशुः, उद्धृतोदना,, बहुपाचिके. कपदाऽर्थयोरभेदान्वयाऽनभ्युपगमे इत्यर्थः । भङ्गापत्तेरिति । तादृशव्युत्पत्तरत्रैव व्यभिचारादिति भाव्ः। ___ ननु तद्व्युत्पत्ती समानाधिकरणस्यैकाऽर्थाऽभिधायित्वस्यैव निवेशेन नेदं तद्विषयोऽत आः-*प्राप्त्रिति*| *अन्वयासम्भ. धादिति । नामाऽर्थधात्वर्थयोः साक्षाद्भदेनाऽन्वयस्थाऽव्युत्पन्नत्वा. दिति भावः । * अन्यथा देवदत्त इति । अन्यथा-उक्तव्युत्पत्यमभ्यु. पगम इत्यर्थः । * ग्रामो लक्ष्यत इति । वाक्येनेति शेषः । उक्तबो. धस्य सम्भवदुक्तिकत्वे कथञ्चिल्लक्षणाऽपि कल्प्यते, तदेव नाऽस्ती. त्याह-प्राप्तेर्धात्वर्थतयेति । "प्रकृतिप्रत्यययोः" इति न्यायस्य संख्यादौ व्यभिचरितत्वं सम्भाव्याह-*प्राप्तपदे इति* I *नामार्थत्वेनेति । नामजन्यप्रतीतिविशेष्यस्यैव नामार्थत्वादिति भाव्ः। ___ *अभेदान्वयापत्तश्चेति* / समानविभक्तिकनामाऽर्थयोरिति (1) 'प्राप्तिकर्माभिन्नमदक' इति बोधः स्यादित्य्र्थ्ः। (2) समानाधिकरणेति । समानविभक्तिकमातिपदिकार्थयो. रित्य्र्थ्ः। Page #289 -------------------------------------------------------------------------- ________________ 276 दर्पणसहिते वैयाकरणभूषणसारे त्पादावपि द्रष्टव्यम् । अत्र हि रथकर्मकवहनकर्ता, पशुकर्मकोपहरणोद्देश्यः, औदनकर्मकोदरणावधिः, बहुपाकक-धि. करणमिति बोधाभ्युपममात् । अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकमाप्तिकर्मत्वविशिष्ट प्राप्तोदक इया. दिसमुदायशक्त्यैव निर्वाह इति भावः ॥ 32 ॥ साधकान्तरमा:अषष्ठयर्थबहुव्रीही(1) व्युत्पत्त्यन्तर कल्पना । क्लप्तत्यागश्वास्ति तव तत् किं शक्ति न कल्पयेः ॥ 33 ॥ अयं भावः । चित्रगुरित्यादिषु चित्रगीनां स्वाम्यादि. प्रतीतिर्न विना शक्तिमुपपद्यते । न च तत्र लक्षणा । सा हि न चित्रपदे । चित्रस्वामी गौरिति बोधापत्तेः । नाऽपि गोपदे । भावः । द्रष्टव्यमिति । भवन्मने वहनकर्माभिन्नो रथ इति बोधोसरं सम्बन्धिनि लक्षणायामपि रथकर्मकवहनकर्ताऽनड्वानिती. प्सिताऽर्थस्याऽलाभ एव । कर्माऽर्थकक्तप्रत्ययस्व कर्तरि लक्षणायां तु धात्वर्थवहने रथस्य कर्मतया भेदसम्बन्धेनाऽन्वयो दुर्लभ एवो. कव्युत्पत्तिविरोधादिति puurvoktdishaa'vseymityrthH| *अत्र हीति* / बोधाऽभ्युपगमादित्येनेनाऽन्वयि । अत्र, 'ऊढरथः' इत्यादिसमासे विशिष्टशक्त्यभ्युपगमे तु न कस्या अपि व्युत्पतेर्विरोध इत्याह-*अतिरिक्तति ॥ 32 ॥ षष्ठयर्थबहुव्रीहिपर्युदासे बीजं प्रदर्शयति-*अयम्भाव - ति*| *विना शक्तिमिति । smudaayshktiaamtyrthH| *चित्रस्वामीत्यादि । समानाधिकरणनामाऽर्थयोरिति व्युत्पत्तेरिति भावः । ननु गोपदस्य गोमति लक्षणा । गवि चित्रस्याऽभेदान्वये चित्राऽभि (1) अषष्ठपर्थबहुव्रीहावित्यत्र षष्ठीपदम् सप्तम्या अप्युपलक्ष. णम् । षष्ठयर्थबहुव्रीहाविध सप्तम्यर्थबहुव्रीहावपि व्युत्पत्त्यन्तर. कल्पनाया अप्र्स्क्त्ः। Page #290 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| 277 गोस्वामी चित्र इत्यन्वयबोधापत्तेः । चित्रादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र गवादेरन्वयाऽयोगात् । नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं ताशगोस्वामी गोपदेन लक्ष्यते इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्तासम्भवात् । . नच गोपदे साक्षात् सम्बन्ध एव विनिगमक इति वा. च्यम् । एवमपि प्राप्तोदकः, कृतविश्व इयायषष्ठयर्थबहुव्रीही विनिग्म्काऽप्राप्त्ः। यौगिकानां कर्ताधर्थकतया साक्षात्सम्बन्धाऽविशेषात् । नच पदद्वये लक्षणेति नैयायिकोक्तं युक्तम् । बोधावृत्ति भगोस्वामीति बोधो नाउनुपपन्नोऽत आह-*चित्रादिमात्रस्येति । आदिना गवादिपरिप्रहः । प्राथम्यात् पूर्वपदे लक्षणेत्याशयेन चित्र. पदोपादानम् । . *लक्ष्यैकदेशत्वेनेति । lkssygosvaamiruuppdaarthaikdeshtvnetyrthH| *अन्वयायोगादिति* / एकपदाऽर्थप्रकारतानिरूपितविशेष्यतास. म्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेनापरपदजन्योपस्थिते. हेतुतेत्यर्थपर्य्यवसितायाः, "पदार्थः पदार्थेनाऽन्वेति" इत्यादिव्यु. त्पत्तेविरोधादुक्तान्वयाऽभावादिति भावः ॥ कस्याचिन्मतमाशय निराचष्टे-*नचेति साक्षादिति ॥गोद्वार्क् इत्य्र्थ्ः(1)| तथाच षष्ठ्यर्थबहुधीही न व्युत्पत्स्यन्तरकल्पनमिति भावः ॥ *पदद्वय. ति* ॥ विनिगमकाऽभावादिति भावः ॥ *नैयायिकेति* ॥ अस्य प्राचीनेत्यादिः । एकदेशान्वयपक्षे हि तैरित्थमुक्तम् ॥ बोधावृ. (1) अयंभावः । शक्यसम्बन्धः सत्वनिरूपितस्वामित्वरूपः साक्षात्सम्बन्धः । चित्रपदस्य गुणवाचाकतायाः स्वशक्तिसमवा. यिनिष्ठत्वनिरूपितस्वामित्वरूप आश्रयद्रव्यघटितः परंपरासम्बन्धो लक्षणारूपो वाच्य इति गौर्वामितिभाव्ः। ........ ... ... ... ... ... . Page #291 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे प्रसङ्गात् । नच परस्परं तात्पर्यग्राहकत्वादेकस्यैवैकदा लक्षणा, न द्वयोरिति, न बोधावृत्तिरिति वाच्यम् । एवमपि विनिगमना. विरहतादवस्थपेन लक्षणाया असम्भवात् । नच चरमपदे एव सा प्रत्ययार्थान्वयानुरोधात् , प्रत्ययानां सन्निहितपदार्थगतस्वार्थवोधकत्वव्युत्पत्तेरिति वाच्यम् । एवं हि बहुव्रीह्यमम्भवापत्तेः । "अनेकमन्यपदार्थे" ( pA0 sU0 2 / 2 / 4) इत्यनेकमुबन्तानामन्यपदार्थप्रतिपादकत्वेन ततिधानात् । तीति * ॥ बोध्यमानस्य स्वामिनो द्वेधा भानापरीरित्यर्थः ॥ *विनिगमनाविरहेति* ॥ चित्रपदं तात्पर्यग्राहकमुत गोपद. मित्यकतरपक्षपातियुक्तिविरहतादवस्थ्येनेत्यर्थः ॥ *असम्भवादि. ति* ॥ एकतरपदे लक्षणाया अस्म्भ्वादित्य्र्थ्ः। पदद्वये लक्षणा. याम् उक्तदोष इति भावः । प्रत्ययार्थाऽनुपपत्तिरेव उत्तरपदे लक्षणायां विनिगमिका भविष्यतीत्याशय निराचष्टे-*नचेति ॥ *एवं हीति* ॥ उत्तरपदस्यैवाऽन्यपदार्थलक्षकत्वे इत्यर्थः ॥ बहुवी. घसम्भवे हेतुमाह- अनेकमिति* ॥ तदविधानादित्यर्थः ॥ ___ अयम्भावः । वृत्तेर्विशिष्टाऽर्थकत्वं न शास्त्रैकगम्यम् । "अचतु. र" इत्यादावर्थाऽनादेशनात् । किन्तु लौकिकव्यवहारगम्यम् । "स्व. भावत एव तेषां शब्दानामध्यर्थेवभिनिविष्टानां निमितत्वेनान्वाख्यानं क्रियते" इति समर्थसूत्रभाष्यात् । "अनेकमन्यपदार्थ" (pA0 sa0 2 / 2 / 24) "चार्थे द्वन्द्वः" (pA0 suu02।2।29) इत्यादीनामनेकप्रथमान्तमन्याऽर्थप्रतिपादकं बहुव्रीहिसंशकं भवति, चाऽर्थे व. तते यः प्रथमाऽन्तसमुदायः स द्वन्द्वसंज्ञको भवतीति क्रमेण लो. कसिद्धार्थाऽनुवादेन बहुव्रीह्यादिसंशाविधायकत्वमात्रम् । अर्थस्याऽपि विधाने वाक्य्भेदाप्त्तेः। स्वसमानाऽर्थकवाक्यानिवृत्तये विभाषाऽधिकारोऽपि विधेयः स्यात् । एवञ्च सुबन्तसमुदायस्या. 'न्यार्थप्रतिपादकत्वे, कथं बहुवीहिः स्यादिति । Page #292 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । 279 किञ्चैवं सति घटाऽऽदिपदेष्वपि चरमवर्ण एव वाचकता. कल्पना स्यात्(1)| पूर्वपूर्ववर्णानां तात्पर्यग्राहकत्वेनोपयोग सम्भवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेद् अत्राप्युदकपदमावश्रवणादर्थप्रत्ययापत्तिस्तुल्यत्यन्यत्र विस्तरः । एवञ्च, अषष्ठयर्थबहुव्रीहौ, व्युत्पत्यन्तरकल्पना उक्त्युक्त्ः। अखत्या शक्त्यन्तरकल्पनेत्यर्थः ॥ क्लुप्तन्याग इत्यस्य क्लुप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च तवास्ति ॥ तत् कि, सर्वत्र समासे शक्ति न कल्पयेरिति वाक्यार्थः ॥ यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः । न समासे नन्वेकपदस्थास्न्याऽर्थप्रतिपादकत्वे तात्पर्यप्राहकतया पदस्या. प्युपयोगित्वेन समुदायस्य विशिष्टाऽर्थप्रतिपादकत्वमाषिकलमत आह-*किश्चैवमिति* ॥ समासस्थचरमपदस्यैव लक्षकत्वे सतीत्य. र्थः ॥ इष्टापत्तावाह-*एवं सतीति* ॥ चरमवर्णस्य वाचकरवे स. तीत्यर्थः । *अत्राऽपि* ॥ प्राप्तोदकादावतीत्यर्थः ॥ *आपत्तिरि. ति* ॥ आपाधव्यतिरेकनिर्णयकालिकाऽऽपाचव्याप्याऽऽपादकताशा. नसत्वादिति भाव्ः॥ __ ननूदकपदमात्रश्रवणान्न लक्ष्यार्थबोधः, तदानी लक्षणाकल्पि. कायास्तात्पर्यग्राहकवपदोपस्थेइतरभावाद्, अत आह-*अन्यत्रे. ति* ॥ भूषण इत्य्र्थ्ः॥ *विस्तर इति* / उत्तरपदलक्ष्याऽर्थ प्रकृत्यर्थत्वाऽभावेन तत्र प्रत्ययाऽर्थाऽनन्धयाऽऽपत्तिरित्यादि तत्रोक्तम् ॥ *व्युत्पत्तीति * ॥ व्युत्पत्तित्यागः प्रकृते प्रतिज्ञाहानिरेव ॥ व्यपेक्षावादिन इति समर्थसूत्रे "परस्पराऽन्वययोग्यत्वरूपसामर्थ्यमेव च्यपेक्षा" इति वादिन इत्यर्थः ॥ *न समासे शक्तिरिति* ॥ समासे राजपुरुषादिसमुदाय विशिष्टशक्तिर्नेत्यर्थः ॥ समाससंशाप्रयोजकत्वं क्लप्तप्रत्येकपदवृत्त्यतिरिक्ते नास्तीति यावत् । संसृष्टार्थमिति ... (1) चरमवर्णस्यैव प्रत्ययाव्यवहितत्वात् लाघवाच तेनैव पाच. कता कल्पना स्यादिति । - Page #293 -------------------------------------------------------------------------- ________________ 280 दर्पणसहिते वैयाकरणभूषणसारे शक्तिः । राजपुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्यभिभः पुरुष इति बोधोपपत्तेः (1) / भाष्यकारोक्तेः संसर्गस्य पृथगुपस्थितिनिबन्धनत्वात् परस्वरव्य पेक्षव सामथ्र्यम् । "इसुसोः सामर्थ्य" (pA0 sU0 7 / 3 / 44) इत्यत्र समर्थपदस्य तारशाऽर्थकत्वस्य सर्वैराकारात parASE. घद्वाषाऽनुरोधाच्च । अन्यथा समासादावेकार्थीभाव; पराङ्गवद्भावा. दो व्यपेक्षेति वाक्यभेदापत्तेः । तत्र व्यपेक्षाऽनादरे तु, "ऋतेन मि. त्रावरुणावृतावृधावृतस्पृशौ" इत्यादावृतेनेत्यादेः परामवद्भावे सति, . "आमन्त्रितस्य च" ( pA0 sU01 / 1 / 98 ) इत्याधुदात्तता. 'ऽप्त्ति;॥ . न च "तनिमित्तग्रहणं कर्तव्यम्" इति वार्तिकेनामन्त्रितार्थस्य यनिमित्तं तवाचकमेव पराऽङ्गवदित्यर्थकेन नियमितत्वात् पराजबद्भावाप्रसक्तिरिति वाच्यम् ॥ समर्थपरिभाषामाश्रित्य तत्प्रत्या. ख्यानस्यैव न्याय्यत्वात् । "Rona मित्रावरुणो" इत्यतयोः समाभव्याहतक्रियायाऽन्वयित्वेन परस्परमसामयोद् "मित्रा. वरुणावृतः स्पृशौ" एतयोस्तु पाठिकाऽन्वयबोधसत्वादस्त्येव सामर्थ्य स्पष्टं चंदं वेदभाष्ये ॥ अत एवाऽनन्तरपाठोऽपि चरितार्थः । पुत्रो राक्षः पुरुषो देवदत्तस्येत्यादौ निरुक्तव्यपेक्षारूपसामाऽभावादेव समा. साइप्र्स्क्त्ः। __ समर्थसूत्राऽर्थस्तु पदसम्बन्धी समासादिविधिः साक्षात्परम्प. रया वा स्वप्रयोज्यविषयता निरूपितविषयताप्रयोजकत्वरूपव्यपेक्षा. 'परनामकसामर्थ्यवत्पदाऽऽश्रितो बोध्य इति । बहुव्रीही चित्रास्स्. दिविषयतायाः साक्षात्प्रयोजकत्वाऽभावात्परम्परयेति । किञ्च वृत्तित्वाऽवच्छदेनका भाववादिमते स्वाऽवयवाऽर्थास्. तिरिकाऽर्थाऽभिप्रायकत्वरूपवृत्तिलक्षणस्य कर्मधारयेऽव्याप्तिः । (1) तथाच समुदायशक्ति विनापि राजपदे राजसम्बन्धिलक्षः णया सम्बन्धबोधनिर्वाहे सति तत्तदोधान्यथानुपपस्या समुदाय. शक्त्यभ्युपगमश्चित्यः गौर्वाप्तेरितिभाव्ः। Page #294 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । ... 281 अत्र एवं राज्ञः पदार्थैकदेशतया, न तत्र shobhnsyetyaadi| तत्राऽवयवाऽर्थातिरिक्ताऽर्थवत्त्वाऽभावात् । वृत्तित्वसामानाधिकरण्येन तु रथन्तराऽऽदिशुद्धरूढे पङ्कजादियोगरूढे च कोशाऽऽदिसिद्धायाः समुदायशक्तरस्माभिरप्यभ्युपगमेन सिद्धसाधनात । शु. यौगिकाचैत्रग्वादिसमुदाये शक्त्यभ्युपगमस्तु कोशाऽऽद्यनुक्तत्वासमासघटकप्रत्येकपदवृत्त्यैवोपपत्तेश्च हेय इति तदाभिसन्धिः । शक्तिकल्पनाऽनुपपत्यभावं तत्प्रयोजनतया दर्शयति-राजपुरुष i. त्यादाविति ॥ न च सम्बन्ध एव लक्ष्योऽस्त्वेवं च व्याससमासयोः समानाकारबोधजनकत्वप्रवादोऽप्युपपत्स्यते । राजाऽऽदिसम्बन्धरूपलक्ष्या. 'र्थस्योत्तरपदाऽर्थे आश्रयतयाऽन्वयेनैवोपपत्तौ सम्बन्धिनि लक्ष. णाऽभ्युपगमे प्रयोजनाऽभावश्चेति वाच्यम् । 'राजा पुरुषः' इत्यादा. वपि राजादिपदार्थस्य स्वस्वामिभावसम्बन्धनं पुरुषादावन्धयवार. णाय निपाताऽतिरिक्तनामाऽर्थनिष्ठाभेदाऽतिरिक्तसम्बन्धाऽवच्छिअप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेन प्रत्ययनिपाताऽन्यतरजन्योपस्थितेर्हेतुत्वस्यावश्यकत. या प्रकृते राजसम्बन्धरूपनामाऽर्थस्य प्रत्ययनिपाताऽन्यतराऽनुपस्थि. ते पुरुषादावन्वयाऽसम्भवात् निपातातिरिक्तत्वविशेषणात् 'चन्द्र इव मुखम्' इत्यादाविवपदार्थसादृश्यस्य नामार्थस्य प्रत्ययजन्योप. स्थित्यविषयमुखे निपाताऽतिरिक्तनामाऽर्थचन्द्रस्य तथोपस्थित्यवि. षये सादृश्येऽन्वयेऽपि न क्स्स्तिः। अभेदाऽतिरिक्तसम्बन्धाऽवच्छि. प्रत्वस्य प्रकारतायां निवेशाच 'राजा पुरुष' इत्यादावभेदाऽन्वये. 'पि न सा। - नच समस्यमानाऽतिरिक्तत्वेनाऽपि नाम्नो विशेषणीयत्वान्न प्रकृतेऽनुपपत्तिरिति वाच्यम् । गौरवात, क्वचिदगत्या सङ्कोचेऽपि सर्वत्र सङ्कोचस्याऽन्याय्यत्वाच्च । प्रकृते सम्बन्धिलक्षणाऽभ्युपगमरू. पगतिसत्त्वात् । निपातानां द्योतकत्वनये घटादिपदानां घटादि. प्रतियोगिकलाक्षिणकतयैवोपपत्ती निपातातिरिक्तत्वस्याप्रवेशाच्चेति भाव्ः॥ *अत एवेति ॥ पूर्वपदस्य सम्बन्धिलाक्षणिकत्वादेवेत्यर्थः ॥ 36 Page #295 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे विशेषणान्वयः । न वा ( 1 ) घनश्यामो निष्कौशाम्बिगरथ इत्यादी इवादिप्रयोगापत्तिः । उक्तार्थतयेव क्रान्तादिपदप्रयोगासम्भवात् । न वा, "विभाषा" ( pA0 sU0 2 / 7 / 11 ) इतिसूत्रावश्यकत्वम् । लक्षणया राजसम्बन्ध्यभिन्नः पुरुष इति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियम ( 2 ) सम्भवात् । नाऽपि पङ्कजपदप्रतिबन्दी शक्तिसाधिका । तत्रावयवशक्तिमजानतोऽपि बोधात् । 282 *विशेषेणान्वय इति* ॥ "पदार्थः पदार्थेनाऽन्वेति" इति व्युत्पत्तेरिति भावः ॥ ननु 'गभीरायां नद्यां घोष' इत्यादौ नदीपदलक्ष्यनदीतीरार्थैकदेशनद्यादौ गभीराद्यन्वयवदत्राप्येकदेशाऽन्वयो दुर्वार इति बेन्न । दृष्टान्ताऽसिद्धेः । तत्राप्येतन्मते नदीपदस्य गभीरनदीतीर. लक्षकतावा गभीरतात्पर्य्यग्राहकतायाश्च वक्ष्यमाणतया अदोषात् तादृशव्युत्पत्तेः ससम्बन्धिव्यतिरिक्तविषयतया चैत्रस्य नप्तेत्यादावेकदेशान्वयेऽपि क्षतिविरहादिति ॥ *उक्तार्थतयेति* ॥ तत्र निरादीनां द्योतकतया कौशाम्ब्यादिपदस्यैव कौशाम्ब्यवधिक निष्क्रमणकर्त्राद्यर्थे लक्षणाऽभ्युपगमेनैवेप्सितार्थबोधोपपत्ती क्रान्तादिशब्दानामुपादानाऽसम्भवादित्यर्थः ॥ *आवश्यकत्वमिति* ॥ तेन पारायणादावदृष्टार्थकतया स्पष्टप्रतिपत्त्यर्थकतया वा तदुपयोगेऽपि न क्षतिरिति भावः ॥ *प्रतिबन्दी - ति* ॥ पङ्कजादिपदे पद्मत्वादिविशिष्टशक्त्यभ्युपगमरूपेत्यर्थः ॥ अ (1) घनश्याम इत्यत्र घनपदार्थत्वसादृश्यसम्बन्धेन, निष्काशौस्विरित्यत्र निष्क्रमणावधित्वसम्बन्धेन, गोरथ इत्यत्र स्वयुक्तत्वसम्बन्धेन पूर्वपदार्थस्योत्तरपदार्थेऽन्वयो बोध्यः । एवं च संसर्गतये * वार्थोक्तावपि सादृश्यादिप्रकारक बोधार्थमिवादिशब्दप्रयोगो दुर्वार इत्याशयेन शकते - नवेति । (2) प्रयोगनियमेति । अत्र नियमत्वं, अबाधत्वम् । भिन्नविषयत्वेन समासादिना न वाक्यबाध इतिभावः । Page #296 -------------------------------------------------------------------------- ________________ 'समासशक्तिनिर्णयः । 283 न च शक्त्यग्रहे लक्षणया तेभ्यो विशिष्टार्थप्रत्ययः सम्भवति । अत एत्र राज दिपदशक्त्यग्रहे ऽराजपुरुषः ' 'चित्रगुः ' इत्यादौ न बोधः । नच चित्रगुरित्यादौ लक्षणा संभवेऽप्यपष्ठयबहुव्रीहौ लक्षणाया असंभवे बहुव्युत्पत्तिभञ्जनापत्तेरिति वायम् । 'प्राप्तोदकः' इत्यादावुदकपदे एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिकत्वेन तल्लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगत स्वार्थबोधकत्वव्युत्पच्यनुरोघाच्च । घटादिपदे चातिरिक्ता ( 1 ) शक्तिः कल्प्यमाना विशिष्टे वययशक्तिमजानतोऽपीत्यपिना दृष्टान्तदाष्टन्तिकयोर्वैषम्यं सुच्यते ॥ * शक्त्यग्रहे* ॥ अवयशक्तिग्रहाऽभावे ॥ *तेभ्यः ॥ पङ्कजादिपदघटकाऽवयवेभ्य इत्यर्थः ॥ * विशिष्टाऽर्थप्रत्यय इति ॥ पद्मत्वा ष्ष्दिरूपेण पद्माऽऽदिबोध इत्यर्थः ॥ लक्षणायाः शक्तिघटकत्वादिति भावः ॥ *अत एवेति ॥ तत्पदीयलक्षणाग्रहे तत्पदशक्तिज्ञानस्य हेतुत्वादेवेत्यर्थः ॥ उत्तरपदलक्षणायां विनिगमकमाह-*यौगिकत्वेनेति* ॥ विलम्बितत्वादित्यनेन शीघ्रोपस्थितिकत्वमुत्तरपदलक्षणायां विनिगमकमिति सूचितम् ॥ ननु व्युत्पत्तिपक्षे यौगिकत्वमुदकाऽऽदिपदानामपि सममत आह*प्रत्ययानामिति* ॥ यथाश्रुतप्रकृत्यर्थत्वस्योदकादौ बाधात् प्रकृ* त्यर्थपदमन्यथा व्याचष्टे -*सन्निहितेति ॥ दण्डिनमानय, इत्यादौ व्यवहितपदार्थे दण्डादौ कर्मत्वाद्यन्वयवारणाय सन्निहितेति । तथाच "अणुरपि विशेषोऽव्यवसायकर" इति न्यायेनोत्तरपद एव लक्षणेति न बोधाऽऽवृत्तिरूपदूषणमपीति भावः । पूर्वोकदूषणान्त ग्मुद्धरति - *घटादिपदे चेति ॥ कल्प्यमानेत्युक्त्या अकॢप्तत्वं सू. (1) अतिरिक्तेति । तद्भटकधात्वादिशक्त्यतिरिक्तेत्यर्थः । Page #297 -------------------------------------------------------------------------- ________________ 284 दर्पणसहिते वैयाकरणभूषणसारे कल्प्यते । विशिष्टस्यैव सङ्केतितत्वात् । बोधकत्वस्यापि (1)प्रसेकं वर्णेष्वसत्त्वात् । प्रकृते चासन्तसन्निधानेन प्रत्ययार्थान्वयसौलभ्यायोत्तरपदे एव सा कल्प्यत इति विशेषः । स्वीक चयति-*विशिष्टस्यैवेति* ॥ व्यवहारादिना तत्रैव तन्निर्धारणादिति भाव्ः॥ असत्वादित्यस्य,येन तत्राऽपि विनिगमकगवेषणा स्यादिति शेषः ॥ * उत्तरपद इति* ॥ प्राप्तोदकादिघटकोदकादिपदे. इत्यर्थः ॥ सा-लक्षणा ॥ *विशेष इति* ॥ घटादिपदात् समासस्य लक्षणाया वैषम्यमित्यर्थः । / - अत्रेदं बोध्यम् । उक्तयुक्त्योपकुम्भमित्यादावुत्तरपदस्यैव समी. पार्थे लक्षणा, पूर्वपदं तत्पार्यग्राहकम् । तत्पुरुषेऽपि क्वचिदर्द्धपि. प्पलीत्यायेकदेशिनि चरमपदस्यैव सा । पिप्पल्य द्यर्थे इतर द्यो. तकम् । नीलोत्पलमित्यादिकर्मधारये तु न काऽपि सा, प्रत्येकपद. शक्त्युपस्थितयोरभेदाऽन्वयसौलभ्यात् । बहुव्रीहौ तूत्तरपद एव सेति सार eva vyktm। पाणिपादमित्यादिद्वन्द्वेऽप्युत्तरपदस्य पा. णिपादसमाहारे लक्षणा पदान्तरं द्योतकम् । तत्रैव परम्परया वादनकर्मत्वान्वय एवमितरेतरयोगद्वन्द्व साहित्यापनप्रत्येकपदार्थयोरु. त्तरपदस्यैव सा । अत एव द्विवचनाद्यर्थीद्वत्वाद्यन्वयस्तत्र । समाहारद्वन्द्वे साहित्यं विशेष्यमत्र तु विशेषणमिति भेद्ः। .. यद्वा, samAhAradvandva'pi साहित्याऽप्रतीतेन तत्र लक्षणा, किन्तु प्रत्येकपदशक्त्युपस्थाप्ययोरेव साक्स्साद्वाद्न्क्र्म्त्वाऽन्व्य्ः। "द्व. न्द्वश्वप्राणि" (pA0 sU0 2 / 4 / 2) इति प्रकरणाआदीनष्ठिकत्वसमास. स्य smaahaarpdvypdeshytvm| इतरत्र तु तद्यवहार औप्चारिक्ः। napi itaretarayoge ttprsnggH| evamitaretarayoge dvandve'pi na लक्षणा । एकस्मृत्यारूढपदद्वयात् प्रत्येकशक्त्युपस्थिताऽर्थयोर्द्वित्वाऽन्वय. सम्भवात् । एकक्रियाऽन्वयित्वरूपस्य ekabuddhagha'vacchi. मत्वरूपस्य वा साहित्यस्य पश्चादेवाऽवगमेन पूर्व तत्र लक्षणा. प्रहाऽसम्भवाच्च । चाऽर्थे द्वन्द्व इत्यस्य चाऽर्थाऽन्वययोग्य इत्य्न्त्द्विरोधोऽपि। (1) बोध्ज्ञ्क्त्व्प्र्याप्त्य्धिक्र्न्न्स्यापीत्य्र्थ्ः। Page #298 -------------------------------------------------------------------------- ________________ - smaasshktinirnnyH| . युक्तं चैतत् । द्वन्द्वत्वाऽवच्छिन्नस्य प्रधान भूतार्थद्वयप्रतिपादकत्वे एव, "द्वन्द्वः सामासिकस्य च" (गीता) इत्यनेन समाससमूहमध्ये द्वन्द्वस्य विभूतितया पारिगणनस्य भगवत्कृतस्य स्न्ग्ग्तेः। विशिष्टशक्त्या लक्षणया वा तस्य प्रधानीभूतसमाहारप्रतिपादकत्वे तु समासान्तराद् द्वन्द्वस्याऽविशेषात्तदसङ्गतिः स्पष्टैव । . यत्तु भारतभावदीपे-सममेकत्राऽऽसनं समासो, विदुषां गुरुशिप्याणां वा मन्त्रार्थ कथार्थ वैकत्राऽवस्थानम् । तत्र विदितमर्थजातं सामासिकम् । चातुरर्थिकष्ठक् । तस्य, "ठस्येक" ( pA0 suu07।3। 50) itiikaadeshH| "यस्येति च" ( pA0 sU06 / 4 / 148) इत्य. लोपः । तस्य मध्ये द्वन्द्वो रहस्योऽहम् । "द्वन्द्वं रहस्य" ( pA0 sU0 7 / 1 / 15) इति सूत्रे द्वन्द्वशब्दस्य रहस्यवाचित्वं शाब्दिकप्रसिद्धमिति व्याख्यातम् । '' तत्त विदिताऽर्थस्य चतुरामदर्शनाद्रथन्तराधिकरणन्यायेन सङ्केतितसमासशब्दात् पारिभाषिकसमासरूपाऽर्थस्यैवोपस्थितेरुचितत्वेन प्राप्तस्य सामूहिकठकः समासशब्दात्तदनभिधानात । ". न्द्वं रहस्य" (pA0 suu08|1 / 15) इत्यनेन रहस्ये व्युत्पादित न्द्वस्य नित्यनपुंसकत्वेन पुल्लिङ्गस्य तद्वाचित्वाऽसम्भवात् । समास. वाचिनश्च तस्य पुंल्लिङ्गतायाः "चाऽर्थेद्वन्द्वः'(pA0 suu02।2।28) इत्यादौ दृष्टत्वात् पारिभाषिकत्वाच्च तेन समासस्यैव ग्रहणस्यो. चितत्वाच्च चिन्त्यम् । __ न च साहित्यामानेऽप्येतस्य क्रियाऽन्वयविवक्षायां, पश्य धवं, खदिरं छिन्धीतिवाक्यवत् पश्य धवखदिरौ छिन्धाति प्रयोगापंत्ति. रिति वाच्यम् । प्रत्ययाऽर्थद्वित्वाऽवच्छिन्नधर्मिकस्यैव पदार्थाऽन्तरान्वयबोधस्याऽन्यत्र दर्शनेनाऽत्रापि तदवच्छेदेनाऽन्वयस्यैवोचि. तत्वात् । . नच द्वित्वाऽन्वययोग्यतावच्छेदकसाहित्यभानमन्तरेण द्वित्वा 'न्वय एव दुर्लभ इति वाच्यम् । योग्यताऽवन्छेदकोपस्थितेरनपेक्षा णाद् उपस्थिते योग्य एव तदन्वयात् । अत एव, घटेन जलमानयेत्यत्र छिद्रेतरस्यैव योग्यताबलेनाऽन्वयः । न तु छिद्रतरत्वप्रकार. कः शाब्दबोधः । तत्राप्रकृत्यर्थतावच्छेदकस्यैव द्वित्वान्वययोग्यतावच्छदकत्वेऽपि क्षतिविरहाच्च । विवेचितं चेदमधिकमन्यत्र । / Page #299 -------------------------------------------------------------------------- ________________ 286 दर्पणसहिते वैयाकरणभूषणसारे तश्च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्यैः रित्याहुः । . अत्रोच्यते । समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् । अर्थवत्त्वाभावाद्, "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (pA0 sU0 7 / 1 / 45) इत्यस्यापत्तेः । न च, "कृत्तद्धितसमासाश्च" (pA0 sU0 1 / 2 / 46 ) इत्यत्र समासग्रहणात् सा । तस्य नियमार्थताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् । समासवाक्ये शक्त्यभा. . नच क्षौमवसानावग्निमादधीयातामित्यत्र समुच्चयलाभो न स्या. दिति वाच्यम् । "यत् कर्तव्यं तदनया सह" इतिवचनान्तरात्तत्सि. द्धेः । यद्यपि द्वन्द्वे परस्परान्वयित्वरूपव्यपेक्षा दुर्घटा, तथापि "चा. 'र्थे द्वन्द्वः" (pA0 sU02 / 2 / 29 ) इति विधिसामर्थ्यादेव तत्र समासः, तदर्थस्तूक्तः । समुच्चयान्वाचययोस्त्वनभिधानादेव न द्वन्द्व इति स्पष्टं भाष्ये । यत्त्वेकस्यां क्रियायामेकरूपेणाऽन्वयित्वमेव तत्र सामर्थ्यमिति । तन्न । कचिदेतस्य क्वचितू पूर्वोक्तस्य सामर्थ्यस्याश्र. यणे समर्थसूत्रे वाक्यभेदापत्तेरिति पूर्वोक्तापत्तिमिष्टत्वेनाऽपि परि. हरति ॥ *स्वीकृतमिति ॥ - *चरमवर्णस्यैवेति । पूर्वपूर्ववर्णाऽनुभवजन्योबुद्धसंस्कारस. हिताऽन्तिमवर्णस्येत्यर्थः । नाऽतः केवलचरमवर्णाऽर्थबोधापत्तिः । अधिकमग्रे वक्ष्यते । "व्यपेक्षायां सामर्थे समास एकोऽसङ्गृहीतो भवति" इति भाज्याशयं प्रकाशयन्नयायिकमतं दूश्यति-*अत्रोच्यते इति* / संशादीत्यादिना पदत्वादि (1)परिग्रहः ॥ *भाष्यसिद्धाया इति । "समासग्रहणमर्थवत्समुदायानां नियमार्थम्" इति भाग्य. सिद्धाया इत्य्र्थ्ः। *स्पष्टमिति* / वाक्यस्याऽप्यर्थवत्वेन प्रातिपदिकत्वप्रसक्ती त (1) आदिपदम् सुब्लुक्, समुदायात्पुनःसुबुत्पत्तिः, अनुदात्तं पदमेकवर्जम्, इत्यादीनां प्रवृत्तिग्रहणार्थम् । Page #300 -------------------------------------------------------------------------- ________________ - समासशक्तिनिर्णयः । वेन शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्वस्याप्यसम्भवात् (1) / व्यावृत्तये वचनारम्भमाशङ्गय नियमार्थेन समासग्रहणेन समाहित. m । समासे शक्त्यनभ्युपगमे तु तस्य वृत्त्यार्थबोधकत्वरूपाऽर्थव. स्वाऽभावेनाऽप्राप्तसंशाविषये तस्याऽऽवश्यकतया नियमाऽर्थत्वव्या. घातः स्पष्ट एव । तस्मादेतद्भाष्यमपि समासे विशिष्टशक्तौ मानमिः ति तत्रोक्तत्वादित्यर्थः ॥ ___ न चाऽर्थवत्पदसामर्थ्यनाऽर्थवाचकपदघटितेऽपि प्रातिपदिकसं. शासिद्धिरन्यथा धात्वादिपर्युदासेनैवाऽर्थवत्त्वे लब्धे तदुपादानवैयर्य स्पष्टमेव । दशदाडिमानीत्याद्यनर्थकसमुदायस्य तु नियमेन वारणीयत्वादिति वाच्यम् । अर्थवग्रहणस्योत्तरार्थतायाः सिद्धा. न्तसिद्धत्वे तत्सामर्थ्याऽभावाद्, "अर्थवग्रहणं संशिव्यपदेशार्थम्" इति भाष्येणाऽर्थवत्त्वेन सादृश्यबोधनार्थ तदुपयोगदर्शनाचेति वि. शिष्टशक्त्यभ्युपगममन्तरेण समासे प्रातिपदिकसंशादौर्भिक्ष्यमे. वेति भाव्ः। ___ ननु चित्रगुरित्यादौ विशिष्टे शक्त्यस्वीकारेऽपि नाऽर्थवत्वनिब. न्धनप्रातिपदिकसंज्ञाऽनुपपत्तिः । तथाहि, न शक्यसम्बन्धो लक्षणा, 'गभीरायां नद्यां घोषः' इत्यादावसम्भवात् । तत्र तावन्न गभीरपदं तीरलक्ष न्द्यामित्य्स्याऽन्न्व्याप्त्तेः। न हि तीरं नदी, अत एव नदीपदमपि न त्था। गभीरपदार्थस्यानन्वयापत्तेः । न च पदद्वये प्रत्येकं सा। विशिष्टनदीतीराऽभानप्रसङ्गात् । न च नदीपदेनैव ग. भीरनदीतीरं लक्ष्यते, गभीरादिपदं तात्पर्यग्राहकमिति वाच्यम् । गभीरपदस्य तात्पर्य्यग्राहकत्वमुत नदीपदस्यति विनिगमनावि. र्हात्। (2) ननु "यत्तव्यपेक्षावादिनो नैयायिकमीमांसकादय" इत्यारभ्य अस्य ग्रन्थस्य प्रवृत्त्या मीमांसकमते नायं दोषः संभवति, स्वबोध्य. सम्बन्धत्वरूपलक्ष्यणायास्तैः स्वीक्रियमाणत्वादितिचेत् नैयायिक प्रत्येवैतदुच्यते । किञ्च मीमांसकमतं तत्सम्भवेऽपि निरूढलक्षणायाः शक्तितुल्यतया शाद्विकाभिमतसिद्धिरिति । Page #301 -------------------------------------------------------------------------- ________________ 298 दर्पणसहिते वैयाकरणभूषणसारे ___ अथ "तिप्तसझि" इत्यारभ्य, "योस्सुप्" इति तिप्प. त्याहारो भाष्यासिद्धस्तमादाय "atipAtipadikam"ityeva मू. ज्यतां, (1)कृतमर्थवदादिमूत्रद्वयेन । समासग्रहणश्च नियमार्थ . नव नदपिदस्य द्रव्यवाचकतया साक्षात्सम्बन्ध एव लक्षणायां विनिगमक इति वाच्यम् । गभीरपदस्याऽपि नित्यं गुणिवाचकतया तदर्थस्याऽपि साक्षात्सम्बन्धाऽविशेषात् । तस्मात् पदद्वयलक्षणायां गौरवात् समुदाय एव साऽन्ग्गीकार्या। अत एवार्थवादवाक्यानां प्राशस्त्ये लक्षणेति स्न्ग्ग्च्छ्ते। किन्तु स्वबौध्यरुपैव सा । a. स्ति च गभीरायां नद्यामित्यत्र वाक्यशाप्या गभीराभिन्ननदी तत्स. म्बन्धस्तीरे इति । एवञ्च चित्रगुरित्यादिसमुदायस्य लक्षणया चि. त्राऽभिन्नगोस्वामिरूपार्थबोधकत्वरूपाऽर्थवत्त्वात प्रातिपदिकसंज्ञा ना उनुपपन्नेत्यत आह-*समासवाक्य इति ॥ वाक्य इत्युक्त्या क्वचि. तत्सम्भवेऽपि सर्वत्र राजपुरुषादिसमासे तदसम्भवं सूचयति । aymaashyH। स्वज्ञाप्यसम्बन्धस्य न लक्षणात्वमपभ्रंशेऽपि त. प्रसङ्गात् । किञ्च स्वज्ञाप्य इत्यस्य स्वनिष्ठज्ञापकतानिरूपकज्ञाप्यतावदर्थसम्बन्ध इत्यर्थो वाच्यः । तत्र शापकत्वं वृत्त्या बोधकत्वमुत शानजनकमानविषयत्वमात्रम् । नाद्य्ः। वाक्ये लक्षणाऽभावप्रसङ्गात् । तदर्थस्य गम्भीराभिन्नस्य वृत्त्यबोध्यत्वात् । नान्त्यः । प्रत्येक वर्णानामर्थवत्वापत्त्या विभक्त्यापत्तेरिति स्वशक्यसम्बन्धो लक्षणेत्येवा. ङ्गीकरणीयम् । तथाच समासे तदसम्भवेन प्रातिपदिकसंज्ञाऽनुपपत्तिस्तदवस्थेति तदर्थ विशिष्टशक्तिस्वकार आवश्यक हति ॥ ___*भाष्यसिद्ध इति* | "तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात्" इत्यादेस्ताऽभिधानादिति भावः । *सूत्र्यतामिति । "अतिप्समा. सश्च प्रातिपदिकम्" (2)इत्येव सूत्र्यतामित्यर्थः । तथाच तिङ्सु. (1) कृतमिति । अलमित्यर्थः । अर्थवदादिसूत्रद्वयं नारम्भणीयं किं तु 'अतिप्प्रातिपदिकम्' 'समासश्च' इति सूत्रद्वयं कार्यामत्यर्थः । ... (2) अतिप्समासश्च प्रातिपदिकमिति । वस्तुतस्तु सूत्रद्वयमि. स्यनुपदमेवोक्तम् । Page #302 -------------------------------------------------------------------------- ________________ समासशक्ति निर्णयः । 289 मस्तु । तथाच अतिपू-सुप्तिङन्तभिन्नं प्रातिपदिकमित्यर्थात् समासस्यापि सा स्यादितिचेत्तथापि प्रत्येकं वर्णेषु संज्ञावारणायाऽर्थवत्त्वाऽऽवश्यकत्वेन समासाऽव्याप्तितादवस्थ्यमेव । तथाच प्रातिपदिकसंज्ञारूपं काय्र्यमेवार्थवत्वमनुमापयति धूम इव बन्तभिन्नं यत्तत्प्रातिपदिकमित्यर्थेन समासस्य प्रातिपदिकत्वला भादतिरिच्यमानं समासग्रहणं नियमार्थमस्त्वित्यर्थः । * प्रत्येकं व र्णेष्विति । वर्णानामानर्थक्यपक्षे प्रातिपदिकसंज्ञायां प्रकाशनीयास् र्थाभावादविशेषेण प्रतिवर्ण विभक्तिसम्भवादव्ययादिवेति भावः । *अर्थवत्त्वेनेति* / अर्थवद्ग्रहणस्यावश्यकत्वेनेत्यर्थः ॥ न चाऽर्थवत्समुदायघटक वर्णानामर्थवत्त्व पक्षस्याऽपि भाष्ये दर्श नात्तधणेऽपि विभक्तिर्दुवारेति वाच्यम् ॥ तत्पक्षेऽपि "सङ्घातस्यै * कार्थ्यात् सुबभावो वर्णात्" इति भाष्यात्तन्त्रेणैकैव विभक्तिः समुदायाऽवयवार्थगतमेकत्वं बोधयेत् । एकमेव यदकेत्वं तच्चैकेन सुवा प्रत्यायितमिति बोधनीयाऽभावाद् विभक्तेः प्रत्येकवर्णादनुत्पतेरिति भावः ॥ ननु समासवाक्यस्याऽर्थवत्त्वाऽभावेऽपि न प्रातिपदिकसंज्ञास् नुपपत्तिः । " कृत्तद्धित" ( pA0 sU0 1 / 2 / 46 ) इति सुत्रेणैव तत्सम्भवात् । सम्भवति विधित्वे नियमकल्पनाया अन्याय्यत्वात् । समासग्रहणमेव च समास एकार्थीभावे वा मानम् । वाक्यस्य तु न पूर्वसूत्रेण तत्प्रसक्तिरर्थवत्त्वाऽभावात् । संसर्गस्याऽशक्यत्वेऽप्या काङ्क्षादिवशादेव तद्भानस्य सूपपादत्वात् । एवं प्रकृतिप्रत्ययसमुदायस्याऽप्यनर्थकत्वेनाऽप्राप्तसंज्ञाविधानार्थं कृत्तद्धितग्रहणमिति स मस्तस्यैव सूत्रस्य विधायकत्वम् । आद्यसूत्रस्य तु अभ्युत्पन्नसाधुशब्दस्वरूपमेव, न तु बहुवटुरित्यादिसमुदायोऽप्युत्तरपदलाक्षणि कतादृशसमुदायस्याऽर्थवत्त्वाभावात् । कृदन्तानां केषाञ्चिदर्थवत्त्वेऽपि धातुत्वादेवं तद्धितानामपीयानित्यादीनां प्रत्ययत्वेन तादृशसमुदायस्य त्वनर्थकत्वेन पूर्वसूत्राऽविषयत्वेन तत्र तत्र प्रातिप* दिकत्वविधानार्थ सूत्रकारेण द्वितीयं सूत्रं प्रणीतम् । अत एवाऽत्रार्थवदिति नाऽनुवर्त्तते ऽसम्भवात्प्रयोजनाभावाच्च । तत्र कृच्छन्देन 37 Page #303 -------------------------------------------------------------------------- ________________ 290 दर्पणसहिते वैयाकरणभूषणसारे हिम (1) / किञ्चैवं, चित्रगुमानयेत्यादौ कर्मत्वाद्यनन्वयापत्तिः, प्रत्यया * प्रत्ययपरिभाषया तदन्तग्रहणं संज्ञाविधावित्यस्य प्रायिकत्वात् (2) / उत्तरादिवत्केवलकृतामप्रयोगेण तदुपादानवैयर्थ्याच्च । यद्यप्युक्तयुक्त्या तद्धितपदस्यापि तद्धितान्तपरतैव लभ्यते तथापि बहुपट्वादिसङ्ग्रहाथ तत्स्वान्यवहितोत्तरत्वसम्बन्धेन तद्धितविशिष्टप्रकृ. तिघटितसमुदायतद्धितान्तान्यतरपरतया व्याख्येयम् । प्रकृतित्वं च प्रत्ययविधानावधित्वम् । इयानित्यादौ तु प्रत्ययस्यैव तदन्तत्वान्न दोषः । पचतक्यादिसमुदायान्तर्गततद्धितप्रकृतेनिरुक्ततद्धितवैशिष्टयाभावान्न तत्राऽतिप्रसङ्गः । कृद्ग्रहणपरिभाषा - या(3)अनन्तरग्रहणज्ञापिताया असार्वत्रिकत्वाच्च, न मूलकेनोपदंश. मित्यादावतिप्रसक्तिः । एवं समासग्रहणेनाध्यप्राप्तप्रातिपदिकसंज्ञाविधानाद्राजपुरुष इत्यादिसमुदायात् स्वाद्युत्पत्तिः सुलभेति तत्र विशिष्टशक्त्यभ्युपगमो निष्प्रमाणकः । वाक्यस्य सा नेत्युक्तमेव तत्र कोशादिना शक्त्यपरिच्छेदात् । यत्र तु कोशादिकं परिच्छेदकं, तत्र समासे पङ्कजादौ तां न निवारयामः । एवञ्च वाक्यस्याऽर्थवत्त्वाऽभावेन प्रातिपदिकसंज्ञा' प्रसक्तेस्तदवृत्तिरूपफलाऽभावेन समासग्रहणस्य नियमार्थत्ववर्णनमसाम्प्रतम् । भाष्ये तस्य नियमपरतया वर्णनं तु संसर्गस्य शक्यत्वमित्येकदेशिमतमनुसृत्यैवेत्यरुचेराह * किश्चैवमिति । एवं-समासे विशिष्टशक्तयस्वीकारे । कर्मत्वाद्यनन्वयापत्तिरित्यस्य गवादिपदार्थे इति शेषः । तत्र हेतुमाह * प्रत्ययानामिति । तथाच प्रकृतित्वं (1) समासोऽर्थवान् प्रातिपदिकत्वात्, यन्नार्थवद् न तत् प्रातिपदिकम, अभेदविवक्षापक्षे, भू-इत्याद्यनुकरणवत्, इति । (2) प्रायिकत्वादिति । "कृदतिङ्," इत्यादिस्थलेषु दोषापच्या "संज्ञाविधौ" इत्यस्य ज्ञापकसिद्धत्वेन 'ज्ञापकसिद्धं न सर्वत्र' इति म्यायेनाप्रवृत्तिरिति भावः । वस्तुतस्तु परिभाषैव न कर्तव्या फळाभावादित्याद्यन्यत्र स्पष्टम् । (3) अनन्तरग्रहणेति । "गतिरनन्तरः" इतिसूत्रस्थ 'अनन्तर' ग्रहणज्ञापितेत्यर्थः । Page #304 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । 291 नां प्रकृत्यर्थान्वितस्वार्थबोधजनकत्वव्युत्पत्तेः । विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् । यतु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युपत्तिरेव कल्पत इति । तन्न । 'उपकुम्भम्', 'अर्द्धपिप्पली' इत्यादौ (1) पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचा ररात् । प्रत्ययविधानाऽवधित्वं, न तु प्रत्ययाव्यवहितपूर्वत्वम् । बहुपटुरित्यादौ पद्मादिशब्देऽव्याप्तेः । न च "तावेव सुप्तिङो यौ ततः परौ, सैव च प्रकृत्तिराद्या" इति भाष्यात् प्रत्ययाऽव्यवहितपूर्वस्यैव प्रकृतित्वलाभ इति वाच्यम् । तदर्थानवबोधात् । यौ ततो विधानाबधेरसति विशेषानुशासने परौ तावेव सुप्तिङावित्युपलक्षणं, प्रत्ययान्तरस्याऽपि । यतो विहितौ सैव प्रकृतिरिति तदर्थात् । आद्येत्यभ्यासाऽभिप्रायेण । तथाच समा सोत्तरपदस्य विधानावधित्वरूप प्रकृतित्वाऽभावेन तदर्थे न कर्मत्वा 'ऽद्यन्वयः सम्भवत्युक्तव्युत्पत्तिविरोधादिति भावः । प्रत्ययानामिति व्युत्पत्तिर्हि दण्डिनमानयेत्यादौ दण्डादौ कर्मत्वाऽन्वयवारणाय स्वीक्रियते । तदर्थश्च 'प्रकृत्यर्थनिष्ठविषयतानिरूपितविषयतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेन प्रत्य यजन्योपस्थितित्वेन हेतुता' इति तत्र प्रकृते सन्निहितत्वेनैव निवेः शस्तावतैवोक्तस्थले व्यभिचारवारणान्न तु प्रकृतित्वेन, गौरवादिति मतं दूषयितुमुपन्यस्यति *यत्त्विति । *सन्निहितेति * / सन्निहितत्वं चाव्यवहित पूर्वत्वेनाऽनुसन्धीय. मानत्वम् । तस्य च चित्रग्वादिपदे गवादौ सत्वान्नोक्ताऽनुपपत्तिरिति भावः । व्युत्पत्तिरेवेत्येवकारेण पूर्वोक्तप्रकृतिस्वघटितव्युत्पत्तिव्यवच्छेदः । उपकुम्भादौ व्यभिचारोद्भावनं तु प्राचीनमते । नव्यनये तत्रोत्तरपदे लक्षणाऽभ्युपगमेन त्द्प्र्स्क्तेः। तत्राऽपि = उपकुम्भादिसमासेऽपीत्यर्थः ॥ (1) आदिना 'पूर्वकायः' 'धवखदिरों' इत्यादीनां संग्रहः । Page #305 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे नच तत्रापि सन्निधानमेव । आनुशासनिकसन्निधेर्विवक्षि तत्वात् । तथाच यत्पदोत्तरं याऽनुशिष्टा सा तदर्थगतं स्वार्थं बोधयति । समासे च समस्यमानपदोत्तरमेवानुशासनमिति वा यम् । अर्थवत्त्रे विशिष्टस्यैव प्रातिपदिकत्वेन विशिष्टोत्तरं विभक्त्यनुशासनात् । अथ प्रकृतित्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि, 'पङ्कजमानय', 'दण्डिनं पश्य', 'शूलिनं पूजय' इत्यादौ पङ्कदण्डश्लेष्वानयनदर्शन पूजन देरन्वयप्रसङ्गात् ( 1 ) / ' अघट - मानय' इत्यत्र घटेऽप्यानयनान्वयापत्तेश्च । 292 * आनुशासनिकेति । सन्निहितत्वं चाऽव्यवहितपूर्वत्वम् । तस्वेनाऽनुसन्धीयमानत्वं वा । धवखदिरावित्यादौ धवादिपदार्थे विभ. क्त्यर्थानन्वयप्रसङ्गात् । किन्तु सन्निहितत्वेनाऽनुशासनबोधितत्वम् । तच्च धवादिपदार्थानामिवोपादिपदार्थानामस्तीत्याशयवानाह तथा* चेति* | *समस्यमानपदोत्तरमिति । समासस्याऽनेकपदसमुदाया. त्मकतया समुदायस्य प्रत्येकाऽनतिरिक्ततया समासरूपप्रातिपदि * कादू विहितविभक्तेस्तत्तत्पदसन्निहितत्व' दिति भावः । सम्भवेदेवं यदि समासग्रहणनिबन्धना प्रातिपदिकसंज्ञा, किन्तु तस्य नियामकतया पूर्वसूत्रेणैव सा वाच्या । तथाचोक्तप्रकाराऽसम्भव इत्याशयेनाह *a~rthavatsUtreNeti // तथाच शास्त्रबोधितसन्नि हितत्वमपि विशिष्टस्यैव, न केवलपूर्वपदस्येत्युक्तस्थले व्यभिचारो दुरुद्धर इति भावः । प्रकृतित्वस्य पर्याप्त्याख्य विलक्षणसम्बन्धेन समुदायमात्रविश्रान्तत्वेऽपि केवलाश्रयतया तद्वत्त्वस्य प्रत्येकदेशेऽपि सम्भवादुक्तव्युत्पत्तिशरीरे आश्रयतैव निवेशनीयेत्याशयेन शङ्कते - *अथेति* ॥ प्रकृतित्वाश्रये - प्रकृतित्वाश्रयार्थे । असन्निहितप्रकृत्यर्थे दूषणमुद्भाव्य सन्निहितेऽपि तदाह - *अघटमिति ॥ पूर्वपदार्थप्राधान्यमत्रेत्याशयेन दूषणेओद्भावनम् । तत्त्वं चाऽग्रे वक्ष्यते ॥ (1) आनयनादिकर्मत्वान्वयप्रसङ्गादित्यर्थः । इष्टापत्तिस्तु कर्तु - मशक्याऽसत्यपि तात्पर्ये लक्षणां विना तादृशान्वयबोधाननुभवात् । Page #306 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः H । 293 नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्त्रयः । 'पाकानील:' 'धर्मात् सुखी' इत्यादौ पाकधर्मादिहेतुताया रूपसुखादावनन्वयप्रसङ्गात् । यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रम्, तच्चात्राविरुद्धमिति, तन्न । घटं पश्येत्यत्र घटपदात् स. मवायेनोपस्थिताकाशवारणाय दृश्या प्रकृत्यर्थत्वस्यावश्यक त्वात् । अथ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वमिति चेन्न । 'गामानयति कृष्णो दण्डेन' इत्यत्र कृष्णे तृतीयाथन्वयप्रसङ्गात् । अथ समस्यमानपदार्थगत स्वार्थबोधकत्वं स *विशेषणतयेति* ॥ एकत्र विशेषणतयाचरुद्धस्यापरत्र तदन्वये नैराकाङ्क्षयादिति भावः । यत्र क्वाऽपि विशेषणेनापरान्वय इति यथाश्रुतं दूषयति- * पाकानील इत्यादि ॥ नीलत्वसुखयोः स्वाश्रये विशेषणतयान्वितयोः पाकादित्याद्यन्तर्गतपञ्चम्यर्थहेतुत्वस्यानन्वयापत्तेरित्यर्थः ॥ *तज्जन्यज्ञानविषयत्वमिति ॥ तत्पदार्थः प्र्कृतिः। मात्रपदेन वृत्तिप्रतिपाद्यत्वस्य व्यवच्छेदः । अत्र चित्रग्वादिसमासाऽन्तर्गतगवादिपदार्थे इत्य्र्थ्ः॥*अविरुद्ध्मिति* अबाधितमित्यर्थः । घटं पश्येत्यत्र दृशिर्ज्ञानसामान्याऽर्थः ॥ *aakaashvaarnnaayeti*|| समवायनोपस्थिताकाशे दृश्यर्थकर्मत्वाद्यन्वयवारणायेत्यर्थः ॥ *वृत्या प्रकृत्यर्थत्वस्येति* ॥ वृत्तिजन्योपस्थितिविषयत्वस्येत्यर्थः । 'वादिवाक्ये यावन्तोऽर्थाः सम्भवन्ति' इति न्यायेनोक्तव्युत्पत्ति दूषयितुमर्थान्तरपरतया व्याचष्टे -*अथेति ॥ पूर्व तु प्रत्ययसन्निहितपदार्थत्वं प्रकृतित्वमत्र तत्तत्प्राग्वर्त्तिपदार्थत्वमिति भेदः ॥ *प्र सङ्गादिति ॥ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविषयतायाः कृष्णे सत्त्वादिति भावः (1) ॥ प्रत्ययानामिति व्युत्पत्तेरेकार्थीभाववादिमते सत्वेऽपि नाऽस्मन्मते सा सार्वत्रिकी । समास एवाऽसम्भवात् । किन्तु प्रकृते व्युत्पत्यन्तरमेव कल्प्यते इत्यभिप्रेत्याह *अथेति । (1) अव्यवधानांश निवेशे तु 'उपकुम्भम्' इत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयानापत्तिरिति भावः । Page #307 -------------------------------------------------------------------------- ________________ 294 दर्पणसहिते वैयाकरणभूषणसारे मासोत्तरविभक्तेः कल्प्यत इति चेन्न । अक्लुप्तकल्पनां क्लुप्तव्यु. त्पत्ति(1) त्यागश्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति दिक् । ____ अपिच समासे विशिष्टशत्यस्वीकारे 'राजपुरुषः' 'चित्रगुः' 'नीलोत्पलम्' इत्यादी सर्वत्रानन्वयप्रसङ्गः । राजपदादेः सम्बन्धिनि लक्षणायामपि, 'तण्डुलः पचतिः' इत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेतुनाया आवश्यकत्वात् पुरुषा. देस्तथात्वाभावात् । *अक्लत्पकल्पनामिति* / समस्यमानपदाऽर्थविषयतानिरूपित. विषयतासम्बन्धेन शाब्दं प्रति विशेष्यतासम्बन्धन प्रत्ययजन्योपस्थितेः कारणत्वाऽन्तरकल्पनामित्यर्थः । / ननु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वरूपा व्याससमाससाधारण्यकैव व्युत्पत्तिः । सन्निहितत्वं च प्रकृतिघटकत्वे सति प्राग्वर्तित्वमिति नोक्तदृषणमत आह-*दिगिति* ॥ तथा कल्पने चोक्तव्युत्पत्त्यपेक्षया पदत्वस्य प्रकृतित्वघटितस्य व्युत्पत्तीनिवेशे गौरवमित्यादिदिगर्थः । ननु प्रत्ययानामिति व्युत्पत्तेः प्रकृतिप्रत्ययघटिततया तत्र प्रकृ. तित्वप्रत्ययत्वयोरनुगतयोर्दुर्वचत्वेन तत्तयक्तिभेदेन कार्यकारण. भावो वाच्य्ः। तथाच समासस्थले समस्थमानपदार्थस्य प्रत्यया. र्थान्वयाऽभ्युपगमे बाधकाऽभावोऽत आह -*अपिचेति* ॥ *अन. न्वयप्रसङ्ग इति* ॥ नामार्थयोरिति व्युत्पत्तरिति भाव्ः। अनन्वयमेवाह-*राजपदादेरिति* ॥ लक्षणायामपीत्यपिना सम्बन्धलक्षणायां नितरामन्वयाऽभावः सूयते । नचोक्तव्युत्पत्ते. (1) क्लप्तव्युत्पत्तीति । प्रत्ययानां प्रकृत्यन्वितस्वार्थबोधकत्व. रूप्व्युत्प्त्तित्याग्मित्य्र्थ्ः। Page #308 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । 595 'तण्डुलः शुभ्र' इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे(1)त ण्डुलादेस्तम्य च शुक्ल अभेदेनैवान्व्य्ः। 'शुभ्रंण तण्डुलेन' इत्या दौ च विशेषणविभक्तिरभेदार्थिका, पार्टिको वाऽन्वय इति ना. स्तण्डुलः शुभ्र इत्यादी व्यभिचारोऽत आह-तण्डुलः शुभ्र इति* ॥ * अभेदेनैवान्वय इति। तथाचवमेव कल्पयेदित्यभिप्रेत्याह-* अथे. ति॥shubhrnn तण्डुलेनेत्यादौ व्यभिचारमाशय निराचष्टे-*अभेदार्थिः केति* ॥ अथवा कट इव तत्समानाधिकरणभीमाऽऽदिभ्यो द्वि. तीयादिविभक्तेरनभिहितसूत्रे भाष्यकृताऽभिधानातू सामानाऽधि. करण्यसमानाधिकरणयोर्विशेष्यविशेषयोभीवस्याभेदस्य विशेषण. पदोत्तरविभक्त्यर्थत्वलाभात् तत्रापि शुभेणेति तृतीयाजन्याभदोप. स्थितिसत्त्वान्न व्यभिचार इति भाव्ः। नन्वत्र अभेदो यदि भेदत्वाऽवच्छिन्नाऽभावस्तदाऽप्रसिद्धिः । भेदस्य केवलाऽन्वयित्वात् । यदि भेदप्रतियोगिकाऽभावस्तदा नी. लो वह्निरिति वाक्यस्य प्रामाण्यापत्तिद्धित्वादिना नीलभेदाभावस्य वही सत्वाद् विशेषणविभक्त्यर्थैकदेशे भेदे प्रकृत्यर्थस्थानन्वया. पत्तिश्च । नच भेदेऽभावे च द्वितीयादेः शक्तिः । भेदे च प्रकृत्यर्थस्य प्रकृत्यर्थताऽवच्छेदकावच्छिन्नप्रतियोगिताकत्वेनाऽन्वयः । उक्तस. म्बन्धेन प्रकृत्यर्थविशिष्टभेदस्य तु तत्वाऽवच्छिन्नप्रतियोगिताकत्वेनाऽभावेऽन्वयोपगमानोक्तापत्त्यादिरिति वाच्यम् । 'प्रमेयो घट' इत्यादौ प्रमेयत्वाऽवच्छिन्नभेदाऽप्रसियोक्तप्रकाराऽसम्भवात् । नीलपदादिपरनीलपद्घटितनीलो घट इति वाक्यस्य प्रामाण्याऽऽप. त्तेश्च । नीलत्वादिना नीलभेदाभावस्य घटेऽबाधात् । नच तपक्तित्वावच्छिन्नाऽभेद एव विभ्क्त्य्र्थ्ः। तथा सत्यपू. (1) प्रातिपदिकार्थकप्रथमेति । प्रातिपदिकस्य अर्थो यस्याः स्तादृशी या प्रथमा तदर्थ इत्य्र्थ्ः। पाक इत्यादौ व्यापारस्येव प्राति. पदिकार्थस्यापि द्वेधा भानं, विभक्त्या सत्वरूपेण स उपस्थाप्यते इति विरूपोपस्थितेः सत्वेनाभेदान्वयसंभव इतिभाव्ः। Page #309 -------------------------------------------------------------------------- ________________ 296 दर्पणसहिते वैयाकरणभूषणसारे तिप्रसङ्गः । तथाच समासे परस्परमन्वयासम्भवादावश्यकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः । वैव्यक्तिनिष्ठत व्यक्तित्वस्य भानाऽलम्भयेन तदवच्छिन्नप्रतियोगि ताकाऽभावे शक्तिग्रहाऽसम्भवनाऽपूर्वव्यक्त्य भेदाऽन्वयाऽनुपपत्तेः । अभावबुद्धेर्विशिष्टवैशिष्ट्याऽवगाहित्वाऽनुपपत्या एकधर्माऽवच्छि नप्रतियोगिताकाऽभावेऽपरधर्मावच्छिन्नप्रतियोगितायाः सम्बन्धतया भानाऽसम्भवाञ्श्चेति चेन्न । अभेदस्तादात्म्यं तच्च स्ववृत्यसाधारणो धर्मः । असाधारण्यं च स्वप्रतियोगिवृत्तित्व-स्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव प्रवृत्तेः सः । तस्मिन्नाधेयतया प्रकृत्यर्थाऽन्वयः । अपूर्वव्यक्तिनिष्ठ तद्व्यक्तित्वस्य विशिष्य ज्ञातुमशक्यत्वेऽप्येकमात्रधर्मत्वेन सामान्य प्रत्यासत्या सुग्रहात् सर्वं सुस्थमिति । * पार्ष्टिक इ ति* ॥ शाद्वबोधोत्तरकालिक इत्यर्थः ॥ *अन्वय इति* ॥ तदूबो ध इत्यर्थः । अरुणाऽधिकरणरीत्या सर्वेषां विभक्त्यर्थानां प्रथमं क्रि. यायामेवाऽन्वयेन तत्र शुभ्रादिपदार्थान्वये विभक्तिजन्योपस्थितिसत्वात्तत्पक्षेऽपि नोक्तव्युत्पत्तेर्व्यभिचार इति भावः ॥ ननु नामाऽर्थयोरिति व्युत्पत्ते राजा पुरुषस्तण्डुलः पचतीत्यादौ राज्ञः स्वस्वामिभावसम्बन्धेन पुरुषे, तण्डुलस्य कर्मतासम्बन्धेन धात्वर्थपाकेऽन्वयवारणायाऽऽवश्यकत्वेऽपि तत्र राजा पुरुषस्तोकं पचतीत्यत्राऽभेदसम्बन्धेनाऽन्वयाद् व्यभिचारवारणायाऽभेदाति* रिक्तसम्बन्धाऽवच्छिन्नत्वं नामाऽर्थनिष्ठप्रकारतायां निवेशनीयम् । नच विशेषण विभक्तंरभेदाऽर्थकतया निर्वाहः । कट एव कर्मेति भाग्यव्याख्याऽवसरे भीष्मादीनां स्वयमकर्मकत्वेऽपि विशेष्य सम्ब न्धिविभक्त्यैव भीष्मादिपदोत्तरं भवितव्यम् । तदेकयोगक्षेमत्वात् । केवलानां च प्रातिपदिकानां "प्रत्ययः" "परश्च" इति नियमेन प्रयोगाऽनर्हत्वात् । यथेश्वरसुहृदः स्वयं निर्धना अपि तदीयधनेनैव तं - त्फलभाज एवं गुणा अपीति "अनभिहित" सूत्रे वदता कैयटेन वि. शेषणविभक्तेः साधुत्वमात्रार्थकत्वं स्पष्टमेवोक्तम् । विभक्त्यर्थप्रातिपदिकार्थविशेष्यकपुरुषादिप्रकारक बोधस्याऽननुभवाच्च । अत एव Page #310 -------------------------------------------------------------------------- ________________ .. समासंशक्तिनिर्णयः । 297 किञ्च, 'राजपुरुषः' इत्यादौ सम्बन्धिनि, सम्बधे वा लक्ष NA । नाद्यः । 'राज्ञः पुरुषः' इति विवरणविरोधात् । समासस मानार्थकवाक्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्णयो व्युत्पत्तौ भेदेनेति पठ्यते । तथाच तत्पले लक्ष्यार्थराजसम्बन्धित पुरुषादावन्वयो नाऽनुपपन्नोऽत आह-*किश्शेति |.*विव्र्न्न्प्न्ने धादिति* ॥ अत्र वदन्ति । विग्रहस्थ विवियमाणसमानाऽर्थकत्वं नाऽविनि यमाणजन्यबोध यद्यविशेष्यकत्वे सति यद्यत्प्रकारकत्वं तत्तद्धि शेष्यकतत्तत्प्रकारकबोधजनकत्वम् । प्राप्तमुदकं यमित्यादेः प्राप्ताद. कादिस्मास्विग्र्ह्त्वाऽनुप्प्त्तेः। पचति, व्याकरणमधीते इत्यादी. नां पाचको वैयाकरण इत्यादिकृत्तद्धित्तान्तविग्रहत्वानापत्तेश्च । तत्र विग्रहविगृह्यमाणजबोधविषयपदार्थानां विशेषणविशेष्यमाववैवरी त्यात् । नाऽपि तजन्यबोधीययावद्विषयकबोधजनकत्वम् । पुरुषस्य राजेत्यस्यापि राज्पुरुस्सादिविग्र्ह्त्वाप्त्तेः। किन्तु विनियमाणज. बोधजनकत्वं तद् वाच्यम् । प्राप्तमुदकं यमित्यादेः प्राप्तोदकादिसमासजबोधविषयाः परस्परसम्बन्धतात्पर्यविषाभूताश्च यावन्तः पदार्था उदकादयस्तविषयकबोधजनकत्वघटकीयाकर्मतेत्येतावन्मात्रस्य घटकर्मकानयनकृतिरिति विग्रहत्ववारणाय वावदिति । राज्ञः पुरुषः सुन्दर इत्यधिकाऽवगाहिनो राजपुरुष इति विग्रहत्व. मिष्टमेव । वस्तुतस्तु शक्तिग्रहणाऽर्थप्रयुज्यमाने तस्मिन्नतात्पर्य्यविषया. 'र्थकपदप्रयोगदौर्लभ्यमेव । पुरुषस्य गजेत्यादेस्तु विग्रहत्ववारणाय तात्पर्य्यविषयत्वं विशेषणम् । तत्र पुरुषं प्रति यो घटः कर्मत्वमित्यादिसमुदायस्य, घटं नयेत्यादिविग्रहत्वं । कुम्भं करांतीत्यादीनां तुं कर्नलक्षणोऽपि न, कर्मकारकाणामेव न्यायनये कुम्भकारादिविग्रहत्वम् । प्रकृते च राजपुरुष इत्यादित्वस्य राक्षः पुरुष इति वाक्य अक्ष. तत्वान्न तस्य विग्रहत्वानुपपत्तिरिति ॥ . *अन्यथेति । समानार्थकत्वाभावे इत्यर्थ । / *तस्मात* ॥वि. Page #311 -------------------------------------------------------------------------- ________________ 298 दर्पणसहिते वैयाकरणभूषणसारे न स्यात् । नान्त्य्ः। राजम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् (1) / विरुद्धविभक्तिरहितप्रातिपदिकार्ययोरभेदान्वयव्युत्पत्तेरि. प्रहवाक्यात् ॥ *न स्यादिति* ॥ तत्समानाऽर्थकवाक्यस्यैव त. छक्तिनिर्णायकत्वादिति भावः ॥ सम्बन्धलक्षणाकल्पं दूषयति ॥ *नान्त्य इति । नीलोत्पलादिसमाससङ्ग्रहाय समानविभक्तिकेत्य. पहायोक्तम् । *विरुद्धविभक्तिरहितेति ॥ विरुद्धविभक्तिकधातु प्रातिपदिकार्थयोः, स्तोकं पचतीत्यादावभेदाऽन्वयदर्शनादाह-*प्रा. तिपदिकार्थयोरिति । तथाचाऽभेदसंसर्गावच्छिन्नप्रातिपदिकाऽर्थः निष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विरुद्ध. विभक्तिरहितपदजन्योपस्थितेर्हेतुतया तस्या राजपुरुष इत्यादिस. मासोत्तरपदार्थे पुरुषादी सत्वादभेदाऽन्वयो दुरि इति भाव्ः। * ननु विरुद्धविभाक्तराहित्यं व्याससमाससाधारणं, न विशेष्य. वाचकपदस्य विशेषणवाचकपदाऽप्रकृतिकविभक्त्यप्रकृतित्वम् । नी. लं घटमानयेत्यादावभावात् । नाऽपि विशेषणवाचकपदस्य विशेष्य. वाचकपदाप्रकृतित्वे विशेष्यपदाप्रकृतिकत्वस्य तदनुत्तरत्वस्य तदु. तरत्वेनाऽप्रतिसन्धीयमानत्वस्य वा नीलो घट इत्यादौ नीलपदोत्त. रविभक्त्यैव घटादिपदोत्तरविभक्तिभिशयां सत्त्वेन तत्राभेदान्वया. नुपपत्तरिति चेत् । . अत्र केचित् । विशेषणपदे विशेष्यवाचकपदप्रकृतिकविभक्त्य. प्रकृतिकत्वमेव विरुद्धविभक्तिराहित्यम् । साजात्यं च सुत्वादिना प्रथमात्वादिना वा, नीलो घट इत्यादी विशेषणविभक्तर्विशेष्यविभ. क्तिभिन्नत्वेऽपि तत्सजातीयभिन्नत्वाऽभावेनोक्तविरुद्धविभक्तिराहित्य. स्य तत्राऽक्षतत्वादिति । ___ वस्तुतस्तु विशेषणविभक्तेः साधुत्वमिति मते विरुद्धत्वं स्वार्थभिन्नार्थकत्वम् । नीलो घट इत्यादौ विशेषणविभक्तनिरर्थकतया त. त्र विशेष्यविभक्तिविरुद्धार्थकविभक्तिद्धितीयादिरूपैव, तदप्रकृतित्व. स्य विशेषणवाचकपदे सत्त्वान्न तदसरः । एवं नीलघटमानयेत्या. (1) राजसम्बन्धस्य नामार्थत्वेनाभेदसम्बन्धेनैव पुरुषेणान्वयः बोधस्स्यात् नतु आश्रयत्वसम्बन्धेनेति भाव्। . Page #312 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| बादि प्रपधित वैयाक्र्न्न्भूस्स्न्ने। . : ___अत एव, "वषट्कत्तः प्रथमभक्षः" इत्यत्र न भक्षमुद्दिश्य(1)माथम्यविधानं युक्तम् । एकासरताभङ्गापत्तेरिति(2) तृती दिसमस्तस्थले विशेषणविभक्तरेवाभावेन ताहशविभक्त्यप्रकृतित्वं विशेषणवाचकपदस्याव्याहतम् । अत एव चैत्रस्य सुतस्य धनमित्यादौ नाऽभेदान्वयाऽऽकाङ्क्षा ! तत्र विशेषणविशेष्यविभक्त्योर्विभिन्नसम्बन्धार्थकत्वात् । नाऽपि स्तोकमत्तीत्याद्यसङ्कहः । पूर्वकल्प तु विशेषणवाचकविभक्तस्तिविजातीयत्वेनोक्ताकालयास्तत्रास. स्वेन तदसङ्ग्रहः स्पष्ट एव । सारे, प्रातिपदिकार्थयोरिति प्रकृताभिप्रायणैव । तथाच विरु. अविभक्त्यप्रकृतिप्रातिपदिकार्थनिष्ठाभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे धातुप्रातिपदिकान्यतरजन्योपस्थितिः कारणमित्यर्थः फलित इति। __ ननु पूर्वनिरुक्तविरुद्धविभक्तिराहित्यस्याभेदान्वयबोधाका क्षवे, चैत्रस्य सुतस्य धनमित्यादौ तदापत्तिरत आह-*प्रप. चितमिति* ॥ विभक्त्यर्थमन्तभाव्य नामार्थान्वय एवोक्तव्युत्पत्ति. रिति तत्रोक्तम् । तस्यापि सार्थकविभक्त्यप्रकृतिस्वमपि विशेषणवाचकपदे निवेशनीयमत्र तात्पर्यम् । मीमांसकैरपि विशिष्टशक्तिप. क्षाऽभ्युपेय इत्याह-*अत एवेति । समास एकार्थीभावस्य सर्व सम्मतत्वादेवेत्यर्थः । *भक्षमुहिश्यति । "ऋत्विजो हविशेषान् bhakSayanti"iti विहितभक्षणमनूयेत्यर्थः । . *एकप्रसरताभङ्गापत्तेरिति । उद्देश्यविधयभावनाऽन्वये पृ. थगुपस्थितेर्नियामकत्वेन तदनुरोधेन तदभ्युपगमे विशिष्टाऽर्थो. (1) भक्षमुहिश्येति । 'होतृचमस' इति समास्याबलात्प्रासं.. ssttkrtRsmbndhibhkssmuddishyetyrthH| ... ... ..... (2) भडापत्तरिति । समालादि एकरूपेणैव-उद्देश्यविधेयभाव.. रहितेनैव पदार्थोपस्थितिर्भवति, स्वभावात् । भामुहिश्यप्राथम्य.. विधानेत त्द्भ्स्यादितिभाव्ः। .... . . . . . . . Page #313 -------------------------------------------------------------------------- ________________ 300 दर्पणसहित वैयाकरणभूषणसारे ये। "व्यङ्गः स्विष्टकृतं यजति" इत्यत्राङ्गानुवादेन वित्वविधानं न युक्तम् । एकपसरताभङ्गापोरिति दशमे च निरूपितं पस्थितिजनकत्वरूपैकप्रसरताभङ्गापत्तेरित्यर्थः । तैर्विशिष्टशक्त्यः नभ्युपगमेऽपि विशिष्टलक्षणाया अभ्युपगमेनकप्रसरतायास्तन्मत. सिद्धत्वात् । न चोदश्यतयाऽन्वये यच्छब्दयोगप्राथम्यादीनां विधयतयान्वये च तच्छब्दयोगादीनां तन्त्रतया तत्र तदभावात् कथं तदापादानमिति वाच्यम् । सति तात्पर्ये, प्रथमो भक्षः, पण्डितों ब्राह्मण इत्यादावुद्देश्यविधेयभावेन बुद्धरानुभविकत. या यच्छब्दयोगादीनां प्रायिकत्वात् । तादृशशाब्दबोधे a. समस्तपदजन्योपस्थितेर्हेतुता तु न । दामोदरः पूज्यो, राजपुरुषः सुन्दर इत्यादितस्तथा बोधानुपपत्तेस्तत्र च प्राथम्यविशिष्टं भक्षणान्तरमेव विधीयते shbdvRttyaa। ततश्च प्राप्ताप्राप्तविवेकन प्राथ. म्यविधिः पर्यवस्यतीति सिद्धान्तादिति भावः । ... *जयङ्गैरिति । तत्र होज्याशेषभूतत्रित्वविशिष्टयत्किञ्चिदङ्गः विधानं, किं वा त्रित्वविशिष्टाऽङ्गविधानमिति संशये प्रकता. विज्याशेषेण पुरोडाशेन स्विष्टकृते हुतत्वादत्राऽपि शेषभूतत्रित्व. विशिष्टाऽङ्गैरेव स्विष्टकद्वचनं युक्तमिति पूर्वपक्षे, शेषभूतानि का. निचिदङ्गान्यनृद्य वित्वविधाने एकप्रसरताभङ्गापत्तिस्तस्मात् कल्प. सूत्रोक्तत्रित्वविशिष्टाङ्गान्तरविधानमिति निर्णीतं दशमाध्यायस्य तृ. तीये पादेः इत्य्र्थ्ः। कल्पसूत्रोक्तानि हृदयाघेकादशाङ्गानि तुहृदयं 1, जिह्वा 2, वक्षा 3, यकृत् 4, वृषणौ 5 / 6, सव्यं दोः 7, उभे पावें 89, दक्षिणा श्रोणी 10,गुदम् 11, इति । तत्र त्रीणिदक्षिणोऽस, सव्या श्रोणी, गुदं तृतीयमिति । .... नन्वेकप्रसरत्वं न विशिष्टाऽर्थोपस्थितिजनकत्वं, किन्तु समासः . घटकपर्दयोरुद्देश्यावधेयभावेनाऽन्वयाऽबोधकत्वमिति व्युत्पत्तिस्त. द्भङ्गापत्तरिति तदर्थो, न तु विशिष्टार्थोपस्थितिजनकत्वभङ्गापत्तिरि.' ति। तांशव्युत्पत्तिशरीरंतु समासघटकपदाऽर्थनिष्ठविधेयतानि. सपितोइश्यतासम्बन्धेनं शाब्दबुद्धि प्रति समासघटकपदजन्योप. स्थितिः प्र्तिब्न्धिकेति। Page #314 -------------------------------------------------------------------------- ________________ * समासशक्किनिर्णयां : सङ्गच्छते । सङ्गच्छते चाऽरुणाधिकरणारम्भः । / . 5. अन्यथा, "अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणा ति" इत्यत्रारुणपदवदितस्योरपि एकाग्दत्वादिगुणमात्रवाचकतया अमूर्तत्वात् , क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्य. स्यैव वाक्या दशङ्काया असम्भवादिति प्रपाश्चितं भूषणे । तस्मात् समासशक्तिपक्षो(1) जैमिनीयैरवश्याभ्युपेय इस्पास्ता वि. स्तरः ॥ 34 ॥ * ..... राजपुरुष इत्यादौ राजा चाऽसौ पुरुषश्चेत्येव विग्रहः । चित्र. गुरित्यादौ च चित्राणां गमामयमित्येव समानार्थत्वानुरोधात् । नच तादृशप्रतिवध्यप्रतिबन्धकभावकल्पने गौरवमिति वाच्यम् । सर्वत्र विशिष्टशक्तिकल्पनापेक्षया कचित् प्रतिबध्यप्रतिबन्धकमाव: कल्पने एव लाघवात् । __ वस्तुतस्तु यत्रोद्देश्यविधेयभावेनान्वयबोधस्तत्पदार्थोपस्थितिस: मवहिततदानुपूर्वीविरहादेव तथान्वयासम्भवानोक्तप्रतिबध्यप्रतियः न्धककल्पनाऽपि । एकप्रसरता तु प्रथमपदार्थाऽन्वितभक्षविशेष्यकबोधोऽनुभव एवेति नोक्तयुक्त्या मीमांसकैर्विशिष्टशक्तिरभ्युपेयेत्यत आह-*सङ्गच्छते चेति* / *वाक्याद् भेदेति*| नच तस्य वाक्यभेदेन प्रकरणे निवेशोऽपि सम्भवति । अमूर्तत्वेन क्रियाभिः कारकत्वेन द्रव्यः सममपि सम्बन्धासम्भवात् । नच तृतीयया ज्योतिष्टोमकरणीभूतप्राकराणिकद्रव्याण्यनुद्य यत् कर्तव्य तदारुण्यगुणकेनेति परिच्छेदकत्वेन तदन्वयो नासम्भवित इति वाच्यम् । तथा सति शक्तिः कारकमिति सिद्धान्तभङ्गायत्तेरित्यपि बोध्यम् । उपसंहरति-*तस्मादिति । जैमिनीयैरिति वदता नैया. यिकमतस्य सयुक्तिकत्वं ध्वन्यते ॥ 33 ॥ *समानार्थत्वाऽनुरोधादिति । समानार्थत्वं च व्याससमा. .. (1) जैमिनीयैरिति । अर्थान्महर्षिप्रणीतसूत्रविरोधावं जमिनी. यानां युक्तमिति भाव्ः। Page #315 -------------------------------------------------------------------------- ________________ 302 दर्पणसहिते वैयाकरणभूषणसारे यद्यपि प्रथमान्तानामेव बहुव्रीहिरिति "शेषो बहुव्रीहि" (पा. s0.2।2।23) इति सूत्राल्लभ्यने इति प्रथमान्तपक्षे(1) वा. क्यं, चित्रा गायो यस्येत्येवं सम्भवत्येव । "षष्ठी"(pA0 mU0 2 / 2 / 9) इति समासविधानाद् राज्ञः पुरुष इति च पक्ष वाक्य. m । तथापि तस्य न विग्रहत्वं भिन्नार्थत्वात् , किन्तूक्तस्यैवेति मीमासकास्तान् प्रसङ्गानिरस्यति-- आख्यातं तद्वितकृतोर्यत्किञ्चिदुपदर्शकम् ॥ गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ॥ 35 ॥ तद्धितकृतोर्यत्किश्चिदर्थबोधकं विवरणमाख्यातं, तत्र विप सयोः समानविशेष्यप्रकारकबोधजनकत्वं तदनुरोधादित्यर्थः । उक्त विग्रहवाक्याऽन्तर्गतराजशब्दस्य सम्बन्धिनि लाक्षणिकत्वान्न विग्र. स्व्क्स्स्तिः। सम्बन्धार्थकशष्टयन्तस्य तु सम्बन्धप्रकारकबोधजनकत्वान्न विग्रहत्यमेवं चित्रा गावो यस्येत्यादेरपीत्याशयं प्रकाशयति-यद्य. पीत्यादि, मीमांसका इत्यम्तेन । *सूचालभ्यते इति* / तेन हि,"शेषो बहुव्रीहिः" ( pA0 sU0 212 / 23) इत्याधिकारात प्रथमात्रिकस्य द्वितीयाश्रितेत्यादिनाऽयुक्तस्य समासो विधीयते । यद्यपि, "विशेषणं विशेष्येण" (pA0 su0 2 / 157) इत्यादिना तस्याऽपि समास उक्त एव तथापि नाऽसौ प्रथमाशब्देनोल्लिखित इति तत्त्रिकस्य शेषत्वमवि. कलमिति भाव्ः। ___उक्तस्यैवेति । चित्राणां गवामयमित्यादेरेवेत्यर्थः । एक्कारेण प्रथमाऽन्तचित्रादिपदघटितस्थ व्यवच्छेदः । उपदर्शकपदस्य विवरणम्-अर्थबोधकमिति । आख्यातम्-तिङन्तम् । तत्र तिङन्तघ. (1) प्रथमान्तपक्ष इति । प्रथमान्तानां समास इति पक्षः, प्रथ. मान्तपक्षः, इति मध्यमपदलोपी समासो बोध्यः । कचित् 'प्रथमा. न्तम्' इति पाठः, सदा तत् वाक्यविशेषणम् । वाक्ये प्रथमान्तत्वश प्रथमान्तपदघटितत्वेन बोध्यम् । Page #316 -------------------------------------------------------------------------- ________________ समासशकिनिर्णयः । यो दृष्टः । तथाहि । 'आक्षिकः' 'कुम्भकारः' इत्यन्त्राक्षकरणकव्यापाराश्रयः, कुम्भोत्पत्यनुकूलव्यापाराश्रम इति बोधः । 'अक्षैदिव्यति' 'कुम्भं करोति' इत्यत्राक्षकरणिका देवनानुकूला भावना, कुम्भपश्यनुकूला भावनेति बोधः । कृत्प्रत्यये कारकाणामाख्याते च भावनायाः प्राधान्यं वदतो मीमांसकस्यापि गुणप्रधानभावांशव्यत्यासो न * विवरणत्वबाधक (1) इति नात्र पाक्षिकस्य, 'चित्रा गावो यस्य' इत्यादेर्विग्रहत्वे बाधकमस्तीति भावः ॥ 34 ॥ नन्त्रस्तूकरीत्या सर्वत्र समासे शक्तिरस्तु च तथा विग्रहस्तथापि षष्ठीतत्पुरुषकर्मधारययोः शक्तिमत्वाविशेषान्निषादस्थपत्यधिकरणसिद्धान्त सिद्धिर्न स्यादित्यत आह 303 टित विवरणे इत्यर्थः । व्यत्यासमेवाह - * तथाहीत्यादि । तनु तत्रापि, यः कर्त्तृलक्षकतयाऽक्षकरणव्यापाराश्रय इति बोधान्न समानार्थकत्वभङ्गोऽत आह-* कृत्प्रत्यये इति* ॥ कारकाणाम् क त्रादीनाम् ॥ प्राधान्यम् मुख्यविशेष्यत्वम् । कारकाणां प्राधान्यं, "प्र. कृतिप्रत्ययार्थयोः" इति न्यायेन, भावनायास्तु "भावप्रधानमाख्यातम्" इति निरुक्तादिति भावः ॥ 34 ॥ *शक्तिमत्त्राविशेषादिति ॥ शक्तिमत्वमेकार्थीभावः ॥ *सि* द्धान्तसिद्धिरितिं* ॥ सिद्धान्तस्य मीमांसितार्थस्य सिद्धिरनुष्ठानोपयोगाईत्वमित्यर्थः । तथाहि "निषादस्थपतिं याजयेत्" इति श्रूय. ते । तत्र निषादस्थपतिशब्दः किं षष्ठीतत्पुरुषो बहुव्रीहिर्वोत कर्मधारय इति संशये, कर्मधारयेऽपूर्वविद्याध्ययन कल्पनागौरवाद बहुव्रीहौ वाक्यलक्षणायां गौरवाल्लाघवाऽभावात् षष्ठीतत्पुरुष एवेति पू (1) विवरणत्वबाधक इति । तद्धितकृतोरर्थप्रदर्शक वाक्ये गुणप्राधान्यवैपरीत्येऽपि यथा विवरणत्वमङीक्रियते तथा चित्रा गावो यस्य इति वाक्येऽपि विवरणत्वं संभवेदितिभावः । Page #317 -------------------------------------------------------------------------- ________________ .. .... दर्पणसहिते वैयाकरणभूषणसारे पर्यवस्यच्छाब्दबोधाऽविदूरप्राकक्षणस्थितः ॥ शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तम् ॥ 35 ॥ पर्यनस्यश्चासौ शब्दबोधश्च तस्मादविदरशासौ प्राक्क्षणश्च, तदानीन्तनलाघवमादायाऽधिकरणाऽविरोध इत्यर्थः । अयं भा. व्ः। निषादस्थपतिपदस्य समासशक्तिपक्षे, निषादरूपे निषादानाच स्थपती, निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्ना. नार्थत्वम् । तथाच, "नानार्थे तात्पर्य्यात् विशेषावगतिः" इति न्यायेन तत्कल्पनायां(1) पदद्वयेन पूर्वोपस्थितार्थे(2) एवोप पक्षे, तत्पुरुषस्यापि पूर्वपदलाक्षणिकतया कर्मधारयापेक्षया गौरवालाघवात् कर्मधारय एव । अपूर्वविद्याध्ययनस्योत्तरकल्प्यत्वेन तादृशगौरवस्य फलमुखतया अदोषत्वादिति सिद्धान्तितम् । तद् वि. रुद्ध्येत । भवन्मते तत्पुरुषस्वीकारेऽपि गौरवाऽनकाशादिति भावः ॥ _. *तदानीन्तनति * ॥ तादृशवाक्यजन्यशाब्दबोधाव्यवहितप्राक क्षणावृत्तिशक्तिग्रहनिष्ठान्तरङ्गबहिरङ्गभावचिन्तनप्रयुक्तलाघवमादा. येत्यर्थः । तदेव विशदयति-*अयम्भाव इति* ॥ निषादरूप इति* ॥ स्थपतावित्यनेनान्वितम् ॥ *निषादानामिति ॥ निषादसम्बन्धिस्थपतावित्यर्थः । तत्र षष्ठयर्थसम्बन्धान्तर्भावणैकार्थीभावाऽभ्युपगमात् ॥ *निषादस्वामिक इति* ॥ स्थपतिशद्वस्य स्वाम्यर्थकतया निषादाभिन्नस्वामिके पुंसीत्यर्थः । तत्रान्यपदार्थान्तर्भावेण समुदायशक्तिस्वीकारात(3) / नानाऽर्थ इत्यस्य वृत्त्यानेकार्थोपस्थितौ जाता. यामिति शेषः ॥ न्यायेनेत्यस्य व तात्पर्य्यमिति सन्देहे सति ॥ त. कल्पनायाम् तात्पर्य्यकल्पनायाम् ॥ . *पूर्वोपस्थितार्थ एवेति* ॥ समासघटकप्रत्येकपदशक्त्युपस्था. (1) तत्कल्पनायामिति । तात्पर्यकल्पनायामित्यर्थः । (2) पूर्वोपस्थितार्थ एवेति । निषादरूपस्थपतावेव निषादसम्ब. ध्यपक्षया तदुपस्थितः प्रथमत एवोत्पत्तेः । (3) बहुव्रीहि समासपक्षे इति शेषः । Page #318 -------------------------------------------------------------------------- ________________ smaasshktinirnnyH| 305 स्थित्यादिलाघवात् तत् कल्प्यत इति । परेषामपि सति तात्पर्य, 'यष्टी प्रवेशय' इति वल्लक्षणाया दुर्वारत्वात् तात्पर्यमेव क. पिताऽर्थमात्रविषयककर्मधारयीयशक्तिप्रहस्थान्तरलेन प्रथमोप. स्थिताऽर्थ एवोपस्थितिलाघवानिषादस्थपतिशम्दस्य तात्पर्य्यमव. सीयते तेन विशेषाऽवगतिः । न तु बहिर्भूतपदार्थविषयशकिग्रहोपस्थापिते, त्दुप्स्थितेर्विल्म्बित्त्वादिस्याख्न्न्द्द्लाऽर्थ्ः। निरुक्तव्यपेक्षैव सामर्थ्य मूलकदभिप्रेतमित्यर्थ इदमपि प्र्मान्न्म्। अन्यथा जहत्स्वार्थवृत्तिपक्षे पदानामानर्थक्यात प्रत्यकपदवृत्त्याऽर्थोपस्थितेरसम्भवेन क तन्मूलकशक्तिग्रह इति तस्यान्तरणत्वकथनम. सङ्गतमेव स्यादिति बोध्यम् । तत् तात्पर्य, कल्प्यते-अवधार्यते । ननु "संयोगो viprayogadha"ityAdinA हरिणा संयोगादीनां विशे. पाषगतिहेतुत्वं बोध्यते,तत् कथं तात्पर्यस्य विशेषावगतिहेतुत्वामिति चेन्न । नानाशक्त्युपस्थिताऽनेकेषु संयोगादनकस्मिन्त्रवधारिते ता. त्पर्ये विशेषावगतिरिति शब्दार्थस्याऽनवच्छद इति भावाऽर्थस्य वक्ष्यमाणत्वात् । संयोगादीनां तात्पर्यग्राहकतायामेवोपयोगेन तात्पर्यस्य विशेषावगतितुत्वं सर्वसमतमेवेति भाव्ः। ननु प्रत्येकपदहात्तपक्षेऽनायासनैवाधिकरणसिद्धान्तापपत्तौ वि. शिष्टशक्तिपक्षे नारशसिद्धान्तसमर्थने क्लेशो दुष्परिहर एवत्यत मा. ह-*परेषामपीति* ॥ *प्रवेशयेतिवदिति ॥ तात्पय्यस्यैव लक्षणा. नियामकतया तत्सत्त्वे वाक्यलक्षणया समासाऽन्तरबोधस्य दुर्वार तया तात्पर्याभावेनैव त्द्व्ग्ते/र्न्नीय्त्वादित्य्र्थ्ः। ननु, "निषादस्थपतिं याजयेत्" इत्यत्र स्थपतिशब्दः स्वामिप. व्यः, श्रेष्ठपर्यायो वा । उभयथाऽप्यसौ गुणवचनः । तस्य च जा. तिवचन(1)निषादपदेन कर्मधारये तत्र गुणवचनस्यैव पूर्वनिपातनियमेन स्थपतिनिषादमिति प्रसज्जयत, न तु निषादस्थपतिमिति स्यात् । किञ्च उभयथापि स्थपतिशब्दार्थस्य नित्यसम्बन्धिसापे. (1)जातिवचनेति |nissaadshmdsy "शूद्या निषादो जातः पारसवो'. पिवा" इतिस्मृत्युक्तानुलामजातिविशेषवाचित्वं प्रासद्धमेव । Page #319 -------------------------------------------------------------------------- ________________ 301 दर्पणसहिते वैयाकरणभूषणसारे लप्पकोटौ अवशिष्यत इति दिक् ॥ 35 ॥ ... इति वैयाकरणभूषणसारे समासशक्तिनिरूपणम् ॥ 5 ॥ ॥ अथ शक्तिनिणयः ॥ ... शक्तिप्रसङ्गात् तस्याः स्वरूपमाह--- इन्द्रियाणां स्वविषयेष्वनादियोग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा ॥ 36 ॥ क्षत्वेन षष्ठीसमास एव न्याय्यो, न तु कर्मधारय इति कथमुक्तसि. द्धान्तसङ्गतिः प्रकृतेऽपीत्यत आह-*दिगिति* ॥ तदर्थस्त्वत एवा. स्वरसात् "liGgadarzanAca"iti सूत्रं हेत्वन्तरोपसङ्ग्राहकं प्रणीतं महः र्षिणा । तच्च शबरस्वामिना, "कूटं हि निषादानामेवोपकारक, नास्. योणामेवश्च तनिषादानामेव स्वम्" इति भाष्ये व्याख्यातम् । तथा. च कूटदक्षिणालिङ्गात् कर्मधारयत्वे निर्णीते स्थपतिशब्दस्य राजदन्तादित्वात् परनिपातो बोध्यः सम्बन्धाकालानिवृत्तिरप्यर्थतो नि. षादानां स्वत्वलाभादुपपद्यते । एवं लाघवादिविचारस्तु कश्चित् सम्भवमात्रेणेति सर्वमनवद्यम् ॥ 35 ॥ इति भूषणसारदर्पणे समासशक्तिनिरूपणम् ॥ 5 ॥ *प्रसङ्गादिति ॥ "समासे खल मित्रव शक्ति" इति ग्रन्थेन स्मृतायाः शक्तेरनुपेक्षणीयत्वादिति भावः । अगृहीतवृत्तिकात पदात् पदार्थोपस्थितेः शाब्दबोधस्य चादर्शनात्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धिं प्रति तधर्मावच्छिन्नार्थनिरूपितवृत्तिविषयकपदज्ञानं करणं, वृत्त्या पदजन्यपदार्थोपस्थितिव्यापारः । तां विना तदनुत्पत्तेः, न तु वृत्तिमत्त्वेन ज्ञातं पदम् । अतीतानागतशब्दानुसन्धानाच्छाब्दबोधा. 'नुद्य्प्र्स्न्ग्गात्। .. वृत्तिश्च शक्तिलक्षणाभेदाद द्विविधा । तत्रार्थे पदसङ्केतः शक्तिः । स चेदं पदमिममर्थ बोधयतु इति पदविशेष्यकेच्छात्मकः । अस्मात् पदादयमों बोध्य इत्याकारपदार्थविशेष्यकेच्छारूपो वा. विनिगमः काभावात् । तया चार्थबोधकं पदं वाचकमिति व्यवतियते । शास्त्र Page #320 -------------------------------------------------------------------------- ________________ ... shktinirnnyH| 307 कारादिसङ्केतः परिभाषा । तया चार्थबोधकं पारिभाषिकमिति व्य. वहियते नदीवृयादिपदम । लक्षणा तु shkysmbndhH। तत्कल्पि. का तु मुख्यार्थ्बाधोत्रीत्तात्पानुप्प्त्तिः। तथा हि । गङ्गायां घोष इत्यत्र गङ्गापदस्य घोषाऽभावात् प्रवाहाऽर्थकत्वेन तीरतात्पर्य्यकत्वे उन्नीते तात्पर्यविषयतीरस्मृति विना. नुपपद्यमानेन तीरशाब्दबोधेन तस्मृतिराक्षिप्यते । सा च गङ्गापद. वृत्तिं विनानुपपद्यमाना तज्ज्ञानमाक्षिपति । तेद्विषया ग्रहापदनिरूपि. ता वृत्तिन शक्तिस्तस्यात्राभावादतस्तीरस्मारिका काचिदन्यैव वृत्तिः कल्प्यते । सा च गङ्गापदशक्यसामीप्यरूपैव तेन रूपेण गृह्यमाणा तीरं स्मारयत्यनुभावयति c। शक्याशक्योपस्थितिस्तु न ल्क्स्स्न्ना। उपस्थिति हेतोस्तत्वासम्भवात् । नापि स्वयोध्यसम्बन्धः । समासशक्तिनिरूपणोक्तयुक्तः । - नन्वीश्वरेच्छाया शक्तित्वासम्भवः, घटपदस्थापि पटे शक्तत्व. प्रसङ्गादू, घटपदात पटो बोदव्य इतीच्छाया विषयतया पटेऽपि सत्वात । यदि चेश्वरेच्छीयघटपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं शक्तिरिति न पटपर्देऽतिप्रेसङ्गः । तद्विषयत्वेऽपि ता. दृशविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वस्य तत्रानभ्युपगमादि. त्युच्यते, तदापि गङ्गापदात् तीरबोधस्यापि जायमानत्वेन सन्मात्रविषयकेश्वरेच्छीयगङ्गापदजन्यबोधविषयत्वप्रकारतानिरूपितविशे.. प्यत्वस्य तीरे सत्वाच्छक्त्यैव निर्वाहे कृतं लक्षणयति चेन्न । गङ्गापदवाच्यत्वव्यवहारस्य तीरादावसत्वेन गङ्गापदजन्यबोधः विषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वसम्बन्धन ईश्वरेच्छीयगङ्गादिपदानां प्रवाहादीशक्तिस्तीरनिष्ठविशेष्यतायाश्च गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूप्यत्वेऽपि न तस्य तारशविषय तात्वेन तादृशप्रकारतानिरूपितत्वमपि तु शुद्धविषयतात्वेनैवेत्यभ्यु. पगमान्न तया लक्षणान्यथासिद्धिर्नाऽपि विषयत्वलक्षणसम्बन्धस्य पदे जन्यजनकभावे च सत्त्वेऽपि त्त्रातिप्र्स्न्ग्ग्ः। ___ तत्र लक्ष्योपस्थितिनियामकः सादृश्यात्मकः सम्बन्धो गौणी, तदतिरिक्तस्तु शुद्धलक्षणेति व्यवहियते । शुद्धाऽप्युपादानलक्षणभेदेन द्विविधा । तत्र मुख्यसंसृष्टान्यार्थोपस्थापकत्वमुपादानत्वम् । शक्याऽविषयकलक्ष्यार्थीपस्थितिजनकत्वं लक्षणात्वम् । 'यष्टीः प्रवे. Page #321 -------------------------------------------------------------------------- ________________ 308 दर्पणसहिते वैयाकरणभूषणसारे इन्द्रियाणां चक्षुरादीनां स्वविषयेषु-चाक्षुषेषु घटादिषु य. थाऽनादियोग्यता-तदीयचाक्षुषादिकारणता तथा शब्दानामपि अर्यैः सह तदवोधकरणतैव योग्यता सैव(1) शक्तिरिसर्थः । शय,' 'गायां घोषः' इत्यादिके यथायथमुदाहरणे । तत्राऽप्याद्या. 'जहत्स्वार्थाऽन्त्या च जहत्स्वार्थेन्युच्यतं । तद्भेदान्तराणि त्वन्यतोऽवधार्याणीति नैयायिका आहुः ॥ ...... ... मीमांसकास्तु उक्तयुक्त्या लाक्षणिकपदस्य वाचकत्वपरिहारेऽपि मेश्वरेच्छायाः shktitvm। ईश्वरस्यैवानभ्युपगमात् । नन्विच्छाया ईश्वरीयत्वमनुपादेयमेवं चाऽऽधुनिकसङ्केतहानादपि शाब्दबोधोदयेन, तारशसङ्केतस्य वृत्तितानिर्वाह्ः। आधुआनेकसइंतत्वेन तात्पर्य्यस्याऽपि वृत्तित्वप्रसस्तु न, पदार्थोपस्थितिनियामकसैंतस्यैव वृत्ति: त्वेन तस्याऽतत्वात् । तज्ज्ञानस्य साक्षादेव शाब्दधीजनकतया प. दार्थोपस्थित्यात्मकव्यापाराऽनपेक्षणाद् वृत्युपस्थापितार्थ एव प्रकर णादिना तदवधारणात् । ___आधुदिकसतितडित्यादिपदेषु त्याधुनिकसङ्केतस्य प्रागवधा. रितस्य डित्यादिव्यक्तिशाब्दधीजनकपदार्थोपस्थिती नियामकत्वेन तवृत्तित्वस्य सौलभ्यादिति चेदेवमपि सङ्केतस्थ निष्प्रतियोगिक तया तदीयोक्तविषयत्वस्याऽप्यापातरमणीयतया सम्बन्धित्वाऽस. म्भवन पदार्थाऽनुपस्थापकत्वानिर्वाहात् । तस्मात् पदपदार्थयो. च्यवाचकभावनियामकः सम्बन्धः पदार्थान्तरमेव । नाऽप्यसो समवेतः । अभावादावपि सत्वात् । किन्तु वैशिष्टयाख्येन सम्ब धान्तरेण वर्तते इत्याहुः ॥ तदेतत्रानामतानि निराकर्तुमादौ तत्स्वरूपप्रदर्शनमित्याशयेन मुलमवतारयति-तस्याः स्व्रूप्मिति*॥त्स्याः-shkteH निर्विषयाणां तेषां कथं घटादिविषयोऽत आह-चाक्षुषेति* ॥ तथाचउपचारिकविषयत्वं न विरुखमिति भावः । चाक्षुषपदं त्वाचादिप्रत्यक्षस्थास्. प्युपलक्षणम् । इन्द्रियनिष्ठचाक्षुषादिकारणतायामनादित्वम् । i. (1) लैवबोधकारणतारूपैव शक्तिरित्यर्थः । Page #322 -------------------------------------------------------------------------- ________________ shktinirnnyH| 309 ननु न बोधकारणत्वमनादिभूतं shktiH। आधुनिकदेवदसादिपदे तदभावात् । अन्यथा पित्रादीनां सङ्केताज्ञानेऽप्यन्व. यबोधप्रसङ्गो, लाक्षणिकातिव्याश्चेति सङ्केतज्ञानमपि हेतुर्वाच्यम् । तथाचावश्यकत्वात् स एव शक्तिरस्तु । स चाधुनिके पित्रादेर्गवादी चेश्वरस्य चेति चेत् । ___ अत्रोच्यते । सङ्केतो न स्वरूपेण हेतुः । (1)अगृहीतशन्द्रियजन्यपूर्वपूर्वबोधध्वंसकालिकत्वं,न त्वजन्यत्वमव्यावर्तकत्वात् । शब्दनिष्ठरोधकारणतायां तु स्वजन्यबोधसमानाकारपूर्वपूर्वबोधध्वं. सवत्वम् । त्द्बोध्कार्न्न्ता-अर्थ्बोध्क्त्व्म्। शायमानं पदं करणमभिप्रेत्येदम् । अन्यथा विषयतायां तादृश. हेतुताऽवच्छेदकतेत्यर्थो बोध्यः । सङ्केतहानं विनोक्तशक्तिग्रहाऽसम्भवेनावश्यापेक्षणीयतया तस्यैव शक्तित्वमस्तु, "taddhetoreva"iti न्या. यात् इत्याशङ्कते-*नन्विति* ॥ तस्याऽशक्तित्वे हेतुराधुनिकेत्या. दि॥ आधुनिकेएतत्कालिकसङ्केतावशिष्टे । तदभावात मिरु. क्तानादित्वविशेषणविशिष्टबोधकारणस्वाभावादित्यर्थः ॥ विशेष्य. सत्वेऽपि प्रकृते विशेषणाऽभावप्रयुक्तविशिष्टाभावसत्वेन तदप्र. तियोगित्व्रूप्|2)कार्न्न्त्व्ण् न स्म्भ्व्तीत्य्र्थ्ः। ___ नम्वनाविभूतेतिप्रसिद्धिप्रदर्शनमात्रार्थकं नतु तच्छक्तिशरीरे प्र. विष्टं येन तद्रूपेण तस्य हेतुता सम्भाव्यता किन्तु बोधकारणत्वत्वेन. व । प्रकृते तेन रूपेण तमामे बाघकाभाव इति चेत्स्यादेवं यदि सङ्केतग्रहमन्तरेणैव तद्भहो भवेन तु तत स्म्भ्व्तीत्याः-*अन्य्थेति। सङ्केतनिरपेक्षस्यैव तस्य शाब्दबोधहेतुत्वे इत्यर्थः ॥ *लाक्षणिके. ति* ॥ तत्राऽप्यनादिभूतबाधजनकत्वव्यवहारादिति भावः ॥ *A. वश्यकत्वादिति* ॥ अवश्याऽपेक्षणायज्ञानविषयत्वादित्यर्थः ॥ स एव-सङ्केत एवं ॥ एवकारण बोधकत्वव्यवच्छेदः, ॥ सङ्केतस्य स्व. रूपतः सामान्यतो विशेषरूपेण वा हेतुत्वमाभिमतामिति विकल्पं दूषयति-*उच्यत इति ॥ *स्वरूपेणेति ॥ स्वस्य यदूपमिति व्यु. (1) अगृहीत शक्तिकात इत्यत्र पदादितिशेषो बाध्यः . (2) कायाधिक्र्न्न्वृत्त्य्भाव्प्र्तियोगित्वेत्य्र्थ्ः। Page #323 -------------------------------------------------------------------------- ________________ 310 दर्पणसहिते वैयाकरणभूषणसारे क्तिकादर्यबोधप्रसङ्गात् । नाऽपि सामान्यतो ज्ञातः । प्रमेयत्वादिपदेवपीश्वरादेः सतत्वेन तज्ज्ञानशून्यानां लौकिकमीमा. सकादीनां (1)तत्तदर्थबोधजनकत्वग्रहवतामेव बोधोदयेन व्य. भिचारात् । नचाऽर्थधीजनकतावच्छेदकत्वेन तज्ज्ञानं तथा । ततोऽपि लाघवेनार्थंधीजनकतावेनैव हेतुतायाम्स्म्त्प्क्स्स्सिद्ध्ः। न चा. धुनिकदेवदत्तादौ सङ्केनज्ञानादेव बोधेनास्य व्य्भिचार्ः। तत्रापि स्पत्त्या स्वाऽसाधारणधर्मेणोक्तसङ्केतत्वेनेत्यर्थः । दण्डत्वेन घटे द ण्ड इव शानाऽविषय एव सङ्केतत्वेन तुरिति यावत् ॥ * अगृहीत. शक्तिकादिति* ॥ अज्ञ्यात्स्न्ग्क्तादित्य्र्थ्ः॥ . अर्थबोधप्रसङ्गादिति ॥ सङ्केतस्य तत्र विद्यमानत्वादिति मा. व्ः॥ *सामान्यत इति* / / जनकाजनकसाधारणरूपेणेत्यर्थः । / *स. नत्वेनेति ॥ ईश्वरीयसङ्केतत्वादिना vishessdhrmennetyrthH| *तज्ज्ञानशून्यानामिति* ॥ सङ्केत ईश्वरीयत्वमाविदुषामित्यर्थः ॥ *लौकि. कमीमांसकानामिति* ॥ वैदिकानां तेषां कथञ्चिदीश्वरबोधसम्भवादुक्तं *लौकिकेति । अथवा लौकिकानां व्यावहारिकपदार्थमा. प्रविषयकशानवतां पामराणामिति यावत् । मीमांसकानां चेत्य्र्थ्ः। *बोधोदयेनेति ॥ सङ्केतत्वेन तज्ज्ञानमात्राद् गवाद्यर्थबोधोद. येनेत्य्र्थ्ः॥ यद्यपि सङ्केतत्वेन सङ्केतक्षानकारणतावादिमते नेश्वरीयत्वादेनि: वेशस्तस्थापि गवादावीश्वरस्येति तद्वन्यालोचनयेश्वरीयत्वादेनिवे. शस्तदभिमत इत्यभिप्रेत्य दूषितमिति ध्येय्म्॥ तत्तदर्थधीजनकग्रह. पतामेवेत्येवकारेण निरुक्तसङ्कतज्ञानवत्स्यव्यवच्छेदः । स च तमा. नशन्यानामित्यस्यैवानुवादः । एवशुन्यपाठस्तु सुगमः । इदश्च श. क्तिग्रहरूपकारणप्रदर्शकम् । तज्ज्ज्ञानं सङ्केतज्ञानम् ॥ तथा हेतुः॥ ___ *त्तोऽपीति*॥अर्थ्धीज्ञ्क्तानिरूपित्विस्स्य्तास्म्ब्न्धाव्च्छि. (1) अत्रादिपवम्-चार्वाक बौद्धादिसंग्राहकम् । .. . . . . " Page #324 -------------------------------------------------------------------------- ________________ shktinirnnyH| 311 "इदम्पदम् एनमर्थ बोधयतु" इसीच्छाग्रहे पदे तदर्थबोधकस्वस्याऽवगाहनेन व्यभिचाराभावात् । . . नच स्वातन्येण बोधकताज्ञानं कारणं वाच्यम् । अन्यथा, नेदं तद्धीजनकमिति ज्ञानवतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेति जानतस्तद्ग्रहापचेरिति वाच्यम् । भाऽवच्छेदकत्वस्याऽवच्छेदकत्वाऽपेक्षयाऽर्थधीजनकतावेन हेतुता. या औचित्यंन वैयाकरणे प्रसिद्धिरित्यर्थः ॥ सङ्केतज्ञानस्येदं पदमर्थः धाजनकताऽवच्छदकवादित्याकारकस्याऽर्थधीजनकताऽवच्छेदकत्वा. 'वच्छिन्नप्रकारताकज्ञानत्वेन हेतुत्वे गौरवादिदं पदमर्थधीजनकमि. ति शानस्यैवार्थधीजनकतावावच्छिन्नप्रकारताकहानत्वेन हेतुत्व. मुचितं लाघवादिति भाव्ः। . वस्तुतस्तु तन्मते सङ्कतत्वेनैव हेतुतेति नोक्तविकल्पाऽवसर इति बोध्यम् । सङ्केतशानादेवेत्येवेनाऽर्थधीजनकत्वग्रहव्युदासः ॥ अस्य-बोधकत्वग्रहस्य ॥ व्यभिचारो व्यतिरेकः ॥ तत्रापि3 saGketamAtrAda'rthabodhasthale'pItyarthaH // *इच्छाग्रह इति ॥ इदम्पदविशेष्यके तदर्थबोधकत्वप्रकारकेच्छाग्रहे इत्यर्थः ॥ *अव. गाहेनेनेति* ॥ विषयीकरणेनेत्यर्थः । ज्ञानेच्छादिविषयकशान. स्य तद्विषयकत्वनियमादिति भाव्ः॥ स्वातन्त्र्येति* ॥ इतराविशे. स्स्न्न्त्वेनेत्य्र्थ्ः। प्रकृते चेच्छांशे विषयितया विशेषणीभूतबोधक. त्वस्यैव तज्ज्ञानेन विषयीकरणादिति भावः ॥ __*अन्यथेति* ॥ पारतन्त्र्येणाऽपि बोधकताज्ञानस्य शायधीहे. तुत्व इत्यर्थः । इष्टापत्तिनिरासायाह-*नेदं तद्धीजनकमितीति* ॥ *अस्माच्छब्दादिति ॥ एतच्छब्दजन्यैतदाशयकबोधविषयोऽयमर्थ इत्याकारकवर्तमानग्रहवत इत्य्र्थ्ः। पदविशेष्यकार्थधीजनक त्वबोधग्रहे विद्यमाने तदंशेऽर्थधीजनकत्वावगाहिन इदं पदमेतदर्थः धीजनकत्वेन बुद्धमनेनति ग्रहस्यासम्भवात्तैपहायास्मादित्याकारकबोधग्रह उक्तः । एतस्मिस्तु न तस्य प्रतिबन्धकता, प्राह्याभावानषगाहित्वादिति भावः ॥ *तनहापत्तेरिति* ॥ घटादिशाब्दयोधापत्तरित्यर्थः । उक्तः Page #325 -------------------------------------------------------------------------- ________________ 312 दर्पणसहिते वैयाकरणभूषणसारे : नेदं तद्धीजनकमितिग्रहवतो बाधेन पदे परग्रहं जानतोऽपि तद्ग्रहासम्भवात् । अन्यथा भ्रान्तिज्ञस्यापि भ्रान्त्त्वाप्त्तेरिति(1)| .. . शानस्य विषयकत्वेऽपि न तेन पदांशेऽर्थबोधकत्वं विषयीक्रियते येन तस्य शक्तिमहत्वं स्यात् । किन्तु बोधांशे तत्पदजन्यत्वमर्थाशे तारशबोधविषयत्वमेव, तथा तेन तुल्यवित्तिवेद्यतया पदांशेऽर्थबोधकत्वमप्यवगाह्यत इति तु दुर्वचं तुल्यवित्तिवेद्यत्वे मानाभ वात्तत्प्रतिबन्धकस्य ग्राह्याभावावगाहिनो नेदं तद्धाजनकमिति ज्ञानस्य जाग्रूक्त्वान्य्च्। न च पदनिष्ठार्थपदजन्यबोधविषयत्वमपि शक्तिर्विनिगमनावि. रहादुभयविधज्ञानाच्छाब्दबोधस्य संघर्षानुभवसिद्धत्वन कार्यता. पच्छेदककोटावव्यवहितोत्तरत्वनिवेशाच न परस्परजन्यशाब्दबोधो व्यभिचारः । एवञ्च द्वितीयशक्तिमहरूपात् तस्माच्छाब्दबोधापत्तिः सुकरेति वाच्यम् । तथा सति, नेदमर्थधीजनकमिति प्रामाभावानवगाहिनोऽप्रतिबन्धकग्रहस्योपन्यासवैयोत् । ग्राह्याभावानवगाहित्येप्युभयविधशक्ति प्रत्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकत्वोपग. मेन तदुपन्यासस्य सार्थक्यसम्पादने तूतज्ञानस्याऽसम्भव एवे. त्याशयेन दूषयति-नेदं तद्धीजनकमिति* ॥ बाधेन-अप्रामाण्यज्ञा. नानास्कन्दितनिरुक्तनिर्णयात्मकप्रतिबन्धकसद्भावनत्यर्थः ॥ तदप्र. हासम्भवात्-अर्थविशेष्यकपदजन्यबोधविषयत्वग्रहासम्भवादित्य. र्थः ॥ * अन्यथेति ॥ बाधग्रहेऽपि जायमानस्य, रजतं बुद्धमनेनेति ग्रहस्य, इद विशेष्यकरजतप्रकारकग्रहत्वे ॥ भ्रान्तिक्षस्येत्यनेन दो. पाऽभाववत्वमपि सूच्यते ॥ *भ्रान्तत्वापत्तरिति । तदभाववति तदवगाहिशानवत एव तत्वादिति भावः । ..(2) भ्रान्तत्वापत्तेरिति । अयं भावः । भ्रान्तिक्षस्य अनेन पुरुषेण शुक्तिकादि रजतत्वादिरूपण गृहीतमिति ज्ञानावश्यकत्वेन रजत. स्वाभाववच्छुक्तिविशेष्यकरजतत्वप्रकारकशानसंभवात्तस्यापि रजत. त्वभ्रमाश्रयत्वं स्यादिति। ..... Page #326 -------------------------------------------------------------------------- ________________ shktinirnnyH| 313 इदञ्चार्थधीजनकत्वं पित्रादिसङ्केतज्ञानादेव गृह्यते । अतस्त. ज्ज्ञानात् पूर्ण न बोधः । नाऽपि लाक्षणिकोच्छेदापत्तिरिष्टत्वात् । शक्तिग्राहकव्यवहारस्य मुख्य लक्ष्यसाधारण्यात् । किञ्च, प्रत्यक्षादिजन्योपस्थिते.. शाब्दबोधाऽनङ्गत्वाच्छा. ब्दबोधं प्रति(1)शक्तिजन्योपस्थितेर्लक्षणाजन्योपस्थितेश्च कार अत्रेदश्चिन्त्यम् । यत्रेदं पदमेतदर्थ बोधयत्विति सङ्केतमात्राच्छाब्दबाधस्तत्र बोधकताशक्तिज्ञानस्य हेतुतावादिमते व्यभिचारो दुरुधर एव । नच तत्र सङ्केतशानमेव बोधकताज्ञानमित्युक्तमेवेति वाच्य्म्। सविषयकज्ञानस्य तद्विषयविषयकत्वेऽपि tadvizeSyAM'ze तत्प्रकारो न तेन विषयीक्रियते । घटमहं जानामीत्यनुव्यवसायेन zAnAM'ze घटत्वप्रकारकत्वघटविशेष्यकत्षयोरेव विषयीकरणात् । अन्यथा भ्रान्तस्य भ्रान्तत्वापत्तिरनिवार्यव-स्यात् । / अत एव शब्दचिन्तामणौ तात्पर्य्यविषयसंसर्गज्ञानपूर्वकत्वस्य पदपक्षकाऽनुमानेन सिद्धावपि नेतरपदार्थेऽभिमतापरपदार्थसंस. सिद्धस्तादृशसंसर्गज्ञानपूर्वकत्वानुमानन तत्पदार्थतात्पर्यविषयसंसर्गस्याविषयीकरणादित्यस्वरसात् पदार्थपक्षकानुमानमवतारितं पक्षधरमिधैरिति ॥ शक्तित्वग्रहमाह-*इदश्चेति ॥ शक्तित्वेनाऽभ्युपेतं बोधकत्वं चेत्यर्थः ॥ पित्रादीत्यादिनाप्तपरिग्रहः । पूर्वेक्तां लाक्षणिकोच्छदापत्तिमिष्टत्वेन परिहरति-*नाऽपीति ॥ *शक्तिग्राहकेति* ॥ शक्य इव शक्तिग्राहकव्यवहारादेर्लक्ष्येऽपि तुल्य्त्वादित्य्र्थ्ः। ननु शक्यलक्ष्यव्यवहारानुपपत्त्या लक्ष्यव्यावृत्तैव सा वाच्या । तथाच लक्ष्योपस्थितय लक्षणावृत्तेरावश्यकत्वेन कथमुक्तापत्तरिष्टत्वमत आह-*किश्चेति* ॥ *शाब्दबोधानङ्गत्वादिति ॥ घटादि. पदे गृहीतशक्तिकस्य प्रत्यक्षाशुपस्थितघटादिपदाच्छाब्दयोधा: (1) शक्तिजन्येति । ज्ञायमानवृत्तरुपस्थितिहेतुत्वमिति मतन बोध्यम् । वृत्तिज्ञानस्य कारणत्वमितिमते तु शक्तिजन्य-शक्तिशानजन्य त्यों bodhyH। 40 Page #327 -------------------------------------------------------------------------- ________________ 314 दर्पणसहिते वैयाकरणभूषणसारे णत्वं वाच्यम् । तथाच कार्यकारणभावद्वयस्य कल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव हेतुतेति लाघवम् । अपच लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं . व्यभिचारः । शक्तिजन्योपस्थितिं विनापि लक्षणाजन्योपस्थितितः शाब्दबोधात् । नचाव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिमत्त्वं कार्य्यतावच्छेदकम् । तत्तदुपस्थितित्वञ्च कारणतावच्छेदकम् । अनन्तकार्य कारणभावप्रसङ्गात् । किञ्च, पदार्थोपस्थिति प्रत्यपि शक्तिज्ञानत्वेन च हेतुतेति व्यभिचारो गोरवञ्च प्राग्वदेव द्रष्टव्यम् । नुदयादन्वयव्यभिचारेण प्रत्यक्षाद्युपस्थितेः शाब्दबोधाजनकत्वादित्यर्थः ॥ नन्वनायया तादृशगौरवं सोढव्यमत आह अपिचेति ॥ व्यभिचारो व्यतिरेको बोध्यः । तमंत्रोपपादयति शक्तिजन्योपस्थितिमिति* | *अव्यवहितोत्तरत्वेति ॥ तच्च स्वध्वसाधिकरणक्षणानु त्पत्तिकत्वे सति स्वाधिकर णक्षणध्वंसाऽधिकरणक्षणोत्पत्तिकत्वम् । अत्र स्वपदं शक्तिज्ञानजन्योपस्थितिपरम् । लक्षणाज्ञानजन्यपदार्थोंपस्थितिप्राग्वर्त्तिशक्तिज्ञानजन्यपदार्थोपस्थतिजन्य शाब्दबोधे व्यभिचारवारणाय विशेष्यम् । शक्यशाद्वबोधानन्तरभाविलक्षणाज्ञानजन्योपस्थितिजन्य शाद्वबोधे व्यभिचारवारणाय सत्यन्तम् । प्र कृते लक्षणाज्ञानजन्योपस्थितिजन्यशाब्दबोधे उक्तसम्बन्धन शक्तिज्ञानजन्योपस्थितिवैशिष्ट्याऽभावेन तत्काय्यतावच्छेदकाक्रान्तत्वान्न व्यभिचार इति भावः ॥ *अनन्तेति* ॥ स्वत्वस्य तत्तदूव्यक्तिविश्रान्तत्वेनाननुगततया तदघटिताव्यवहितोत्तरत्वसम्बन्धेनोपस्थितिमत्त्वस्य कार्य्यतावच्छेदककाटौ निवेशे कार्य्यकारणभावानन्त्यमिति भावः । न्यायसाम्यादाह *किञ्चेति ॥ *प्राग्वदेवेति * ॥ शक्तिज्ञानं विनाऽपि लक्षणाज्ञानात् पदार्थोपस्थितेरेवं लक्षणाज्ञानं विनाऽपि शक्तिज्ञानात्पदार्थोप Page #328 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः ॥ नचेदं पदमेतदर्थबोधकमिति शक्तिज्ञानेन कार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानेककार्यकारणभावकल्पने गौरवं तवापि समानम् । परस्परव्यभिचारवारणायाव्यवहितोत्तरत्व(1) घटितत्वे च सुतरामिति वाच्यम् । शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभेदेन कार्यकारणभावानन्यस्य तवापि साम्यात् । लक्षणा कार्यकारणभावकल्पनागौरवं परं तवातिरिच्यते । अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता, वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्येवं मया वाच्यमिति चेन्न । शक्तिलक्षणान्यतरत्वस्य शाब्दबोध हेतुपदार्थोपस्थयनुकूल पदप 315 स्थितेस्तयोरुपस्थितिहेतुतायां परस्परं व्यभिचारः । अव्यवहितोत्तरत्वसम्बन्धेन तत्कारणवैशिष्ट्यस्य कार्य्यताऽवच्छेदककोटौ निवेशे च गौरवम् तद्वदेवेत्यर्थः । ननु बोधकत्वशक्तिवादिनाऽपि गङ्गापदं प्रवाहबोधकमिति श क्तिमहालक्ष्यार्थोपस्थितिशाब्दबोधयोरापत्तिवारणाय च्छेदककुक्षौ तत्तदर्थनिवेश आवश्यकस्तथाच लक्षणावादिमते क गौरवमित्याशङ्क्य निराचष्टे *नचेति ॥ *परस्परेति ॥ गङ्गापदनिष्ठतीरबोधकत्वग्रहं विनाऽपि तीरादिपद निष्ठतादृशशक्तिग्रहेण तीरबोधात्तयोः परस्परजन्यबोधे व्यभिचारप्रतिरोधायेत्यर्थ ॥ *श क्तिभ्रमानुरोधेनेति ॥ गङ्गापदस्य तीरे शक्तिभ्रमदशायां तीरोपस्थित्यादेः सर्वमतसिद्धतया तवाऽपि तत्तत्कारणतावच्छेदक कोटी तत्तत्पदतत्तदर्थनिवेशस्यावश्यकत्वादित्यर्थः ॥ *तवेति* ॥ लक्षणास्वीकर्तुरित्यर्थः ॥ शक्तिज्ञानकारणतायां शक्तेश्शक्तित्वेन निवेशे स्यादेवोकदोषः । किन्तु वृत्तित्वेनेति न तत्सम्भाव नेत्याशङ्कते -*अथेति ॥ * वाच्यमिति ॥ शक्तिजन्योपस्थिताविव लक्षणाजन्योपस्थितावपि शक्तिलक्षणासाधारणवृत्तिस्वावच्छिन्नजन्यत्वसत्त्वादिति भावः ॥ *शक्तिलक्षणेति ॥ शक्ति* भिन्नत्वे सति लक्षणाभिन्नं यत्तद्भिन्नत्वस्येत्यर्थः ॥ *शाब्दबोधानुकू (1) कार्यतावच्छेदकत्वाव्यवहितोत्तरत्वघटितत्वे चेत्यर्थः । कारणताव Page #329 -------------------------------------------------------------------------- ________________ 316 दर्पणसहिते वैयाकरणभूषणसारे पदार्थसम्बन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वाच्छक्तित्वमपेक्ष्य गुरुत्वात् । शाब्दबोधहेतुतावच्छेदकपदाऽर्थोप. स्थितिहेतुत्तेरज्ञाने त्द्घ्त्तित्कार्य्कार्न्न्भाव्ग्र्ह्स्याप्य्स्ण्भ्वाव्(1)| अथ ममापि शक्तिज्ञानन्वेनैव हेतुता, शक्यसम्बन्धज्ञानरू. पलक्षणायां शक्तरपि प्रवेशादितिचेन्न । शक्तिज्ञानपदार्थोपस्थि. लेत्यादि* ॥ शाब्दबोधजनिका या पदार्थोपस्थितिः पदवृत्तिज्ञानजन्योपस्थितिस्तदनुकूलत्यर्थः । कारणताऽवच्छेदकत्वे उभयसाधा. णं दूव्न्न्माः-*गुरुत्वादिति*॥asmdbhimtshktitvmpekssy निरुक्ता. न्यतरत्वादेगुरूत्वादित्यर्थः । द्वितीये दुषणान्तरमाह-*शाब्दबाध. हेविति* ॥ शाब्दबोधानुकूलत्वस्य तजनकत्वस्य कारणताऽव. च्छेदकोपस्थित्यधीनत्वेन तस्य च पदवृत्तिज्ञानजन्योपस्थितित्वात्म. कतया तज्ज्ञानस्य स्वघटकवृतित्वज्ञानं विना असम्भवेन कार्यकार* णभाव एव दुर्घट इत्यर्थः । तथा च वृत्तित्वग्रहे शाब्दबोधपदार्थोपस्थित्योः कर्यकारणभावग्रहस्तद्ग्रहे च निरुक्तपदपदार्थसम्बन्धः त्वरूपवृत्तित्वग्रह इत्यन्योन्याश्रयेणोक्तस्य वृत्तित्वासम्भव इति भाव्ः। वस्तुतस्तु विजातीयपदार्थोपस्थितिजनकपदपदार्थयोः सम्बन्धः शक्तिः । वैजात्यस्य निवेशाच्च नाकाशोपस्थितिजनकसमवा. यादावतिव्याप्तिः । तादृशवैजात्यपरिचायकञ्च शाद्वबोधानुकूलेति । न तु तेन रूपेणोपस्थितर्निवेश इत्यान्तमलक्षणस्यादुष्टत्वमिति ॥ *ममापीति* ॥ लक्षणाऽङ्गीकर्तुरपीत्यर्थः ॥ *प्रवेशादिति * ॥ त. थाच लक्षणाज्ञानस्याऽपि शक्तिज्ञानत्वेन हेतुत्वेन लक्षणाज्ञानजन्यलक्ष्यार्थापथित्यादौ शक्तिज्ञानस्य हतुतायां व्यभिचार इत्यर्थः । विषयमनिवेश्यैव यदि शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावः स. (1) असम्भवादिति । शादबोधानुकूलत्वं-शाद्वबोधकारणत्वं, तस्य च कारणतावच्छेदकरूपापरिचये दुर्ग्रहत्येन, उक्तहेतुतावच्छे. दकस्य दुर्जेयत्वेन च कार्य्कार्न्न्भाव्ग्र्ह्स्यास्ण्भ्वादित्य्र्थ्ः। Page #330 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । 317 त्योः कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात् । अन्यथा गङ्गातीरयोः सम्बन्धाग्रहवतो गङ्गापदशक्ति जानतोऽपि गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः । शक्तिज्ञानस्य हेतोः सच्चात् । अपि च घटमानयेति वाक्यं, हस्तिनञ्च स्मरतो (1) घटपदादिभ्यो घटादेर्गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवती घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः । समूहालम्बरूपायां पदार्थोपस्थितौ पदजन्यत्व सच्चात् । तथाच विषयतया शब्दबोधं प्रति तदंशविषयकवृत्तिजन्योप म्भवेत् तदा स्यादभ्युक्तप्रकारः । स एव न सम्भवतीत्याह-शक्तिज्ञानेति* ॥ *आवश्यकत्वादिति ॥ तदर्थविषयकोपस्थिति प्रति तदर्थनिरूपिततत्पदनिष्ठशक्तिज्ञानत्वेन हेतुताया अवश्यकल्प्य त्वादित्यर्थः । आवश्यकत्वमेवाह-*अन्यथेति ॥ शक्तिज्ञानपदार्थोंपस्थित्योः कार्य्यकारणभावे समानविषयत्वानिवेशे इत्यर्थः । सम्बन्वाग्रहवत इत्युक्त्या लक्षणाज्ञानासत्त्वं बोधितम् ॥ *गङ्गापदेति * ॥ प्रवाहरूपाऽर्थनिरूपितबोधकत्वशक्तिं गङ्गापदे जानत इत्यर्थः ॥ *तीरबोधप्रसङ्ग इति* ॥ तीरोपस्थितेस्तद्द्वारकशाब्दबोधस्य चापत्तिरित्यर्थः । ननुतापत्तिवारणाय वृत्तिज्ञानजन्य पस्थितिशाब्दबोधयोरेव काय्र्यकारणभावे समानविषयकत्वं निवेश्यतां, कृतं वृत्तिज्ञानपदार्थोंपस्थित्योः कार्यकारणभावेन तन्निवेशेनंत्यत आह-*अपि चेति ॥ हस्तिपकस्मृतेर्वृत्तिज्ञानजन्यत्वसम्पत्तये हस्तिनोऽपि वाक्यात् स्मृतिविषयता दर्शिता । समूहालम्बनत्यत्रालम्बनपदं विषयपरम् ॥ *वृत्तिजन्योपस्थितिरिति ॥ तद्विषयकत्वावच्छिन्नवृ (1) स्मरत इति । एकस्मरणविषयत्वं स्वीकृत्येदमुदाहरणम् । वस्तुतस्तु स्मरणस्यैकत्वमित्यत्र न निर्भरः । क्षणिकस्मरणद्वयादपि वक्ष्यमाणसमूहालम्बनस्मरणनिर्वाहो भवतीति दिक् । Page #331 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे स्थितिहेतुरिति वाच्यम् । एवञ्च लक्षणाया अपि शक्तिज्ञानत्वेन है. तुत्वमसम्भवदुक्तिकामिति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतु. रिति न लक्षणाज्ञाने कार्यकारणभावान्तरं ममापीति परास्त. m । प्रयोज्यत्वस्थानतिप्रसक्तस्य दुर्चचत्वाचेत्यादि विस्तरेणापश्चितं भुषणे ॥ 36 ॥ त्तिज्ञाननिष्ठकारणतानिरूपितजन्यतावच्छेदकधर्मावच्छिन्नोपस्थिति. रित्यर्थः । उक्तस्थले हस्तिपकोपस्थितेवृत्तिज्ञानाजन्यत्वेऽपि न त. निष्ठा जन्यता हस्तिपकविषयत्वेनाऽवच्छिद्यते । नापि वृतिज्ञाननि. ष्ठजनकतायां हस्ती विषयत्वेनावच्छेदको, वृत्तिज्ञाने धर्मित्वेनाभावा. दिति नोक्तापक्तिरेवं च वृत्तिज्ञानापस्थितिशाब्दबोधानां समानविषयकत्वेन हेतुहतुमद्भावः फलतीति भाव्ः। * असंभवदुक्तिकामति * ॥ लक्षणाज्ञानस्य शक्तिविषयकत्वेऽपि तीरविषयकशक्तिग्रहात्मकत्व. स्याभावादितिभाव्ः। *एतेनेति ॥ द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन व. क्ष्यमाणदूषणेन वेत्य्र्थ्ः॥ *शक्तिप्रयोज्यति * ॥ लक्षणाज्ञानस्य शक्तिः शानाऽधीनत्वेन तज्जन्योपस्थितौशक्तिप्रयोज्यत्वसत्त्वान्न लक्षणावादि. मत हेत्वन्तरकल्पनेत्यर्थः ॥ *अनतिप्रसक्तस्यति* ॥ जन्यजन्यत्वस्य लक्षणाशानजन्योपस्थिताविव विशेषणतावच्छेदकप्रकारकनिर्णयविधया तदशक्तिशानजन्यशक्यवानित्याकारकविशिष्टवैशिष्टयावगा. ह्यनुव्यवसायात्मकोपस्थितावपि सत्त्वात्तद्विषयस्याऽपि शाब्दबाधापत्तिः । साक्षाजन्यत्वस्य तत्स्वरूपत्वे लक्षणाज्ञानजन्योपस्थित्यसं. ग्रहः । उभयसाधारणस्य तस्य निर्वक्तुमशक्यत्वात् । स्वरूपसम्ब. न्धस्य तस्योभयसाधारण्यं तु सुतरामसम्भावितमिति भाव्ः। a. न्यथा सिद्धिनिरूपकतानवच्छेदकशक्तिज्ञानोत्तरवर्तितावच्छेदकधमवत्त्वरूपं शक्तिप्रयोज्यत्वमुभयसाधारणं सुवचमित्यन्ये । अधिकमने व्क्स्स्य्ते। __ अत्र वदन्ति । अर्थबोधजनकत्वस्य वस्तुतः पदनिष्ठस्य वाच्या वाचकव्यवहारनियामकशक्तित्वसम्भव एवोक्तकार्यकारणभावे. Page #332 -------------------------------------------------------------------------- ________________ shktinirnnyH| मौरवलाघवादिचर्चा, न तु तस्य तद्रूपत्वसम्भवः । तथाहि । शा. ब्दबोधं प्रति वृत्तिज्ञानस्य हेतुतेति निर्विवादम् । सा च भवदुक्ता. र्थधीजनकत्वस्य वृत्तित्वेन सम्भवति तद्रूपायास्तस्याः शाब्दधीजनक. तायामनवच्छदकत्वात् । आत्माश्रयेण स्वस्यैव स्वावच्छेदकत्वा. स्म्भ्वात्। किञ्च प्रयोज्यप्रयोजकव्यवहार इष्टाऽप्रयोज्यप्रवृत्त्यनुमिते प्रयोज्यघटानयनादिक्षाने उपस्थितत्वाच्छाब्दस्यैव हेतुतायामवधार्यमा. मरणायामसम्बद्धस्य कारणत्वानुपपत्या कल्प्यमानसम्बन्धस्य जन. कत्वात्मकत्वासम्भवः । स्वयमनुपपद्यमानत्वेन गृहीतस्य ग्रहीतुम. शक्यत्वात् । तस्मान्न बोधकत्वं shktiH। एवं न्यायमताभ्युपेता. 'स्मात् पदादेतदर्थविशेष्यकबाधो भवत्वित्याकारकेश्वरेच्छाविषय. स्वस्याऽपि सङ्केतीयगङ्गापदजन्यत्वप्रकारतानिरूपितबोधत्वावच्छि. नोद्देश्यकतानरूआपतविशेष्यत्ववृत्त्यवच्छेदकताधेयतासम्बन्धावच्छि. नावच्छेदकत्वपर्यावसितस्य न शक्तित्व, लक्षणोच्छेदापत्तः । पदात् तीरबोधी भववितीच्छाया अपि भगवतः सम्भवात् । तादृशाऽवच्छेदकतात्वेन शार्दू शक्तिज्ञानस्य कारणताकल्पने गौरवाश्च । तीरादिनिष्ठावच्छेदकतायाः पूर्वोक्तविशेष्यत्ववृत्त्यव्यवच्छेद. कतानिरूपितत्वेऽपि न विशेष्यवृत्यवच्छेदकतात्वेन तन्निरूप्यत्वं, किन्तु शुद्धाऽवच्छेदकतामात्रेणेति न तादृशशक्तिस्तीरे इति तु शि. ध्यप्रतारणामात्रम् । इच्छाविषयत्वं ज्ञानविषयत्वं वा शक्तिरिति वि. निगमनाविरहाच्च । तस्मात् पदपदार्थयोर्वाच्यवाचकभावव्यवहार. नियामकः सम्बन्धः पदार्थान्तरमेव । तस्य च लक्षणं व्यावृत्तस्यैव धर्मिग्राहकमानसिद्धत्वाल्लक्ष्यबोधा. र्थ शक्यसम्बन्धरूपलक्षणावृत्तरपि स्वीकार आवश्यकः । तज्ज्ञानस्य शाब्दबोधे हेतुत्वान्तरकल्पनप्रयुक्तगौरवं तु फलमुखत्वान्न दोषावहम् । अन्यथाऽनुपपत्तश्च । अत एव शक्यलक्ष्यव्यवहारः स्वरसतः स्न्ग्ग्च्छ्ते। अथवा शक्तिलक्षणाज्ञानयोः शाब्दरूपं प्रत्येकरूपेणैव हेतुता । त. थाहि । तच्छाई प्रति शक्तित्वाऽवच्छिन्नसांसर्गिकविषयतानिरूपिसतदर्थविशेष्यताकज्ञानत्वन हेतुता। शक्तिसम्बन्धेन, शक्यसम्ब. न्धन वा पदप्रकारकशाने शक्तः संसर्गत्वात । शक्तित्वनिष्ठावच्छेद. Page #333 -------------------------------------------------------------------------- ________________ 320 दर्पणसहिते वैयाकरणभूषणसारे कतायां पर्याप्तैरनिवेशेन शक्यसम्बन्धसंसर्गकज्ञानस्यापि तेन क्रोडीकरणात् । परन्तु, पदनिष्ठप्रकारतानिरूपिततादृशसांसर्गिक विष यतायामर्थविशेष्यतानिरूपितत्वाऽनभ्युपगमान्न शक्तिसम्बन्धेन पदाऽभावप्रकारक बुद्धिप्रतिबध्यत्वं लक्षणाज्ञानस्य । "इन्द्रियाणाम्" इत्यादिहरिपद्यस्य त्वयमर्थः - इन्द्रियाणां चाक्षु पादिविषयेषु घटादिषु पुरुषप्रयत्नाऽनपेक्षा यथा योग्यता तदीयचाक्षुषादिकारणतावच्छेदकरूपास्ति तथाऽर्थैः साकमपि पदानां सम्ब यो योग्यता तच्छाब्दबोधजनकतावच्छेदकधर्मो, न तु जनकत्व मेवोक्तयुक्तेरिति न तद्विरोधोऽपीति सर्वममवद्यमिति ॥ तद्ग्राहकं च-व्याकरणस्मृत्यादि । तदुक्तम् शक्तिग्रहं व्याकरणोपमानकोशातवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः॥इति । तत्र व्याकरणादिकं लाघवसहकृतमेव शक्तिग्राहकमिति नैयायिकमतम् । यतो लाघव सहकृतेन, "लः कर्मणि" ( pA0 sU0 3 4 69 ) इति सूत्रेण कृतावेव शक्तिः परिच्छिते, न तु कर्त्तरीति यथैतत्तथोतम् । एवं, "गुणे शुक्लादय" इति कोशेनापि लाघवसहकृतेन गुणे एव शक्तिर्निर्द्धार्य्यते न तु गुणिनि गौरवात् । गुणियोधस्तु शुक्लादि - पदेभ्यो निरूढलक्षणयेवेति च तदुक्तेः । निरूढ वं च प्रानिरुक्तम् । उपमानस्य तु सादृश्यज्ञानात्मकस्याऽतिदेशवाक्यार्थस्मृतिद्वारा गवयादिर्गवयादिपदवाच्य इति शक्तिपरिच्छेदकत्वम् । इदमेतदवाचकमित्याकाराऽऽप्तवाक्यादपि तद्ग्रहः । आप्तत्वं च तदर्थविषयकयथार्थज्ञानवत्त्वम् । व्यवहाराद् यथा प्रयोजकवृद्धेन घटमानयेत्युक्ते प्रयोज्यवृद्धेनास्स्नीत घटे पार्श्वस्थो, घटकर्मकानयनादिकार्य घटकर्मकानयनादिज्ञानसाध्यमित्यनुमिमीते । व्यवहारे व्यवहर्त्तव्यज्ञानस्य हेतुत्वात् । अनन्तरं तद्धेतुजिज्ञासायामुपस्थितं तद्वाक्यमेव तद्धेतुत्वेनाऽवधारयति । तस्य चाऽर्थासम्बद्धस्य तद्धेतुत्वानुपपत्यार्थेन साकं पश्चाद् वाक्यस्य सम्बन्धमवधारयति । सैव शक्तिरिति व्यवहियते । यद्यपि प्रथमं तेन वाक्यस्यैव वाक्यार्थेऽवधारितः सः, तथापि घटं नय गामानयेत्यावापोद्वापाभ्यां पश्चाजात प्रत्येकपदशक्तिग्रहेण प्राग्जातवाक्यशक्तिग्रहे चन्द्रोदज्ज्योतिःशास्त्राध्ययनजन्यशतयो Page #334 -------------------------------------------------------------------------- ________________ shktinirnnyH| 321 जनादिपरिमाणप्रहेण पाश्चात्येन प्राथमिकाल्पपरिमाणग्रह इवाऽप्रा. माण्यं गृह्यते इति नैयायिकाः । प्रत्येकपदशक्तिप्रेहणैवाकालादि. सहकृतन वाक्याऽर्थबाधापपात्तरिति tdaashyH। - अन्ये तु पाक्याऽर्थशाक्तग्रहस्य प्रत्येकपदशक्त्युपजीव्यत्वात्ते. नैतबाधासग्भवेन प्रागजातशक्तिग्रहस्यैव बलवत्वमित्याहुः । .. वाक्यशेषात्तु, "यवैर्जुहोति" इत्यत्र-यवपदस्य दीर्घशूकविशिष्टे आर्याणां प्रयोगात् क्व शक्तिरिति सन्देहे, "यत्राऽन्या ओषधयो म्ला. यन्ते अथैते मोदमाना इवोत्तिष्ठान्त" इति वाक्यशेषेण दीर्घशूकविशिष्टे तनिर्णयः । विवरणस्य यथा शक्तिग्राहकत्वं तथा धात्वर्थनिरूपण उक्तम् । "इह सहकारतरौ मधुरं पिको रौति" इत्यादी प्रसिद्धसह. कारादिपदसन्निधानात् पिकादिपदानां कोकिलादौ शक्तिपरिधितिरि. ति । सैषा शक्तिर्नानार्थेषु संयोगादिना नियम्यते । तदुक्तं काव्य. प्रकाशे संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्याऽन्यस्य स्न्निधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्व्राद्य्ः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । शब्दार्थस्याऽनवच्छेदे सन्देहे तन्निरासद्वारा विशेषनिर्णयस्य जनकाः संयोगादय इति त्द्र्थ्ः। शक्योपस्थितानामनेकेषामकतरमात्रार्थतात्प-नर्णयद्वारा तत्तदर्थबोधजनकत्व तेषामिति भावः । तत्र सवत्सा धेनुरवसा धेनुरिति क्रमेण संयोगविप्रयोग. योरुदाहरणे । साहचर्य सादृश्यम् । सरशयोरेव प्रायशः सह प्रयोगादेवञ्च रामलक्ष्मणावित्यादावुभयोर्नामार्थयोर्युगपदेव साहब. र्यग्रहाधीनतात्पर्यग्रहेण विशेषाऽवगतिरिति नान्योन्याश्रयः । 'रामार्जुनगतिस्तयोः' इत्यादौ विराधेन सा । 'अञ्जलिना जुहोति' 'अञ्ज. लिनादिन्यमुपतिष्ठते' इत्यादी धात्वर्थवशात्तदाकाराऽअलिपरत्वम् । 'सैन्धवमानय' इत्यादो तु भोजनादिरूपप्रकरणेन सा । 'अक्ताः शर्करा उपदधाति' इत्यादौ 'तेजो वै घृतम् इत्यादिस्तुतिरूपालि. गादतपदस्य घृतसाधनाऽअने तात्पर्यावगतिः । 'रामो जामदग्न्य' इत्यादौ जामदग्न्यपदसन्निधानेन रामपदस्य परशुरामपरता । एवम् 'अभिरूपाय कन्या देया' इत्यत्राभिरूपतरायति सामर्यादवगम्यते । Page #335 -------------------------------------------------------------------------- ________________ 322 दर्पणसहित वैयाकरणभूषणसारे 'यश्च निम्बं परशुना' इत्यत्रौचित्यात् परशुपदस्य छेदनाऽर्थत्वम् । 'भात्यत्र परमेश्वर' इत्यत्र राजधानारूपदेशात् परमेश्वरपदस्व राज. परत्वम् । _ 'चित्रभानु ति' इत्यत्र चित्रभानुपदं रात्रौ वह्नर्दिवा सूर्यस्य बोधकम् । 'मित्रं भाति', 'मित्रो भाति' इत्यादी व्यक्त लिङ्गादाद्ये सुः हृदोऽन्त्ये सूर्यस्य बोधकं मित्रपदम् । 'स्थूलपृषीमनड्वाहीम्' i. त्यत्र स्वरात् तत्पुरुषबहुव्रीह्यर्थनिर्णयः । आदिपदात् षत्वणत्वादि । यथा, 'सुसिक्तम्' इत्यत्र सुशब्दस्य कर्मप्रवचनीयस्य पूजाऽर्थक. कत्वं, सुषिक्तमित्यत्रोपसर्गस्य न्यासाऽर्थकत्वम् । एवं, 'प्रणायक' i. त्यत्र णत्वात् प्रणयनकर्तबोधः । 'प्रनायक' इत्यत्र तदभावात् प्रग. तनायकबोध इत्याद्यूह्यम् ॥ - यत्तु पदपदार्थयोर्योऽर्थः स शब्दो यः शब्दः सोऽऽर्थ इतीतरे तराऽध्यासमूलकतादात्म्यं भेदव्यापृक्तमस्ति । तस्य वाचकः प्रण. वादि । 'ओमित्येकाक्षरं ब्रह्म' इति भेदाभेदयोर्दर्शनात् । आधे भेद. स्योद्भूतत्वविवक्षया षष्ठी, अभेदस्योद्भूतत्वविवक्षया त्वन्त्ये प्रा. तिपदिकाऽर्थे प्रथमा । स एव सम्बन्धः पदतर्थयोर्वाच्यवाचकभा. vvyvhaarniyaamkH| zaktistu सङ्केतः पदार्थाऽन्तरं वति भट्टानु. यायिम्त्म्। तत्तु न साधीयः । अध्यासमूलकस्याऽसतस्तस्य सम्बन्धत्वास. म्भवात् । भेदाभेदयोः परस्पराभावरूपतया विरुद्धत्वेनैकत्रासम्भ. वाच । कस्यचित् तथाऽध्याससम्भवेऽपि सर्वेषां तथाध्यासे मा. नाभावात् । घटपदनाशेऽपि घटस्योपलभ्यमानतया तयोस्तादात्म्यस्थासम्भवदुक्तिकत्वाञ्च । . न च पाकरक्ते प्राक् श्यामेऽपि पाकोत्तरमयमिदानीं न श्याम i. ति प्रतीतर्भेदाभेदो न विरुद्धाविति वाच्यम् । अव्याप्यवृत्तीनां तेषा. मेकाऽवच्छेदेन विरोधानपायात् । अत एव, तत्र देशकालावच्छेद. कभेदेनैव 'अयमिदानीं न श्यायो,' 'वृक्षो मूलेन कपिसंयोगी,' इति, न तु तदनवगाहिनो घटोऽयं न श्यामो वृक्षो कपिसंयोगीति प्र्तीतिः। किन्त्वभेदवादे घटपदनाशे घटनाशापत्तिरेव शब्दवदर्थस्यापि श्रोत्रेन्द्रियग्राह्यतायाः शब्दस्य चक्षुरादीन्द्रियग्राह्यतायाश्चापत्ति. रिति बहुव्याकोपः । शब्दस्य यथा न नित्यत्वं तथा वक्ष्यते । Page #336 -------------------------------------------------------------------------- ________________ shktinirnnyH| नचाऽत्यन्तभेदे घटः पटोऽत्यन्ताऽभेदे घटो घट इति सामाना. धिकरण्यादर्शनाद्भेदाभेदवादोपपत्तिरिति शङ्यम् । 'शब्दो घट' इत्याद्यननुभवात् 'अघटो न शब्दो', 'घटोन घट' इत्याद्यनुभवाच भेदस्यैव सिद्धेः । 'ओमित्येकाक्षरम्' इत्यादौ त्वक्षरपदस्य तत्प्रति. पाचे निरूढलक्षणायाः सामानाधिकरण्योपपत्तस्तद्वाक्यस्योपासनाकाण्डस्थतया भदेऽप्यभेदोपासनपरतयोपपत्तेश्चत्यन्यत्र विस्तरः । - सा च शक्तिस्त्रिधा-योगो, रूढिओगरूढिश्चति । प्रकृतिप्रत्यय. निरूपिता तत्तदर्थे या शक्तिः संयोगस्तन्मात्रेणार्थबोधकं पदं यौगि. कमिति व्यवाहयते । यथा पाचकादिपदम् । तद्धटकधातुप्रत्यययोः पाकादों कादिकारक च व्युत्पन्नत्वात् । अवयवार्थाप्रतीतो केवल. समुदायस्य तत्तदर्थे या शक्तिः सा रूढिस्तयार्थबोधकं पदं रूढम् । यथा मणिनूपुरादि । अश्वगन्धादिपदात्तु कदाचिदोषधिनिष्ठसमु. दायनिरूपितशक्त्योषधिबोधः । कदाचित्तु अश्वस्य गन्धोऽस्यामिति व्युत्पत्त्या वाजिशालादिबोधोऽवयवशक्त्यति यौगिकरूआढः पृथङ्नो. क्ता उक्तयोरेवान्तर्भावात् । / ___ "रूढिओगापहारिणी" इति तु प्रकरणाद्यभावे लाक्षणिकं तद् । वाजिशाला इत्यपरे । यत्रावयवार्थसहकता समुदायशक्तिरर्थबोधिका सा योगरूढिस्तयार्थबोधकं पदं योगरूढम् । यथा पङ्कजादिपदम् । तत्र पङ्काधिकरणकोत्पत्त्यांश्रयपद्मत्वविआशष्टचोधाद् अनुपपत्तिप्रति. सन्धानं विनापि पद्मबोधान्न तत्र लक्षणावसर इत्यादि प्रश्चितं पूर्वमेव गङ्गायां घोष इत्यादौ गङ्गापदस्य तीरे शक्यसामीप्यरूपलक्षणा. ग्रहे तदाऽऽहितसंस्कारजन्यतीरादिस्मृत्या तीराऽधिकरणकघोष. shaabdbuddhiH। लक्ष्यव्यवहारान्यथानुपपत्त्या लक्षणाया अप्यवश्यम. भ्युपेयत्वात् । अन्यथाऽनुपपत्तिप्रतिसन्धानं च तत्कल्पने बीजम् । 'यथोके क्वचिनिराकाङ्क्षत्वमपि तबीजम् । . यथा "वदनं तस्या वदनं मुखममुखं भाति चान्यासाम्" इत्यत्र तादात्म्यसम्बन्धावच्छिन्नवदनत्वावच्छिन्नप्रकारवानिरूपितवदनत्वावच्छिन्नविशेष्यता. को बोधो न सम्भवति । तादात्म्यसम्बन्धावच्छिन्नतादृश. प्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धौ विधेय. तावच्छेदकभेदस्य तन्त्रत्वादिति वदनत्वावच्छिन्नार्थकवदनपदनि. Page #337 -------------------------------------------------------------------------- ________________ 324 दर्पणसहिते वैयाकरणभूषणसारे सपिताकाङ्क्षा मवदनपदेऽतस्तत्र वदनपदं लक्षणयाह्लादकपरम् । तदु. पस्थिताहादकत्वाऽवच्छिन्नास्याभेदान्वयो वदन अनुशासनबोधितनैराकालयमपि क्वाचसथा । यथा, कृतसीतापरित्यागः स रत्नाकरमेखलाम् । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ इत्यत्र भुजिधातारवनवाचकादात्मनेपदनिराकाजतया वाच्या. र्थबुद्धौ प्रतिबद्धायां तद्धातुना स्वार्थपालनसम्बन्धिशासनं लक्ष्यते । आत्मनेपद समभिव्याहृतभुजत्वावच्छदेनाऽऽख्यातबोध्यकत्रन्वित. पालनबोधस्वरूपाऽयोग्यत्वरूपनैराकालयस्य, "भुजोऽनवने" ( pA0 su01।3।66) इति सूत्रण बोधनात् । तत्र कवलपदेन तात्कालिक्रामाऽभिन्न्पृथिवीपाल्क्र्तृक्भोग्क्र्म्निस्स्त्थाऽन्योन्याऽभाव्प्र्तियो। गिताऽनवच्छेदकैकत्वयोगिनी व्यक्तिरभिधीयते । एवकारेण पृथिव्यन्ययोगव्यवच्छदः । एवञ्च तत्कालिकरामाभिन्नपृथिवीपाल कर्तृकभोगकर्मनिष्ठान्यो. न्याभावप्रतियोगितानवच्छदकैकत्वाविशिष्टाभिन्नपृथिव कर्मकभोगकर्ता पृथिव्यन्यस्त्रीकर्मकभोगाकर्ता रामाभिन्नः पृथिवीपाल इति न्यायनये वाक्याऽथबोधः । 'द्विरेफा मधुरं रौति, 'पिकः कूजति कानने' इत्यादौ तु मुख्याऽर्थबाध एव लक्षणाबीजम् । किन्तु सा ललितल. क्षणेत्युच्यते । lkssysmaasaa'rthrephdvvishissttghttittvaattsyaaH| तथाहि । येन पुरुषेण द्विरेफादपदस्य प्राणिविशिष्ट शक्तिर्न गृहीता, किन्तु द्वौ रफौ यत्रेति व्युत्पत्त्या रेफद्वयसम्बन्धिभ्र. मरपदे शक्यसम्बन्धरूपलक्षणा गृहीता तस्य प्राणिविशेषविशे. व्यकमधुरारावकर्तृत्वशाब्दबोधस्य तात्पर्याविषयस्यानुपपत्त्या द्वि. रेफपदात् स्वलक्ष्यरेफद्वयघटितपदवाच्यत्वलक्षणयोपस्थिते. प्रा. णिविशेषे मधुराऽऽरावकर्तृत्वान्वय इति द्विरेफपदेन भ्रमरपदमुप. स्थाप्यते । तेन च प्राणिविशेषोपस्थितिरिति तु न सम्यक् |प्र्. त्ययानामिति व्युत्पत्तेस्तत्र प्रत्यायर्थान्वयाऽसम्भवात् । भ्रमरपदे लक्षणायामपि न तेन त्दुप्स्थितिरुच्रित्स्येवाऽथ्प्र्त्याय्क्त्वादि। त्यप्याहुः । एवं, "पिकः कूजति कानने" इत्यादावपि बोध्यम् । एवं गङ्गा हरति चै पुसां दृष्टा पीताऽव्गाहिता। ..... Page #338 -------------------------------------------------------------------------- ________________ शक्तिनिर्णय: इत्यत्र पति गङ्गा पापं हरतीति वाक्ये गङ्गापदात् स्वशक्रयप्रवाहाऽवयवावयविभावसम्बन्ध रूपलक्षणाग्रहाऽऽहित संस्कार सहकु तादुपस्थितोद्धृतजले पानकर्मत्वाऽन्वयः । तात्पर्य्याऽनुपपत्तिरत्र वा सर्वत्र लक्षणाबीजम् । तदुन्नायकत्वेनैवोक्तनैराकाङ्क्षाअदीनामुपयोगः । अत एव यष्टीः प्रवेशयेत्यादौ यष्ट्यादिपदानां तद्धारणकर्त्तरि लक्षणा । यष्टिषु प्रवेशकर्मत्वाऽन्वयानुपपत्त्यभाअस्पि भोजनादिप्रकरणोनीततात्पर्य्याविषयभोजन प्रयोजनकप्रवे. शकर्मत्वानुपपत्तेस्तत्र जागरुकत्वात् । एवं कुन्ताः प्रविशन्ति' 'छत्रिणो यन्ति' इत्यादिष्वप्युक्तम् । ननु छत्रिशब्दस्य पदद्वयघटितत्वेन वाक्यतया न्यायनये कथं तस्य लक्षणा, शक्याप्रसिद्धेः । किञ्चाऽत्र नैकसार्थगन्तृत्वं लक्ष्यताऽवच्छेदकम् । यान्तीत्यस्यानन्वयापत्तेः ॥ गन्तृत्वेनोपस्थितस्य गमनाकाङ्क्षाविरहादिति चेत् सत्यम् । सम्बन्धिशक्तमतुप एव तत्रैकसार्थसम्बान्धलक्ष्यकत्वाभ्युपगमेनोकदोषद्वयस्याप्रसक्तेः । न च छत्रपदवैयर्थ्यम् । तस्य तात्पर्य्यग्राहकत्वेन सार्थक्यात् । 'लाक्षिणक पदं नाऽनुभावकम्' इति सम्प्रदायः । स्वशक्याऽनुभवं प्रत्येव पदा नां कारणत्वम् । इतरपदार्थेन सह स्वशक्याऽनुभावकत्वेन अश क्यादघोषादिपदादेव तीराऽनुभवोपपत्तेर्न शक्यादशक्योपस्थिति लक्षणेत्यभ्युपगच्छतां मते स्वजन्योपस्थितिसम्बन्धेनैव पदस्याऽनुभावकतया तस्याश्च तीरादावभावात्तस्याऽननुभावकत्वमिति त न्मूलम् । न च तत्सम्भवति । शक्योपस्थितान्तीरादेरप्रकृतार्थतया तत्र प्रत्यार्थान्वयासम्भवात् । 325. वस्तुतस्तु लाक्षणिकं पदमुद्देश्यविधेयभावेनान्वयाजनक मिटबेव तदर्थः । उद्देश्यविधेयभावेनान्वये शक्तिमत्वस्यैव तन्त्रत्वात् । अ तएव, "नविधौ परः शब्दाऽर्थ" इति सङ्गच्छते । किञ्च । तन्तुसंयोगहेतुत्वतात्पर्य, 'तन्तुः पटं जनयति' इति सर्वलाक्षणिकवाक्येऽन्वयाऽनुभवाऽपलापाऽऽप सेर्लाक्षणिक प्रदस्यानुभावकत्वमेव न्यास्यम् । गङ्गापदाचीरमनुभवामीति प्रतीतेश्च तादृशप्रवादे नाऽभिनिवे टव्यम् । ननु 'स्वायत्ते शब्दप्रयोगे किमित्यवाचकं पदं प्रयोक्ष्यामह' इति न्यायात्तीराद्यवाचकगङ्गादिपदाऽभिधानमनुचितम् । प्रयोजनजिज्ञा Page #339 -------------------------------------------------------------------------- ________________ 326 दर्पणसहिते वैयाकरणभूषणसारे नन्वेवं भाषादितो बोधदर्शनाद् बोधकतारूपा शक्तिस्तत्रापि स्यात् । तथाच साधुताऽपि स्यात् । शक्तत्वस्यैव साधु. सायां पावनत्वादिप्रतिपत्तये तदिति यदि, तर्हि वृत्ति विना तस्य शब्दे भानासम्भवात्तदर्थ व्यञ्जानावृत्तिरपि तृतीयाऽङ्गीकरणीया । अत एव, __ अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम् । तिष्ठन्ति चपला यत्र स कालः समुपागतः ॥ इत्यत्राऽशक्तानां श्रियमपहृत्य पुंश्चल्यो जलवाहकैः साकमरमा न्त itya'tAtpaviSayaM रूढ्यर्थाऽनालिङ्गितार्थाऽन्तरस्थाऽपि प्रती. तिः । सा चार्थद्वारिकाऽपि भ्रमधर्मिकविघ्नध्वंसोऽपि "स्वमीरतस्ते न गोदातीरनिकुञ्जप्रतिष्ठितनिसर्गादश्वसिंहेन" इत्यादौ प्रतिभाजुषां वक्तृबोद्धव्यवैशिष्टयस्फूर्तीसिंहप्रतीत्यनन्तरंगोदातीरेष्वश्वभीरुभ्र. मणीयोग्यत्वप्रत्ययादिति चेन्न । रूख्यर्थनालिङ्गिताऽर्थस्य केवलयोगेन प्रतीत्यसम्भवेऽपि लक्षणया तस्याः सूपपादत्वात् । पावनत्वादिप्रतीतिर्विशिष्टलक्षणयाऽपि शुद्धलक्षणयेवाऽनुपपत्तिपरिहारे विशिष्टे तदभ्युपगमे बीजाऽभाव इति तु न । यष्टीः प्रवेशयेत्यत्राऽपि तदनापत्तेः । वाच्याऽर्थवैयञ्जनि. कबुद्धेरनुमानेनाऽपि गतार्थत्वाच । वस्तुतस्तु गालिप्रदानादेरिवेतोऽपि तथा तात्पर्य्यमेवोनीयते, न त्वन्वयबोधोऽनुमितिर्वा । बोधे व्यभिचारपक्षे धर्मतया सन्देहे वा तयारसम्भवात्तत्रैव तैयंजनोल्लासाऽभ्युपगमादित्यन्यत्र वि. स्तरः ॥ 37 ॥ - यदि प्रकरणाऽनुभाविको लोकानां स्वरसवाही शब्दादमुमर्थ प्रत्येमीति प्रत्ययस्तदा व्यञ्जनावृत्तिरप्रत्यहैवेति स्वोक्तनिष्कृष्टमतमवम्ब्य मुलमवतारयति *नन्विति * ॥ एवं-बोधकत्वस्यैव श. क्तित्वे ॥ तत्रापि अपभ्रंशात्मकभाषायामपि ॥ * स्यादिति* ॥ त. स्या अपि बोधकत्यादीश्वरेच्छादीनां शक्तित्ववादिनां तु नाऽयम तिप्रसङ्ग इति भावः । इष्टापत्तावाह-*तथाचेति ॥"naa'pbhrNshitvai" . इत्यादिनिषेधविधिविषयत्वानापत्तेः कर्तुमशक्यत्वादिति भावः । Page #340 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । ताया व्याकरणाधिकरणे प्रतिपादनादियाशङ्कां द्विधा समाधत्ते असाधुरनुमानेन वाचकः कैश्विदिष्यते । वाचकत्वाविशेषे वा नियमः पुन्न्य्पाप्योः॥38॥ असाधुः गाव्यादिस्नुपानेन साधुशब्दमनुमाय, वाचको बोधकः कैश्विदिष्यते । तथाच लिपिवत्तेषां सधुस्मरण एवोपयोगो, न तु साक्षात्तद्वाचकत्व(1)मतो, न साधुत्वमिति भाव्ः। उक्तं हि वाक्यपदीये ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यमुपगम्यैव शब्दार्थस्य प्रकाशकाः ॥ *द्विधेति ॥ अपभ्रंशानामुक्तशक्तिमत्त्वाऽभावव्यवस्थापनेन सा. धुत्वस्याऽन्यथा निर्वचनेन चेत्य्र्थ्ः। भूले, * अनुमानेन वाचक इति* ॥ अनुमानमत्र स्मृतिः । अनु पश्चान्मान मितिरिति व्युत्पत्ते. नं तु व्याप्तिज्ञानम् । तच्छ्न्यानामपि शाब्दबोधदर्शनात् । गाव्या. धडपभ्रशानां गवादिशब्दविकृतित्वेनोद्बोधकविधया झटिति प्रकृतिस्मारकत्वादिन्याशयेन व्याचष्टे-*अनुमानेन साधुशब्दमिति* *a. नुमायति* ॥ स्मृत्वेत्य्र्थ्ः॥ वक्ष्यति च-'तेषां सधुस्मरण एवोपयो. ग' इति । अपभ्रशानां साक्षादबोधकता तु न, शब्दजनकसाधुत्वस्या. भावादसाधुत्वज्ञानस्य प्रतिबन्धकत्वाद्वति भाव्ः। तत्र हरिसम्म. तिमाह-*उक्तं हीति* ॥ ते-अपभ्रंशाः ॥ साधुध्विति विषयसप्तमी साधुविस्स्य्क्स्म्र्न्नेनेत्य्र्थ्ः॥ *प्रत्ययेति ॥ पचाद्यर्थबोधकारणानीत्यर्थः ॥ * तादात्म्यमिति* ॥ साधुगवादिशब्दतादात्म्यप्रकारका ज्ञानविषयतामापाद्य वेत्यर्थः । एवकारो वाऽर्थे । गोपदे उच्चारणीये करणापाटवेन गावीत्युच्चारितं वस्तुतो गोपदमेवेदमिति तादात्म्ये. न भासमाना गाव्यादिशब्दा गवादिरूपार्थस्य प्रकाशका इत्य्र्थ्ः। न च वक्ष्यमाणकल्पाऽभेदः । तत्राऽपभ्रंशनानानुपूल्यों एव शक्तता'. (1) साक्षात् तब्दांधकत्वरूपं त्द्वाच्क्त्व्मित्य्र्थ्ः। Page #341 -------------------------------------------------------------------------- ________________ 328 दर्पणसहिते वैयाकरणभूषणसारे ... न शिष्टैरनुगम्यन्ते पाया इव साध्क्ः। :: न(1) यतः स्मृतिमात्रेण तम्मात् साक्षादवाचकाः ॥ .. (2)अम्बाऽम्बेति यदा बालः शिक्षमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ इति । नवपभ्रंशानां साक्षादवाचत्वे किं मानम् । शक्तिकल्पक वच्छेदकत्वादत्र तु साधुगतायास्तस्यास्तत्वमिति भेदादिति भावः । __यत्तु शब्दार्थयोस्तादात्म्यं शक्तिरिति स्वोक्ताऽर्थे तादात्म्यमि. त्यादिहारकारिकार्द्धस्थापष्टम्भकतयोपन्यसनं तन्मुधैव । तदात्म्यस्य शक्तित्वेऽपि शब्दनिष्ठतादात्म्यज्ञानस्याऽर्थाबोधकत्वेन तस्य शक्तिः त्वाऽसम्भवात् । उपक्रमोपसंहारपालोचनया साधुशब्दतादात्म्य भ्रान्त्याउपभ्रंशानामर्थबोधजनकत्वामिति पक्षान्तरपरतयैव त्व्याख्यान्स्यौचित्यादिति। . अवाचकत्वे युक्तिमाह-*न शिष्टैरिति ॥ यतस्तेऽपभ्रंशाः साध. वः पर्याया इव शिष्टैः स्मृत्यादिना प्रतिपाद्यन्तेऽतो न वाचका इत्य्र्थ्ः। ते साधुध्वित्याधुक्तमर्थ विशदयति-*अम्बाम्बेत्यादि ॥ a. व्यक्तमिति भाषणक्रियाविशेषणम् । तद्विदां अव्यक्तशब्दवेतृणां, व्यक्ते साधुशवदे । अस्य, स्मृते सतीति शेषः । निश्चयः तदर्थशाब्दबोधो भवतीत्यर्थः ॥ *एवमिति* ॥ इत्थमेवेत्यर्थः ॥saadhaugvaadishbde / / अपभ्रंशः गाव्यादिः ॥ तन-असाधुशब्देन ॥ साधुव्य. वहितः साधुस्मृतिद्वारकः । कश्चित प्र्सिद्धाऽम्बादिरूप्ः। अभिधीयते-बोध्यते इत्यर्थः । उक्तमेवाऽर्थ द्रढयितुमाशङ्कते-*नन्विति ॥ (1) अर्थ बांधयतः साधुशब्दस्य, स्मृतिमात्रेण स्वार्थबोधोप. पत्तिरिति न साधुन्वं तेषामित्यर्थः । (2) अत्र "बंबबेति यदा बाल" इतिपाठो dRshyte। yuktazca sH| Page #342 -------------------------------------------------------------------------- ________________ ...... शक्तिनिर्णयः । / 329 व्यवहारादे(1)स्तुल्यत्वादिति चेत् सत्यम् । तत्तद्देशभेदभिन्नेषु तेषु तेषु शक्तिकल्पने गौरवात् । न च पर्यायतुल्यता shngyaa। तेषां सर्व्वदेशेष्वेकत्वाद् विनिगमनाविरहेण सर्वत्र शक्तिकल्पना । न हि अपभ्रंशे तथा । अन्यथा भाषाणां पर्यायतया गणनापत्तेः । एवञ्च शक्तत्वमेवास्तु साधुत्वमिति नैयायिकमीमांसकादीनां मतं तन्मतेनैव द्रष्टव्यम् । इदानी स्वमतमाह-वाचकत्वाविशेषे वेति ॥ . अयं भावः । अपभ्रंशानामशक्तत्वे ततो बोध एव न स्यात् । न च साधुस्मरणात् ततो बोधः । तानविदुषां(2) पामराणामपि बोधात् । तेषां साधोरबोवाच । न च शक्तिभ्रमात् तेभ्यो बोधः । बोधकत्व तेषाम् साधुपर्यायाणाम् ॥ *एकत्वादिति* ॥ एकजातीयत्वादि. त्य्र्थ्ः। तथा एकजातीयत्वं येन तथापि विनिगमकाभावाच्छक्ति. कल्पना स्यादिति भावः ॥ ___ *अन्यथेति ॥ एकजातीयस्य शक्तिकल्पनायामतन्त्रत्व शक्ति. मत्वाऽविशेषात् । साधूनामिवाऽपभ्रंशानामाप कोशादौ प्रतिपादनं प्रसज्यतेत्यर्थः ॥ * तन्मतनवति ॥ ते साधुष्वनुमानेनेत्याधुक्तह. रिमतेनैवेत्यर्थः ॥ अपभ्रंशाद् बोधस्योक्तरीत्यापपादितत्वात् तत्र शतिकल्पनं ग्राहकमूलकमित्याशङ्कां निराचिकीर्षुस्तत्रोक्तप्रकाराऽसम्भवं दर्शयति-*अयम्भाव इति* ॥ *तानिति* ॥ साधुशब्दानि. त्यर्थः । अज्ञानतुमाह-* पामराणादिति * ॥ *बोधादिआत* ॥ व्यवहारेण तेषां बोधाऽनुमानादित्य्र्थ्ः॥ . तथाचानधीतशास्त्राणां तेषां साधुत्वप्रकारकशब्दज्ञानाऽसम्भ. वेन तत्र साधुशब्दात्तषां बोधोदयः स्यात् । स एव नास्तीत्याह*तेषां साधोरिति* ॥ *शक्तिभ्रमादिति* ॥ अर्थनिरूपितायाः सा. धुशब्दनिष्ठायाः शक्तरपभ्रंशे भ्र्मादित्य्र्थ्ः। .. (1) आदिपदमाप्तावाक्यादिग्राहकम् । (2)अविदुषामिति । तत्तदर्थ बोधकत्वेन grhshuunyaanaamityrthH| Page #343 -------------------------------------------------------------------------- ________________ 330 दर्पणसहिते वैयाकरणभूषणसारे स्याऽबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिगिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाचेति । उक्तश्च वाक्यपदीये पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः ॥ दैवी वाग व्यवकीर्णेयमशक्तैरभिधातृभिः । किं बोधकत्वरूपशक्तिभ्रमात तत्र बोध उपपद्यत, उतेश्वरेच्छा. रूपशक्तिभ्रमात । तत्र नाद्यः कल्प इत्याह-*बोधकत्वस्येति ॥ द्वि. तीये त्याह-* ईश्वरच्छेति * ॥ * सन्मात्रेति* ॥ मात्रपदं कृत्स्नास्. र्थकम् । अपभ्रंशाद् बोधस्य सर्वानुभवसिद्धत्वेन बोधकत्वेनेश्वरे. च्छाया अपि तत्राबाधने तामादायाऽपि न शक्तिशानस्य भ्रमत्वसम्प. त्तिः । प्रतीतेभ्रमत्वे विषयबाधस्यैव तन्त्रत्वादिति भावः । ' ननु लाक्षणिक इवाऽपभ्रंशेऽपि वाचकव्यवहाराभावेन तव्यावृ. त्येश्वरेच्छारूपशक्तस्तत्र भ्रमे बाधकभावोऽत आह-* शक्तरिति* ॥ *भ्रमासम्भवाचेति* ॥ तत्पदविशेष्यकतदर्थबोधजनकत्वप्रकारकेच्छायास्तत्पदविशेष्यकत्वन गृहीतायाःपदान्तरविशेष्यकत्वासम्भवेन तभ्रमाऽसम्भवादित्यर्थः । यथाश्रुताऽभिप्रायेणेदम् । परिष्कृतविशे. प्यत्वरूपायास्तत्सम्बन्धावच्छिन्नावच्छदकत्वरूपायाः पदार्थान्तर. रूपाया वा शक्तस्तत्र भ्रमे बाधकाऽभावादिति बोध्यम् । तथाच भ्रमेणापि बांधस्य दुरुपपादत्वेन भाषायां शक्तिरावश्यिकोत भावः । अस्मिन्नपि पक्षे हरिसम्मतिमादर्शयति-*उक्तश्चेति* ॥ * पारम्पोदिति* ॥ स्वार्थे ध्यञ् । विगुणेष्विति हेतुगर्भ विशेषणम् । वैगुण्यं च करणापाटवरूपम् । अभिधातृवैगुणस्याऽपभ्रंशनियामक. एवं च तत्तच्छब्दत्वादिना पूर्वमनुभवेऽपि नेष्टसिद्धिः । तथानुभववतां तथाविधस्मरणसम्भवेपि तस्य शाब्दबोधानुपयुक्तत्वात् तत्तदर्थबोधकत्वेन स्मरणस्येवोपयोगित्वात् इति भावः । Page #344 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । अनियदर्शिना(1) त्वस्मिन् वादे बुद्धिविपर्ययः ॥ इति । अवाचकः = अबोधकः । बुद्धिविपर्ययः = एते एव वाचका नान्ये इति विपर्यय इयर्थः । किञ्च विनिगमनाविरहाद् भाषायामपि शक्तिः । न च तासां नानात्वं दोषः । संस्कृतव. न्महाराष्ट्रभाषायाः सर्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहताद. त्वात् । तथाच विगुणेष्वभिधातृषु सत्सु परम्परया येवर्थेषु प्रसि. द्धिमागता इत्यर्थः ॥ * दैवीति* ॥ संस्कृतरूपेत्यर्थः ॥ अशक्तैःकरणाऽपाटवद्भिः ॥ व्यवकीर्णा उच्छिन्नाऽनुपूर्वीका कृतेत्य्र्थ्ः॥ a. नित्यदर्शिनाम्-शब्दाऽनित्यत्ववादिनाम् ॥ अस्मिन् वादे-शक्तिवि. वादे इत्यर्थः ॥ ननु, तेषां साधुरवाचक इत्यनुपपन्नम् । यस्मिन्नर्थेऽपभ्रंशाः प्रय. ज्यन्ते तद्वाचकत्वस्य साधुषु सर्वसम्मतत्वादतो व्याचष्टे-* अबोध. क इति* ॥ व्यवहितः साधुन तत्र बोधकः किन्तु साक्षादपभ्रंशा एव तत्तदानुपूर्वीमत्त्वेन वाचका इति भावः । / नन्वियं अपभ्रंशरूपा वाग् आभधातृवैगुण्येनोच्छिन्नाऽनुपूर्वीकाऽपि दैवी संस्कृतरूपैव । नैयायिकानां त्वस्या अबायकत्वे भ्रमएव । पारम्पयादित्युपादनातू साधुतादात्म्यभ्रान्तिमूलकशक्तिभ्र. मेण बोधकत्वसम्भवादित्यर्थकं देवीवायकोर्णयमित्यपि पूर्वोक्ता न्तिमकल्पस्यैवोपोद्वलकम् । नचैवं, तेषां साधुरवाचक इत्यनुपपनम् । तत्कल्प आरोपितसाधुत्वकाद्यपभ्रंशानां बोधकत्वेन साधुस्मरणाद बोधाऽनभ्युपगमात । तेषामित्यादः साधुतादात्म्यारोपविष. यास्त एव प्रसिद्धार्थानां बोधका, न तु तत्तदानुपूर्वीमत्वेन बोधका इत्यर्थात्तस्मान्नोक्तयुक्त्यापभ्रंशानां तत्त्वेन वाचकतासिद्धिरत आह*किश्चेति* ॥ तासाम्भाषाणाम् । / *दोष इति* ॥ तथाच गौर (1) अनित्यदर्शनां त्विति । अयं भावः । कार्याःशब्दा इति मते शा. स्त्रमात्रसमाधगम्यमर्थबोधकत्वमित्यर्थादपभ्रंशेषु शास्त्रेऽस्य तद्ग्राहकस्याभावात् , साधव एव वाचका नापभ्रंशा इति भ्रमः सम्भ. व्तीति। . Page #345 -------------------------------------------------------------------------- ________________ 332 वस्थ्यात् । दर्पणसहिते वैयाकरणभूषणसारे किञ्चानुपदेऽवच्छेदिका । सा च पर्य्यायेष्विव भाषायामप्यन्यान्यैवेति कस्तयोर्विशेष इति विभाव्यं सूरिभिः । तथाच संस्कृतत्रद् भाषायाः सर्व्वत्रैकत्वेन प्रत्येकं शब्दाः शक्ता एव । न च पर्य्यायतया भाषाणां गणनापत्तिः । साधूनामेव (1) कोशादौ विभागाभिधानात् । नन्वेवं साधुता तेषां स्यादित्यत आह-नियम इति ॥ पुण्पजननबोधनाय साधूनां, "साधुभिर्भाषितव्यम्" इति विधिः । पापंजननबोधनाय "नासाधुभिः" इति निषेधः । तथाच पुण्यजननयोग्यत्वं साधुत्वम् । तत्र पापजननयोग्यत्वमसाधुत्वम् । जनकता वान तत्र शक्तिरित्यर्थः ॥ सकलदेश शिष्टपरिगृहतित्वमेव विनिगमकमत आह-अवच्छेदकेति * ॥ बांधजनकतावच्छेदिकेत्यर्थः ॥ *तयोरिति* ॥ साध्यपभ्रंशयोरित्यर्थः । सकलशिष्टपरिगृहीतत्वं तु न विनिगमकम् । "शवतिर्गतिकर्माकम्बोजेषु प्रयुज्यते । विकार एवैनमार्य्या भाषन्ते" इति भाष्यात्तत्तः देशनियतसंस्कृतेषु शक्तिसिद्ध्यनापत्तेः । वाचकस्य व्यञ्जकतायामालङ्कारिकाणां प्राकृतभाषोदाहरणस्यासङ्गतत्वापत्तेश्च । अत एव तत्तद्देशीयशिष्टानां तत्तद्भाषासु निस्सन्दिग्धशक्तत्वप्रत्ययः सङ्गच्छते । न चाऽसौ भ्रमः । बोधकाभावादिति भावः । उपसंहरति-तथाचेति* ॥ एवं=अपभ्रंशानामपि शक्तत्वे ॥ तेषात् = अपभ्रंशानाम् ॥ *साधुना स्यादिति ॥ शक्तत्वस्यैव साधुत्वादिति भावः । साधूनेव प्रयुञ्जीतेत्यादिरूपश्वेत्यर्थः ॥ *नाऽसाधुभिरित* ॥ " नापभ्रंशित वै न म्लेच्छितवै" इत्यादिनिषेधविधिभिरित्यर्थः ॥ योग्यत्वं जनकता - वच्छेदकधर्मवत्त्वम् ॥ तत्र= साधुशब्दे ॥ *जातिरिति ॥ (1) साधूनामेवेति । अत एव " समानायामर्थावगतौ शब्दैश्चापशब्दैश्व शास्त्रेण धर्मनियमः" इति पस्पशाह्निकस्थं भाष्यं संगच्छते । Page #346 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । 333 ष्वच्छेदिका जातिः । तज्ज्ञापकञ्च कोशादि व्याकरणादि च । पत्रमेव च राजसूयादेर्ब्राह्मणे फलाऽजनकत्ववद् गवादिशब्दानां नाश्वादौ साधुत्वमिति (1) सङ्गच्छते । आधुनिकदेवदतादिनानामपि, "अक्षरम्" इत्यादिभाष्येण व्युत्पादितत्वात् साधुत्वम् । एवञ्च यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुरिति पर्यवसितम् (2) / तत्र प्रमाणं तु "एकः शब्दः सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोकं कामधुग् भवति" इति "एकः पूर्वपरयोः" (paa0su06| 1164 ) इत्यत्र भाष्यपठितश्रुतिः । सम्यग् ज्ञातःसाधुत्वेन ज्ञातः । यदिह परिनिष्ठितं तत् साध्वित्यर्थापत्तिलभ्यवाक्येन । अतः शास्त्रान्वितः शास्त्र व्युत्पादनमार्गेणाऽभिसंहितः । सुप्रयुक्तः शिक्षायुक्तमार्गेण प्रयुक्त इति तदर्थः । " ते हेऽलय इति कुर्वन्तः पराबभूवुः " ॥ इति श्रुतिश्च ॥ यदि च कत्वादिना साङ्कर्य्यान्न तस्य जातित्वमिति विभाव्यते तदाऽस्तूपाधिरिति भावः ॥ *तज्ज्ञापकमिति* ॥ तदभिव्यञ्जकमित्यर्थः । यथैतत्तथोक्तम् । व्याकरणादिपदाच्छिष्टप्रयुक्तत्वपरिग्रहः ॥ *एवमेवेति ॥ तत्तदपुरस्कारेण तत्तच्छब्दानां साधुत्वपर्य्यवसानलाभनैवेत्यर्थः ॥ *फलाजनकत्ववदिति* | क्षत्रियाऽधिकारिकृतस्यैव तस्य फलश्रवणादिति भावः ॥ #साधुत्वमिति ॥ गवाद्यर्थपुरस्कारेणैव गवादिशब्दानां प्रयोगे पुण्यजनकत्वरूपं साधुत्वमित्यर्थः । नन्वाधुनिकदेवदत्ताद्यर्थपुरस्कारण देवदत्तादिशब्दानां शास्त्रे व्युत्पादनात् तेषां देवदत्तादौ साधुता न स्यादत आह* आधुनिकति* ॥ * द्वयक्षरं मिति* ॥ "घोषवदाद्यन्तरन्तःस्थं द्वयक्षरं चतुरक्षरं वा पुरुषस्य नाम कृतं कुर्य्यान्न तद्धितम्" इति भाष्यस्थस्मृत्येत्यर्थः । तत्तद्देशभाषाऽनुसारेण क्रियमाणानां नाम्नां तु शास्त्राव्युत्पन्नत्वादसाधुत्वमेवेति (1) अर्थविशेषनिबन्धनत्वात्साधुत्वस्येति भावः । (2) अपभ्रंशास्तु न तदर्थे व्युत्पन्ना इति न साधव इतिभावः Page #347 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे गौणानां गुणे व्युत्पादनात् तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेव । आधुनिकलाक्षणिकानां त्वसाधुत्वमिष्टमेव । अत एव 'ब्राह्मणाय देहि' इत्यर्थे 'ब्राह्मणं देहि' इत्यादिकं लक्षणयापि न साधुरित्यादि विस्तरेण प्रपञ्चितं भूषणे ॥ 38 ॥ अतिरिक्तशक्तिग्रहोपायमाह - सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता ॥ समयाद् योग्यतासंविन्मातापुत्रादियोग्यवत ॥ 39 ॥ सम्बन्धो विषयः । योग्यतां प्रति योग्यता - सम्बन्धि शब्दं प्रति योग्यता विषय इति । समयाद्-व्यवहारात्, यो 334 भावः ॥ *गौणानामिति ॥ शुक्लादिशब्दानामित्यर्थः ॥ गुणे= स्व* शक्ये शुक्लादिरूपे ॥ * व्युत्पादनादिति* ॥ "गुणवचनेभ्यो मतुपो लुक्" इति स्मृत्या, " गुण शुक्लादयः पुंसि " इत्यादिकोशेन चेत्य्र्थ्ः। तत्पुरस्कारेण= नीलास्स्द्यर्थपुरस्कारेणेत्यर्थः ॥ प्रवृत्तौ = गुणिनि प्रयोगे । शक्याऽर्थस्य बाधे अन्वयानुपपत्तिप्रतिसन्धानात्तैर्लक्ष्यार्थोपस्थापनेऽपि शक्यार्थमादाय तेषां साधुत्वं नानुपपन्नम् । शक्याऽर्थपुरस्कारेण तेषां शास्त्र व्युत्प्न्न्त्वादित्य्र्थ्ः। गौणपदस्य निरूढलाक्षणिकपदोपलक्षणत्वाश्च न गङ्गायां घोष इत्यादौ गङ्गादिपदानामसाधुत्वमिति भावः ॥ *आधुनिकानामिति ॥ ऐच्छिकयत्किञ्चित्सम्बन्धेन शास्त्रकृता तात्प विशेषेण प्रयुक्तानामित्यर्थः ॥ 38 ॥ ननु शक्तिग्राहकयोः कोशव्याकरणयोर्विद्यमानत्वाच्छक्तिग्रहो. पायकथनं व्यर्थमत आह *अतिरिक्तेति ॥ कोशव्याकरणाभ्या मतिरिक्तो यः शक्तिग्रहोपायस्तमित्यर्थः । तथाचाऽनधीतव्याकरणानां तेन शक्तिग्रहाऽसम्भवात् तदर्थ व्यवहाररूपमप्युपायमाहेतिपर्य्यवसानान्न वैयर्थ्यमिति भावः । एतेन ग्रन्थकृताऽतिरिक्तशक्तेरनङ्गीकारेण तदूग्रहोपायप्रदर्शनं व्यर्थमित्याशङ्कापि समाहिता । विषयपदाध्याहारेण मूलं व्याचष्टे *सम्बन्धो विषय iti* / / Page #348 -------------------------------------------------------------------------- ________________ narthnirnnyH| . ग्यतासंवित्-शक्तिग्रहः । घटपदमत्र योग्यमेतत्सम्बन्धीति व्यवहारात् सा ग्राह्येत्यर्थः ॥ 39 ॥ इति वैयाकरणभूषणसारे शक्तिनिर्णयः ॥ 6 ॥ ॥ अथ नजनिणयः ॥ तथाचाऽयमेतत्सम्बन्धीति व्यवहारे सम्बन्धो विस्स्य्ः। योग्यता प्रति इदमत्रयोग्यमिति योग्यताव्यवहारे योग्यताविषयो यतो'. तः समयात् तद्व्यवहाराद्योग्यतायां बोधकतारूपशक्तः संवित ज्ञानं भ्व्तीत्य्र्थ्ः। तत्र दृष्टान्तो-*मातापुत्रादियोग्यवदिति *(1) ॥ यथाऽयमेतत्सम्ब. म्धीति vyvhaarstyorjnyjnkbhaavnishcaaykstdvdityrthH|| अन्ये विदं हरिपद्यमित्थं व्याचक्षते । सम्बन्धशब्दे अयमेतत्स. म्बन्धीति व्यवहारे योग्यतां प्रति अर्थबोधजनकताऽवच्छदकधर्मव. स्वरूपयोग्यताव्यवहारनिरूपितो यस्तादात्म्यलक्षणो येषां सम्बन्धः स एव यांग्याताऽपरपायो विषय इति shessH। स चानादिवृ. द्धव्यवहारापर्यायोऽस्मदादिसमयानिश्चीयते, न तु बोधजनकत्व. मेव शक्तिरेतबोधजननेऽयं योग्य इति व्यवहारात् । अत एवै. तच्छषे, सति प्रत्ययहेतुत्वं सम्बन्धे उपपद्यते । शब्दस्याऽर्थे यतस्तस्मात् सम्बन्धोऽस्तीति गम्यते ॥ इत्यन्तेनोक्ताऽर्थः स्पष्टीकृत इति । अधिकमन्यतोऽवधार्यम् ॥ 39 ॥ इति भूषणसारदर्पणे शक्तिस्वरूपनिरूपणम् ॥ 6 ॥ - समासे खलु भिन्नैवेत्यत्र पङ्कजशब्दवदिति वदता समासे त. घटकप्रत्येकशक्तिसहकृतसमुदायशक्तेर्व्यपेक्षात्वमङ्गीकृतम् । तथा'. नुप्प्न्न्म्। यत्र समासघटकप्रत्येकपदस्थाऽनर्थकत्वं तत्र प्रत्येकश. क्तिसाचिव्याऽसम्भवात् । यथा nmsmaasghttknnyH| द्वयोराऽभिधाने हि व्यापारो नैव विद्यते । इत्युक्तेः॥ एवञ्च जहत्स्वार्थावाद इवेशस्थले उत्तरपदार्थाऽदिप्राधान्यस्य स्वरसतोऽनुपपत्तिरपीतीमां शङ्कां परिहा नार्थनिरूपणमित्याह (1) क्वचिन्मातापित्रादियोग्यवत् इतिपात्थ्ः। स च न युक्त्ः। Page #349 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे ऽनार्थमाह नञ्समासे चापरस्य प्रधान्यात स्र्व्नाम्ता॥ आरोपितत्वं नद्योत्यं न ह्यसोऽप्यतिसर्ववत् ॥ 40 ॥ नममासे अपरस्य-उत्तरपदार्थस्य प्राधान्यात् सर्वना. मता सिद्ध्यतीति शेषः । अत एव(1) आरोपितत्वमेव नञ्योत्यमिति । अभ्युपेयमिति शेषः । / ____ अयं भावः । असर्व इत्यादावारोपितः सर्व इत्यर्थे सर्वशब्दस्य प्राधान्याऽबाधात् सर्वनामता सिद्ध्यति । अन्यथा अतिसर्च इत्यत्रेव सा न स्यात् । घटो नास्तीत्यादाव. *नर्थमिति* ॥ मुले ॥ नझसमास इति ॥ ____ अयं भावः । घटो न पटो, घटो, नाऽस्तीत्यादावभावशाब्दबोध. स्य सार्वजनीनप्रसिद्धिसिद्धत्वान्नोऽभावार्थकत्वमावश्यकम् । त. थोचोत्तरपदार्थप्राधान्यादिव्यवस्था सुलभा । यद्यपि घटो नेत्या. दावभावविशेष्यक एव bodhastathApya'sarva इत्याद्यनुरोधेनारोपितत्वार्थकत्वमपि नमोऽङ्गीकरणीयामति शेषपूरणेन व्याचष्टे *सि. छतीति ॥ *अत एवेति* ॥ प्राधान्यानुप्प्त्तेरेवेत्य्र्थ्ः॥ ननु नास्तत्राभावार्थकत्वे कथं प्राधान्यानुपपत्तिरित्यताऽभावा. र्थमाह *अयम्भाव इति* ॥ अन्यथा आरोपितत्वार्थकत्वानभ्युपगमें भेदार्थकत्व इति यावत् ॥ सासर्वनामसंज्ञा ॥ * नस्यादितिअसर्व इत्यत्र नमोऽभदार्थकत्वे तत्र प्रतियोगितया सर्वपदार्थस्यो. पसर्जनत्वेन संशोपसर्जनानां सर्वादिबहिर्भूतत्वेनाऽतिसर्व इत्यादा. विव तदप्रवृत्तरिति । ननु भदप्रतियोगी सवं इति तत्र बोधाऽभ्यु. गपमानोत्तरपदार्थस्य प्राधान्यहानिरत आह *घटो नास्तीत्या. (1) अत एवेत्यादि । उत्तरपदार्थप्राधान्यानुरोधादेव आरोपितब्राह्मणत्वादि ब्राह्मणादिपदप्रवृत्तिनिमित्तमित्यब्राह्मणादिपघटकनया द्योत्यत इत्य्र्थ्ः। Page #350 -------------------------------------------------------------------------- ________________ नत्रर्थनिर्णयः । TO भावविषयकबोधे तस्य विशेष्यताया ( 1 ) एव दर्शनात् । अस्मद्रीत्या च स आर्थो बोधो मानसः । तथाचा सर्व्वस्मै इत्याद्यसिद्धिप्रसङ्ग इति । अत्र चारोपितत्वमारोपविषयत्वम् (2) / आरोपमात्रमर्थो विषयत्वं संसर्ग इति निष्कर्षः । द्योत्यत्वोक्तिर्निपातानां द्योतकत्वमभिप्रेत्य ॥40॥ 'घटो नास्ति' 'अब्राह्मण' इत्यादावारोपबोधस्य सर्व्वानु 1 दाविति ॥ तस्य- नञर्थस्य ॥ नञर्थाऽभाववत्त्वस्य विशेष्यतायां तन्त्रत्वादिति भावः । ननु तवाप्यघटः पट इत्यतो घटभिन्नः पट इति सर्वसि प्रतीत्यनुपपत्तिरत आह *अस्मद्रीस्येति ॥ स-भेदबोधः ॥ *आर्थ इति । अर्थादुपस्थितिविषयादागत इत्यर्थः ॥ *मा नस इति* ॥ तत्र शाब्दत्वप्रत्ययस्त्वसिद्ध एवेति भावः । नन्वसर्वशब्दस्य सर्वनामत्वाभावे का क्षतिरत आह-*तथाचेति* ॥ *अत्र चेति * ॥ आरोपितत्वं नञ्वाच्यमिति कल्पे चेत्यर्थः ॥ *निष्कर्ष - इति* ॥ विषयत्वस्य संसर्गमर्थ्यादयैव लाभादनन्यलभ्यारोपस्यैव नञर्थत्वं न त्वारोपविषयत्वस्य गौरवादिति भावः । नन्वारोपस्य वाच्यत्वाभ्युपगमे द्योतकताप्रतिपादकमूलेविरोधोऽत आह-*द्योत्यत्वोक्तिरिति* ॥ वाच्यस्याऽपि तस्य विशेषणतैव नाभाववद्विशेष्यतेति सूचयितुमेव तथोक्तिरिति भावः ॥ 39 ॥ *घटो नास्तीति* ॥ यद्यपि समासयोग्यनञ एवारोपाऽर्थकत्वं मूले उक्तं, तथापि घटो नाऽस्तीत्युक्तिरत्रेव तत्राऽप्यारोपाननुभव (1) 'घटो नास्ति' इत्यत्र 'घटाभावोऽस्तित्वाश्रय' इत्याकारकः 'घटकर्तृकसत्ताभाव' इत्याकारको वा बोधो ऽनुभवसिद्ध इति । (2) आरोप विषयत्वमिति । अयं भावः । 'अब्राह्मण' इत्यत्र आरोप: विषयत्वं नञर्थः । तस्य चोत्तरपदार्थे ब्राह्मणेऽन्वयः । आरोपश्च प्रत्यासत्या प्रवृत्तिनिवृत्तिप्रकारक एव गृह्यते । एवं च आरोपविषयत्ववान् ब्राह्मण इति बोधः । 43 Page #351 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे भवविरुद्धत्वात् पक्षान्तरमाह अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् ॥ विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥ 41 ॥ तदर्थो नार्थः । अर्थपदं द्योत्यत्ववाच्यत्वपक्षयोः साधा. रण्येन कीर्तनाय(1) ॥ भाष्यस्येति ॥ तथाच, नमूत्रे महाभाष्यम्-"निवृत्तपदार्थकः" इति । निवृत्तं पदार्थो यस्य । "नपुंसके भावे क्तः" (pA0 sU0 3 / 1 / 114 ) इति . क्तः । अभावार्थक इत्यर्थः । यत्तु--निवृत्तः पदार्थो यस्मिन्नित्यर्थः । सादृश्यादिनाऽध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था य. स्येत्यर्थ इति कैयटः । तन्न । आरोपितब्राह्मण्यस्य क्षत्रियादे. नवाच्यत्वात् । इति दृष्टान्तार्थत्यवधेयम् । नञ्द्योत्यमित्यत्र नो विशेषणतया व्यव. धानेन चोपस्थितत्वेऽपि तत्पदादीनां बुद्धिस्थपरामर्शकत्वात्तदा त. त्परामर्शो नाऽनुचित इत्याह-तदर्थो नार्थ इति* ॥ *साधारण्ये. नेति* ॥ प्रकृतेऽर्थपदस्य तजन्यबोधविषयपरतया pkssdvysNgrhH। तत्रासति बाधके वाचकत्वमेव । सति तु तस्मिन् द्योतकतापीति भावः ॥ *नवाच्यत्वादिति* ॥ "यद्यप्युत्तरपदार्थप्राधान्येन नञ्तत्पुरुषस्य, ब्राह्मणस्याऽऽनयनं प्राप्नोति । नञः प्रयोगान्नार्थविशिष्टस्यानयनं भविष्यति । कापुनर. सौ नार्थो ? निवृत्त्प्दार्थ्क्ः। ब्राह्मणदृष्टस्य गुणादेर्दशनाद् दृष्टो. पदेशाद्वा पूर्वमब्राह्मणोऽयमित्यध्यवस्यति । ततः पश्चादुपलभते ना. (1) ननु द्योत्यार्थाभावस्य विशेष्यत्वस्वीकारे "हेतुमति च" i. ति सूत्रभाष्यीयद्योत्यार्थानां विशेषणत्वमेवेति सिद्धान्तभङ्गापत्ति. रिति चेत् उभयपक्षत्वावच्छेदन विशेष्यविशेषणत्वं स्वीक्रियते नतु प्रत्येकपक्षत्वावच्छेदेन । तेन वाचकत्वपक्षे विशेष्यत्वं द्योतक. त्वपक्षे विशेषणत्वमेवेति नोक्तभाज्यविरोध iti bodhyam । Page #352 -------------------------------------------------------------------------- ________________ nrthnirnnyH| 339 'यं ब्राह्मण इति । ततो ऽब्राह्मणोऽयमिति प्र्युके। आतश्च तदुष्टगुणदर्शनाद् दृष्टोपदेशाद्वा ब्राह्मणत्वाद्यध्यवसायपूर्वकमेव नाऽयं ब्रा. ह्मण इति ज्ञानम् । न ह्ययं कालवर्णमापणे दृष्टाऽध्यवस्यति ब्राह्मणो. इयमिति । यथास्थितं वस्तुतत्त्वं तस्य निर्यात भवति" इति न. सूत्रभाष्यपालोचनया कैयटोक्ताऽर्थस्यैव साधुत्वं लभ्यते । तथा. पि तद्भाष्यस्याऽभेदप्रत्यक्षे क्वचिद् योग्याऽनुपलब्धेर्हेतुत्वप्रदर्शनप. रतयैवोपपत्तना आरोपवाचकत्वे तदुपष्टम्भकत्वाऽभावात् । अन्यथाऽत्यन्ताऽसदृशे उक्तयुक्त्या तदारोपासम्भवन तत्र न. र्थस्तदर्थकत्वासम्भवादघटः घट इत्य्नाप्त्तेः। प्रतियोग्यभावाऽन्व. यौ तुल्ययोगक्षेमाविति तान्त्रिकोक्तीलो घट इत्यादौ तादात्म्येन ghaTAM'ze नीलपदार्थभानान्नसमभिव्याहारे तादात्म्यसम्बन्धावच्छि. अनीलाभावबोधस्य सर्वानुभवसिद्धस्य नोऽभावार्थकत्वं विना. मुपपत्तेनेदं रजतमिदं रजतमिति वाक्यजन्यबोधयोस्तत्तदभावानवगाहितया परस्परप्रतिबध्यप्रतिबन्धकभावाऽनापत्तेश्च नओ भेदा. र्थकत्वमावश्यकम् । नच नोऽभेदार्थकत्वेऽब्राह्मणमानयेत्यादितो ब्राह्मणभिन्नलोष्टा. देरपि बोधाऽऽपत्तिः । न चेस्स्त्ताप्त्तिः। "न ब्राह्मणमानयेत्युक्ते लोष्ट. मानीय कृती भवति" इति भाष्यविरोधादिति वाच्यम् । घटत्वेन घटार्थकघटपदातू सन्निहितव्यक्तिबोधवत् प्रकरणादिना ब्राह्मणभिः नमात्रार्थकाद् ब्राह्मणपदात् क्षत्रियादेरेव बोधसम्भवात् । तस्माद: घटो न पट इत्याद्यसमस्ते नमोऽभेद एव शक्ति दत्वस्वाखण्डोपा. धितया तस्य शक्यतावच्छेकत्वे लाघवात् । समासघटकस्य त. स्य तु नञ्पदस्य तद्भिन्ने लक्षणायां तात्पर्य्यग्राहकत्वमेव ॥ .. नद, "न ब्राह्मणैरेतैरुपद्रुतम्" इत्यादौ नो भेदार्थकत्वे तत्प्र. तियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वाऽनुपपत्तिः । सामा. नाधिकरण्याभावादिति वाच्यम् । प्रतियोग्यनुयोगिनोरभेदाऽन्वयः बोधौपयिकाकाङ्क्षायां सत्यामेव नया भेदबोधने तयोः समानविभक्ति. त्वस्य तदुपजीव्यत्वात् । एवञ्च ना भेदबोधनं प्रतियोग्यनुयोगिः वाचकपदयोः समानविभक्तिवचनत्वं नियामकमत एव 'भूतले न घट' इत्यादौ न भेद्बोध्ः। दृश्यते च, "यजतिषु येयजामहं करोति nAnuyAjeSu"ityatra न. Page #353 -------------------------------------------------------------------------- ________________ 340 दर्पणसहिते वैयाकरणभूषणसारे आ पर्युदासबोधः । उक्तवाक्ये यजतिशब्दो यागस्वरूपवचनः । त. थाचाऽनुयाजभिन्नेषु यागेषु ये यजामहशब्दवन्मन्त्रं करोति-उच्चार. यतीत्यर्थः । अत एवात्रानुयाजभिन्नेषु यजतिषु येयजामह पदवन्म. न्त्रप्रयोगरूपैकाऽर्थविधानादकविधेयार्थकत्वरूपैकवाक्यत्वमुपपद्यते । अन्यथा यागेषु येयजामहपदवन्मत्रविधानमनुयाजेषु निषेधविधा. नमिति विधेयद्वयार्थकत्वरूपवाक्यभेदापत्तेर्ययजामहपदानुषङ्गकल्पने गौरवाच्चेति भावः ॥ ___ अन्येतु-शास्त्रविहितप्रतिषिद्धत्वात, षोडशिग्रहण(1)वद्विकल्पापत्तेआऽनुयाजेष्वित्यत्र नञः प्रतिषेधार्थकत्वम् । तथाहि । क्रिया. याः कारकसाकाङ्क्षत्वाद् विनिगमनाविरहेण सकलकारकविशिष्टां प्रतियोगिभूतां भावनामुद्दिश्याऽभावविधिस्तत्र वाच्य्ः। एवञ्चोहेश्यस्य प्रसिद्ध्यर्थे त्त्प्राप्तिर्पेक्स्सिता। प्राप्तिसापेक्षत्वात् प्रतिषेधस्य । प्राप्तिश्च क्वचिद्रामतो, यथा "न कलशं भक्षयेत्" इति । तत्र कलाभक्षणादेरागत इष्टसाधनत्वाऽवगत्या प्रसक्तायाः कलञ्जभक्षणभा. वनाया निषेधशास्त्रेण निवृत्तिनिश्चयत्वेऽवगतेऽर्थात् तद्विषयकला. भक्षणस्यानिष्टसाधनस्वाक्षेपात् ततो निवृत्तिः। प्रकृते तु, ये यजामहङ्करोतीति शास्त्रादेव सा । एवञ्च निषेधस्य शास्त्रविषयत्वेन प्रा. बल्यवद् विधिशास्त्रस्याऽप्युपजीव्यत्वेन प्राबल्यान्निषेधेन विधेरत्यन्तबाधायोगाद् विकल्प एव प्राप्नोति । . विकल्प च, "व्रीहिभिर्जुहोति" "यवैवा" इत्यादौ प्रथमं ब्रीआ. नुष्ठाने वेदस्य विपर्यासरूपमितिजनकत्वासम्भवाद्यवशास्त्रस्याप्राप्ताप्रामाण्यस्वीकारः, प्रतीतप्रामाण्यपरित्यागश्चेति दोषद्वयम् । प्रयोगान्तरे यवोपादाने यवशास्त्रस्य स्वीकृताप्रामाण्यपरित्यागः परित्यक्तप्रामाण्योपादानश्चेति दोषद्वयमिति चत्वारो दोषाः । पुनस्तृतीये प्रयोग व्रीयुपादाने व्रीहिशास्त्रस्य स्वीकृताऽप्रामाण्यपरित्याग. (1) षोडशिग्रहणवाद्वकल्पापत्तेरिति । अत्र dRSTAntaspaSTArthastu"atirotra षोडशिनं गृह्न्नाति"| "नातिरात्रे षोडशिनं गृह्णाति" इति उभयविधो विधिदृश्यते । तत्र "अतिरोत्रे षोडशिनं" इति वाक्यवि. हित षोडशिग्रहणं "nAtirAtra"iti वाक्येन निषिध्यते इति अचरिता. rthshaastrpraaptnissiddhtvaadviklpprsktiH| अत्र ssoddshiipaatrvishessH| अतिरात्रश्च यागविशषः । ... . . . . Page #354 -------------------------------------------------------------------------- ________________ . . narthnirnnyH| . 341 स्त्यक्तप्रामाण्यस्वीकारश्चेति दोषद्वयम् । चतुर्थे यवोपादाने ब्रीहिशास्त्रस्यास्वीकृताप्रामाण्यस्वीकारः स्वीकृतप्रामाण्यत्यागश्चेति दोषद्वयमिति चत्वारोऽपीत्यष्टदोषविकल्पापत्त्या नानुयाजपदाभ्या. मनुयाजभेदो बोध्यते । सोऽयं पर्युदासः । अस्मिश्च पक्षे, येयजा. मही न कर्तव्यतया विधीयते । 'यजतिषु ये यजामहङ्करोति' इत्यनेनैव तद्विधानात् । किन्तु सामान्यशास्त्रविहितयेयजामहमनद्य त. स्याऽनुयाजव्यतिरिक्तविषयता बोध्य्ते। . तथाच सामान्यशास्त्रस्य विशेषविधिसापेक्षत्वान्नानुयाजवि. त्यनेनानुयाजव्यतिरिक्तविषयसमर्पणादनुयाजव्यतिरिक्तेषु, ये य. जामहः कर्तव्यतया प्रतीयतेऽनुयाजेषु तु न कर्तव्यतया प्राप्तो, ना. 'पि प्रतिषिद्धः स इति न विकल्पः । नच नआ निषेधबोधनेऽपि प. दशास्त्रेणाऽऽहवनीयशास्त्रस्येव,(1)नाऽनुयाजेग्विति विशेषशास्त्रेण यजतिषु ये यजामहङ्करोतीतिसामान्यशास्त्रस्यबाधान विकिल्प इति वाच्यम् । __ परस्परनिरपेक्षयोर्हि बाध्यबाधकभावः । पदशास्त्रेणाऽऽहवनीय. शास्त्रस्यानपेक्षणात् स उचितः । निषेधशास्त्रस्य तु प्रतियोगिप्रसि. ध्यर्थमस्त्यपेक्षा विध्यर्थस्य । "प्रसक्तं हि प्रतिषियते" इति न्यायेन न तबाधोऽसम्भवात किन्तूक्तयुक्त्या विकल्प एव । तथा च द्विरह. ष्टकल्पनाप्रसङ्गोऽपि । विधेह्येवं ज्ञायते । यदनुयाजेषु येयजामहकरणेन कश्चनोपकारो भवति निषेधाच्च तदकरणादनृतवदनाकरणादि. व(2)दर्शपूर्णमासयोः । स चोपकारो दृष्टरूप एवेत्यतोऽपि विकल्पोन युक्त इत्याहुः॥ ___अत्र केचित् । निषेधशास्त्राऽनालोचमेन सामान्यशास्त्रालोचनमा. त्रेण भ्रमात्मकप्रतियोगिप्रसिद्धाऽभावबोधनसम्भवेन विकल्पाप्रस. तेः। विशेषनिषेधे सामान्यविधेस्तदितरपरत्वस्य ब्राह्मणेभ्यो द. धि दातव्यं कौण्डिन्याय न दातव्यमित्यादौ व्युत्पत्तिसिद्धत्वाच । (1) "आवहनीये जुहोति" इति सामान्यशास्त्रप्राप्तहोमाधिकरणं "पदे जुहोति" इति विशेषशास्त्रेण यथा बाध्यते तददिति । (2) यथा दर्शपूर्णमासयागे "नानृतं वदेत्" इति श्रूयते-तत्रानृतवदनाकरणेन न किञ्चिदष्टं प्रयोजनं लभ्यते किन्तु यागे-कश्च. नादृष्ट उपकार एवेति यथा कल्प्यते तथेति भाव्ः। Page #355 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे अन्यथा सादृश्यादेरपि ( 1 ) वाच्यतापत्तेः । यत्तु -- तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षटू प्रकीर्त्तिताः ॥ इति पठित्वा, अब्राह्मणः, अपापम्, अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोडश्वेभ्यः, अधर्म इत्युदाहरन्ति । तत्त्वार्थिकार्थमभिप्रेत्येति स्पष्टमन्यत्र । 342 न च तत्रापि पर्य्युदास एव नञा बोध्यते । नञा पर्युदासबोधने विशेष्यविशेषणवाचकपदयोः समानविभक्तित्वस्येव तयोः समानवचनस्यापि तन्त्रत्वात् । तस्य प्रकृतेऽभावात् । अन्यथा, न महतो राज्ञ इत्यादाविव न महतां राज्ञ इत्यादावपि महद्भेदप्रतीत्यापत्तिः । एको न द्वावितिवत् कथञ्चित् समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्य नैरर्थक्यप्रसङ्गश्च । ब्राह्मणेभ्यो दधि दातव्यं, कौण्डिन्याय नेत्यत एव कौण्डिन्यभिन्नब्राह्मणोद्देश्य कदधिदानबोधसम्भवादित्याहुः । विकल्पप्रसक्तिरूप दोषाऽभावेऽपि वाक्यभेदाऽऽपत्तेर्जागरूकतया समानविभक्तिकत्वादेस्तद्बोधनियामकस्य सत्त्वेन च नञः पर्युदासाऽर्थकत्वमेव, नाऽनुयाजेष्वित्यत्रोचितमिति तु परे ॥ प्रकृतमनुसरामः ॥ *अन्यथेति ॥ लाघवाऽनादरेणाऽऽरोपित. त्वस्य नञ्ंवाच्यत्वाऽभ्युपगमे इत्यर्थः ॥ सादृश्यादेरित्यादिना पठिष्यमाणाऽल्पत्वादेः सङ्ग्रहः । अब्राह्मण इत्यादेर्ब्राह्मणसदृशः, पाकाभावोश्वभिन्नोऽल्पोदरा गवाश्वेतरा पशवोऽप्रशस्ता धर्मविरुद्ध इत्यादिक्रमेणाऽर्थः । ननु सादृश्यादेरवाच्यत्वे कथं ततस्तद्बोधोऽत आह- *तत्विति ॥ तत्पठनं त्वित्यर्थः ॥ *अभिप्रेत्येति ॥ भेदप्रतियोगित्व प्रकार कब्राह्मणादिबोधाऽनन्तरभाविमानस बोधमभिप्रेत्येत्यर्थः ॥ ब्राह्मणादिबोधस्य तत्पदादेव सम्भवाद्भेदप्रतियोगित्वेन ब्राह्म (1) सादृश्यादेरपीति । सादृश्यादेरपि 'अब्राह्मण' इत्यादौ प्रती यमानत्वाद्वाच्यतापत्तेरित्यर्थः । Page #356 -------------------------------------------------------------------------- ________________ nNarthnirnnyH| .. . 343 विशेषणमिति प्रतियोगिनीति शेषः । तथाचासर्वपदे सर्वनामसंज्ञा । "अनेकमन्यपदार्थे," "सेव्यतेऽनेकया सन्नतापाङ्ग पा" इसादावेकशब्दार्थप्राधान्यादेकवचननियमः । 'अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात् तत्पुरुषत्वम् (1) / 'अत्वं भव. सि,' 'अनहं bhavAmi'ityAdau पुरुषवचनादिव्यवस्था चोपपद्यते । णादिबोधनवद् ब्राह्मणादिपदोपादानं तत्सादृश्यादिना क्षत्रियादियों धनार्थमित्यूहमूलकक्षत्रियादिबोधस्य भेदप्रतियोगी ब्राह्मण इत्या. दिशक्याऽर्थबोधोत्तरमेव सम्भवादिति भावः । तद्बोधे शाब्दत्वप्रः त्ययस्याऽनुभवाल्लक्षणयैव सादृश्यादिना ब्राह्मणादिबोध इति त्व. न्ये । विशेषणस्य विशष्यसाकारत्वादाह-*प्रतियोगिनीति* ॥ एवं चाऽब्राह्मण इत्यादेः प्रतियोगितया भेदविशिष्टो ब्राह्मण इत्याद्याकार. को बोध इति भावः । भेदस्य प्रतियोगितयोत्तरपदार्थान्वये उप्प्त्तिमाः-*त्थाचेति॥ सर्वनामता चेत्यादि-प्रथमान्तचतुष्टयस्योपपद्यते इत्यनेनाऽन्व. य्ः। सवनामता-सर्वनामसंज्ञा । तदन्तविधिनेति शेषः । अन्यथा संशोपसर्जनानां सर्वादित्वाभावे तदर्थस्य नर्थविशेषणत्वे तत्सं. शानुपपत्तिरिति भावः । अनेकमित्यादावेकभिन्नमिति बोधे स्वीकियमाणे एकप्रतियोगिकमेदवति द्वित्वस्य बहुत्वस्थ वाऽवश्यम्भावे ततस्तद्बोधकद्विवचनबहुवचनयोरापत्तिरेकत्वार्थस्य तत्र बाधात्त. द्बोधकैकवचनस्यानुपपत्तिश्चेति भाव्ः॥ _____ *त्त्पुरुस्स्त्व्मिति*| भेदविशेषणत्वे तदनुपपत्तिः स्यात् । पुरुषेति । तिबादित्रिकसङ्कतितपुरुषेत्यर्थः । *वचनेति* / एकवचनत्वादिरूपेत्यर्थः । "अयुवां भवथ" इत्यादौ युष्मदस्मदर्थाभावविशे. ध्यकबोधे अभावे द्वित्वाद्यर्थस्य बोधाद् द्विवचनाद्यनुपपत्तिः । भावनाऽन्वयिन्येव सङ्ख्याऽन्वय इति त्वदभ्युपगमेनाऽन्याऽर्थगतसङ्ख्या मादाय द्विवचनाद्युपपादस्य कमशक्यत्वादिति भाव्ः। (1) तत्पुरुषत्वमिति । सति संभवे प्रायिकस्याप्युत्तरपदार्थप्रा. धान्यस्य तत्पुरुषे औचित्यमिति भावः । Page #357 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे 3. अन्यथा त्वदभावो मदभाव इतिवदभावांशे युष्मदस्मदो. रन्वयेन युष्मत्सामानाधिकरण्यस्य तिङनसत्त्वात् पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वदभिन्नायि. का भवनक्रियेत्यन्वयात् सामानाधिकरण्य(1) नानुपपन्नामिति भाव्ः। विशेष्यो वेति । प्रतियोगिनीति शेषः । अयं भावः । गौ. णत्वेऽपि नसमासे, "एतत्तदोः सुलोपोऽकोरनममासे हलि" (pA0 mU0 36 / 1 / 1 32) ति ज्ञापकात् सर्वना. मसंज्ञा नानुपपन्ना । 'असः शिव' इत्यत्र सुलोपवारणायाऽनस. * अन्यथेति * / नञर्थाभावस्योत्तरपदार्थाऽविशेषणत्वे तद्विशे. ध्यत्व इति यावत् । *पुरुषव्यवस्थेति । "युष्मापपद" ( pA0sU0. 4 / 1 / 105 ) इति सूत्रद्वयाऽविषयतया, "शेष प्रथमः" (pA0 suu04| 1 / 108) इत्यस्य प्रवृत्त्या प्रथमपुरुषस्यैवापत्तेरित्यर्थः । *नानुपपन्न. मिति । तथा चोक्तव्यवस्था सुलभेति भावः । ननु नार्थभेदस्य प्रतियोगितयोत्तरपदार्थाऽन्वये अघटमानयेत्यत्र स्वभेदप्रतियोगिः त्वस्य घटे सत्त्वात्तद्बोधानन्तरं घटानयनस्याऽऽप्यापत्तिरत आहमृले-विशेष्यो वेति । विशेषणाकाङ्क्षायामाह-सारे प्रति. योगिनीति* / उत्तरपदार्थरूपप्रतियोगिनीत्यर्थः । . निरूपितत्वं स्प्त्म्य्र्थ्ः। उत्तरपदार्थरूपप्रतियोगिनिष्ठविशेषण. तानिरूपितविशेष्यताश्रयो नार्थ इति यावत् । ननुतझुत्तरपदार्थास्. प्राधान्ये पूर्वोक्तदूषणगणो दुष्परिहरोऽत आह-*अयम्भाव इति । *गौणत्वेऽपीति* / नसमासघटकैतदाद्यर्थस्य नार्थविशेषणत्वे'. पीत्यर्थः । *ज्ञापकादिति* | तत्सूत्रस्थानसमासग्रहणाज्ज्ञापकादित्यर्थः । ज्ञापकतामेव प्रपञ्चयति-* असः शिव इति*| (1) सामानाधिकरण्यामिति =युष्मदादिसामानाधिकरण्यम् । युष्मदाद्यर्थगतसंख्याभिधायित्वमेव तत् सामानाधिकरण्यम् । .. Page #358 -------------------------------------------------------------------------- ________________ नार्थ्निर्न्न्य्ः। 345 मास इति हि विशेषणम् । नच तत्र तच्छब्दस्य सर्वनामता'. स्ति । गौणत्वात् । अकोरित्यकसहितव्यावृत्या सर्वनाम्नोरेव तत्र ग्रहणलाभात् । तथाचानसमास इति ज्ञापकं सुवचम् । "अनेकमन्यपदार्थे" इत्यादावेकवचनं विशेष्यानुरोधात् । "मुबामन्त्रिते पराङ्गवत् स्वरे" (pA0 sU0 2 / 1 / 2) i. त्यतोऽनुवर्तमानं मुग्रहणं विशेष्यमेकवचनान्तमेव । किश्चाऽनेकशब्दाद् द्विवचनोपादाने, बहूनां बहुवचनोपादाने द्वयोबहुब्रीहिर्न सिद्ध्यंदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गि कं वा । - "एतत्तदो" (pA0 suu06।1।132 ) इत्यनेन परम्परसाहच. र्यात् सर्वनामैतत्तद्भयां परस्य सोर्हलि लोपो विधीयते, / नञ्तत्पुरुषाऽन्तर्गतैतत्तदोरुपसर्जनतया सर्वनामत्वाभावादेवानतिप्रसङ्गे व्यर्थ सदनसमासग्रहणं नसमास गुणीभूतार्थस्यापि सर्वादेः सर्व नामताज्ञापनेन चरितार्थमिति भाव्ः। साहचर्यज्ञापकत्वस्यासार्वत्रिकत्वं सूचयन् सूत्रे सर्वनाम्नोरेव ग्रहणे मानान्तरमाह-*अकोरिति । - असर्वनाम्नः सर्वनामविहिताकजसम्भवेन तत्पर्युदासात् सर्व नाम्नारेव तयोर्ग्रहणं निश्चीयत इत्यर्थः । एतत्कल्पे एतत्तदुत्तरस्य सोर्हलि लोप इति सूत्राऽर्थः । अर्थद्वारकसम्बन्धाश्रयणेन व्याख्यानं तु पूर्वकल्पाभिप्रायेणोत्तरपदलक्षणाभिप्रायेण वेति भावः । *विशेप्यानुरोधादिति* / असति विशेषानुशासने विषेशणवाचकपदस्य विशेष्यवाचकपदसमानवचनत्वानेयमादिति भाव्ः। ननु विशेषणस्य विशेष्यसङ्ख्याविरुद्धसंख्यावत्त्वेऽपि विशेषणवाचकपदात्तद्वचनमित्यत्र प्रमाणाभावोऽत आह-*किश्चेति । नन्व. नेकशब्दोपादानादेव द्वयोर्बहूनां वा तत्सिद्धर्द्विवचनबहुवचनयो. रपि समयपरिपालनार्थत्वसंभवादेकवचनोपादान व्यर्थमेवेत्यत आह*औत्सर्गिकं वति* / "एकवचनमुत्सर्गतः करिष्यते" इति,. "न केवला" इतिनियममूलकवचनविहितमित्यर्थः । सति तात्पर्य क. 44 Page #359 -------------------------------------------------------------------------- ________________ 346 दर्पणसहिते वैयाकरणभूषणसारे "सेव्यतेऽनेकया" इत्यत्रापि योषयेति विशेष्यानुगेधात् प्रत्येक सेवनान्वयबोधनाय चैकवचनं, न तूत्त्र्प्दाऽर्थ्प्राधान्य्प्र्युक्त्म्(1)| अत एव, "पतन्त्यनेके जलधेरिवोर्मयः" इसादिकमपि सूपपादम् । अवं भवसीत्यादौ युष्मदस्मदोस्तद्भिन्ने लक्षणा । नञ् द्योत्क्ः। तथाच भिन्नेन युष्मदर्थेन तिङः सा. मानाधिकरण्यात पुरुस्स्व्य्व्स्था। त्वद्भिन्नाभिन्नायिका भवनक्रियेति shaabdbodhH। . एवं, न त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाऽभावः । घटो नास्तीसत्र घटाभिन्नाश्रयकास्तित्वाभाव चित् सार्थकमप्येकवचनमिष्यत एवेत्याह-*प्रत्येकमिति । एक. भिन्नत्वेनोपस्थितासु प्रत्येक सेव्नाऽन्व्य्बोधायेत्य्र्थ्ः। उपसंहरति *न विति* / अत एवेति । anekshbdsyaikbhinnaa'rthktvaadevetyrthH| * सूपपादमिति । भेदप्रतियोग्येकाऽर्थकत्वे तु दुरुपपादं स्यादेकः शेषेण समर्थनं त्वगतिकगतिरिति भाव्ः। भाग्योदाहृते,"नैकस्तिष्ठति" इति प्रयोगे जन इत्यध्याहार्यम् । प्रत्येकं स्थित्यन्वयबोधार्थ च तत्रै. कवचनम् । अनेको जना इति त्वसाध्वव । उत्तरपदार्थप्राधान्यादि. व्यपदेशस्तु प्रायिक इत्याद्यपि बोध्यम् । अत्वं भवसीत्यादिनाऽनहम्भवामीत्यादिह्यते । युष्मद इत्यस्मदोप्युपलक्षणम् । एवं त्वद्भि. न इत्यत्रापि लक्षणेति तु नैयायिकाद्यनुसारेण । स्वमते तदनभ्युप. गमात् । अत्वम्भवसीत्यादावारोपादिबोधस्य सर्वानुभवविरुद्धत्वान. असमासे सर्वत्रोत्तरपदस्य स्वाऽर्थभिन्नलाक्षणिकत्वमेव युक्तमिति भाव्ः॥ ___ प्रसज्ज्यप्रतिषेधार्थकनञो व्यवस्थामाह-*एवं न त्वं पचसीत्या.- (1) उत्तरपदाति । तथाच 'सव्यतेऽनेकया' इतिप्रयोगानुरोधात् उत्तरपदार्थप्राधान्यं नास्थेयमेकवचनान्तस्यान्यथासिद्धत्वा. दिति भाव्ः। Page #360 -------------------------------------------------------------------------- ________________ narthnirnnyH| rU47, iti रीत्या बोध्ः। असमस्तनमः क्रियायामेवान्व्यात्(1)| स चाभावोऽन्यन्ताभावत्वान्योन्याभावत्वादिरूपेण शक्यस्तत्त. दि* ॥ नर्थे युष्मदर्थान्वये तु प्रकृते पुरुषव्यवस्था न सिद्धदिति सूचयितुं पचसीति मध्यमपुरुषनिर्देशः । अधिकं स्वादावेवोक्तम् । इदमुपलक्षणं घटौ न स्त इत्यादौ द्विव्च्नाद्य्नुप्प्त्तेः। क्रियाप्रतियोगिकाभावविशेष्यकबोधे हेतुमाह-*असमस्तनि* ॥ व्याख्यानात् नास्तदर्थस्य प्रसज्यप्रतिषेधस्य तादृशनार्थाऽभावनिष्ठविशेष्य. तानिरूपितप्रकारतासम्बन्धेन बोधो, धातुजन्योपस्थितर्भावनात्वा. वच्छिन्नविशेष्यतासम्बन्धेन हेतुत्वस्य पूर्वमुक्तत्वादिति भाव्ः॥ ... नन्वभावस्य केन रूपेण शक्यता । न तावदभावत्वेन । चैत्रो न पचतीत्यादावपि भेद्बोधाप्त्तेः। प्रसज्यप्रतिषेधत्वेन शक्यत्वेऽपि स एव दोषः । भेदस्याऽपि योग्याउनुपलब्धिजन्यप्रत्यक्षविषयत्वात् । तदनुपस्थितावपि नञोऽभावबोधाच्चत्यत आह-*स चेति ॥ a. भावश्चेत्यर्थः । तथाच नोऽन्योन्याभावत्वेनात्यन्ताभावत्वेन वास्. भावे शक्तिकल्पनान्न दोस्स्ः। . *अत्यन्ताभावत्वेति* अन्तं स्वप्रतियोगिनिष्ठाभावप्रतियोगित्व. मतिक्रान्तो व्यभिचरितोऽत्यन्तः । स चासावभावश्चोते विग्रहः । तस्य भावम्तत्वम् । स्वप्रतियोगिनिष्ठाभावप्रतियोगित्वव्यभिचारीतियावत् । अन्त्यो जघन्यं चरममित्यमरेणाऽन्त्यशब्दस्य जघन्ये वृत्तिः बोधनाजघन्यत्वं चोक्तार्थस्य जघनवृत्तिबोध्यत्वात् । घटात्यन्ता. भावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्रतियोगित्वाभाववति घटवृत्ति. धर्मे सत्त्वात्तत्वं तत्राऽक्षतम् । घटान्योन्याभावस्य तु स्वप्रतियोगि. निष्ठान्योन्याभावप्रतियोगित्वव्यापकत्वात्तव्यावृत्तिः । व्युत्पत्तिप्रद र्शनं चेदम् । लक्षणं त्वत्यन्नाभावस्य तदात्म्यतरसम्बन्धावच्छिन्न (1) अत्र क्रियाग्रहणं गुणस्याप्युपलक्षणम् । अत एव नसूत्रे भाग्यकारेणाक्तम्-"प्रसज्य क्रियागुणा ततः पश्चानिवृतिं करोति" इति । गुणोदाहरणं तु 'न न एकं प्रियम्' 'न सन्देहः' इत्यादि बोध्यम्-अत्रोकप्रियप्रतिषेधेन बहुप्रियप्रतीतिर्भवति । न सन्देह. इत्यत्र स्न्देहाभाव्प्र्तीतिः। संदेहप्रिययोर्गुणत्वादिति । Page #361 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे प्रतियोगिताकाभावत्वम् ॥ *अन्योन्याभावेति ॥ anyonyasmi~stA दात्म्येनाभावाऽभवनमिति व्युत्पत्त्या तादात्म्यसम्बन्धावच्छिन्नप्र तियोगिताकाभावत्वमन्योन्याभावत्वम् । ताभ्यां शक्य इत्यर्थः । वस्तुतस्तु अत्यन्ताभावस्याभावत्वेनैव शक्यता, न तूक्तरूपेण । गौरवात् तेन रूपेण बोधस्याननुभवाश्च । अत एव " तत्सादृश्यमभावश्व" इत्यत्राभावत्वेनैवात्यन्ताभावापादानम् । 248 नच नञः संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताका भावत्वादिनामाचे शक्त्यनभ्युपगमे, 'भूतले न घट' इति वाक्यजबोधस्य संयोगसम्बन्धेन भूतलविशेष्यकघटविशिष्टबुद्धर्विरोधित्वानापत्तिस्तत्संसर्गावच्छिन्नतद्विशिष्टबुद्धौ तत्संसर्गावच्छिन्नप्रतियोगिताकत्वावगाहिन्या एव तदभाववुद्धः प्रतिबन्धकत्वादिति वाच्यम् । निरुक्ताभावत्वेन शक्तावपि संयोगादीनां लक्षणे तादात्म्येतरसम्बन्धत्वेनानुगतरूपणैव निवेशनीयतया नञ्पदशक्त्याऽप्यभावें विशिष्यसंयोगाऽवाच्छन्नप्रतियोगिताकत्वभानासम्भवात् प्रतिबन्धकत्वाऽनुपपत्तितादवस्थ्यात् । तादृशविशिष्टबुद्धिविरोधित्वाऽनुरो धेनाकाङ्गावलादेव तादृशप्रतियोगिताकत्वस्य विशिष्यप्रतियोग्यभावयोः सम्बन्धावधया भानस्योपगन्तव्यत्वात् । नन्वन्योन्याभावसाधारणाभावत्वस्य नञ्पदप्रवृत्तिनिमित्तत्वेऽन्योन्याभावे पृथक् शक्तिकल्पनानर्थक्यम् । नचाऽन्योन्याभावत्वप्रकारकबोधानुराधात्तस्यापि शक्यतावच्छेदकत्वकल्पनमावश्यक त्वम् । अन्यथा तादात्म्यसम्बन्धेन प्रतियोगिप्रकारकेऽयं घट इति बोधे, नाऽयं घट इति वाक्यजबुद्धेरप्रतिबन्धकत्वापत्तेः । अन्योन्याभावत्वावगाह्यभाव बुद्धेरेव तादृशबुद्धिविरोधित्वात् । घटाभाववा निति बुद्धेरपि तदूविरोधित्वापत्तश्चेति वाच्यम् । तात्राभावत्वस्य नञ्पदशक्त्या तादात्म्य सम्बन्धावच्छिन्नप्रतियोंगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदयोः सम भिव्याहाररूपाकाङ्क्षाबलेन लाभेन तादात्म्यसम्बन्धावच्छिन्नप्रतियो गिताकाभावत्वस्याऽन्योन्याभावत्वावगाहितयैव तत्तद्बुद्धेः प्रतिबन्धकत्वोपपत्तौ तेन रूपेण शक्तिकल्पनस्याऽकिञ्चित्करत्वात् । न च नास्त्येव तदवच्छिन्ने शक्तिः पृथगुपादानं त्वभावसामान्यस्य नञर्थत्वलाभायैवेति वाच्यम् । तथा सति, "नञर्थाः षट् प्रकी Page #362 -------------------------------------------------------------------------- ________________ नञर्थनिर्णयः । 349 र्त्तिता" इत्यस्यासङ्गभ्यापत्तेरिति चेत्, स्यादेव यद्यन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वरूपं निर्वक्तुं शक्यते । तदेव न, संयोगितादात्म्यस्य संयोगरूपतया संयोगात्यन्ताभावेऽति* व्याप्तिः । सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकतानिवेशेऽपि संयोगसम्बन्धावच्छिन्नसंयोगधर्मावच्छिन्नप्रतियोगिताका 'त्यन्ताभावातिव्याप्तितादवस्थ्यात् । तादात्म्यत्वावच्छिन्नतादात्म्य संसर्गतां निवेश्य परिष्कृतस्य तस्य वाच्यतावच्छेदकत्वे तु घटस्तादात्म्येन न पट इति प्रयोगानुपपत्तिः । एवञ्च तादात्म्यस्याप्यान्याभावप्रतियो गितावच्छेदकसम्बन्धत्वमपि प्रामाणिकम् । इह संयोगेन घटो नास्तीतिवदयं तादात्म्येन घट इत्यादिप्रत्ययात् । एवञ्च तादृशानुयोगिताविशेषप्रकारताकत्वमेवाभेदसम्बन्धेन प्रतियोगिप्रकारकधीवि रोधित्वे तन्त्रमिति तदनुरोधेन नञः पृथगन्योन्याऽभावे शक्तिरावदियकेति । ननु नञोऽविशेषेणात्यन्ताभावबोधकत्वे, 'भूतले न घट' इत्या दिवाक्यजबोधेऽत्यन्ताभावभानापत्तिः । नच नञ्पदजन्यात्यन्ताभा हेतुत्वा वबोधेऽनुयोगिवाचकपदोत्तरसप्तमीसमभिव्याहारज्ञानस्य नोक्तापत्तिरिति वाच्यम् । चैत्रो न पचतीत्यादिवाक्यजभावनात्यन्ताभावबोधे व्यभिचारेणोक्तकार्यकारणभावस्यैवासम्भवादिति चेत् । अत्र वदन्ति । यत्र नञ्समभिव्याहारे प्रतियोग्यनुयोगिनोराधाराधेयभावसंसर्गबोधोपयिकाकाङ्क्षा तत्रैव नञोऽत्यन्ताभावार्थकत्वोपगमेन नोक्तस्थले तद्बोधापत्तिः । तत्र नञ्समभिव्याहारे तादृशबोधौपयिकाकाङ्क्षाविरहात् । न पचति चैत्रो, नेदं चैत्रस्येत्यादौ नासमभिव्याहारे तिङर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापित चैत्रादौ षष्ठयर्थस्वत्वस्येदं पदार्थ आधाराधेयभावबोधौपयिकप्रथमान्तपदादिसमभिव्याहाररूपाकाङ्क्षायाः सत्वेन तत्र नत्रा कृत्याद्यभावावबोधनसम्भवात् । एवञ्च यत्र प्रतियोग्यनुयोगिनोराधाराधेयभावः सप्तमीं विना' * नुपपन्नस्तत्राऽनुयोगिवाचकपदात् सप्तम्यपेक्ष्यते । यथा भूतले न घट इत्यादौ । तदुक्तं दीधितिकृता । "वस्तुतो न पचति चैत्रो नें मैत्रस्येत्यादौ विभक्त्यर्थकृतिसम्बन्धादेरभावस्य बोधने नञा सप्तमी नापेक्ष्यते, अपेक्ष्यते च प्रातिपदिकार्थस्येति" इति । Page #363 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे न च चैत्रो न पचतीत्यादौ नराख्यातार्थभावनाभावबोधने, चै. त्रो न पचतश्चैत्रा न पचन्तीत्यादौ द्विव्च्नाद्य्नुप्प्त्तिः। भवन्मते भा. वनाऽन्वयिनि सङ्खयान्वयनियमेन भावनान्वयिन्यभावे द्वित्वाद्यभावे. न द्विवचनादिना तस्य बोधयितुमशक्यत्वात् । वैयाकरणमते तु तत्र धात्वर्थक्रियाभावस्यैव नत्रा बोधनेन द्वित्वादिविशिष्टचैत्रकर्तृकक्रियाभाव इति बोधाऽभ्युपगमेन तादृशानुपपत्त्यभावादिति वाच्यम् । नसमाभिव्याहारे भावनाभावान्वयिनि तिर्थसङ्ख्यान्वय इति व्युत्पत्त्यन्तराभ्युपगमेन द्विवचनाद्युपपत्तेः । त्वन्मतेऽपि यच्चैत्रकर्त कः पाकोऽप्रसिद्धस्तत्र चैत्रो न पचतीति प्रयोगानुपपत्त्या क्रियाप्रति. योगिकाभावस्य नमः प्रत्याययितुमशक्यत्वाच्च । न च तत्र नत्रा भेद एव बोध्यते । प्रतियोगितया चैत्रादिविशिष्टस्य तस्याऽऽख्यातार्थकतर्येवाऽन्वयान्न तादृशप्रयोगानुपपत्तिरिति वाच्यम् । तथा सति प्रतियोगितासम्बन्धावच्छिन्नधात्वर्थप्रकारक. बोधे असमस्तनपदजन्योऽपस्थितेहेतुत्वस्याऽत्रैव व्यभिचारण त्व. सिद्धान्तव्याघातात । नसमभिव्याहारे आख्यातार्थभावनाऽन्व. य्यर्थकत्ववत् तत्समभिव्याहारे भावनान्वय्यर्थकत्वरूपसामानाधिकरण्यस्य युष्मदादौ सत्त्वान्न, न त्वं पचसीत्यादौ मध्यमादिपुरुषा. नुप्पात्त्ः। परन्तु, न नसमाभिव्याहारे स्वबोधकर्तृत्वबोधकत्वम् । त. त्समभिव्याहारे तु भूतपूर्व तदादाय पुरुषोपपत्तिरित्याहुः । इदं त्व. वधेयम् । नासमभिव्याहारे प्रतियोग्यनुयोगिनार्यः सम्बन्धो भासते तत्समभिव्याहारे तत्सम्बन्धावच्छिन्नतदभावस्तदनुयोगिनि भास. त इति व्युत्पत्तन भूतले न घट इत्यादावन्योन्याभावबोधस्तनिया. मकं त्वादाववोक्तम् । परन्तु घटत्वादिविशिष्टोपस्थापकपदसमभिव्याहृतनादिपदस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटप्रकारकाभावशाब्दत्वस्य, तथा नीलादिसाकाजघटाधुपस्थापकपदसम. भिव्याहृतनपदस्य नीलघटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नलिघटादिप्रकारकशाब्दबुद्धित्वस्य कार्यतावच्छेदकत्वोपगमान नीलघटो न घट इत्यादिप्रयोगप्रसक्तिर्भवति च पीतो घटोन नीलघट इत्यादिप्रयोगोपपत्तिरित्याद्यन्यतोऽवधार्यमित्याशयवानाह-*इत्या. Page #364 -------------------------------------------------------------------------- ________________ निपातार्थ्निर्न्न्य्ः। 351 पेण बोधादित्यायन्यत्र विस्त्र्ः॥41॥ .. इति वैयाकरणभूषणसारे नमर्थनिर्णयः ॥ 7 ॥ ॥ अथं निपातार्थनिर्णयः ॥ प्रादयो द्योतकाश्चादयो वाचका इति नैयायिकमतमयुक्तम् । वैषम्य बीजाभावादिति ध्वनयन्निपातानां द्योतकत्वं समर्थयते द्योतकाः प्रादयो येन निपाताश्चादयस्तथा ॥ उपास्येते हरिहरौ लकारो दृश्यते यथा ॥ 42 ॥ येन हेतुना प्रादयो द्योतकास्तेनैव हेतुना चादयो निपातास्तथा द्योतका इत्यर्थः । अयं भावः । ईश्वरमनुभवतीयादाव. नुभवादिः प्रतीयमानो न धात्व्र्थ्ः। भवतीत्यत्राप्यापत्तेः । नोप. सर्गार्थः । तथा सत्यप्रकृत्यर्थतया त्त्राख्यातार्थान्न्व्य्पातेः(1)| धन्यत्र विस्तर इति* ॥ 41 ॥ इति भूषणसारदर्पण नार्थनिरूपणम् ॥ 7 ॥ प्रासङ्गिक निपातोपसर्गार्थनिरूपणमित्याशयेन मूलमवतारय. ति प्रादयो द्योतका इति*॥ द्योतकतारूपशक्तिमन्त इत्यर्थः । अत एक, 'प्रजयति' इत्यादौ न प्रकर्षाद्यर्थस्य विशेष्यतेति भावः । मता. न्तरे तु तात्पर्य ग्राहकत्वं द्योतकत्वं वक्ष्यति । तत्र, येनेत्यत्र यच्छ. ब्दो नोसरार्द्धपठितहतुमात्रपरामर्शकः, किन्तु हेत्वन्तरपरामर्शको. 'ईत्याह-*अयं भाव इति* ॥ *न धात्वर्थ इति* ॥ न तत्प्रयोगा. 'न्तर्गतधातुशक्य इत्यर्थः ॥ *आपत्तेरिति * ॥ अनुभवादिप्रतीत्या. पत्तरित्यर्थः ॥ * नोपसर्गार्थ इति* ॥ न तद्धातुसमभिव्याहृतप्रादिशक्य इत्यर्थः । *अनन्वयापत्तरिति ॥ एतश्चानुभवादिमात्रप्र. (1) ननु अन्वयव्यतिरेकाभ्यां लाघवात् उपसर्ग वाच्य एव सोऽस्त्विति शंकां परिहरति अनन्वयापत्तेरिति । Page #365 -------------------------------------------------------------------------- ________________ 352 दर्पणसहिते वैयाकरणभूषणसारे प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अनुगच्छतीत्यादी अनुभवादिप्रत्ययापत्तेश्च । न विशिष्टार्थः (1) / गौर. वात् । तथाच धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा, उपसर्गस्तात्पर्यग्राहक इत्यस्तु । तथा च(2)तात्पर्यग्राहकत्व तीतिमभ्युपेत्य । वस्तुतस्तथा स्वीकारेऽक्रियार्थकत्वेन अनुभवादे. र्धातुत्वानापत्तरिति बोध्यम् । ___ नन्वनुभवार्थकत्वेऽपि तस्य फलस्थानीयत्वेन तदन्वयिव्यापारसामान्याऽर्थकाऽन्वादर्न धातुत्वानुपपत्तिरत आह-*अनुगच्छ. तीत्यादाविति* ॥ अत्रानोरनुभवाऽर्थकत्वे तदनुरोधेन गमेरपि व्या. पारसामान्याऽर्थकताया एवाऽभ्युपेयतया तथा प्रतीतिर्दुवारा स्यादित्य्र्थ्ः॥ वस्तुतस्तु संयोगाऽवरुद्धव्यापारेऽनुभवस्य बाधेनाऽन्वयासम्भ चानाऽनोरनुभवाऽर्थकत्वसम्भावनेति भावः ॥ *गौरवादिति ॥वि. शिष्टानुपूआः शक्ततावच्छेदकत्वे गौरवादित्यर्थः ॥ * तथाचति ॥ धातूपसर्गविशिष्टानां प्रत्येक प्रमीयमाणानुभवार्थप्रतिपादकत्वास. म्भवादिति सप्नुदिताऽर्थः । विद्यमानत्वादीत्यादिनोत्पत्तिर्गृहाते |ल्क्स्स्. णत्यस्यानुभवादिरूपेऽर्थे इति shessH। लक्षणाकल्पिकायास्तात्परानुप.. पत्तेस्ताप्तर्यग्रहाऽधीनतया तस्य चोपसर्गसमभिव्याहाराद्यायत्तत्वा. दित्य्र्थ्ः। नन्वेतावतोपसर्गस्य तात्पर्य्यग्राहकत्वमेव समायातं, न धोत. कत्वमत आह-*तथाचेति ॥ तात्पर्यग्राहकत्वमेवेत्येवकारेण द्यो. (1)न विशिष्टार्थ इति । उपसविशिष्टतत्तद्धातुवाच्यो नेत्यर्थः । (2) तात्पर्येति । अयमभिप्रायः । 'प्रतिष्ठते' इत्यादिषु उपसर्ग: स्याभाव शक्तिस्वीकारे तु 'नामार्थधात्वर्थयोः' इति व्युत्पत्तिसंको. चेऽपि गमननिवृत्त्यभावत्वरूपेणैव बोधः स्यानतु गमनत्वेनेति । तस्मात् गमत्वेनानुभवसिद्धबोधनिर्वाहार्थ धातोर्लक्षणावश्यकी । लक्षणास्वीकारे च उपसर्गसमभिव्याहारवैयापत्तिभिया धातोः कस्मिन्नर्थे लक्षणा कर्तव्येत्यत्र तात्पर्यग्राहकत्वमेवोपसर्गाणां द्योत. कत्वम् । Page #366 -------------------------------------------------------------------------- ________________ मिपातार्य्निर्न्न्य्ः। मेव द्योतकत्वमिति । तच चादिष्वपि तुल्गम् । चैत्रमिव पश्यतीसादौ सादृश्य. विशिष्टं चैत्रपदलक्ष्यम् । इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति । तत्र स्वयं युक्त्यन्तरमाह-उपास्येते हरिहरौ इति । / अत्र छुपासना किमुपसर्गार्थो, विशिष्टस्य धातुमात्रस्य वा । नाद्यः । तथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वस्यामधातोरुपासनारूपफलवाचकत्वाभावादनापत्तेस्ततः कर्मणि लकारो न स्यात् । न द्वितीयो गौर्वात्(1)| तृतीये त्वागतं द्योतकत्वम् । तात्पर्य्यग्राहकत्वलाभादिति भावः । दृश्यते इत्यत्र कर्मणीति शेषः ॥ 42 ॥ तकत्वस्य वृत्त्यन्तरव्यवच्छेदः । अनुभवादिफले धातोस्तात्पर्यनाहकत्वस्योपसर्गसमभिव्याहाराधीनत्वात् "उपसर्गाः क्रियायो. गे" (pA0 sU0 1 / 4 / 59) इत्यत्रापि क्रियाविशेषणीभूताऽर्थतात्प. ya'grAhakatvamevopasargAH क्रियायोग इत्यनेन विवक्षितामति भावः । एतत्तत्त्वमग्रे वक्ष्यते ॥ *तत्रेति* ॥ द्योतकत्व इत्यर्थः । सकर्मकत्व. स्येत्यनापत्तरित्यनेनाऽन्वितम् । / __ ननु माऽस्तु सकर्मकत्वमत आह-*तत इति । उपोपसृष्टास् घातोरित्यर्थः । तथाचोपास्यते हरिरित्यादिप्रयोगानुपपत्तिरिति भा. व्ः॥ तृतीये स्विति ॥ धातुमात्रार्थ इति कल्पे स्वित्यर्थः । A. गतमिति कर्तृत्तान्तम् । upAdya'samabhivyAhAre विना शक्तिं गम्धा. तोस्तादृशबोधादर्शनात्तस्येतरार्थपरतायामुपसर्गस्य नियामकत्व. लाभादिति भावः । / 42 ॥ . (1) गौरवादिति । विशिष्टस्य भ्वादिगणे पाठाभावाद्धातुत्वाना. पत्तिरपि दोस्स्ः। पाठकल्पनमपि न संभवति, द्विर्वचनाडादिव्यवस्थानुपपत्तः । Page #367 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे तच्चादिषपि तुल्यमियाहतथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः ॥ 354 विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥ 43 ॥ अन्यत्र=साक्षात्क्रियते अलङक्रियते, ऊरीक्रियते शिव इत्यादौ । अत्रापि धातोस्तत्तदर्थे कर्म्मणि लकार सिद्धयर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवत् द्योतकत्वममीषामपीत्यर्थः । यद्यपि कृधातोः सकर्मकत्वमस्त्येव, तथाप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा, वायुर्वित्र कुरुते, सैन्धवा विकुर्व्वते इत्यत्रापि स्यादिति भावः । अथोपासनासाक्षात्कारादिर्निपातार्थोऽस्तु, "साक्षात्प्रत्यक्षतुल्ययोः" इति कोशस्वरसात । तदनुकूलो व्यापार एव धास्वर्थोऽस्तु । (1) स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापा *तश्चादिष्विति ॥ तद् द्योतकत्वम् ॥*त्च्द्र्थेति ॥ (2) तत्तद्र्थबोधकत्वमित्यर्थः ॥ * अमीषामिति ॥ चादिनिपातानामपीत्यर्थः । *अस्त्येवेति* ॥ घटः क्रियत इत्यादौ कर्म्मणि लकारदर्शनातू कृञः सकर्मकत्वानुपपत्त्या साक्षात्कारे लक्षणेति भावः ॥ * एवि ति* ॥ साक्षात्कारादिरूपार्थेष्वित्यर्थः ॥ * अन्यथेति ॥ कचिदर्थान्तरमादाय कृञः खकर्मकस्य सर्वत्र तत्त्वाङ्गीकारे इत्यर्थः । #वायुर्विकुरुत इति ॥ विकारानुकूलव्यापारावाचकस्याऽपि सकर्मकतापत्या "अकर्मकाश्च' (pA0 sU0 1 / 3 / 35) इति विहितात्मनेपदानुपपत्तिरिति भावः । उपास्यते गुरुरित्यादावुपाद्युपसर्गाणामुपासनाद्यर्थवाचकत्वेऽपि पूर्वोक्तसकर्मकत्वानुपपत्तिं परिहरति (1) स्वस्वयुक्तेत्यादि । स्वं धातुस्तद्युक्तनिपातश्च तयारन्यतस्यार्थभूतं यत्फलं तद्व्यधिकरणव्यापारवाचकत्वमित्यर्थः । (2) ननु - धातोस्तत्तदर्थे लक्षणा स्वीकार्येत्यनुपदमुक्तं तत् क. थमत्र धोर्वाचिकत्वमितिकथनमिति शङ्कां निर्दलयति तत्तदर्थ बोधकत्वमित्यर्थ इतिकथनेन । Page #368 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः । रवत्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदाष्टन्तिकावयुक्ताविति नेदं साधकमिति चेन्न । 356 नामाऽर्थधात्वर्थयोर्भेदेन साक्षादन्वयाऽसम्भवेन निपातधात्वर्थयोरन्वयासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि कर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापतेरिति । / किञ्च, प्रादीनां वाचकवे ऽभूयान् प्रकर्षः ' ' कीदृशो नि श्चय' इतिवद्, भूयान् प्र, कीदृशो निरियपि स्यात् । अस्मन्मते प्रादेरनर्थकत्वान्न तदन्वय इत्यतो द्योतकता तेषां स्यादिति । साधकान्तरमभिप्रेत्याह-विशेषणेति ॥ शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभनश्च द्रष्टव्य इत्यस्यापत्तेस्तुल्य समाधेयत्वादिति ( 1 ) भावः । अपि च निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः । अन्यथा 'राजा पुरुष:' इलस्य रा *इदमिति ॥ सकर्मकत्वाऽनुपपत्तिरूपमित्यर्थः ॥ साधकं = द्योतक कत्वसाधकम् । व्युत्पत्तौ निपातातिरिक्तत्वविशेषणान्नियमापत्तिरत `आः-#kishceti॥ * इत्यपि स्यादिति। अभ्युच्चयवादोऽयं चाद्युपस्थाप्यसमुच्चयस्य नित्यं समुश्चेयसाकाङ्क्षतया समुच्चयार्थकपदप्र योगं विना चादिप्रयोगासम्भवात् । शब्दशक्तिस्वाभाव्येन नित्यं धातुपरतन्त्रोपसर्गैः स्वार्थस्य धात्वर्थविशेषणतयैव बोधनेन तदस: मभिव्याहारे तत्प्रयोगस्याप्यसम्भवात् । अत एव वक्ष्यति -*तुल्य: समाधेयत्वादिति ॥ ननु निपातानां वाचकत्वे, "चार्थे द्वन्द्व" ( pA0 sU0 2।2।29) इत्यादिसूत्रमेव मानम् । प्रादीनां वाचकत्वे तु मानाऽनुपलम्भाद् द्योतकतैवोचितेति चेत् । तत् किम् "ईषदुः सुषु कृच्छ्राकृच्छ्रार्थे. (1) तुल्यसमाधेयत्वादिति । तुल्येन प्रादितुल्येन निरर्थकत्वहेतुना समाधातुं शक्यत्वादित्यर्थः । . Page #369 -------------------------------------------------------------------------- ________________ 356 दर्पणसहिते वैयाकरणभूषणसारे जसम्बन्धी पुरुष इत्यर्थापत्तेरित्यभिप्रेत्याह-आदीति ॥ धवखदिरयोः समुच्चय इतिवद् धवस्य च खदिरस्य चेत्येव स्यादिति भावः ॥ 43 ॥ ननु प्रातिपदिकार्थयोर्भेदान्वयबोधे विरुद्धविभक्तिजन्योपस्थितिर्हेतुरिति कार्यकारणभावो निपाताऽतिरिक्तविषय एवेति नोक्तदोष इत्याशङ्कयाह पदार्थः सदृशाऽन्वेति विभागेन कदापि न ॥ निपातेतरसङ्काचे प्रमाणं किं विभावय ॥ 44 ॥ सदृशा-सदृशेन समानाधिकरणेति यावत् । अन्वेति - अभेदे - षु खल्" ( pA0 sU0 3 / 3 / 126 ) इत्यादिसूत्रात्मकं मानं पाणिपि. हितमिति विभावय । षष्टघादिकमित्यादिपदेन तदर्थविहितद्वितीयादिपरिग्रहः । अभेदातिरिक्तसम्बन्धावच्छिन्नप्रातिपदिकार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दत्वावच्छिन्नं प्रति विशे. व्यतया विभक्तिजन्योपस्थितेर्हेतुतया प्रकृते तदभावेन भेदान्वयासम्भव इत्यर्थः ॥ अन्यथा = उक्तकार्यकारणभावानभ्युपगमे ॥ *आपतेरिति ॥ भेदेनान्वयबोधापत्तेरित्यर्थः ॥ *आदीति ॥ भेदान्वयसङ्ग्राहकमादिपदमित्यर्थः ॥ 43 ॥ *भेदान्वयेति* ॥ प्रातिपदिकार्थयोरभेदान्वय इति पाठस्तु ता दृशान्वयबोधे विभक्तिजन्योपस्थितेर्हेतुत्वस्य केनाऽप्यनभ्युपगमादप्रक्रान्तत्वाच्च चिन्त्यः ॥ * निपातातिरिक्तोत* ॥ तथाच समुच्च याद्यर्थस्य निपातार्थत्वेन न तेन साकं पदार्थान्तरस्य भेदान्वयानुपपत्तिरित्यर्थः ॥ सदृक्शब्दस्य समाना दृगितिव्युत्पन्नस्योपादानेऽनन्वयापत्या प्रकृते तुल्यरूढस्य, "तमिवेमं पश्यन्ति जना" इति भाध्ये कर्तुकर्म व्युत्पन्नस्य वा तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे -: शेनेति ॥ तुल्येनेत्यर्थः । -* सह. ननु विरुद्धविभक्तिकार्थस्यापि नामत्वादिना तुल्यत्वात् तेनाभेदेनान्वयापत्तिरत आह - * समानाधिकरणेनेति ॥ तथाच समा Page #370 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः । 357 नेति शेषः । विभागेन - असदृशेन, असमानाधिकरणेनेति यावत् । अयमर्थः । समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिर्निपातातिरिक्तविषयेति कल्पने मानाभावो गौरवञ्च । अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः । नविभक्तिकपदोपस्थाप्यत्वेन सादृश्यस्य विवक्षणानोक्तदोष इति भावः । एवञ्च मूलेऽन्वे तीत्यन्तरमभेदे ने तीति शेषः । स्तोकम्पचतीत्यादौ विभिन्नविभक्तिकपदोपस्थाप्यत्व सदृशेनाप्यभेदान्वयादाह-*असमानाधिकरणेनेति ॥ विशेषवाचकपदप्रकृतिकविभक्तिवि. रुद्धार्थक विभक्तिप्रकृत्युपस्थाप्येनेत्यर्थः । ननु वाचकतावादिनोक्तव्युत्पतेर्निपातातिरिकत्वेन सङ्कोचनी*येत्युक्त्यैवाक्षेपध्रौव्ये मूले समानाधिकरणेत्यादिव्युत्पत्तिकथनेऽर्थान्तरमत आह-*अयमर्थ इति ॥ स चेत्थं "विभागेन कदाचन" इत्यनेन व्यधिकरणयोरभेदान्वयं व्यवच्छिन्दता नामथर्योर्भेदेनाऽन्वय इति व्युत्पत्तिरेव प्राधान्येन प्रदर्श्यते, नतु समानाधिकरणयोरितिव्युत्पत्त्यन्तरं तथा । किन्तु दृष्टान्तविधेयतया तदुपन्यसनमिति नोक्तदोषः ॥ तथाच प्रधानीभूतव्युत्पत्तावेव निपातेतरसङ्कोचोत्कर्त्तिनमिति सर्व सुस्थम् । ननु नामाऽर्थयोरभेदान्वयबोधे समानविभक्तिकपदजन्योपास्थितिहेतुतायां पदांशे निपाताऽतिरिक्तत्वं निवेशनीयमिति नोक्तदोष इत्यवतरणं तु सध्रीचीनम् । नच तादृशव्युत्पत्तेरप्रकान्तत्वात् कथ-मेतदिति वाच्यम् । मूलोक्तादिपदेनैव षष्ट्यादिकमन्तरेण भेदेनासयासम्भवं प्रतिपादयता समानविभक्तित्वेन धवश्चेत्यादावभेदान्वयापादनस्याऽपि कुक्षीकृतत्वात्तदेव च सामानाधिकरण्यं व्युत्पत्तौ निविष्टमिति यथाकृतमूलसङ्गमनादिति । ननु तदन्वयानुपपत्तिरेव मानमत आह-*गौरवश्चेति* ॥ ननु तवाऽपीदं दूषणं समानमत आह-*अस्माकमिति ॥ द्योतकतावादिनामित्यर्थः ॥ #द्योतकत्वादिति ॥ चादीनां समभिव्याहृत्तपदसमुचिततत्तदर्थरूपलक्ष्यार्थे तात्पर्य्यग्राहकत्वादित्यर्थः ॥ नास्ती Page #371 -------------------------------------------------------------------------- ________________ 358 दर्पणसहिते वैयाकरणभूषणसारे अत एव 'घटो नास्ति' इत्यदौ घटपदं तत्प्रतियोगिके लाक्षणिक. मिति(1) नैयायिकाः ॥ 44 ॥ अपि च निपातानां वाचकत्वे काव्यादावन्वयो न स्यादिति साधकान्तरमाह शरैरुत्रैरिवोदीच्या नुद्धरिष्यन् रसानित्रं ॥ इत्यादावन्त्रयो न स्यात् सुपाञ्च श्रवणं ततः ॥ 45 ॥ ति* ॥ समुच्चयादेस्तन्निरूपकत्वादेश्च समभिव्याहृतपदेनैव लाभातस्य पृथगुपस्थित्यभावेनाऽन्वयस्यैवाभावेनोक्तस्थलस्य तादृशव्युत्पत्त्यविषयत्वादिति भावः ॥ *अत एवेति ॥ व्युत्पत्तौ निपाताति रिक्तत्व विशेषणप्रवेशादेवेत्यर्थः ॥ * प्रतियोगिके लाक्षणिकमिति ॥ व्युत्पत्तेस्तद्घटितत्वे तु तत्र लक्षणानुसरणं व्यर्थमेव स्यादिति भावः ॥ नैयायिकास्तु नञो वाचकताया भाष्यसम्मतत्वाद्, घटो न पट चैत्रो न पचतीत्यादौ नञर्थाभावस्य विशेषणतया घटचैत्रादिष्वन्वयाऽनुरोधादुक्तव्युत्पत्तौ व्यभिचारवारणाय निपाताऽतिरिक्तत्ववि - शेषणमावश्यकम् । एवञ्च घटश्च पदश्चेत्यादौ विभक्तिजन्योपस्थिति विनाऽपि चाऽर्थस्य घटादिष्वन्वयः लुलभः । न च घटो नेत्यत्र घटस्य नामार्थत्वाद्विभक्तिजन्योपस्थितिं विना प्रतियोगिता संसर्गकनञर्थविशेष्यबोधानुपपत्तिर्दुष्परिहरैवेति वाच्यम् । एतद्भियैव घटादिपदानां तत्प्रतियोगि के लक्षणाभ्युपगमात् निपातातिरिक्तनामार्थयोः साक्षाद्भेदेनाऽन्योऽव्युत्पन्न इत्यत्र द्विवचनस्वारस्येन निपातातिरिक्तनामार्थनिष्ठ भेदसम्बन्धावच्छिन्नप्र कारतानिरूपितनिपातार्थाऽवृत्तिविशेष्यतासम्बन्धेन बोधे, विशेव्यतासम्बन्धेन विभक्तिजन्योपस्थिते है लुत्व कल्पनाद्वा सामञ्जस्यादित्याहुः ॥ 44 ॥ (1) लाक्षणिकमितीति । संकोचे तु लक्षणाकल्पनं निरर्थकमेव स्वात् । घटस्य घटत्वावच्छिन्नप्रतियोगिता कत्वसम्बन्धेन नञ. र्थाभावेऽन्ययसम्भवात् । Page #372 -------------------------------------------------------------------------- ________________ ....... निपातार्थनिर्णयः । 359 अत्रास्रसदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । अयञ्चोत्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सत्येव सङ्गच्छते । अन्यथा प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोध कत्वव्युत्पत्तिविरोधः । तथाहि । उसैरिति करणे तृतीया । न चास्रोत्र ( 1 ) कर - णम् । इवार्थसदृशस्य करणत्वेऽपि ( 2 ) तस्य करणत्वं नानेन बोधयितुं शक्यम् । अप्रकृत्यर्थत्वात् । इवशब्दस्य चाद्द्स्वार्थ्। / कतया तदुत्तरतृतीयाया असम्भवात् । सम्भवे वा श्रवणमस ङ्गात् । उस्रपदोत्तरतृतीयानन्त्रयप्रसङ्गाच्चेत्याह- सुपां चेति ॥ उक्तव्युत्पत्तेर्निपातातिरिक्तविषयत्वेन पूर्वोक्तदोषपरिहारेऽपि स्थलान्तरे तन्मतेऽन्वयानुपपत्ति दुर्वारवेत्याशयेन मूलमवतारयति - *अपिचेति* ॥ *इत्यर्थ इति* ॥ इत्यन्वयबोधः सर्वसम्मत इत्यर्थः ॥ *अयश्चेति* ॥ उक्तार्थान्वयश्चेत्यर्थः ॥ *अन्यथेति* ॥ निपातानां वाचकत्वाभ्युपगम इत्यर्थः । व्युत्पत्तिविरोधं 'व्यक्तीकरोति-अत्र= उदीचोद्धारणे * तथाहीत्यादि* ॥ नन्विवशब्दोत्तरलुप्ततृतीयार्थकरण एत्रेवार्थान्वयः सुलभोऽत आ ह -* इवशब्दस्येति* ॥ *असत्त्वार्थकतयेति ॥ लिङ्गाद्यनन्वय्यर्थक तयेत्यर्थः । निपातत्वादिति यावत् ॥ एवञ्च कारकानन्वयितावच्छेदकरूपेणोपस्थितेऽर्थे कारकान्वयासम्भवेन तदर्थकतृतीयाया असम्भ वादिति भावः ॥ सम्भवे वेति ॥ वाकारोऽनास्थायाम् । अव्यये वंशब्दस्य काप्यदृष्टत्वात्तदभ्युद्गमे तु ततो विभक्तेस्तच्छ्रवणस्य च दुर्निवार्य्यतैव स्यादिति दूषणान्तरमाह -* उस्रपदोत्तरेति* *अन* न्वयप्रसङ्ग इति ॥ वाचकतावादिमत इति शेषः । इदमुपलक्षणं तृतीयाऽनुपपत्तेः । उस्रस्येवार्थसदृशान्वये उद्धर (1) अत्रेति । अत्रोदग्देशीयराजोद्धरणक्रियायामित्यर्थः । (2) करणत्वेऽपीति । उस्रसदशस्याभेदेन शरविशेषणतया प्र कृतक्रियायां करणत्वसम्भवेऽपीत्यर्थः । Page #373 -------------------------------------------------------------------------- ________________ दपण 360 दर्पणसहिते वैयाकरणभूषणसारे सुपांश्रवणश्चेयर्थः । चकारादुरपदोत्तरतृतीयानन्वयः समुच्चीयते ॥ ... इत्यादावित्यादिपदाद्, "वागर्थाविव सम्पृक्तौ" "पार्वतीपरमेश्वरौ वन्दे" इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वि. तीयाया अनन्वयः । इवार्थस्य कर्मत्वान्वयबोधासम्भवश्व सं. गृह्यते । ... यदि च विशेषणविभक्तिरभेदार्था, साधुत्वमात्रार्था वा तदापि इक्शब्दस्य वाचकत्वेऽनन्वय एव । उम्र सदृशशराणां स. मासाधिकरणपदोपस्थाप्यतया(1)भेदेनान्वयायोगात् । बाधादभेदेनापि न सः । न ह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थो द्रष्टव्यः ॥ 45 ॥ णकरणत्वस्य तत्राभावात् । अस्मन्मते तूरसदृशरूपोस्रार्थस्य कर* णत्वान्न तदनुपपत्तिरिति भावः । तदुत्तरं सुव्यतिरिक्तप्रत्ययश्रवण. त्वापाद्यत्वासम्भवेन समुच्चेयासम्भवमाशङ्कय चकारस्यान्यत्राप्रक. र्ष इत्याह-*सुपां श्रवणश्चात* ॥ चकारसमुच्चयं दर्शयति * उम्र. पदोत्तरतृतीयेति ॥ तृतीयायास्तदर्थस्य अनन्वयमेव स्पष्टयति *उस्रसदृशेत्यादि* ॥ सामानाधिकरण्यं नामार्थयोरित्युक्तव्युत्प. त्तेरिति भाव्ः। ननु तबभेदान्वयस्तत्र स्यादत आह *बाधादिति* ॥ सा. दृश्यस्य भेदघटितत्वादिति भावः । अत्रेदं बोध्यम् । वाचकतावादिना सादृश्यादिबोधने पर्युदासनभिवानुयोगप्रतियोगिवाचकपदयोः समानविभक्तिकत्वस्य नियामकताया अभ्युपगमेन प्रकृत u. स्रनिरूपितसादृश्याश्रयशरकरणकोद्धरणबोधः सूप्पाद्ः। भेदाभेदयोर्विकल्पस्योपन्यासस्तु सारकारोक्तश्चिन्त्य एवेति ॥ 45 ॥ (1) भेदेनेति । उनपदार्थस्य प्रतियोगित्वसम्बन्धेन सह. शपदार्थैकदेशसादृश्ये सदृशस्य चस्वनिष्ठ सादृश्यानुयोगित्वसम्बन्धेनेति बोध्यम् । Page #374 -------------------------------------------------------------------------- ________________ .:. . निपातार्थ्निर्न्न्या|... : 361 - ननु स्वन्मते अंब्राह्मण इत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनोत्तरपदार्थवाधान्याभावात् । उपसर्गस्यार्थववाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आहनञ् समासे चापरस्य द्यात्यं प्रत्येव मुख्यता ॥ द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ 46 ॥ नममासादौ योत्तरपदार्थप्रधानता सा द्योत्यमर्थमादायै. च(1) / तमेवार्थमादायार्थवचात् प्रातिपदिकत्वमित्यर्थः । वस्तुतः, "अव्ययादाप्सुप" (pA0 sU0 2 / 4 / 82) इतिज्ञापकात् सुबुत्पत्तिः । "निपातस्यानर्थकस्य" इतिवार्तिका *उत्तरपदार्थप्राधान्याभावादिति* ॥ प्राधान्यस्यान्यनिरूपितार्थत्वमित्यर्थः ॥ *तमेवेति* ॥ धोत्य्मेवेत्य्र्थ्ः॥ *अर्थवत्त्वादिति ॥ अयं भावः । द्योतकताया अपि वृत्तित्वेन तयाऽर्थवत्त्वस्य द्योतकेऽप्यक्षतत्वान्न तन्निबन्धनप्रातिपदिकसंज्ञानुपपत्तिः । न हि शक्तिलक्षणा. न्यतरदेवार्थोपस्थापकमिति वचनमस्तीति । ननु शब्दादुपस्थितसामान्यस्य विशेषे पर्यवसायकत्वं धोत. कत्वं, न तु तदुपस्थापकत्वमेवेति न तदादायार्थवत्त्वसम्भवोऽत आह *वस्तुतस्त्विति * ॥ अज्ञापकादिति* ॥ द्योतकतावादे तेषा. मनर्थकत्वादेव सुबभावे लुम्विधानमनर्थके मदुक्तकार्थे शापक. मिति भाव्ः॥ - ननु स्वरादीनां सत्ववचनानामपि सत्त्वात्तद्विहितसुब्लुग्विधाने. न चरितार्थस्य च न ज्ञापकत्वमत आह-*निपातस्येति* ॥ तद्वा. (1) द्योत्यार्थमादायवेति । उत्तरपदार्थप्राधान्यं नाम-इतरपदार्थ. निष्ठविशेषेणतानिरूपितविशेष्यताशालिबोधजनकत्वम् । तत्र इतरपदार्थपदेन यथा वाच्य लक्ष्यार्थयाग्रहणं तथा धोत्याथस्यापीति । Page #375 -------------------------------------------------------------------------- ________________ 362 दर्पणसहिते वैयाकरणभूषणसारे द्वा प्रातिपदिकत्वम् । "कृत्तद्धितसमासाच" (pA0 sU0 1 / 2 / 46 ) इत्यनुक्तसमुच्चयार्थकचकारेण निपातानां संग्रह इति वा बोध्यम् । तस्माद् युक्तं निपातानां द्योतकत्वम् । उक्तश्चाकृत्यधिकरणवार्तिके चतुबिधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते sNshyotpttenopsrgnipaatyoH // तयोरर्थाभिधाने हि व्यापारो नैव विद्यते । यदर्थद्योतको तौ तु वाचकः स विचार्यते । / इति । उपसर्गेण धात्वार्थो बलादन्यः (1) प्रतीयते । प्रहाराहारसंहारविहारपरिहारवदिति ॥ तिकप्रत्याख्याने(2)त्वाह-*कृतद्धितेति ॥ *सह इति* ॥ अनर्थ. कस्थाऽपि निपातस्य प्रातिप्दिक्त्व्मित्य्र्थ्ः॥ उपसंहरति-त. स्मादिति* ॥ एतत्कल्पे मीमांसकसम्मतिमाह-*उक्तश्चेति ॥ *चतुर्विध इति* ॥ नामाख्यातोपसर्गनिपातभेदेन चतुःप्रकार इत्य. र्थः ॥ पदे-सुप्तिङन्तरूपे ॥ द्विविधस्य नामाख्यातस्वरूपस्य । अर्थनिरूपणे हेतुमाह-*संशयोत्पत्तेरिति* ॥ नामार्थो जातिः, किं वा व्यक्तिः, धात्वर्थो व्यापार उत फलं, कि वोभयमिति सन्दहे तन्निरूपणस्योचित्वादिति भावः ॥ त्योःनिपातोप्स्र्ग्योः॥ व्यापारः-शक्तिलक्षणान्यतररूपः ॥ तौ-उपस. निपातौ ॥ यदर्थद्योतकौ-यदर्थविषयकतात्पर्यग्रहजनको ॥ सः-ना. माख्यातात्मकः शब्दः ॥ तस्य तिङ्कृत्तद्धितघटितत्वात्तदर्थोऽपि (1) अन्यति । उपात्त्निर्दिस्स्त्त्रूपातिरिक्त्रूपाव्च्छिन्न्ः। तेन प्र. जयतीत्यत्र प्रतीयमानप्रकृष्टजयस्य शुद्धजयत्वेपि न क्स्स्तिः॥ (2) तत्प्रकारस्तु अधिपोरर्थवत्वाभावात क्रियया सह यो. गस्याप्राप्त्या गत्युपसर्गसंशाप्राप्त्यभावात् तनिवृत्यर्थ क्रियमाणं "अधिपरी अनर्थको" इति कर्मप्रवचनीयसंज्ञाविधायकं सूत्रं व्यर्थी. भूय अनर्थकनिपातानामर्थवत्प्रयुक्तकार्यशापकमिति । Page #376 -------------------------------------------------------------------------- ________________ निपातार्थ्निर्न्न्य्ः। अत्रोपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम् ॥ 46 ॥ नन्वन्वयव्यतिरेकाभ्यां निपातानां तत्तदर्थवाचकत्वमेव यु. क्तम् । बोधकतारूपशक्तेरवाधात् । किञ्चोक्तरीत्या पचतीत्यादौ धातोरेवे कर्तृविशिष्टभावनायां लक्षणास्तु, तात्पर्यग्राहकत्वमात्रं तिङादेः (1)स्यादित्यरुचेः पक्षान्तरमाह-- विचायत इत्य्र्थ्ः। . यद्यपि स्वाद्यन्तत्वनिबन्धनं नामत्वमुपसर्गनिपातयोरपीति तयोः पार्थक्येन nirdesho'nucitH| तथापि लिङ्गसङ्ख्यानिष्ठप्रकार* तानिरूपितविशेष्यताशाल्यर्थकत्वरूपपारिभाषिकनामकत्वमादाय तथोक्तम् । उपसर्गाणां निपातत्वेऽपि तदुपादानं तु ब्राह्मणवसिष्ठन्यायेनेति बोध्यम् । ननूपसर्गेण धात्वर्थ इत्यत्र निपातत्वव्याप्योपसर्गत्वेन प्रादी. नामुपादानात् कथं तच्चादीनां द्योतकत्वे उपष्टम्भकमत आह *उपसर्गपदमिति* ॥ *पदान्तरेति* ॥ चन्द्र इव मुखमित्यादावर्थ. वत्त्वेन च्न्द्रादिनामोप्ल्क्स्स्क्मित्य्र्थ्ः। एवञ्च न तबलान्निपातानां वाचकत्वमिति भ्रमितव्यमिति भाव्ः॥46॥ . इदानी वाचकतापक्षं परिष्करोति *नन्विति ॥ *अन्वयव्यतिरेकाभ्यामिति ॥ चन्द्र इव मुखमित्यादाविवादिनिपातसत्त्वे साहश्याद्यर्थप्रतीतेस्तदसत्त्वे तदप्रतीतेश्च निपातानां घटादिपदवद्वाचकत्वमेघ युक्तमित्यर्थः ॥ नन्विच्छादिरूपशक्तेरभावात् कथं तेषां वा. चकत्वमत आह *बोधकतारूपेति ॥ तथाच तदर्थबोधकत्वमेव तद्वाचकत्वमिति तेषामपि घटादिपदवद्वाचकत्वमेवेत्यर्थः ॥ . नन्वन्वयव्यतिरेकयोस्तदर्थस्तात्पर्यग्रहे उपयोगस्य प्रागभिहि. तत्वान्न तयोर्वाचकताप्रयोजकत्वमत आह-*किञ्चति ॥ *u. तरीत्येति* ॥ अनन्यलभ्यस्यैव शब्दार्थतया प्रजयतीत्यादी प्रकृष्टजयस्थ लक्षणया जिधातोरेवोपस्थितौ न प्रादीनां प्रकर्षाद्य. (1) आदिपदम्-कृत्सनादिपरिग्राहकम् । Page #377 -------------------------------------------------------------------------- ________________ 364 दर्पणसहिते वैयाकरणभूषणसारे थकन्वं, तेषां तात्पर्य ग्राहकतयैवोपयोगादित्युक्तरीत्येत्यर्थः ॥ *तिडादेः स्यादिति ॥ तत्रान्वयव्यतिरेकाभ्यां कादिवाचकत्वावधारणे तु प्रादीनामपि वाचकत्वविधृतिरिति भावः । परन्तु "अजर्घा अचकात्" इत्यादी धातुमात्रात् कादिबोधेन तिङां द्योतकत्वे इस्स्त्त्वाप्त्तिः। .. नच तत्र लुप्तविभक्तिस्मरणाद् बोधः । लोपमजानतोऽपि बो. धात् प्रत्यलक्षणस्य लोपफलत्वं वदता भाष्यकृता लुप्तविभक्तिस्मरणाद् बांधस्यानभ्युपगमाश्च । यत्र प्रत्ययस्य वाचकता तत्रैव "प्र. kRtipratyayArthayo"iti नियमावकाशो यथा 'पाचक' इत्यादिकृदन्ते । "लः कर्मणि" (pA0 suu03।4। 69 ) इत्यादौ कर्मविशिष्टकर्तृवि. षयाद्धातोरित्यर्थान्न तद्विरोधः । "भावे" इत्यस्य सर्वैस्तथैव व्याख्यानात् । नच सर्वत्रव धातोर्भावनाविषयत्वात्तत्रैव लकारः स्यादितिश. यम् । भावविषयादित्यस्य केव्ल्क्रियामात्र्बोध्कादित्य्र्थेनादोस्सात्। अत एव, "भावकर्मणोः",(pA0 suu01।3।13)" शेषात् कर्तरि परस्मैप. दम्"(pA0 suu01।3।79)"द्व्येक्योः"(paa0 sU01422) इत्यादीनां निय. म इति भाष्यकृदुक्तिसङ्गतिः । तेषामनिर्दिष्टार्थत्वेन "अनिर्दिष्टार्थाः स्वार्थे भवन्ति" इति न्यायेन सर्वत्र सिद्ध्त्वादित्याहुः॥ तच्चिन्त्यम् । व्यतिसे इत्यादी धातुं विनापि कर्तृबोधनाद्ययुतेः शैथिल्यात् । तुल्ययुक्त्या सुपामपि द्योतकतापत्तेईतोर्3इवचनाघनुपपत्तेश्च । प्रत्ययलक्षणस्य लोपफलत्वेऽपि लुप्तविभक्तिस्मर. णजन्यबोधस्य फलत्वाभ्युपगमे बाधकाभावाच्च । स्वोत्तरतिङवाध्यकत्रीदिगतद्वित्वारोपेण द्विवचनादिरिति स्वोक्तविरोधाश्च । भवदुक्तरीत्यैव कविशिष्टभावनावाचकात् कर्मविशिष्टभाव. नावाचकात केवलभावनावाचकाच्च धातोर्लकारा भवन्तीत्यर्थे, लः कर्मणीत्यर्थपर्यवसानेन, 'अनिर्दिष्टार्थी' इति न्यायेनाऽपि तत्तत्का. रकादिविशिष्टभावनाऽर्थकानां तिङ सर्वत्र सिद्धघसम्भवेन निय. मस्यान्यथैव सङ्गमनीयत्वादित्यन्यत्र विस्त्र्ः। ननु निपाताना वाचकत्वे, घटो न पट इत्यादी घटादेः प्रतियोगितया नार्थाभावे तस्य चाश्रयतया घटादावन्वयोऽनुपपन्नः । भेदसम्बन्धन प्रातिपदिकार्थप्रकारकबोधे विशेष्यतया प्रत्ययजन्यो Page #378 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः 366 निपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥ युक्तं वा न तु तद्युक्तं परेषां मतमेव न्ः(1)॥47॥ / एवञ्च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पम इति निपातातिरिक्तविषयः । समानाधिकरणप्रातिपदि. कार्थयोरभेदान्वय इत्यपि तथ्यगत्या कल्पनीयमिति भावः ॥ न स्विति ॥ नैयायिकोक्तं प्रादिचायोर्वेषम्यमित्यर्थः । यत्तु सर्वेषां निपाताना वाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रा. तिपदिकत्वसम्भवाद्, "nipAtasyAnarthakasya"itividhivaiyaryam / सर्वेषां द्योतकत्वे "चानर्थकस्य" इति व्यर्थम् । तथाच केचिद् द्योतकाः, केचिद्वाचका इत्यभ्युपेयमिति । तन्न । एवं हि चादयो द्योतकाः प्रादयो वाचया इति वैपरीत्यावारणात् । सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां संग्रहा. य वार्तिकारम्भस्य कैयटादौ स्पष्टत्वात् । तस्य प्रत्याख्यात. त्वाच्च । * परेषामिति बहुवचनं मीमांसकसंग्रहाय(2) / केवलक्ष पस्थितेहेतुतायां "nAmA'rthayorbhedenA'nvaya"iti व्युत्पत्तिसिद्ध इत्यादेरेवं "समानाधिकरणनामार्थयो" इति व्युत्पत्तरभेदान्वयापत्तिश्चे. त्यत आह-*एवञ्चति ॥ *विधिवैयर्थ्यमिति * ॥ ताशवार्तिकेन प्रातिपदिकसंज्ञाविधानवैयर्थ्यमित्यर्थः ॥ *अनर्थकस्यति* / *व्यर्थमिति* ॥ "कृत्तद्धित" (pA0 suu01।2।46) इत्यत्र चशब्देनैव तद. र्थस्य समुच्चितत्वादिति भावः । (1) कारिकार्थस्तु-अन्वयव्यतिरेकाभ्यां तिङादीनां वाचकत्वघन्निपातानामपि वाचकत्वं युक्तम् । परेषां नैयायिकानां यत् प्रादिचा.. घोषम्यरूपं मतं नः अस्माकं मते न तयुक्तमिति । . (2) मीमांसकानां भाष्यकारादिभेदेन नानात्वादहुबचनमिति भाव्ः। Page #379 -------------------------------------------------------------------------- ________________ 366 दर्पणसहिते वैयाकरणभूषणसारे शब्दात् समुच्चयाबोधाच्चकारश्रवणे तद्बोधाच्चकार एव तद्वाचको न द्योतकः । किञ्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादे?तकत्वशक्तिश्च कल्प्येति गौरवं स्यदिति हि समुच्चयाधिकरणे स्थितम् । तदपि न युक्तमिति भावः । ___ तथाहि । अन्वयव्यतिरेको तात्पर्य ग्राहकत्वेनाऽप्युपयुक्तौ(1) / घटादिपदानामेव समुचिते लक्षणा, तात्पर्य ग्राहकः प्रकरणादिवच्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनापि । a. स्माकं लक्षणाग्रहदशायां बोधात्तत्तत्कार्यकारणभाव आवश्य. कः । एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्प्यान्तराभावेन गौ. रवाभावादुभयमपि(2) युक्तमित्यभिमतम् । अत एव "स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा । वक्ष्यमाणास्वरसादाह-*किश्चेति * ॥ प्रकरणादिवदित्यनेन धो. तकताया वृत्तित्वाभावो ध्वन्यते ॥ *अस्माकमिति* ॥ पक्षद्वयाभ्यु. पगन्तृणामित्यर्थः ॥ *कार्यकारणभाव इति* ॥ समुच्चितघटादि. शाब्दबोधे घटपदनिरूपितलक्षणाशानत्वेन हेतुतेत्याकारक इत्यर्थः ॥ *शक्तिग्रहस्यापीति * ॥ घटाद्यर्थबोधे घटशक्तिशानस्य समुच्चयादि. बोधे तच्छक्तिज्ञानस्य हेतुतेत्याकारकः कार्यकारणभावोऽप्याव. श्यक इत्य्र्थ्ः॥ *कल्प्यान्तराभावेनेति ॥ द्योतकतापक्षे वाचकतापक्षेऽपि तत्त. स्पक्षक्लत्पा 'धिककल्पनीयाऽभावेनेत्यर्थः ॥ *अत एवेति* ॥ कल्प्यपक्षद्वये युक्तिसाम्यादेवेत्यर्थः ॥ *स वाचक इति* ॥ उपसर्ग प्रक्र म्येदं 'प्रतिष्ठत' इत्यत्र "गतिनिवृत्तिवाचकः स्थाधातुरुपसर्गस्तद. भावरूपगतिवाचक" इति पुञ्जराजेन तदर्थस्य कथनात् । वाचक त्वमेवेत्यस्य निपातानामित्यादिरेवं, द्योतकत्वमेवेत्यस्योपसर्गाणा. (1) तथा चान्वयव्यतिरेकयोरन्यथा सिद्धतया न शक्तिमाह. कतेति भाव्ः। (2) वाच्क्त्व्द्योत्क्त्वोभ्य्म्पीत्य्र्थ्ः। Page #380 -------------------------------------------------------------------------- ________________ . निपातार्थ्निर्न्न्य्ः। .. इति वाक्यपदीयं सङ्गच्छते । दर्शनान्तररीत्या वाचकत्वमेव घोतकत्वमेवेति नियमस्तु न युक्त इति ध्वनयन्नाह मत. मेव न इति ॥ 47 ॥ . पर्यवसितमुपसंहरनाहनिपातत्वं परेषां यत्तदस्माकमिति स्थितिः ॥ व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ॥ 48 ॥ परेषां यन्निपातत्वम्-असचार्थकत्वे सति चाऽऽदिगणपठितत्वं शक्तिसम्बन्धेन निपातपदवत्वञ्चोपाधिर्वा जातिर्वा तदेवा. मित्यादिः ॥ *मतमेवेतीति* ॥ वा अथवाऽन्वयव्यतिरेकवतां, नि. पातनां वाचकत्वं युक्तम् । अस्माकं मते परषां यदेकस्य वाचकत्व. मपरस्य द्योतकत्वमिति मतं,तदव तु न युक्तमिति मूलयोजना ॥ 4 ॥ ननु "चादयोऽसत्त्वे" (pA0 suu01।4।57) इत्यत्राऽसत्व इति प्रसज्ज्यप्रतिषेधाश्रयणेऽसमर्थसमासापत्तिर्वाक्यभेदापत्तिश्चेति पर्यु. दास एवाश्रयणीयः । तथाचोक्तलक्षणस्याश्रयणेऽनर्थके तस्मिन्नव्याप्तिः । तावदन्यतमत्वस्य निवेशे तु गौरवमत आह-शक्तिसम्बन्धेनेति* ॥ तस्य लक्ष्यताऽवच्छेदकमभिप्रेत्याह-*जातिरिति* ॥ नि. पातपदशक्यतावच्छेदकतया च तत्सिद्धिरिति भावः ॥ ननु हत्वादिना साङ्क-न निपातत्वं जातिः । तथाहि । निपा. तत्वाभाववति हत्वं, धात्वादिहकारे हत्वाभाववति निपातत्वं, निपा. तात्मकचकारे तयोरेकत्र हकारे समावेशातू । तददूषकताबीजं तु. स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्बोभयसम्बन्धेन जा. तिविशिष्टजातित्वावच्छेदेन स्वसमानाधिकरणाभावाप्रतियोगित्वनिः यमभङ्ग एव । निरुपाधिसहचारग्रहश्च ताहशनियमेऽनुकूलस्तर्कः । अन्यथा तन्मात्रबलप्रवृत्तानां 'सत्तावान् जातेः' इत्याधनुमानानां विलयप्रसङ्गात् । अत एव भूतत्व न जातिः', इतिसाम्प्र्दायिकाः। हत्वादिव्याप्यनिपातत्वस्य नानात्वाभ्युपगमेन साङ्कर्यस्य प. रिहारेऽपि सकलचादिसाधारण्याभावेनाननुगततयातस्यैवासिद्धि Page #381 -------------------------------------------------------------------------- ________________ . दर्पणसहिते वैयाकरणभूषणसारे निष्प्रमाणत्वात् । किञ्च कार्यतावच्छेदकत्वादीनां जातित्वसाधकानां तत्राभावादपि न सा जातिः । शक्यतावच्छेदकत्वं तु न तत्साध. कम् । अभावत्वविभुत्वादीनामपि जातित्वाप्त्तेः। अत एव गुणदी. धितो गुणत्वस्य जातित्वं दीधितिकृता खण्डितमत आह * उपाधि वैति* ॥ सामान्य व्यापकधर्म इत्य्र्थ्ः। ____अयं भावः । उपसर्गेषुभयमतेऽपि द्योतकत्वे पाचकत्वे पा कल्पनीये तमिवृत्तितयोपस्थितोपसर्गत्वनिपातत्वयोरुभयोर्धमयो. मध्ये द्योतकत्वादिकमुपसर्गत्वावच्छेदेन कल्प्यनुत निपातत्वाव. च्छेदनति संशये अवच्छेदकनिर्णिनीषायां व्यापकतया निपातत्वावच्छेदेनैव तत् कल्प्यते । साहकलाघवादत एवंश्वरानुमाने कर्तृ. जन्यत्वं घटत्वादिनावच्छिद्यते, उत कार्यत्वेनेत्यवच्छेदक जिज्ञासायामुक्तलाधवात् कार्यत्वमेव तदवच्छेदकं, न तु घटत्वादिकमिति न्यायसिद्धान्त इति । अत्र वदन्ति । प्रमाणानां सामान्यधर्मस्यावच्छेदकतायां तत्र पक्षपातो, यत्र च बहूनां धर्माणामवच्छेदकत्वकल्पनाप्रयुक्तं गोरवम् । यथा कर्तृजन्यत्वानुमाने कृतिजन्यतायां घटत्वाद्यपेक्षया कार्यात्व. स्य । यत्र तु विशेषोऽप्येक एव तत्रोक्तयुक्तिविरहात् तस्यैवावच्छेदकत्वम् । अत एव व्यापारस्याऽधिकसंग्राहकत्वेऽपि कृतित्वस्यैवा. ख्यात शक्यतावच्छेदकत्वं, स्वीकृतं च मीमांसकैरपि । द्रव्यप्रत्यक्षत्वं विहाय द्रव्यचाक्षुषत्वस्येव रूपकार्यतावच्छेदकत्वम् । प्रकृते व्यापकत्वान्निपातत्वाधिकसंग्राहकत्वेऽपि व्यापकोपसर्गत्वस्याप्येकत्वेन तस्यैवावच्छेदकत्वमुचितम् । निपातत्वस्याऽद्योतकेऽवाचके पादपू. रणमात्राऽर्थक वृत्तित्वेनातिप्रसक्तत्वात् । 'प्रादयो धोतकाः, उपसर्गत्वात्' इत्यनुमानाञ्च । नच प्रादीनां द्योतकता निपातत्वलिङ्गेनैव सेत्स्यतीति वाच्यम् । तस्योपसर्गत्वरूपोपाधिमत्तया तदसाधकत्वात् । नच चेष्टादौ सा. ध्याऽव्यापकत्वान्न तस्योपाधित्वमिति वाच्यम् । शुद्धसाध्याव्याप. कत्वसम्भवात् । अस्ति हि निपातत्वावच्छिन्नं द्योतकत्वं यत्र तत्रोप. सर्गत्वम् । यत्र निपातत्वं नादौ तत्र तदभावाद् । ननु प्रकर्षाद्य. र्थः प्रादिवाच्य्ः। तदन्वयव्यतिरेकानुविधायिशाब्दधीविषयत्वात् । यो यदन्वयव्यतिरेकानुविधामपादधीविषयः स तद्वाच्य इति सा. Page #382 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः 369 मान्यव्याप्तौ घटादिदृष्टान्तः । नचानन्यलभ्यत्वमुपाधिः । तस्य वाच्यत्वरूपसाध्यव्यापकत्वात् कर्त्रादौ आख्यातान्वयव्यतिरेकानुविधायिशाब्दधीविषये साधनासोयापकत्वादिति वाच्यम् । उक्तहेतुघटकशाब्दबुद्धे राक्षे पाद्यजन्यत्वेन विशेषणेनानन्यलभ्यत्वस्य साधनव्यापकत्वेनोपाधित्वायोगात् । नच स्वरूपाऽसिद्धिः । धातोरेव प्रकृष्टजयाऽर्थकत्वेनोपसर्गस्य तात्पर्यमात्रग्राहकत्वादिति वाच्यम् । धातोः प्रकृष्टजयार्थकत्वस्य ग्रन्थकृतैव खण्डनात् । नापि लक्ष्यता तस्य । प्रोत्तरत्वादेर्लक्षणतावच्छेदककोटिप्रवेशे गौरवात् । तस्माजयत्यादिधातोः शक्यतावच्छेदकं प्रकर्षत्वादिकं तूपसर्गस्येति वाच्यम् । तथाच क हेत्वसिद्धिः । किञ्चार्थस्य धातुलक्ष्यत्वे जिपूर्वप्रत्वेनापि विनिगमनाविरहालक्षकतावच्छेदककोटौ निवेशापत्तिः । नाऽपि तदर्थस्य धात्वर्थेन साकमनन्वयप्रसङ्गः । निपातातिरिक्तत्वस्योक्तव्युत्पत्तौ विशेषणात् । एवञ्च 'प्रतिष्ठत' इत्यादौ धातोर्गत्यभावोऽर्थः । तदभावश्चोपसर्गार्थः । तथाच ततो गत्यभावाभाववानिति धीः, गमनत्वप्रकारकबोधस्तूत्तरकालिको मानस एवेति चेन्न । 'प्रत्ययानाम्' इति व्युत्पत्तेजगरूकतया गमनाभाववानिति बोधस्यापि गगनकुसुमायमानत्वात् ॥ किञ्च, तथा बोधाङ्गीकारे तादृशस्थले प्रादीनामुपसर्गत्वमपि दुर्घटम् । क्रियाया अविशेषकत्वात् । क्रिया ह्यत्रोपसर्गाभावविशेषिका, न तूपसर्गार्थी क्रियाभावविशेषकः । स्वादीनां द्योतकताव्यवस्थापनोक्तरीत्याप्युपसर्गाणां साध्वसेयेति । निपातानां तु केषाञ्चि d वाचकत्वम् । तत्र नञर्थो निरूपितः । चार्थश्च समुच्चयादिभेदेन चतुर्विध इति, "चार्थे द्वन्द्वः" ( pA0 sU0 2 / 8 / 89 ) इत्यत्राकरेषु यक्तमेव । एवकारस्य 47 इषार्थस्तु सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्वतधर्मवत्त्वम् । यत्तु सादृश्यं न भेदघटितमिति । तन्न । तावतापि, "नञिवयुक्तम्" इति परिभाषणेन तस्येवार्थत्वानपायात । तद्द्बोधकानुयोगिप्रतियो गिवाचकपदयोः समानविभक्तिकत्वं नियामकम् । नातश्चन्द्र इव मुखमित्यर्थे चन्द्रेणेव मुखमिति साधु । tvnyyogvyvcchedo'tyntaayogvyvcchedshcaarthH| Page #383 -------------------------------------------------------------------------- ________________ देर्पणसहिते वैयाकरणभूषणसारे तत्र विशेष्यगतैवस्थले, 'पार्थ एव धनुर्द्धर' इत्यादावन्यतादात्म्यव्यवच्छेदोऽर्थः । अन्यत्वं च समभिव्याहतपदार्थापेक्षिकम् । तथाच पा. र्थान्यतादात्म्याभाववद्धनुर्द्धराभिन्नः पार्थ इति बोधः । पृथिवीसम. मेतश्च गन्ध इत्यत्र पृथिव्यन्यसमवेतत्वाभाववान् पृथिवीसमवेतश्च गन्ध इति बोधात्ताशबोधे सप्तमीरूपविशेषणविभक्तिसमभिव्याहारोपि नियाम्क्ः। अत्रभावान्वयबोधानुपगमे पृथिव्यामेवाकाशमित्यपि प्रसज्येत । एवश्ववकारणान्ययोगव्यवच्छेदबोधे विशेष्यवाच. कपदविशेषणवाचकसप्तम्यन्तान्यतराव्यवहितोत्तरैवशब्दा हेतुः । विशेषणसङ्गतैवस्थलेऽयोगव्यवच्छेदः । 'शङ्खः पाण्डुर एवं' इत्यादौ शकत्वावच्छेदेन पाण्डुरवत्त्वसमवायाभावव्यवच्छेदबोधात् । 'नीलं सरोजं भवत्येव' इत्यादौ क्रिशसङ्गतैवस्थलेऽत्यन्तायोगव्यव. ज्छेदोऽर्थ्ः॥ अत्र केचित् । अयोगे आत्यन्तिकत्वं व्य्व्च्छिय्ते। तश्चान्वाय. तावच्छेदकत्वम् । खण्डशश्च तत्र shktiH। तथाचोक्तस्थले सरोज निष्ठाभावप्रतियोगिनीलभवनाभाव इति बोध इति वदन्ति ॥ __ वस्तुतस्तु अन्ययोगव्यवच्छेदाऽयोगव्यवच्छेदयोरवैवकारस्य शक्तिः । अन्वयितावच्छेदकावच्छेदेनायोगव्यवच्छेदबोधे ग्रहणाऽध्य. यनाऽर्थकधातुसमभिव्याहारस्यापि नियामकत्वाज्ज्ञानमर्थ गृह्णात्येवेतिवन्नशानं रजतं गृहात्य्वेत्यादिप्र्योग्ः। क्रियान्तरसमभिव्याहा. रे तु प्रायः सामानाधिकरण्येन त्द्भान्म्। इत्थञ्चाऽन्वयितावच्छेदकसामानाधिकरण्येनान्ययोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदोऽन्वयितावच्छेदेन tvayogavyavaccheda iti vyvhriyte| विस्त्र्स्त्व्न्य्तोऽव्धाय्ः॥ ___ 'केवभोक्ष्यसे' इत्यादावसम्भावनाऽपि त्द्र्थ्ः। एवमन्येषामपि सार्थकानां निपातनामर्था ऊह्याः । वैयाकरणमते त्वेवकारस्य वाच. कत्वासम्भवादवधारणात्मकज्ञानविशेषद्योतकत्वमेव । स च स्म्भिव्याह्त्प्दार्थानुरोधाद्नेक्विध्ः। यथा, ज्ञानमर्थ गृह्वात्येवेत्यत्राव. च्छेदकावच्छेदेनाऽर्थग्रहणाभावानधिकरणज्ञानप्रकारकज्ञानविषयो ज्ञानकर्तकमर्थककं ग्रहणमिति बोधादुक्तपदार्थघटितः सः । पर. न्त्वनेकधात्वादीनां तत्तदर्थे वृत्तिकल्पनापेक्षयैवकारस्यैव सोचिते. त्य्न्ये। Page #384 -------------------------------------------------------------------------- ________________ निपातार्थ्निर्न्न्य्ः। . 31 यद्यप्युपसर्ग प्रक्रम्यस वाचको विशेषाणां सम्भवाद् द्योतकोऽपि च । इति हरिणा पक्षद्वयमविशेषेणोक्तम् । प्रन्थकृता च तदेवानुसू. तम् । तथापि, क्वचित् सम्भविनो भेदाः केवलैरनिर्दर्शिताः । उपसर्गेण सम्बन्धे व्यज्यन्ते प्रसरादिना ॥ 1 ॥ . इति तदुक्तोपसंहृतिप-लोचनयोपसर्गाणां घोतकत्वमेवा. 'व्सीय्ते। अत्रेदं बोध्यम् । उपर्सगत्वाद्यजानतोऽपि प्रजयतीत्यादौ प्रकृष्टजयबोधात् प्रत्वादिनैव तेषां द्योतकत्वम् । निपातानामपि च. स्वादिनैव वाचकता, यत्र न वाचकतामन्तरेण निर्वाहः । कचिद् द्योतकत्वमप्युक्तयुक्त्यनभ्युपगमे । यथा "शरैरुत्रैः" इत्यादौ । कचि. नोभयम् । यथा पादपूरणमात्रार्थके स्वादो। तदुक्तं: निपाता द्योतकाः केचित् पृथ्ग्र्थाभिधायिन्ः। आगमा इव केऽपि स्युः सम्भूयाऽर्थस्य वाचकाः ॥ इति । केचिदित्युभ्याऽन्व्यी। न तूपसर्गत्वेन प्रादीनां, निपातत्वेन चादीनां द्योतकता वाचकता चेति स्थिते; उपसर्गत्वावच्छेदेन धो. तकता, न निपातत्वावच्छेदनेति विवाद: सिद्धान्तानालोचनमूलक एव । कर्मप्रवचनीयानां तु नोपसर्गवत् क्रियाविशेषकत्वं, किन्तु क्रियागतसम्बन्धविशेषकत्वम् । कर्म-क्रियां प्रोक्तवन्तः कर्मप्रवचनी. या इत्यन्वर्थसंज्ञानात् । अधि पर्योस्तु सुत्रारम्भसामर्थ्यादेव खा। 'जपमनुप्रावर्षत' इत्यत्र हेतुभूतजपनिसापितलक्ष्यलक्षणभावसम्बन्धस्य वर्षणक्रियानिष्ठस्यानुना द्योतनादेवमन्यत्रापि शेयम् । अत एब, न तेषामुपसर्गत्वम् । क्रियागतविशेषद्योतको छुप्स्र्ग्ः। उक्त. श्व हरिणाकियाया द्योतको नाऽयं सम्बन्धस्य न वाच्क्ः। नाऽपि क्रियापदाऽऽक्षेपी सम्बन्धस्य तु भेद्क्ः॥ इति । तदर्थस्तु-कर्मप्रवचनीयसंझकोऽन्वादिः, प्रजयतीत्यादावुपसर्ग: वन क्रियागतविशेषस्य द्योत्क्ः। विभक्त्यैवोक्तत्वाचन सम्बन्ध स्य वाचकः । नाऽपि, 'प्रादेशं विलिखति' इत्यादी विशब्दवत् क्रि. याक्षेपकः । तत्र विना मानक्रियाक्षेपात । तथा सति तत्तत्क्रिया Page #385 -------------------------------------------------------------------------- ________________ 372 दर्पणसहिते वैयाकरणभूषणसारे स्माकमपि (1) / परन्तु सामान्यधर्मे प्रमाणानां पक्षपाताच्छक्तता द्योतकता वा तदवच्छेदेनैव (2) कल्प्येति नैयायिकोक्तं प्रादिचाद्यो वैषम्यमयुक्तमित्यर्थः ॥ व्यापकत्वात् ( 3 ) = सामान्य - त्वात् । शक्तताया इत्युपलक्षणम् द्योतकताया वेस्यपि द्रष्टव्यम् ॥ 48 ॥ ' इति वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः ॥ 8 ॥ ॥ अथ त्वादिभावप्रत्ययार्थनिर्णयः ॥ भावप्रत्ययार्थमाह कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् ॥ त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ 49 ॥ "कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनाऽन्यत्र रूढ्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः" इति वार्त्तिकवचनमि निबन्धना कारकविभक्तिरेव स्यात् । किन्तु विशिष्टक्रियाजनितो यः सम्बन्धो विभक्त्यर्थ इति तद्द्योतकः । प्रादेशं विमाय लिखतीस्यर्थप्रतीतेरित्यधिकमन्यतोऽवधार्थ्यम् ॥ 48 ॥ इति भूषणसारदर्पणे उपसर्गनिपातार्थनिरूपणम् ॥ 8 ॥ प्रक्रान्ते नामार्थनिरूपणे नामघटककृत्तद्धितानामर्थमुपोद्घातसत्या निरूपयिष्यन्नादौ प्रकृत्यर्थप्रकारत्वाद्भावप्रत्ययार्थनिरूपणमित्याशयेनाह #भावेति* ॥ व्यञ्ञादेरपि सम्बन्धरूपभावबोधक ( 1 ) एवं वास्माकं मतेऽपि गौरवं नास्तीति भावः । (2) तदवच्छेदेनैवेति । निपातत्वावच्छेदेनैवेत्यर्थः । (3) व्यापकत्वादिति । प्रकृते व्यापकत्वं च उक्तानवच्छेदकत्वविशिष्टं स्वाभाववद्वृत्तित्वात्मकमधिकदेशे वृतित्वरूपं विवक्षितमिति भावः । Page #386 -------------------------------------------------------------------------- ________________ - स्वादिभावप्रत्ययार्थनिर्णयः । / 23 ति(1)मीमांसकादीनां भ्रममपाकुर्वन्नाह-टीकायामितिः ॥ भतहरिणा महाभाष्यटीकायामित्यर्थः ॥ त्वतलोरिति भावप्रत्ययमात्रोपलक्षणम् । .. अयमर्थः । समासादौ शक्तिः कल्प्यमाना राजादिसम्बन्धविशिष्ट कल्प्यत इत्युक्तम् । तथाच तदुत्तरभावप्रत्ययः सम्बन्धं वदतीत्यर्थः(2) / एतदपि, भेदः संसर्ग: उभयं वेत्युक्तेषु भेदपक्षे न सम्भवतीत्यत आह-मतभेदेति ॥ पक्षभेदेनेत्यर्थः । एवञ्च, राजपुरुषत्वम् , औपगवत्वं, पक्तृत्वमियादौ स्व. स्वामिभावसम्बन्धः, उपग्वपत्यसंबन्धः अपत्यापत्यवत्सम्बन्धः, क्रियाकारकभावसम्बन्ध इत्य्न्व्य्बोध्ः। औपमवादावव्यभिचरि - स्वात् त्त्स्ण्ग्र्हार्थ्माः-*त्व्त्लोरिति*॥ * भाव्प्र्त्य्य्ति॥ भावविहिततद्धितप्रत्ययेत्यर्थः । हरिवाक्यं विवृणोति-*अयमर्थ इत्यादि. ना* / इत्युकमित्यस्य समासशक्तिनिरूपणावसर इति शेषः ॥ *सम्बन्धमिति* ॥ उत्तरपदार्थे पूर्वपदार्थसम्बन्धस्यैव धर्मत्वेन भासमानत्वादिति भावः ॥ *भेदपक्ष इति* ॥ तत्पक्षेहि राजपुरुष इत्यत्राऽराजकीयभिन्नः पुरुष इति बोधेन पुरुषांशे राजसम्बन्धाभानादिति भावः(3) उपग्यपत्यसम्बन्धः इति* ॥ उपग्वपत्ययो. र्जन्यजनकभावात्मकः सम्बन्ध इत्यर्थः ॥ *अन्वयबोध इति* ॥ तत्तत्पदोत्तरभावप्रत्ययस्य तत्तत्सम्बन्धवाचकत्वादिति भाव्ः॥ *अव्यभिचरितसम्बन्धेविति* ॥ अव्यभिचरितसम्बन्धरूप. (1) वार्तिक्व्च्न्मितीति। वार्तिकरूपं वचनं वार्तिकवचनं । वा. 'र्तिक्कार्व्च्न्मित्य्र्थ्ः। .. (2) वदतीत्यर्थ इति । शक्त्या बोधयतीत्यर्थः । ... (3) तत्पक्षे राजपुरुषत्वमित्यत्र स्वप्रत्ययस्य भेद एवार्थ i. tyaashyH। Page #387 -------------------------------------------------------------------------- ________________ 374 दर्पणसहिते वैयाकरणभूषणसारे तसम्बन्धे तु अर्थान्तरवृत्तिस्तद्धित उदाहार्यः । 9 दामोदरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषवोधादाह - अन्यत्रेति । रूढेर भिन्नरूपादव्यभिचरित सम्बन्धेभ्यश्चान्यत्रेत्यर्थः । रूढिरुक्ता । द्वितीयं यथा शुक्लत्वम् । अत्र, " तदस्यास्त्यस्मिन् " ( pA0 sU0 5 / 2 / 14 ) इति मतुपो, "गुणवचनेभ्यो मतुपो लुगिष्टः " ( pA0 vA0 ) इति लुप्तत्वात् तद्धि जात्यैव (1) भानेआपगमेत्वित्यर्थः । तुशब्दसूचिताऽरुचिबाजं तु, "त. स्याऽपत्यम् " ( pA0 sU0 4 / 1 / 82 ) इत्यनेन षष्ठीप्रकृत्यर्थोपवादिसम्बन्धेऽपत्ये ऽणादीनां विधानेन षष्ठ्यर्थसम्बन्धान्तर्भावेणैव तत्रैकार्थीभावस्येआपगन्तव्यतया तत्रापत्याद्यंशे संसर्गस्यैव प्रकारतया तस्यैव तदुत्तरभावप्रत्ययार्थत्वेन जातेस्तद्वाच्यतासम्भवादिति ॥ *अर्थान्तरवृत्तिरिति* ॥ धात्वर्थघटितत्वार्थवृत्तिराक्षिकाद्यन्तर्गतष्ठगादिरित्यर्थः । तदर्थे कर्त्रादौ देवनादिरूपक्रियायाः क्रियाकारकभावसम्बन्धस्य प्रकारतया भानादित्याशयः ॥ *रूढेरिति ॥ क थमप्यवयवयोगादर्थविशेषप्रसिद्धादित्यर्थः ॥ *अभिन्नरूपादिति ॥ प्रत्ययान्तत्वेऽपि प्रत्ययलुका प्रकृतिसमानाऽऽकारात् " शिष्यमाण लुप्यमानाऽर्थाभिधायि" इति न्यायेन प्रकृत्यर्थान्वितप्रत्ययार्थाभिधायिन इत्यर्थः । *अव्यभिचरितसम्बन्धेभ्य इति ॥ अव्यभिचरितो व्यक्तिनिष्ठाऽत्यन्ताभावाप्रतियोगी सम्बन्धः समवायात्मको यस्य जात्यादेस्तद्विशिष्टवाचकादित्यर्थः । नाऽतः पाकादिना ना. शे स्वाश्रयनिष्ठाऽभावप्रतियोगिनां तत्त्वम् ॥ * उक्तेति ॥ दामोदरत्वमित्यादौ जातिविशेषेण भानादिति प्रत्थेनेत्यर्थः ॥ द्वितीयं यथेति* ॥ अभिन्नरूपोदाहरणं यथेत्यर्थः । तद्धितान्तत्वेऽपीत्यपिना (1) जात्येति । " गोत्रं च चरणैः सह" इत्यनेनापत्यत्वस्यापि जातित्वबोधनाज्जात्याभेदसम्बन्धस्य तिरोधानाजातिरेव तत्र प्रकारीभूतेति सैव त्वाद्यर्थ इति तात्पर्यम् । Page #388 -------------------------------------------------------------------------- ________________ स्वादिभावप्रत्ययार्थनिर्णयः । 3 , तान्तत्वेऽपि घटः शुक्ल इत्यभेदप्रत्ययाद (1) गुणस्यैव प्रकारत्वेन भानं जायते । तृतीये, सतो भावः सत्तेति । अत्र जातावेव प्रत्यय इति दिक् ॥ 49 ॥ दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्र वाचकता तद्धितस्येति * तदुत्तरभावप्रत्ययेन सम्बन्धाभिधानं प्राप्नोतीति सूचितम् ॥ *भभेदप्रत्ययादिति । इदञ्च षष्ठ्यर्थविहितमतुपः सम्बन्धाऽर्थकत्वशङ्कानिरासाय तृतीयमित्यस्योदाहरणं यथेति शेषः । *सत इति* ॥ सच्छद्वजन्यबोधं शत्रर्थकर्त्रशे सत्तायाः प्रकारतया भानान्तदुत्तरभावप्रत्ययेनाऽपि सैवाभिधीयते इत्यर्थः । तथाचोतस्थलेषु भावप्रत्ययान्तात् सम्बन्धाभानादुक्तवाक्ये, अन्यत्रेत्युपात्तमिति भावः । ननु शुक्लत्वं सत्वमित्यादौ सतोऽपि शौक्ल्यादिसम्बन्धस्य भावप्रत्ययेनाऽनभिधानवद् राजपुरुष इत्यत्रापि तदनभिधानं स्यात् । तत्रापि राजादीनां पुरुषादिपदार्थे स्वत्वादिसम्ब न्धेन प्रकारतेत्यस्यापि वक्तुं शक्यत्वादित्यत आह * दिगि* ति* ॥ तदर्थस्तु निर्वक्ष्यभाणभावे, "तस्य भावः " ( pA0 sU0 5 / 1 / 11 / ) इति सूत्रेण त्वतलाक्ष्यां विधीयन्ते ॥ 49 ॥ ननु जातित्वादिना जातावेव सम्बन्ध एवेति नियमः । तथाच यत्प्रकृतेर्यद्धर्मप्रकारकबोधः शास्त्रकृत्सम्मतः स एव धर्मस्त्वाद्यभि धेय इति रुत्यादिभिन्नप्रकृतेः कृतेत्यादितः सम्बन्धप्रकारकबोधस्य भाष्यसम्मत्तत्वात् तस्यैव भावप्रत्ययेनाऽभिधानमुचितमिति नोक्तेषु भावप्रत्ययस्य जात्याद्यभिधायकत्वमिति । 'प्रकृत्यर्थविशिष्टद्रव्यमाश्रचचन' इति पाठः । मात्रपदेन सम्बन्धव्यवच्छेदः ॥ *तद्धितस्ये. (1) ननु वर्णरूपगुणगुणिनोः सर्वत्र अभेदप्रत्ययत्वे मतुपो लुग्विधानं व्यर्थमेव । अभदे मतुपोऽप्रात्परितिचेत् कुम्भस्य कृष्ण इत्यादिषु गुणगुणिनोर्भेदे व्यवहारस्यापि सत्वात् शुक्लवानित्यनिप्रयोगवारणाय तस्य वचनस्यावश्यकत्वात् । Page #389 -------------------------------------------------------------------------- ________________ 376 दर्पणसहिते वैयाकरणभूषणसारे वदन्तं मीमांसकम्मन्यं प्रत्याह अत्राईजरतीयं स्याद् दर्शनान्तरगामिनाम् ॥ सिद्धान्ते तु स्थिते पक्षद्वयं त्वादिषु त्च्छृन्नु॥ 50 ॥ ___ अत्र-भावप्रत्ययविषये । तथाहि । दामोदरत्वं, घटत्वमि. त्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमिसादिष्वपि तदभिधानं न स्यात् । प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतो हि तदुत्तरभावप्रत्ययेनाभिधीयते । अन्यथा, घटत्वमित्यत्र(1)द्रव्यत्वादेईण्डित्वमित्यादौ दण्डादे. श्च तद्वत्तरभावप्रत्ययवाच्यतापत्तेः । ..... .. ति* ॥ इन्यादरित्यर्थः ॥ * सम्बन्धानभिधायकत्वेनेति* ॥ प्रकृति जन्यबोधे तस्याप्रकारत्वादिति भावः ॥ तद्-अभिधानम् ॥ सम्ब. न्धाभिधानम् ॥ *न स्यादिति* ॥ किन्तु दण्डस्यैवाऽभिधानं स्यान्न च तदभिधानमिष्टमिति भाव्ः। ननु प्रकृतिजन्यबोधविषयत्वे सति प्रकृत्यर्थवृत्तित्वं भावत्वम् । तश्च दण्डसम्बन्धस्याऽक्षतमिति भावप्रत्ययेन तदभिधानं भविष्य तीत्यत आह-*प्रकृतिजन्यबोध इति* ॥ उक्तार्थस्य भावत्वे तु दा. मोदरत्वमित्यादौ जातिगुणसम्बन्धस्याऽपि भावाऽर्थता प्रसज्ये. तेति भावः । क्रमेण दलद्वयव्यावर्त्यमाह-अन्यथेति* ॥ एकतरद. लमात्रोपादाने इत्यर्थः ॥ *तदुत्तरोत* ॥ घटदण्डिपदोत्तरेत्यर्थः । तथाच घटत्वमित्यादौ द्रव्यत्वस्यव त्वन्मते दण्डीत्यादी दण्डस. म्बन्धस्याप्यपदार्थतयाऽप्रकारत्वादभावत्वेन तस्य प्रत्ययार्थत्वस. म्भव इति भाव्ः। वस्तुतस्त्वन्त्यदलोपादानं व्यर्थम् । मतुबादीनां सम्बन्ध्यर्थकत. या दण्डीत्यादिवाक्यजन्यबोध सम्बन्धस्यैव प्रकारत्वेन दण्डादी. - (1) द्रव्यत्वादेरिति । तस्यापि घटसमवेतत्वात् । घटपदजन्यबोधे प्रकारत्वे तु नेति न घटपदोत्तरत्वादिना तदभिधानमिति । Page #390 -------------------------------------------------------------------------- ________________ स्वादिभावप्रत्ययानिर्णयः । 277 - न च तन्मते दण्डीत्यादिबोधे सम्बन्धः प्र्कार्ः। यत्तुयदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः । तदा गत्यन्तराभावात् सम्बन्धो वाच्यं आश्रितः ॥ इति (1) / तन्न । इनादेः सम्बन्धिवाचकत्वेनोपपत्तौ गत्यभावाभा. चात् । अपश्चितं चैतदादावेव वैयाकरणभूषणे । ननु तवापीदं वैषम्यं कथमित्यत आह-सिद्धान्ते विति ॥ (2)जायन्त इति वक्ष्यमाणविशेषणेऽन्वितम् । सिद्धान्ते प्रकृति नां प्रकृत्यर्थेऽप्रकारत्वादेवानातिप्रसङ्गात् । मीमासकैकदेशिमते म. त्वीयानां सम्बन्धावाचकत्वेऽपि तदाक्षिप्ताश्रयविशेष्यकबोधस्यैव तैरभ्युपगमेन तन्मतेऽपि प्रकृतिजन्यबोधविशेष्यांशे दण्डादीनाम: प्रकारत्वेन प्रयोजनविरहादिति विभावनयिम् ॥ *सम्बन्धः प्रकार 'इति* ॥ अस्य, येन तस्य त्वादिप्रत्ययवाच्यता स्यादिति shessH। मीमांसकमतमुपन्यस्यति-*यत्त्विति* ॥ अत्र दण्डित्वमित्यादौ ॥ स्व्स्म्वेत्ः-त्वादिप्र्कृत्य्र्थ्स्म्वेत्ः॥ नीलत्वमित्यादौ नीलादिगुणवन सम्भवति यतोऽतः सम्बन्धस्यैव भावप्रत्ययवाच्यत्वमा. श्रितमित्यर्थः । दण्डादेः प्रकृत्याशे प्रकारत्वेऽपि प्रकृत्यर्थोऽसम. घेतत्वेनाभावत्वादिति भाव्ः॥ *सम्बन्धिवाचकत्वेनेति* ॥ "तदस्यास्त्यस्मिन्" ( pA0 sU0 5 / 2 / 94) इति मतुपः सम्बन्ध विधानेऽपि, "दण्डी पुरुष' इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकत्वस्यावश्यकत्वादिति भावः ॥ गत्यभावाभावादिति* ॥ सम्बन्धस्यैव भावत्वसम्भवादि. ति भावः ॥ *आदावेवेति* ॥ एवं वैश्वदेवीत्यादिसामानाधिकर. ण्यस्योक्तरीत्यैवोपपत्तेरित्यन्तग्रन्थेन भूषणे इत्यर्थः । *तवापी. - (1) श्लोकार्थस्तु-यत्र प्रकृतिजन्यबोधविशेष्यसमवेतः,प्रकृतिजा न्यबोधप्रकारः अपरो गुणो नास्ति तत्र उपपत्यन्तराभावात् प्रकृतिजन्यबोधप्रकारोपि स्वसमवेतः सम्बन्धस्त्वादिवाच्य आश्रित इति । (2) कचित् "जायन्ते इत्यादि-पोजनेत्यन्तः" पाठो नास्ति। . 48 Page #391 -------------------------------------------------------------------------- ________________ 378 दर्पणसहिते वैयाकरणभूषणसारे जन्यबोधे प्रकारे वादयो जायन्त इत्यर्थः । प्रकृतिजन्यबोधे प्र. कार इत्यत्र पक्षद्वयं स्थितमिति योजना ॥ 50 ॥ तौ पक्षावाहप्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् ॥ धर्ममात्रं वाच्यमिति यहा शब्दपरा अमी ॥ 51 ॥ जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते ॥ प्रयोग उपाधिनिमित्तं, प्रकृत्यर्थप्रकारतां प्रकारतयाभासमानं धर्म वाच्यतया आश्रिय स्वादयो जायन्ते । प्रकृति जन्यबोधे प्रकारस्त्वाद्यर्थ इति यावत् । ति* / वैयाकरणस्याऽपीत्यर्थः ॥ इदम्-कचिजात्यादिवाचकत्वं, क्वचित् सम्बन्धवाचकत्वमित्येवंरूपं वैषम्यमित्यर्थः ॥ 50 ॥ __*प्रयोग इति* ॥ शद्वप्रवृत्तावित्यर्थः ॥ *निमित्तमिति* ॥ यद्धर्मवत्वेन ज्ञातेऽर्थे यशब्दः प्रयुज्यते स धर्मस्तच्छब्दप्रवृत्ती निमित्तमित्यर्थः ॥ स दामोदरत्वमित्यादौ जातिः, शुक्लत्वमित्यादी गुण एवेति । ननु प्रकृतिजन्यबोधप्रकारकत्वेनैवोपाधेः संग्रह तस्य पृथगुपादानं व्यथेमत आह- प्रकृतिजन्यति* ॥ स च प्रकृत्यर्थवृत्तिरसाधारणो धर्मस्तस्मिन्नसाधारणत्वं तदितरावृत्तित्वे सति तवृत्तित्वम् । सत्यन्तोपादाने द्रव्यत्वादेघंटासाधारण्यं, विशेष्यो. पादानाच्च तद्यक्तित्वादिनिरासः । तेन रूपेण धर्मों भावप्रत्ययवाच्यः । तत्र तत्पदार्थस्य घटादस्त्वादिप्रकृत्यैव लाभादनन्यलभ्य इत. रावृत्तित्वादी भावप्रत्ययस्य शक्तिः । तत्रापीतरवृत्तित्वमभावः । साकल्यं वृत्तिमच्च vishklitmrthH। इतरवृत्तित्वप्रतियोगिकाभावस्यातिप्रसक्तत्वादितरवृत्तित्वत्वाऽवच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्धत्वाद् घटत्वादी बाधाच्च वि. शिष्टस्य शक्यत्वासम्भवात् । अत्र च प्रकृतिजन्यबोधे येन सम्ब. न्धेन प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन सम्बन्धेनेतरावृत्ति Page #392 -------------------------------------------------------------------------- ________________ स्वादिभावप्रत्ययार्थनिर्णयः । 379 ननु घटत्वमियत्र प्रकारत्वात् तदुत्तरभावप्रत्ययेन घट. त्वत्वस्यापि वाच्यता स्यादित्य्त्स्स्त्ताप्त्तिमाः-ध्र्म्माव्मिति(1)| न त्वत्र लघुगुरुविचार इत्यभिप्रायः ॥ (2)तत्तद्व्यक्तिविशि. टब्रह्मसत्ताया एव घटत्वघटत्वत्वादिरूपत्वात् । / त्वं वृत्तिमत्वं च बोध्यम् । नाऽतः कालादौ कालिकादिसम्बन्धेन घटत्वस्य वृत्तावपि क्षतिः । न वा घटत्वमित्यादौ कम्बुप्रीवादिमत्वस्य भानम् । प्रमेयत्वमित्यादौ tvitarAvRttitvAM'zo न भासते अप्रसिद्धत्वात्, किन्तु सकलं प्रमेयवृत्तित्वमात्रम् । - नच विशिष्टस्याऽनतिरिक्तत्वमते गुणाऽन्यत्वविशिष्टसत्त्वमिः त्यादी विशिष्टसत्वे विशिष्टसदितरावृत्तित्वस्य महत्वमित्यादौ स. कलमहवृत्तित्वस्य महत्परिमाणादावसम्भव इति वाच्यम् । तदि. तरत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकतवृत्त्यत्यन्ताभावप्र. तियोगितानवच्छेदकधर्मवत्त्वे दलद्वयतात्पात् । तत्राद्यदलं घट. त्वमित्यादौ द्रव्यत्वादेरसाधारण्यवारणायेति भावः ॥ *प्रकार. त्वादिति ॥ *घ्त्त्त्वादिति*| घ्त्त्त्वासाधार्न्न्ध्र्म्त्वादिस्य्र्थ्ः॥ ल्घुगुर्विति॥ . अयं भावः ॥ धर्मस्थासाधारणधर्मत्वेन वाच्यत्वेऽप्येकत्वमि. त्यादी परिमाणादौ नानापत्तिः । उक्तासाधारण्यस्य परिमाणे स. त्वात् । नच प्रकृत्यर्थतावच्छेदकनिरूपितत्वविशिष्टसमवायसरबन्धेन तदितरावृत्तित्वं तवृत्तित्वं च विवक्षितम् । न च तेन सम्ब. न्धेन परिमाणं तत्र वृत्तीति नोक्तदोष इति वाच्यम् । तथा सत्यनन्तशक्तिकल्पनावश्यकत्वे तत्तद्धर्मत्वेनैव धर्म शक्तिरस्तु, किमित. raavRtitvaadigaurvshissnnutyaa| .. - तदुक्तं गुणदीधितौ पृथक्त्वमित्यादौ प्रकृत्यर्थतावच्छेदकगुणा. न भावप्रत्ययः प्रतिपादयति । प्रतीतिस्तु तादूप्येण धर्मत्वेन वेत्य. न्यदिति । एतेन भावशक्तत्वादिप्रत्ययेन कम्बुग्रीवादिमत्वमित्यादी . .(1) धर्मत्वेन बाच्यता नतु तत्तद्रूपेण,शक्त्यानन्त्यप्रसङ्गादिति । (2) वस्तुतस्तु गौरवं नास्त्यवेत्याह तत्तद्वयक्तिविशिष्टब्रह्मति । Page #393 -------------------------------------------------------------------------- ________________ दर्पणस्वहिते वैयाकरणभूषणसारे सम्बन्धिभेदात् सत्चैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थश्च धात्वर्थञ्च प्रचक्षते । सानिया सा महानात्मा तामाहुस्त्वतलादयः ॥ इति वाक्यपदीयात् । उक्तञ्च "तस्य भावस्त्वतलौ" (pA0 sU0 5 / 1 / 119 ) इति सूत्रे वार्त्तिककारै:- " यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने स्वतलौ" इति । 380 यस्य गुणस्य = विशेषणतया भासमानस्य, भावाद् = आश्रयत्वाद्, द्रव्ये - विशेष्ये, शब्दनिवेशः = शब्दमवृत्तिः, तस्मिन् वा गुरोरपि धर्मस्य कम्बुग्रीवादिमत्वस्य बोधनेन तद्वद्घटत्वमित्यादौवपि गुरोर्धर्मस्य त्वप्रत्ययेन बोधनसम्भवादाशङ्का निःसारेत्यपास्तम् । धर्मस्य भावप्रत्ययवाच्यत्वे सम्मतिमाह-सम्बन्धिभेदादिति* ॥ जातिः पदार्थ इति कल्पे साधकमिदम् । सम्बन्धिभेदादनुयोगभदाद्, भिद्यमाना=गवेतरासमवेतत्वे सति सकलगोसमवेतत्वादिना तद्व्यक्त्युपरागेण वा पार्थक्येन प्रतीयमाना गवादिनिष्ठा ब्रह्मसत्तैव जातिरित्युच्यते । तस्यां सर्वे शब्दा वाचकत्वेन व्यव स्थिता इत्यर्थः । तदेव व्यक्तीकरोति - *तामिति ॥ तां तत्तदूव्यक्त्युपरक्तां सत्तामित्यर्थः ॥ *धात्वर्थमिति* ॥ आकृत्यधिकारणन्यायेन, "जातिमन्ये क्रियामाहुः" इति पक्षाभिप्रायेण वा । महानित्यात्मविशेषणम् । क्वचि जात्यादिः, कचित् सम्बन्धार्थ इत्युक्ताऽर्थे वार्त्तिकं प्रमाणयति*उक्तश्चेति* ॥ गुणशब्दस्य वैशेषिकाणां रूपादिष्वव प्रसिद्धेः । प्रकृतोपयुक्तार्थपरतामाह-*विशेषणतयेति* (1) / तथाच प्रकृते गु (1) उक्तं च कैयटेन 'गुणशब्देन यावान् कश्चित्पराश्रयो भेदको जात्यादिः सर्व इह गृह्यते इति । Page #394 -------------------------------------------------------------------------- ________________ त्वादिभावप्रत्ययार्थनिर्णयः । 381 च्ये स्वतलावित्यर्थः । तथाच रूपादिशब्देभ्यो जातौ शुक्लाणुदीर्घमहदादिभ्यो गुणे, (1) पाचकादिशब्देभ्यः क्रियायां घटादिशब्देभ्यो जातौ प्रत्ययः । रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियामकारकबोधजनकत्वे तस्यां प्रत्ययः । संसर्गप्रकारकत्रोधजनकत्वमिति मते च संसर्ग इति व्यवस्था सूपपादेति भावः । तत्र जातिवाचकानां व्यक्तय एव शक्यतावच्छेदिकाः । तथाच घटत्वमित्यत्र घटवृत्तिरसाधारणो धर्म्म इति बोध इत्यादि द्रष्टव्यम् । पक्षान्तरमाह - यद्वेति ॥ " यद्वा सर्व्वे भावाः स्वेनाऽर्थेन पदमुपसर्जनीभूतार्थपरमिति भावः । पर्यवसितमाह -* तथाचे. ति* ॥ रूपादीत्यादिना रसादेर्गुणपरशुक्ला देश्च सङ्ग्रहः ॥ *बोधज नकत्व इति ॥ बोधजनकत्वमत इत्यर्थः । व्यपेक्षावादे क्रियाकारकभावसम्बन्धेन कृदर्थकर्त्रादौ धात्वर्थस्यैव प्रकारतया भानोपगमादिति भावः । स्वसिद्धान्तमनुसृत्याह -*संसर्गप्रकारकेति ॥ * सूपपादेति* ॥ भावप्रत्ययो जातावेवेत्याद्यनियमादिति भावः ॥ *तत्रेति* ॥ जात्यादिवाचकभावप्रत्ययेषु मध्ये इत्यर्थः ॥ #जातिः वाचकानामिति* ॥ अर्थनिष्ठशक्तेरिति शेषः । गुणाद्यात्मकभाववचनानां अक्लत्वादिशब्दानां जातेः शक्यताष्वच्छेदकत्वसम्भवादाह-*जातिवाचकानादिति ॥ भावप्रत्ययानाः मिति शेषः ॥ *अवच्छेदिका इति* ॥ उपस्थितत्वाद् घटत्वादि जातिनिष्ठशक्तेः स्वेतरावृत्तित्वावच्छिन्न निखिलस्ववृत्तिरूपाधेयत्वादिसम्बन्धेनाऽवच्छेदिका इत्यर्थः । तेन न द्रव्यत्वादिनिष्ठशकेघंटाघच्छिन्नत्वम् । अवच्छेदकानुगमकं च गोत्वादिकमेवेति भावः । पर्यवसितबोधमाह-*घटवृत्तिरिति ॥ *पक्षान्तरमिति ॥ तच्छन्द (1) गुण इति । गुणिपरशुक्लादिभ्यो गुणे । गुणपरेभ्यस्तु तेभ्यस्तद्वृत्तिजाताविति । अण्वादिशद्वा नित्यं गुणिपरा इति तेभ्यः परिमाणरूपे गुण एव प्रत्यय इति बोध्यम् । Page #395 -------------------------------------------------------------------------- ________________ 382 दर्पणसहिते वैयाकरणभूषणसारे भवन्ति, स तेषां भाव" इति वार्त्तिकोक्ते यद्वाशब्दस्तत्सूचनप्रयोजनकोस्पि । भवन्ति वाचकत्वेन प्रवर्त्तन्ते इति भावाः-शब्दाः । स्वेन=स्वरूपेण = अर्थेन भवन्ति = प्रवर्त्तन्ते । अतः स तेषां भावः प्रवृत्तिनिमित्तमित्यर्थः । अयं भावः । अर्थवच्छन्दोऽपि द्रव्ये प्रकारः । हरिहरनले - क्ष्वाकुयुधिष्ठिरवसिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदिति शब्दमकारक बोधस्य सर्वसिद्धत्वात् । अन्यथा वनौषधिवर्गादेन एव भावप्रत्ययवाच्य इति मतान्तरमित्यर्थः । " अथ कस्माद्वोरित्युच्यते गौरित्येव हि गौर्गवि वर्त्तते इत्यौक्थिका" इति निरुक्तमध्ये तत्कल्पे उपष्टम्भकं बोध्यम् । *तत्सूचन प्रयोजनकोऽपीति* ॥ यद्वाशब्दघटितोक्तवार्त्तिकसूचन प्रयोजनकोऽपीत्यर्थः ॥ अपिना पक्षान्तरसङ्ग्रहः । वार्त्तिके "स्वेनाऽर्थेन भवन्तीत्यत्र स्वशब्दस्यात्मीयवचनतयात्मीयाऽर्थेन जात्यादिना प्रवर्त्तत इत्यर्थात् कथं पक्षान्तरपरता कथं वार्थावृत्तेर्धर्मस्य शब्दस्य भावत्वं चेत्यत आशयं प्रकाशयति* अयं भाव इति* ॥ जात्याद्यर्थस्य द्रव्यांशे विशेषणतायाः प्रसिद्धत्वात्तद्दृष्टान्तेन शब्दस्यापि तां साधयति *अर्थवदिति ॥ जात्यादिवदित्यर्थः ॥ शब्दस्यार्थविशेषणतायामसाधारणस्थलमाह -#हरिहरेति ॥ कश्चिदासीदित्यनेन जात्यादिप्रकारक बोधासम्भवो ध्वन्यते । हर्य्यादौ सन्निकर्षाभावेनानुपस्थितहरित्वाद्यवच्छेदेन शक्तिग्रहाभावेन तद्धमैप्रकारकशाब्दबोधासम्भवादुपस्थित पदस्यैव विशेषणत्वमभ्युपगम्य शाब्दबोध (1) उपपादनीयः । यथाच वृत्त्या दुपस्थितिस्तथोपपादितं नामार्थनिरूपण इति भावः ॥ *अन्यथेति* ॥ अर्थाशे शब्दस्य प्रकारत्वानभ्युपगम इत्यर्थः । ( 1 ) शाब्दबोध इति । सामान्यरूपेणेति शेषः । विशेषरूपेण शक्तिग्रहासम्भवात् - 'इदं पदं कचिच्छक्तं पदत्वात् साधुपदवत्' इति सामान्यतोऽनुमित्यात्मकशक्तिग्रहसत्वात् सामान्यरूपेणैव बोधः । Page #396 -------------------------------------------------------------------------- ________________ - त्वादिभावप्रत्ययार्थनिर्णयः । गरिकान् (1)प्रत्यबोधकत्वापत्तेश्च । एवमेवाप्रसिद्धार्थकपदेष्वनुभवः सर्वसिद्धो, न तु घटादिपदेष्विव तत्तजात्यादिरूपेण । तथाचोभयमवच्छेदकम् । यस्य तथा शक्तिग्रहस्तस्य जासादिरूपेगइवीपस्थितिः । पदप्रकारकः शक्तिग्रहस्तु विशिष्य नापेक्स्सित्ः। किन्तु इदं आरण्यकानां सन्निकर्षेण जातिप्रकारकशक्तिग्रहसम्भवादुक्तम्*नागरिकानिति* ॥ *एवमेवेति ॥ पदप्रकारेणैवेत्यर्थः ॥ *अप्र सिद्धेति*| अगृहीतजातित्वादिविशिष्टशक्तिकपदवित्यर्थः ॥ *जा. त्याभेदेनेति* ॥ तद्विशेषेणेत्यर्थः ॥ क्वचितु जात्यादिरूपेणैवेत्येव पाठः ॥ *उभयमिति* ॥ जात्यादिरूपं पदं चेत्यर्थः ॥ *अवच्छेदकमिति* ॥ shktyvcchedkmityrthH| ननु जात्याद्यनुपस्थितिदशायामयमर्थ एतत्पदवानिति शक्तिः ग्रहोऽप्यसम्भवदुक्तिकोऽत आह-#पदप्रकारक इति ॥ *विशिष्ये: ति। घटपदत्वादिरूपेणेत्यर्थः । यद्यपि सर्वे भावा इति सर्वशब्दोपा. दानादेतत्कलो शब्दस्येव सवर्शब्दप्रवृत्तिनिमित्तत्वमगम्यते, तथापि घटत्वादिना गृहीतशक्तिकघटादिपदाद्घटत्वप्रकारकबोधस्य सार्वजनीनप्रसिद्धिसिद्धस्यापह्नोतुमशक्यतया प्रायशः प्रसिद्धार्थकस्थले शब्दाप्रकारकबोधस्याननुभवेन चैतत्कल्पेऽपि जात्यादीनां शब्दप्र. वृत्तिनिमित्तत्वमङ्गीकरणीयमेव । ... वार्तिकं तु भावशब्दस्याप्रसिद्धार्थकशब्दपरतया योज्यम् । तत्र निमित्तान्तराभावन वार्तिकबलाच्छब्दप्रवृत्तिनिमित्तत्वावधारणात् । यथा kaadipnyckshktkupde| अत एव "अनुदात्तङित" ( pA0 sU0 1 / 3 / 12 / ) इति सूत्रेऽनुदात्तङितौ द्वावात्मनेपदमि. त्यस्य "तङानौ द्वावर्थ" इति तत्र "सङ्ख्यातानुदेशः प्राप्नोति" i. ति यथासङ्ख्यसूत्र भाष्यकृदुक्तं सङ्घच्छते । अन्यथा नवानां तङर्थ. त्वेनात्मनेपदवत्वेन बोधे सर्वेषामकत्वन तत्र च द्वावित्यस्थानुपप. .. (1) नागरिकपदम् विशेषरूपेणानभिज्ञपरम् तेन कस्यचिन्नाग. रिकस्य विशेषरूपेण बोधेऽपि नासङ्गतिः । Page #397 -------------------------------------------------------------------------- ________________ 384 दर्पणसहिते वैयाकरणभूषणसारे पदं कचिच्छक्तं, साधुपदत्वादित्यादिरूप एवापेक्ष्यते इति विशिव्यागृहीतशक्तिकेभ्यस्तथैव बोधः । तथाच शब्दोऽपि (1) त्वमसार्थ इति प्रपञ्चितं भूषणे । / 51 / / इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः ॥ 9 ॥ त्तिः स्पष्टैव । अत एव सारकृताऽप्युभयमवच्छेदकामित्युपसंहृतमू-कचिच्छन्दोऽपीति, तदाशय इति । कथं तर्हि तत्र शक्तिग्रहोत आह - *किन्त्विति ॥ *क्वचिच्छक्तमिति* ॥ किञ्चिन्निष्ठशक्तिनिरूपकमित्यर्थः । तथाच नृपादिवर्णनप्रस्तावे नृपत्वादिनोपस्थितनलादीनां शक्त्यंशे भान उपस्थितत्वान्नलादिपदानामपि तदर्थे भानमविरुद्धमिदमेतच्छक्यमित्याकारकाऽर्थशक्तिग्रह एव विशेषरूपेणोपस्थितेस्तन्त्र स्वादिति भावः । * तथैव बोध इति ॥ पदवाच्यत्वप्रकारक एवत्यर्थः(2) / एवकारेण जात्यादिप्रकारकबोधव्यवच्छेदः । इदञ्च कश्चि 'दर्थो नलादिपद शक्योऽर्थत्वादित्यानुमानिकशक्तिग्रहाभिप्रायेण । उकोपनीतपदशक्तिग्रहे त्वर्थविशेष्यक बोधानुपपत्तिरेव । शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वनियमादित्यवधेयम् ॥ नैयायिकास्तु- नलादिपदानामपि विशिष्य शक्तिग्रहो नानुपपनः । यत्र नलत्वादिसम्बन्धेन यत्किञ्चिद्धर्मवत्वधीस्तद्विषयीभूतनलत्वादेः शक्तिग्रहे धर्मितावच्छेकतया भाने बाधकाभावात् । यद्वा यत्र प्रमेयत्वेन प्रमेयवानित्याकारा नलत्वादिविशिष्टबुद्धिः, ततश्च प्रमेयत्वाशे मोषदशायां स्वरूपतो नलत्वादिप्रकारकनलविशेष्यकस्मरणे बोधकाऽभावात्तद्विषयनलत्वादिना विशिष्य नलादौ नलादिपदशक्तिग्रहेण तद्रूत्तपेण नलादिपदान्नलादिबोधस्य सुलभत्वात् । न च प्रमेयत्वांशे मोषकल्पने मानाभावः । अनुभूयमानतत्तद्धर्मप्रकार कशाब्दबोधानुपपत्तेरेव मानत्वात् । कथमन्यथानुभवात्म I (1) शब्दोऽपि । अपिशब्दो जात्यादिसमुच्चायकः । ( 2 ) शक्तिग्रहवैलक्षण्याद्बोधवैलक्षण्यमिति भावः । Page #398 -------------------------------------------------------------------------- ________________ - देव्ताप्र्त्य्यार्थान्र्न्न्य्ः॥ 385 ॥ अथ देवताप्रत्ययार्थनिर्णयः ॥ .... (1)"सास्य देवता" (pA0 sU0 4 / 2 / 24 ) इत्यत्र देवताविशिष्टं(2)देयं प्रत्ययार्थः । ऐन्द्री, वैश्वदेवीत्यादौ इन्द्रादेर्देवतात्वोपस्थापकान्तराभावात् तेन रूपेणोपस्थितये शक्ति. कसमूहालम्बनादेकपदार्थोदबोधकाऽसमवधानेऽन्यपदार्थस्मृतिः । aklaptasyArthI'ze पदविशेषणत्वस्य कल्पनापेक्षया तादृशस्मृती प्रमेयत्वांश मोषकल्पनस्यैव न्याय्य्त्वात्। पदस्यार्थधर्मत्वाभावेन तस्य पदांशे विशेषणत्वासम्भवाश्च । तस्य पदस्य तस्मिन् पदे श. क्तिरित्यर्थस्य लौकिकत्वेन पदप्रकारकबोधस्य सार्वत्रिकत्वासम्भ. चाच्चेत्याहुः ॥ 51 ॥ इति भूषणसारदर्पणे भावप्रत्ययार्थनिरूपणम् ॥ 9 ॥ ननु देवताया इन्द्रादिपदाल्लाभेन तदन्तर्भावेण तद्धितशक्तिकल्प: नमनर्थकमत आः-*देव्तात्वोप्स्थाप्कोत्*॥ इन्द्रत्वेन रूपेण दे. वतोपस्थितावपि देवतात्वेन रूपेण त्दुप्स्थाप्काभावादित्य्र्थ्ः। *ते. न रूपेणेति* ॥ देवतात्वेन रूपेणेन्द्रोपस्थितये इत्यर्थः । अन्यथा तद्धितेन चतुर्छा वा मन्त्रलिङ्गेन वा पुनः । देवतासङ्गतिस्तत्र दुर्बलं च परं परम् ॥ . इति मीमांसकसिद्धान्तासङ्गतिरिति भाव्ः। द्रव्यस्य देवतासः म्बन्धित्वं च तदुद्देश्यकत्यागकर्मत्वं त्यागोद्देश्यत्वमपि वेदबोधिताः बाधितद्रव्यस्वामित्वप्रकारेणेच्छाविषयत्वम् । तदेव च देवतात्वम् । नाऽतो घृतादिसम्प्रदानब्राह्मणस्य त्यागोइंश्यत्वेऽपि देवतात्वम् । - (1) ननु प्रथमोपस्थितापत्यार्थकतद्धितार्थकथनमुचितमितिचेत् प्रत्ययार्थस्यापत्यरूपस्यैक्यातू, तत्र च प्रकृत्यर्थस्य जन्यजनकभावः सम्बन्धादिरूपभेदसम्बन्धेन प्रकारतायाः सुगमत्वेन देवतार्थकतद्धि. तेषु नानापक्षसम्भवेन दुरूहत्वेन तदर्थनिर्णयावश्यकर्तव्यतयाऽपत्या. र्थकतद्धितस्यौचित्येऽपि त्याग इति बोध्यम् । (2) देवताविशिष्टमिति । स्वस्वामिभावसम्बन्धेन स्वोद्देश्यकत्यागकर्मत्वसम्बन्धेन वा देवताविशिष्टं देय्मित्य्र्थ्ः। 49 Page #399 -------------------------------------------------------------------------- ________________ 386 दर्पणसहिते वैयाकरणभूषणसारे कल्पनावश्यकत्वात । अत एव आमिक्षा देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । केवलाद्देवतावाची तद्धितोऽग्नेः समुच्चरन् । नान्ययुक्ताऽग्निदैवत्यं प्रतिपादयितुं क्षमः ॥ इति च मीमांसकैरप्युक्तमित्याशयेनाहप्रत्ययार्थस्यैकदेशे प्रकृत्यों विशेषणम् ॥ 52 ॥ तस्य तत्स्वामित्वाबाधात् 'ऐन्द्रो मन्त्र' इत्यादी मन्त्रस्य तद्देवता. कत्वं च न तदुद्देश्यकत्यागकरणत्वम् । विनाऽपि मन्त्रमिच्छाविशे. षात्मकत्यागोत्पत्याऽव्यभिचारात् । किन्तु त्यागाङ्गोचारणकत्वम् । एवञ्च देवतासम्बन्धी प्रत्ययार्थः । ननु तद्देवताकत्वे 'ऐन्द्रं हविः' इति सामानाधिक्र्न्न्यानुप्प्त्तेः। स चामिक्षादिपदसमभिव्याहारे तत्तद्रव्येण प्रतीयते । देयं प्रत्यः यार्थ इति तु तस्यामिक्षादिपदसमभिव्याहारे दानकर्मत्वेनापि प्रती. तेरित्यभिप्रेत्योक्तमिति भाषः । उक्ताऽर्थे सम्मतिमाह-*अत एवे. ति* ॥ देवतासम्बन्धिनः प्र्त्य्यार्थ्त्वादेवेत्य्र्थ्ः॥ * सान्निध्यादिति* ॥ सा=आमिक्षा vaishvdeviitytraamikssaapdsmbhivyaahaaraadityrthH|| *विषयार्पणमिति * ॥ आमिक्षात्मकद्रव्यस्यैव देवतोद्देश्यकत्यागकमत्वप्रतीतिरित्यर्थः ॥ *केवलादिति* ॥ सोमादिपदासमभिव्याहृतात् ॥ अग्नेः-अग्निशब्दात् , समुच्चरन्प्रत्ययत्वात्पुरः प्रादुर्भवन् । आग्नेयोऽष्टाकपालो भवत्यमावास्यायाम्" इत्यादौ ॥ *नान्येति* ॥ सोमादिसाहि. त्यापनाऽग्निदेवतोद्देश्यकं द्रव्यं प्रतिपादयितुं नेष्टे, किन्तु तद्देवताकमेवति तद्भावः । तथाच देवताविशिष्टदेयस्य तद्धितार्थत्वं तेषामपि सम्मतमिति भावः ॥ ___ *प्रकृत्यर्थेति* ॥ 'पदार्थः पदार्थेनाऽन्वेति' इति व्युत्पत्तेरिति. भावः ॥ अस्मिन् कल्पे च प्रकृत्यर्थस्याभेदसम्बन्धेन देवतारूपतद्धि Page #400 -------------------------------------------------------------------------- ________________ देव्ताप्र्त्य्यार्थ्निर्न्न्य्ः। 37 अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः ॥ देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥ 53 ॥ ___ एकदेशे-देवतारूपे । तच विशेषणमभेदेनेत्याह-अभेदश्चेति ॥ ननु देवतायाः प्रत्ययार्थैकदेशत्वान्न प्रकृत्यर्थस्य तत्राभे. देनाप्यन्वय(1)इत्याशयेनाह-देवतायामिति ॥ तथाच पदार्थंकदेशतैव नास्तीति भावः ॥ 53 ॥ नन्वग्न्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः क्ल्प्या। न च देवतात्वेन रूपेणोपस्थितये सा कल्प्यते । प्रकृतेर्लक्षणयै. व(2)तथोपस्थितिसम्भवात् । उपसर्गाणां द्योतकत्वनये प्रजयतीत्यत्र प्रकृष्टजयप्रत्ययवदित्यभिप्रेत्याहप्रदेय एव वा शक्तिः प्रकृतेवास्तु लक्षणा ॥ देवतायां निरूढेति(3)सर्वे पक्षा अमी स्थिताः ॥ 54 ॥ तार्थेऽन्व्य्ः। तस्य च स्वोदेश्यकत्यागकर्मत्वसम्बन्धेन द्रव्यरूपता द्धिताऽपरपदार्थे इति बोध्यम् ॥ 53 ॥ *द्योतकत्वनय इति* ॥ वाचकत्यनये प्रकर्षस्योपसर्गाऽर्थत्वेन तद्विशिष्टे धातौ लक्षणाया अकल्पनेन दृष्टान्तत्वासम्भवादिति भा. व्ः॥ *प्रकृष्टजयवदिति* ॥ प्रकृत्यंशमात्रमादाय दृष्टान्तत्वं बो. (1) अभेदेनाप्यन्वय इति । भेदसम्बन्धेनान्वयो न सम्भवति त. स्य बाधितत्वादिति सूचनायापिशब्दः । अथवा स्ववृत्तिदेवतात्वरूप. धर्मत्वसम्बन्धेनान्वयनिरासाय 'अपिः' उपात्त्ः। (2) लक्षणयैवेति । अग्न्यादिशब्दोऽग्न्यादिदेवतायां लाक्षणि. क इत्य्र्थ्ः। (3) निरूढेति । अनादितात्पर्यवती निरूद्ध्ल्क्स्स्न्नेत्य्र्थ्ः। Page #401 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे न च 'ऐन्द्र दधि' इत्यादौ द्रव्यस्य पदान्तराल्लाभात् कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यत इति वाच्यम् । पदान्तराश्रवणेऽपि तत्प्रतीतेः । ऐन्द्रं दधीति सामानाधिकरण्याच्च । अन्यथास्स्ख्यातस्यापि कर्त्तृकर्मवाचित्वं न स्यात् । मीमां सकानां पुनः प्रत्ययस्य देवतास्त्रमेवार्थोऽस्तु । द्रव्यं पदान्तरालभ्यत एवेति आख्यातस्य कर्त्तृवद्वाच्यत्वं मास्त्रिति कुतो न ध्यम ॥ *लाभादिति* ॥ समभिव्याहृतदध्यादिपदेन देवतारूपसम्बन्धिभानादित्यर्थः ॥*कुत्ः पुनरिति ॥ "अनन्यलभ्यो हि शब्दार्थ" इति न्यायात् । किन्तु सम्बन्ध्यर्थकत्वमेवोचितमिति भावः ॥ *तस्प्रतीतेरिति ॥ देवतासम्बन्धिप्रतीतेरित्यर्थः ॥ तथाच तदनुपपक्या तद्धितस्य तदर्थकत्वमावश्यकमिति भावः । पदान्तराश्रवणं सम्बन्धिप्रतीतेरप्यर्थनिर्णेयत्वादाह- ऐन्द्रं द धीति* ॥ सम्बन्धमात्रार्थकत्वे सामानाधिकरण्यानुपपत्तिरित्यर्थः ॥ *अन्यथेति* ॥ उक्तानुपपत्तेस्तदसाधकत्वे इत्यर्थः । पचति devada'ntaH' 'पच्यते तण्डुल' इत्यत्र सामानाधिकरण्यानुपपत्तिर्हि कर्त्रादिवाचित्वसाधिकेति भावः । वैयाकरणान् प्रतीयमापत्तिः । मीमांस' कान् कटाक्षीकृत्याह -* मीमांसकानामिति ॥ तन्मते तत्तदेवताक त्वरूपप्रत्ययार्थेन धर्मिण आक्षेपालाभेन सामानाधिकरण्योपपत्तेरिति भावः । पदान्तरादित्याक्षेपस्याऽप्युपलक्षणम् ॥ *वाच्यं मास्त्विति* ॥ आख्यातस्य कत्तैव तद्धितस्य द्रव्यं वाच्यम् मास्त्वित्यर्थः । इष्टापत्तौ 'आमिक्षां देवतायुक्ताम्' इति त्वत्सिद्धान्तभङ्ग इति भावः (1) / ( 1 ) इदमाकूतम् । मीमांसकैः आख्यातस्य कर्ता न वाच्यः किन्तु भावना, कर्तुस्त्वाक्षे पाल्लाभसम्भवात्, 'अनन्यलभ्यः शब्दार्थ इति न्यायात् पदान्तरेण समभिव्याहृतेनोक्तत्वाञ्च्चति यथा स्वीक्रियते, तथाऽत्रापि प्रदेयस्य पदान्तरलभ्यत्वात् केवलदेवतात्वमेव प्रत्ययार्थोऽस्तु तस्य च पदान्तरलब्धप्रदेयेऽन्वयेन विशिष्टलाभसम्भवात् । एवञ्च प्रत्ययस्य प्रदेये शक्तिर्न सिध्येत् । नचेष्टापत्तिः "आमिक्षां देवतायुक्ताम्" इति वार्तिकविरोधादिति । Page #402 -------------------------------------------------------------------------- ________________ देव्ताप्र्त्य्यार्थ्निर्न्न्य्ः। . 389 शक्यत वक्तुमिति दिक् । देवतायां देवतात्वेन रूपेण निरूढेति ननु तेषां कर्तुरनन्यलभ्यत्वान्न प्रत्ययाऽवाच्यत्वं, किन्तु प्राधा. न्यापत्तरेव तत्वमत आह-*दिगिति* ॥ तदर्थस्तु "प्रकृतिप्रत्यया. र्थयोः" इति न्यायस्य सङ्ख्यादौ व्यभिचारेण तेन प्राधान्यापत्यभा. वात् । "भावप्रधानमाख्यातम्" इति निरुतात्तस्याख्यातार्थाऽतिरिक्तप्रत्ययाऽर्थविषयकत्वोपगमाञ्चेति । ____ अत्रेदं बोध्यम् । तद्धितस्य देवतात्वाघटितार्थकत्वे, "तद्धिते. न चतुर्थ्या वा" इति न्यायस्य सर्वसिद्धस्यानुपपत्तिः । नच तद्धि. स्य तदर्थकत्वेऽपि कथं तदपक्षया चतुर्था जघन्यत्वत्यागोद्देश्यका रूपदेवताबोधकत्वस्योभयत्राविशिष्टत्त्वादिति वाच्यम् । न हि देव. तासम्बन्धिदेयमात्रं तद्धितार्थः, kintu vedbodhydevtaatvghttitH| एवञ्च तद्धिताऽर्थेन यागस्य देवतात्वां 'शे वेदबोध्यत्वाऽवगाहित्वे. न तदंशे अप्रामाण्यशङ्काया अनुदयात्तदिति विनियोजकतया बलवत्वं, चतुर्थ्या तु तदंशे वेदबोध्यत्वानवगाहिबोधस्यैव जननेन त. त्र praamaannyshngkaaniraasaarthmupaayaantrsyaapkssnnaajghnytvm| यद्वा तद्धितेन देवतात्वेन रूपेण देवताबोधे, "साऽस्य देवता" (pA0 sU0 4 / 2 / 24) इति स्मरणमस्ति । चतुथ्यास्तु देवतात्वे न स्मरणम् । "चतुर्थीसम्प्रदाने" इति (pA0 sU0 2 / 3 / 13) इति सम्प्रदान एव तत्स्मरणात् । सम्प्रदानत्वं च त्यज्यमानद्रव्योद्देश्यका त्वे सति प्रतिग्रहीतृत्वम् । एवञ्च ततः सम्प्रदानत्वघटकतया देव. तात्वप्रतीतावपि तद्धितादिव मुख्यतया देवतात्वानधिगमात् तस्या. स्तद्धिताऽपेक्षया जघन्यत्वम् । एवं मन्त्रवर्णादधिष्ठानप्रतीतावपि देवतात्वस्य साक्षादप्रतीतेमन्त्रवर्णस्य चतुर्थ्यपेक्षया जघन्यत्वं बो. ध्यम् । तद्धितस्य देवतार्थकत्वाऽनभ्युपगमे तु तदसङ्गतिः स्पष्टैवेति । नन्विन्द्रादिपदाच्छक्तयैव देवतालाभे तत्र लक्षणाभ्युपगमो व्यर्थोऽतआह-*देवतात्वेन रूपेणेति ॥ तथाच, "शक्यादन्येन रू. पेण ज्ञाते भवति लक्षणा" इतिवृद्धोक्तर्देवताया इन्द्रस्वरूपायाः श. क्यत्वेऽपीन्द्राभिन्नदेवतात्वेन तद्भानार्थ सोचितैवेति भावः । अनु. पपत्तिज्ञानपूर्विकायामपि तीरनिष्ठगङ्गापदलक्षणायां निरूढत्वव्यव. Page #403 -------------------------------------------------------------------------- ________________ 390 दर्पणसहिते वैयाकरणभूषणसारे =अनुपपत्तिज्ञानापूर्वकत्वमनादिप्रयोगावच्छिन्नत्वं(1)वा तत्त्वमिति भावः ॥ 54 ॥ अनयैव रीत्यान्यत्राप्यवधेयमित्याहक्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता ॥ वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ 55 ॥ . "तदस्यां प्रहरणमिति क्रीडायां णः" ( pA0 mU0 4 / 2 / 57) इत्यत्र प्रहरणविशिष्टा क्रीडा प्रहरणक्रीडे क्रीडामात्रं वार्थ्ः। आदिना, "सोऽस्य निवासः"(pA0 mU04 / 3 / 89) "सास्मिन् पौर्णमासीति" ( 4 / 2 / 21 ) "तदस्यास्त्यस्मिन्निति मतुप्" (pA0 sU0 5 / 2 / 14 ) इसादिकं संगृह्यते । हारादाह-*अनादीति* ॥ एतत्तत्वमभिहितं प्राक ॥ 54 ॥ एकदेशान्वयप्रसङ्गमाह-*प्रहरणक्रीडेति * ॥ व्युत्पत्तिवैचित्र्या. देकपदोपस्थितयोरपि तयोः परस्परमन्वय इति भावः ॥ प्रहरणस्या. पि प्रकृत्यैव लाभमभिप्रेत्याह-*क्रीडामात्रश्चेति ॥ क्रीडारूपसम्ब. न्धे वेत्यर्थः ॥ मात्रपदेन तत्वहरणस्य तद्धितार्थत्वव्यवच्छेदः ॥ त. थाच दण्डाभिन्नप्रहारसाधनविशिष्टा क्रीडेति बोध्ः॥ *सोऽस्ये. ति* ॥ एतत्सूत्रविहितप्रत्यस्य निवासः सम्बन्धी चार्थः । अत्र नि. वासशब्दोऽधिकरणघान्तः-निशब्देन च वासे नैरन्तर्यरूपाति. शयः प्रत्याय्यते । स च प्रकरणादिना तत्तत्कालघटितो ग्राह्य्ः। त. थाच स्रुध्नाभिन्नवासाऽधिकरणसम्बन्धीति बोधः । निवासश्च प्र. त्यासत्या प्रत्ययार्थसम्बन्धिकर्तृक एव । अत एव कादाचित्करुना. वासकर्तरि न तथा प्र्योग्ः॥ *सास्मिन्निति* ॥ सूत्रविहित्तद्धितस्य तु पौर्णमासीघटितत्वावच्छिन्नोऽर्थः । नक्षत्रयुक्तकालविहिताऽणाचन्तपोषादिशब्दानां (1) अनादिप्रयोगावच्छिन्नत्वमिति । लक्ष्ये योऽनादिप्रयोगस्त. दवच्छिन्नमित्यर्थः । प्रयोगस्यावच्छेदकत्वं च कर्मतासम्बन्धेन । Page #404 -------------------------------------------------------------------------- ________________ देवाताप्र्त्य्यार्थ्निर्न्न्य्ः। पुष्याभिन्ननक्षत्रकर्मकशशिभोगाश्रयकालाभिन्नपौर्णमासीघटितो मा. स इत्यादिबोधः । पौषादिपदं च न केवलयोगिकम् । 'पौषः पक्ष' इति व्यवहारात् । किन्तु रूढमपि । एतद्बोधनायैव सूत्रे संशाग्रह. णम् । रूढिनिरूपकतावच्छेदकं च त्रिंशत्तिथिसमुदायत्वरूपमासत्वमात्रम् । यत्किञ्चित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासादिव्यव. हारेऽपि चान्द्रसौरपौषादिबहिर्भूतपोषादिघटितत्रिंशत्तिथ्यन्तर्गत. तिथिषु पौषादिव्यवहारविरहात , किन्तु शुक्ल प्रतिपदादिदर्शाऽन्तः । तिथिसमुदायत्वमतो नोक्तदोष इत्याद्यन्यत्र विस्त्र्ः॥ . "तदस्यास्त्यस्मिन् " (pA0 sU0 5 / 2 / 84) इति सूत्रेण प्र. थमान्तादस्त्यर्थोपाधिकात् सम्बन्धिन्यधिकरणे च मत्वर्थीयो वि. धीयते । यद्यप्यस्येत्युक्तेः षष्ठयर्थसम्बन्ध एव मतुबादिविधानमा. भाति, तथापि gomA~zcaitra इति सामानाधिकरण्यानुरोधात् सम्बन्धिः वाचकतैवेत्युक्तं प्राक् । एवञ्च गोमानित्यादौ गोनिरूपितस्वामित्व. स्म्ब्न्ध्वानित्याद्य्न्व्य्बोध्ः। नच, भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ सम्बन्धेऽस्तिविवक्षायां भवन्ति म्तुवाद्य्ः॥ इति सम्बन्धसमकक्षतया भूमाद्यर्थीनामप्युपादानात् तेषामपि मतुबादिशक्यत्वमिति शङ्यम् । स्यादेवं यदि तेष्वर्थेषु मतुबादीनां विधायकं सुत्रादिकमुपलभ्यते, किन्तु प्रयोगोपाधित्वमेव तेषाम । अस्त्यर्थवद् गवाद्विपदानां बहुत्वादिविशिष्टलाक्षणिकतयैव भूमा. दिप्रतीतिसौलभ्याच्च । अन्ये त्वस्तिशब्दान्मतुबर्थ तद्गहणमित्या. हुरिन्यत्र विस्तरः । / __ इत्यादिकमित्यादिपदात् , "तस्यापत्यम्" (पासू04।1। 82) "तेन रक्तं रागात्' (pA0 su04।2।1।) "संस्कृतं भक्षाः" (pA0 suu04।2।16) इत्यादिसकहः । तत्र 'गार्गि:'रित्यादौ ताद्धतार्थापत्यस्य प्रत्ययपुरुषरूपस्यैकदंशे जन्यत्वे प्रकृत्यर्थगर्गादेर्निरूपकतया प्रत्ययाद्गगेनिरूपितजन्यताश्रयः पुमानित्यादिबोध्ः। 'गार्य' इत्या. दौ तु जन्यपुरुषजनकपुरुषाद्यात्मकगोत्रापत्यार्थकदेशे जन्यत्वे प्र. कृत्यर्थान्वयः । 'गाआयण' इत्यादौ तद्धितार्थयुवापत्यैकदेशे गोत्रप्र. त्ययान्तार्थस्य निरूप्क्त्याऽन्व्य्ः। परन्तु "जीवति तु वंश्ये युवा" (pA0 sU0 4 / 1 / 163) इति परिभाषणाद् गर्गजीवनसमानका. Page #405 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे वृत्तिमात्रेऽतिरिक्तशक्तेः, "समर्थः पदविधिः" (pA0 0 2 / 1 / 1 ) इति ( 1 ) मूत्राल्लाभादुक्तो विचारः शास्त्रान्तरीयैः सह तद्रीत्यैवोक्तः । आरोपित प्रकृतिप्रत्ययार्थमादाय वा । वस्तुतो 392 लिकत्वमपि प्रधानप्रत्ययार्थे विशेषणम् । तस्याऽपि प्रत्ययशक्यत्वात् । एवञ्च, गर्गजीवनसमानकालिको गर्गगोत्राऽपत्यनिरूपितजन्यतावानयं पुमानिति बोधः । "तेन रक्तम्" ( pA0 su0 4 / 2 / 1 ) इति विहितप्रत्ययस्य त त्संबन्धाधीनतदीयरूपारोपविषयोऽर्थः । तादृशारोपविषयत्वमेव ते. न रक्तत्वम् । 'शङ्खः पीत' इत्यारोपमादाय शङ्खादेरारोप्यपीतिमाश्रयहरितालादिना रक्तत्ववारणायाधीनान्तमारोपविशेषणम् । माञ्जि ठपटादेश्चक्षुरादिना रक्तत्ववारणाय तदीयत्वं रूपविशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थस्यैकदेशसम्बन्धे प्रतियोगितया रूपे चाधेयतयान्वयः । तथाच मञ्जिष्ठासंबन्धाधीनो यो मञ्जिष्ठानिष्ठरूपारोपस्तद्विषयताश्रय इति माञ्जिष्ठ इत्यतो बोधः । "शूल्यम्," "उख्यम्" इत्यादौ, "संस्कृतं भक्षाः " ( pA0 sU0 4 / 2 / 19 ) इति सूत्रविहिततद्धितार्थैकदेशे पाकादिसंस्कारे शूलोखादेः प्रकृत्यर्थस्याऽधिकरणत्वेनाऽन्वयः ॥ अनयैव रीत्या तद्धितान्तरादू बोध ऊहनीयः । तद्धितानां kacitprakRtya'rthe स्वार्थैकदेशस्य, क्वचित् स्वार्थस्यैवान्वयबोधकत्वादिति जहत्स्वार्थवृत्तिपक्षमवलम्ब्य मूलमवतारयति *वृत्तिमात्र इति ॥ तथाच तत्पक्षे पदानामानर्थक्यात् तदर्थ. निरूपणे सिद्धान्तप्रच्युतिरिति भावः ॥ तद्रोत्यैवेति* ॥ शास्त्रान्तरीयरीत्यैवेत्यर्थः । ननु वैयाकरणमते जहत्स्वार्थवृत्त्याश्रयणे, "न पूजनातु " ( pA0su0 5 / 4 / 69 ) " तेन रक्तं रागात् " ( pA0 sU0 4 / 2 / 1 ) इत्यादिसूत्राणां का गतिरत आह आरोपितेति * ॥ (1) सूत्राल्लाभादिति । तत्सम्बन्ध्यपत्यमित्यर्थे प्रत्यय इति त स्थापत्यमित्यादेरर्थात् 'वस्त्रमुपगोरपत्यं चैत्रस्य' इत्थंविवक्षायामुपगुशब्दात् प्रत्ययाप्रात्पावपि 'ऋद्धस्यौपगवः' इत्यादिप्रयोगवारणाय समर्थपरिभाषोपस्थितिस्तद्धितेऽप्यावश्यकीति भावः । Page #406 -------------------------------------------------------------------------- ________________ .. अभेदैकत्वसङ्ख्यानिर्णयः । 393 विशिष्टशक्त्यैवार्थोपस्थितिरित्याह-वस्तुत इति ॥ 55 ॥ इति वैयाकरणभूषणसारे देवताप्रत्ययार्थनिर्णयः ॥ 10 ॥ .. ॥ अथाऽभेदैकत्वसंख्यानिर्णयः ॥ वृत्तिप्रसङ्गात् तत्राभेदैकत्वसङ्ख्या प्रतीयत इति सिद्धान्तं दृष्टान्तेनोपपादयति अभेदैकत्वसङ्ख्याया वृत्तौ भानमिति स्थितिः ॥ कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ॥ 56 ॥ सङ्ख्याविशेषाणामविभागेन सत्वम् अभेदैकत्वसङ्ख्या । उक्तश्च वाक्यपदीये * विशिष्टशक्त्यैवेति * ॥ विशिष्टार्थस्येति shessH॥ वृत्तौ पक्षव्या. भ्युपगमेन जहत्स्वार्थपक्षे तघटकपदाऽर्थनिरूपणस्यानुपयोगेऽप्यजहत्स्वार्थपक्षे विशिष्टशक्तिग्रहस्य प्रत्येकपदशक्त्यधीनतया तदर्थस्यापि निरूपणमुचितमेव । एतत्सूचनायैव मुलेऽतीवेत्युपात्तमिति रहस्यम् ॥ 55 ॥ इति भूषणसारदर्पणे देवताप्रत्ययार्थनिरूपणम् ॥ 10 ॥ . : . ननु प्रक्रान्ते प्रातिपदिकघटकप्रत्ययार्थनिरूपणेआभेदैकत्वसङ्ख्या. निरूपणमसङ्गमत आह-* वृत्तिप्रसङ्गादिति* ॥ तथाच वृत्तिनिरूपणे क्रियमाणे स्मृतिपथप्राप्ततद्धर्मोपेक्षाऽनुचितेति प्रसङ्गसङ्गतिसरंधा. नोक्तदोष इति भावः । यद्यपि वक्ष्यमाणक्त्वाद्यन्तेऽपि कृवृत्तिस. स्वात्तदनन्तरमेव सङ्कयानिरूपयितुमुचिता, तथापि तत्प्रकृत्यर्थे स. वयाया अभानादाकाङ्काविच्छेदः स्यादित्यत्रैव तन्निरूपितमिति बो. ध्यम् । अभेदैकत्वसङ्ख्यापदार्थः मतभेदेन द्विधा निर्वक्ति *सङ्ख्याविशेषाणामिति ॥ एकत्वत्वाद्यवच्छिन्नानामित्यर्थः ॥ अभेदेन-a. विरोधनेति यावत् । उक्ताऽर्थ हरिवाक्यं प्रमाणयति-*उक्तश्चेति* ॥ आहितशक्तयः आहिता समर्पिता तत्तदोषाविभेदानबन्धनविरोधरूपा शक्तियरित्यर्थः । त्यक्तविरोधो इति यावत । अत एव, अविभागेन 50 Page #407 -------------------------------------------------------------------------- ________________ 394 दर्पणसहिते वैयाकरणभूषणसारे यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते सङ्ख्यां तां तादृशीं विदुः ॥ इति ॥ . परित्यक्तविशेष वा सङ्ख्यासामान्यं त्त्(1)| उक्तश्च भेदानां वा परिसागात् सङ्ख्यात्मा स तथाविधः । व्यापाराजातिभागस्य भेदापोहेन वर्तते ॥ अविरोधेनेत्यर्थः(2) / ताम्=अभेदैकत्वसङ्खयां, तादृशीं मधुनिष्ठर. स्स्थितितुल्यामित्य्र्थ्ः। __ नन्वेकत्वद्वित्वादीनामेकत्र सत्त्वमनुपपन्नम् । न हि द्वावेकत्वेन व्यवह्रियेते; नाऽप्येको द्वाविति । "न हि द्विपुत्र" इति भाष्यात् । / किञ्च दृष्टान्तोऽपि न समञ्जसः । तत्तद्रसवदारब्धेऽवयविनि माक्षिके. 'वयवसजातीयरसान्तरस्यैवोत्पादाभ्युपगमादत आह-*परित्यक्ते. ति* ॥ वाशब्दः पक्षान्तरे । अगृहीतविशेषधर्मकं स्ण्ख्यामात्र्मित्य्र्थ्ः। पूर्वकल्पे उक्ताऽस्वरसाभिसन्धिकं वाक्यपदीयं तत्पक्षेऽपि प्रप्रमाणत्वेनोपन्यस्यति-*भेदानामिति ॥ भेदानाम्-एकत्वत्वद्वित्व. त्वादिविशेषधर्माणां । परित्यागा=अग्रहात् । इदञ्च व्यापारप. दार्थे अभेदेनाऽन्वयि ॥ संख्यात्मा-संख्यास्वरूपः ॥ सः-एकत्वा. दिः । तथाविधः अभेदैकत्वव्यपदेश्य इत्यर्थः ॥ तदेव विशदयति *जातिभागस्यति ॥ एकत्वत्वादेरित्यर्थः । *भेदापोहेनति* ॥ भेदस्य विशेषणस्य योऽपोहोऽग्र्ह्स्तेनेत्य्। र्थः ॥ यद्वा भेदापोहेनेत्यस्य व्यापारादित्य्नेनाऽन्व्य्ः। प्रकृत्यादि. त्वात् तृतीया । तथाचैकत्वत्वादेर्जातिविशेषस्य भेदाग्रहरूपो यो व्यापारो विशेषणाऽऽत्मा ततो वर्तत इत्यर्थः ॥ "भेदाऽपोहो न वर्त्तः ते" इति वा पाठे तु भेदरूपो योऽपोहोऽतव्यावृत्तं स न वर्त्ततेन भासत इत्यर्थोऽवसेयः । पद्यान्तरावलोकनेनैतत्पाठस्यैव हरिसम्म तत्वमध्यवसीयते । द्वित्वत्वाद्यग्रहकालिकसङ्ख्यापदार्थत्वप्रकारक . (1) अस्मिन्पक्षे संख्यात्वेन संख्यासामान्यस्यैव भानं न विशेष त्वनेति puurvsmaadvishessH| (2) संख्यात्वेन रूपेण सर्वसंख्याभानमित्यर्थः । Page #408 -------------------------------------------------------------------------- ________________ अभेदेक्त्व्स्न्ग्ग्यानिर्न्न्य्ः। अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादिर्भेदापोहस्तु गम्यते । इति । / अस्या वृत्तौ=समासादौ भानं न्यायसिद्धमिति शेषः । इति मतस्थितिर्वैयाकरणानाम् । . अयं भावः । राजपुरुष इत्यादौ, राज्ञो, राज्ञोः, राज्ञां वास्. यं पुरुष इति जिज्ञासो जायते । विशेषजिज्ञासा च सामान्यज्ञा. नपूर्विकेति सामान्यरूपेण तत्प्रतीतिः shbdaadaadaavaavshykii| अतस्त प्रतीतिगोचरः सङ्घयापदार्थोऽभेदैकत्वपदव्यपदेश्यो भवतीतिसमुदि. तार्थः तत्र दृष्टान्तान्तरमाह । *अगृहीतविशेषेणेति ॥ शुक्लादिनैव यथा घटादो रूपवानिति प्रतीयते । शुक्लादोभेदरूपोऽपोहः शुक्लत्वादिरतव्यावृत्तिरूपः स तु न प्रतीयते । तद्वद्राजपुरुष इत्यादौ राजादिपदार्थः सङ्खथावानिति प्रतियते, न तत्र सङ्ख्यांग्शे एकत्ववादिनां मत इत्य्र्थ्ः। __तादृशसङ्ख्याभानस्य परानभ्युपेतत्वात् कथमियं स्थितिरित्यस्तरा शेषपूरणेन व्याचष्टे *वैयाकरणानाति* ॥ ननु तादृशसङ्ख्याया वृत्तौभाने किं प्रमाणमतआह *अयं भाव इति* *समान्यज्ञानपू. र्वकेति* ॥ त्द्धेतुकेत्य्र्थ्ः। *आवश्यकीति* ॥ तां विनोक्तजिशासाया अभावाहिति भावः । सा च संख्यापूर्वोत्तरपदार्थयोः सम्बन्धवद् वृत्तिशक्यैव । अजहत्स्वार्थावृत्तिपक्षे पूर्वपदस्य संख्याविशेषवाचकत्वे गमकाभावे, तेन, 'द्विपुत्रो', 'मउद्किओ ', 'मासजातः' 'ताव. कीना' 'भवद्राइमवसर' इत्यादौ vRttAva'bhedaikatvasaMkhyAyA अभाने. 'पि न क्षतिः । . आये संख्याविशेषस्यैव पूर्वपदार्थत्वात् । द्वितीये, एकमुद्गस्य क्रयकरणायोग्यत्वाद् भुत्वाऽव्गात्ः। तृतीये विशिष्टकालावगमाय मासपदयोग्यसंख्याध्यवसायः । चतुर्थे तवकाद्यादेकत्वागतिः । पञ्चमे प्रकरणाद् द्वित्वाव्ग्तिः। एवं, कारकमध्य इत्यादावप्यूह्यम् । एकस्य मध्यासम्भवात् । सति प्रकरणे राजपुरुष इत्यादावपि संख्याविशेषप्रकरेणैव भानम् । तदा तत्रापि न तस्य वृत्त्यर्थत्वमिति भेदो Page #409 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे स्यां शक्तिरिति । तस्या एकत्वेन प्रतीतौ न्यायमाह-कपिञ्ज. लेति ॥ बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवद् एकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः । भेदसहिता द्वित्वादिसंख्या, तदभावसहितमेकत्वमभेदैकत्वमिति व्युत्पत्या संख्यात्वेनैकत्वमेवोपसर्जनपदार्थे भासते । तथा "एकवच नमुत्सर्गतः करिष्यते" इति वचनाद्राजन् अस्-पुरुष-सु-इत्यलौकिक. विग्रहे एकवचनं प्रयुज्यते । यत्र तु प्रकरणादिना संख्याविशेषभानं तत्र बहुवचनमपि यथा चित्रगुरित्यादौ चित्रा-as-go-as-itya. भिप्रेत्योत्तरग्रन्थमवतारयति-*तस्या इति* ॥ वृत्तिघ्त्त्क्प्दार्थोप्स्जैन्व्य्क्त्रित्य्र्थ्ः॥ __ *प्रतीताविति* ॥ संख्यात्वावच्छिन्नैकत्वप्रकारतानिरूपितवि. शेष्यत्वेन बोध इत्य्र्थ्ः। उपसर्जनपदार्थे संख्यात्वनैकत्वमेव प्रतीयते, म द्वित्वादीत्यत्र दृष्टान्तमाहेति यावत् ॥ *गणनायामिति ॥ बहुत्वविशिष्टानेकसंख्यानेकसंख्याने इत्यर्थः । "कपिञ्जलानालभेत" इति वाक्येन बहुत्वव्याप्यसंख्याविशिष्टकपिञ्जलालम्भनं विधीयते । तत्र त्रयाणां चतुरादीनां वालम्भनमिति संशये बहुत्वयाप्यत्वस्य त्रित्वादिषु सर्वेष्वविशिष्टत्वाद्यथाप्राप्तमेवालब्धव्यमिति पूर्वस्य चतुरादीनामालम्भनं, "मा हिंस्यात्" इति सामान्यशास्त्रविहितनिषेधस्यालभ्यतावद्व्यक्तीतरपरत्वरूपतात्पर्य्यसंकोचकल्पने गौरवाद् गणनायां प्रथमोपस्शितात्रत्वपरतयाऽपि वचनस्य चारितार्थ्याल्लाघ. वाच बहुत्वेन त्रित्विमेव बहुवचनाऽर्थ इति सिद्धान्तितम् । तन्या. यादत्रापि संख्यात्वेनैकत्वस्यैव वृत्त्यर्थत्वं, न तु द्वित्वादीनामप्रतीय. मानविशेषधर्मकैकत्वमभेदैकत्वमिति व्युत्पत्तेरिति भाव्ः। "निजां त्रयाणाम्" ( pA0 sU0 7 / 4 75) इत्यादिनिर्देशोऽस्मिन् व्याकरणे व्याप्तिन्यायस्यैवाश्रयणेन प्रकृते संख्यात्वेनैकत्वप्रतीतिर्हि सुपपादेत्यपि कचित् । . ननु जिज्ञासायां शाब्दमेव सामान्यधर्मप्रकारकशानदर्शनमपे. क्षितमिति न निय्म्ः। आम्रफलदर्शनेनाऽपि तद्रसास्वादनेच्छायां तदपेक्षाविरहात् । नचैवं सामान्यधर्मप्रकारकज्ञानस्यैव हेतुत्वं वि Page #410 -------------------------------------------------------------------------- ________________ अभेदेकत्वसङ्ख्या निर्णयः । 397 वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा । तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेनैव हेतुहेतुमद्भावात्तद्रूपेणैव वाच्यता स्थादिति ध्येयम् ॥ 56 ॥ इति वैयाकरणभूषणसारे अभेदैकत्वसङ्ख्यानिरूपणम् ॥ 11 ॥ लीयतेति वाच्यम् । आम्रदर्शनस्योद्बोधकतया तद्रसस्मरणेन तदुपपत्तेः H । प्रकृते तस्या अशक्यत्वेऽपि तद्व्यभिचारितद्रव्यत्वेनाऽनुमानिकतद्बोधसम्भवात् तादृशजिज्ञासाया अननुभवाश्च नोक्तयुक्तिर्वृत्ते मैकत्वसंख्यार्थत्वसाधिकेत्यभिप्रेत्याह -* वस्तुत इति ॥ *अनुभवसिद्धेति* ॥ अस्य, येन तदनुरोधेन सामान्यधर्मप्रकारकज्ञानस्यावश्यकता स्थादिति शेषः । अभेदैकत्वसंख्याया वृतौ भानमिति मूलं तु प्राचीनग्रन्थानुवाद एवेति भावः । अनुभवसिद्धत्वस्य शब्दनिर्णयत्वं मत्वाह - * तथात्वे वेति ॥ वाशब्दोऽनास्थायाम् । अनुभवसिद्धत्वे चेत्यर्थः ॥ *समानप्रकारक त्वेनैवेति* ॥ एवकारणं विभिन्नप्रकारकत्वव्यवच्छेदः । तद्धर्मप्रका रकेच्छां प्रति तद्धर्म्मप्रकारकत्वज्ञानस्य हेतुतायाः सुखादीच्छास्थले कॢप्तत्वात् । प्रकृते विशेषधर्मप्रकारकजिज्ञासायाः सविषयविषकत्वेन ज्ञानप्रकारीभूतविशेषधर्मप्रकारकत्वस्यावश्यकत्वेन तत्पदार्थविशेषधर्मप्रकारकज्ञान कार्य्यतावच्छेदकाक्रान्तत्वादिति भावः ॥ *तत्तद्रूपेणेति* ॥ एकत्वत्वादिरूपेणैवेत्यर्थः । एवकारेण संख्यासामान्यधर्मव्यवच्छेदः । इष्टापत्तिस्तु न । तथा सति शब्दादेव विशेषधर्मावगतौ जिज्ञासाया असम्भवादिति भावः । अत्र वदन्ति । तद्धर्मप्रकारकज्ञानस्य कार्य्यतावच्छेदककोटौ स्वातन्त्र्येण तद्धर्मप्रकारकत्वं सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकाजज्ञासाजनकत्वानुरोधान्निवेशनीयम् । अन्यथा सामा* न्यधर्मप्रकारकज्ञानस्योक्तजिज्ञासां प्रति हेतुत्वं विलीयेत । न च तत्र मानाभावः । "जायते च कार्ये कारणे वा ज्ञाते किमस्य कार्य कारणं वा" / इति दीधितिकृद्वाक्यस्यैव मानत्वात् । प्रकृते विशेषधर्मस्य पारतन्त्र्येणैवेच्छांशे प्रकारत्वात्तद्धर्मप्रकारक Page #411 -------------------------------------------------------------------------- ________________ 398 दर्पणसहिते वैयाकरणभूषणसारे ॥ अथ सङ्ख्याविवक्षानिर्णयः । / सङ्ख्याप्रसङ्गादुद्देश्यविधेययोः सङ्ख्याविवक्षाविवक्षे निरूपयतिलक्ष्यानुरोधात् सङ्ख्यायास्तन्त्राऽतन्त्रे मते यतः ॥ पश्चैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ 57 ॥ (1)"ग्रहं समाष्टिं" इसत्रोदेश्यग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः । धातोरिसेकत्वस्य वि. वक्षितत्वात् । शानं विनापि सामान्यधर्मप्रकारकज्ञानात् तादृशजिज्ञासाया: सूप. पादत्वात् । सामान्यधर्मप्रकारकशानं तु विशेषर्धमप्रकारत्वावच्छिन्न. विशेष्यकेच्छात्वमिति न गुणत्वसामान्यज्ञानात् सुखादीच्छाप्रसक्ति. रधिकमन्यत्रानुसन्धेयम् । तथाचात्र जिज्ञासायाः सर्वसिद्धत्वे तदु. पपत्तयेऽभेदैकत्वे वृत्तेर्वृत्तिरावश्यिका । एवञ्च, "अभेदैकत्वसंख्यायावृत्तौ" इति मूलस्य स्न्ग्ग्तिः। एतेन भेदस्य ttshcritdvitvaadere| कत्वस्य च या प्रतीतिस्तदभाव इत्यर्थपरतया व्याख्यानं परास्त: मिति ॥ 57 ॥ इति भूषणसारदर्पणे अभेदैकत्वसंख्यानिरूपणम् ॥ 11 ॥ - सङ्ख्याविवक्षाऽविवक्षानिरूपणे सङ्गतिं दर्शयति ॥ *प्र्स्न्ग्गादिति*| अभेदैकत्वसङ्ख्यानिरूपणे कपिञ्जलानालभेतेत्यत्र विधेय. विशेषणतया त्रित्वसङ्खयाविवक्षायाः स्मृतत्वाद् उपेक्षानहत्वाचे त्य्र्थ्ः॥ ॥*अविव्क्स्सित्मितीति*॥ तद्विवक्षणे यज्ञीययावत्पात्राणां मार्जनाऽलाभ इति भावः ॥*धातोरितीति*॥ प्रत्ययविधौ "धातोः" (pA0 sa0 3 / 1 / 81) इतिसूत्रस्य धातुपदार्थविशेषणीभूतैकत्वादे. (1) ग्रहं समार्टीति । 'ग्रहं समार्टि' इत्यादौ ग्रहान् वाक्यान्तर विहितानुद्दिश्य संमार्गोविधीयते । तत्रोद्देश्यगतं विशेषणमविवक्षि. तमिति सर्वग्रहसंमार्गसिद्धिरिति मीमाण्स्क्सिद्धान्त्ः। अत्र ग्रहं यशी. यपात्रम् । Page #412 -------------------------------------------------------------------------- ________________ 399 ... स्न्ग्ख्याविस्स्क्स्सानिर्न्न्य्ः। उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो य्दि। तदा सर्वैर्विशिष्येत (1)द्वन्द्वोत्पन्नसुबर्थवत् ॥ - इति शब्दान्तराधिकरणे भट्टपादैरभिधानाच । "आर्द्धधातु. कस्येड् वलादेः" (pA0 sU0 7 / 2 / 35) इत्यत्रानुवाद्याधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाच्च । . एवं "पशुना यजेत" इतिवद् विधेयविशेषणं विवक्षितमिः त्यपि नियमो न । "रदाभ्यां निष्ठातो नः पूर्वस्य च दः" (pA0 sU0 8 / 2 / 42 ) इत्यत्र नकारद्वयविधानानापत्तेः । रेतच्छास्त्रे अधिवक्षणादित्यर्थः । अस्मच्छास्त्रे तु उद्देश्यगतविशेषण. स्याविवक्षा मीमांसकानामपि सम्मतेत्याह *उत्पद्यतेति॥* ॥*vishessyteti // तदा स प्रत्ययार्थः सर्वैर्धात्वर्थैर्विशिष्यतेत्यर्थः । ननु नेयं युक्तिर्विवक्षासाधिका, तादृशसमुदायस्य क्रियावचनत्वाभावेन ततः प्रत्ययोत्पत्तेगर्गनकुसुमायमानत्वेन स्वत एव विव. क्षासस्वादत आह *आर्द्ध्धातुक्स्य्द्द्व्लादेरितीति*॥*विव्क्स्सि. तत्वाच्चेति । अन्यथा तदुपादानवैयापत्तरिति भाव्ः। ॥ एव. मिति ॥ अनुवाद्यविशेषणमविवक्षितमेव । niymaa'naashrynnvdityrthH| 'पशुनायजेत' इत्यत्र यज्यर्थयागस्य करणाकालायां साधनत्वेन प. शुर्विधीयते एवञ्च पशुशब्दस्य विधेयसमर्पकतया तदुपस्थितानां केषाश्चिद्, ग्रहणे केषाञ्चित् परित्यागे मानाभावेन पशुत्वपुंस्त्वा. दिवदेकत्वमपि यागसाधनत्वेन विवक्षितम् । तेन नानेकपशुकरण. तया तदष्टसिद्धिः । एवमन्यत्रापि विधेयविशेषणं विवक्षितम् । अत्र विवक्षाकारणविरहादिति मीमांसकपरिशीलिता सरणिस्तदनुसरणनियमो नाऽस्माक्मित्य्र्थ्ः। - एतच्छास्त्रे तदाश्रयणेऽनिष्टं प्रदर्शयति । ॥र्दाभ्यामिति* ॥*विधानानाप्त्तेरिति । 'न' इत्येकवचनोपस्थितैकत्वस्यापि vi. (1) dvndvotpnnsubrthvditi| द्वन्द्वसमासादुत्पन्नसुबर्थसंख्यादिना यथा सर्वे द्वन्द्वघटकपदार्था विशिष्यन्ते एवं धातुसमुदायाद्यदि प्र. Page #413 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे . तथाच, भिन्न इत्यत्र नकारद्वयलाभों न स्यात् । "आद् गुण" ( pA0 sU0 6 / 187 ) इत्यादावेकत्वविवक्षयैवोपपतौ, "पकः पूर्वपरयोः " ( pA0 sU0 6 / 184 ) इत्येकग्रहण वैय र्थ्यापत्तेश्चेति (1) भावः । शब्दार्थस्तु सङ्ख्याया लक्ष्याऽनुरोधातन्त्राऽतन्त्रे(2) यतो मते अतः पश्वैकत्वाधिकरणोक्त हेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति । आदिना ग्रहैकत्व संग्रहः ॥ 57 ॥ 400 ननु विधेयविशेषणविवक्षा आवश्यकी । अन्यथा 'सुद्ध्युपास्य' इत्यादावनन्तयकाराद्यापत्तेः । 'भिन्न' इसत्र नकारद्वय धेयविशेषणतया तद्विवक्षायां नकारद्वयविधानं न स्यादित्यर्थः । ननु मास्तु न द्वयविधानमत आहे ॥ त्थाचेति॥ इदञ्चैकवाक्यतया विधानमभिप्रेत्य, वाक्यभेदेन विधानपक्षे त्वाह *आद् गुणः इत्यादाविति*॥ ॥*एक्त्व्विव्क्स्स्यैवेति* ॥ विधेयगुणगतैकत्वविवक्षयैवेत्यर्थः । तथाचैकग्रहणमेवोक्तार्थे ज्ञापकमिति भावः । ननु पश्वेकत्वादिविवक्षाहेतूनां जैमिनिसम्मतत्वान्न तदाश्रयणस्यानाकरत्वमित्याशङ्कामपाकरिष्यन् योजनाप्रदर्शनमिषेणा'' कर पदार्थ व्याचष्टे *शब्दार्थस्त्वित्यादि* ॥ ॥ *पश्वेकत्वाऽधिकरणोतहेतूनामिति* 'पशुना यजेत' इत्यत्र विधेयगतैकत्वस्याविवक्षणे पश्वन्तरालम्भे प्रयोगप्रशुभावबाधेन यागवैगुण्यापत्तिः । गुणानुरोधेन यागाऽऽवृत्तौ प्रधानत्वभङ्गापत्तिर्यावत्पशुकरण कयागासम्भवश्चेत्येवमादयो दोषा हेतवस्तेषामित्यर्थः ॥ *सिद्धान्तसिद्धमिति ॥ सि द्धान्तार्थप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः ॥ 57 ॥ त्यय उत्पद्येत तदा तावन्तो धात्वर्थाः प्रत्ययार्थेन सम्बन्ध्येरन्नि त्यर्थः । (1) वैर्ययपत्तेरिति । यदि विधेयविशेषणं नियमेन विवक्षितं स्यात् तदा पूर्वपरयोः स्थानिनोरेकस्यैव गुणाद्यादेशस्य सिद्ध्यां एकग्रहणवैयर्थ्य स्यष्टम् । (2) तन्त्रातन्त्रे = विवक्षाविवक्षे । Page #414 -------------------------------------------------------------------------- ________________ *02 सङ्ख्याविवक्षानिर्णयः 1. वदन्येषामप्यापत्तेः । "एकः पूर्वपरयोः" इत्यत्रैकग्रहणञ्च स्थानिभेदादा देशमेदवारणाये साभिप्रेत्याह विधेये भेदकं तन्त्रमन्यतो नियमो न हि ॥ ग्रदैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ 58 ॥ भेदकं विशेषणम् ॥ तन्त्रं विवक्षितम् । विधेयविशेषणं विवक्षितमित्यस्तु तथाऽप्यन्यतः - अनुवाद्यस्य नियमो न हि । क्वचित् तन्त्रं क्वचिन्नेत्यर्थः । ग्रहैकत्वादौ यो हेतुर्वाक्य भेदादिस्तस्यात्राश्रयणमनाकरम् । एकत्वविशिष्टं धातुं वलादित्वविशिष्टमार्द्धधातुकश्वोद्दिश्य प्रत्यये डागमादेर्विधिसम्भवादिति भावः (1) ॥ 58 ॥ ॥*aadeshbhedvaarnnaayeti // वस्तुतस्तु नैकग्रहणं विधेयगतविशेषणाविवक्षायां तन्त्रम् " अनयोः पूलयोः कटं कुरु" इत्यादाविव "आद् गुण" इत्यादावपि "पूर्वपरयोः" इति द्वन्द्वनिर्देशेनैकवाक्यतयैवोभयोः स्थाने एकविधानसम्भवात् स्थानिभेदान्नानेको गुण इत्येकग्रहणस्य भाष्ये प्रत्याख्यानादिति रहस्यम् । ॥*वाक्य्भेदादिरिति॥ " प्राजापत्या नव ग्रहा" इति वाक्यविहितग्रहो देशेन सम्मार्गो विधीयते, "ग्रहं सम्मार्ष्टि" इत्यनेन । तत्रानुवाद्यग्र है कत्वविवक्षायामुत्पत्तिवाक्यगतसङ्ख्याया विरोधाद् वाक्यस्य यो भेदो विभिन्न विशेष्यकबोधजनकत्वं तदापत्त्यादीत्यर्थः ॥ अन्येतु - "ग्रहं समार्ष्टि " न चैकमित्याकारकवाक्यभेदापत्तिमाहुः । आदिपदेनोत्पत्तिवाक्यगतनवत्वसङ्ख्यया ग्रहपदार्थस्य परिच्छि न्नत्वादुत्पत्तिविच्छेदकाङ्क्षाभावस्य ग्रहमिति द्वितीयया संस्कार्य्य. त्वलक्षणप्राधान्यबोधनात् " प्रतिप्रधानं गुणाऽऽवृत्तिः" इति न्याया (1) नन्वेकत्वविवक्षायामकस्मादेव धातोः प्रत्ययः स्यान्न तु धात्वन्तरादिति चेन्न सर्वेषां प्रत्येकमेकत्वाद्विनिगमनाविरहेण व्यक्त्यन्तरेभ्योऽपि प्रत्ययोत्पत्तिसिद्धिसम्भव इत्याशयः । 51 Page #415 -------------------------------------------------------------------------- ________________ 402 दर्पणसहिते वैयाकरणभूषणसारे नन्वेवं भिन्न इत्यत्र नकारद्वयलाभो न स्यादित्यत आह रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः ॥ क्षतिनैवास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥ 59 ॥ चकारसूचितं-'निष्ठातस्य नः, पूर्वस्य दकारस्य च न" इति वाक्यभेदमादाय नकारद्वयलाभ इत्यर्थः ॥ 59 ॥ इति वैयाकरणभूषणसारे सङ्घयाविवक्षानिर्णयः ॥ 12 ॥ -**: ॥अथ् क्त्वाद्य्र्थ्निर्न्न्य्ः॥ (1)क्त्वाप्रत्ययादेरर्थ निरूपयति । विनिगमनाविरहात् सम्भावनैकमिरा सफलकसंमार्गस्य सर्वग्रहैरणे. क्षणाद्विधेयपश्वादिविशेषणवत् क्रियाङ्गत्वाभावेन तवैकल्यप्रयुक्तक्रि यविकल्याप्रसक्तेश्च तद्विवक्षाविरहबीजस्य च संग्रहः । अनाकरमिति पूर्ववत् । इडागमादेरित्यादिना, "उदीचामातः स्थाने यकपूर्वाया" ( pA0 su07 / 3 / 46) इति विहितेत्त्वसंग्रहः । तत्राऽऽकारस्था. निकाऽतमुद्दिश्यत्वविधानात् । अत एवेनिषेधविधायक "एकाच्" ( pA0 sU0 7 / 2 / 10) इति सूत्रेऽच इत्येकत्वविवक्षादरेणाने. कान्वोपदेशव्यावृत्तिग्रन्थकृद्भिआख्याता । वस्तुतस्तु ग्रहैकत्वदृष्टान्तेनात्राप्यनुवादविशेषणानां क्वचिदवि. वक्षाऽस्तु, तदितरविशेषणानां विवक्षायां तु न किञ्चिद् बाधकम् । मीमांसायामनुवाद्यांशे जातिलिङ्गसङ्ख्याऽतिरिक्तविशेषणास्यादर्शनात् । एषाश्चोत्पतिवाक्यादेवावगमेनाऽऽनुषङ्गिकत्वादविवक्षा युज्य. ते । प्रकृते तु न तथेति बोध्यम् ॥ 58 ॥ 59 ॥ ' इति भूषणसारदर्पणे सङ्ख्याविवक्षादिनिर्णयः 12 / / अवसरसङ्गतिं कृत्वाद्यर्थनिरूपणे दर्शयति *क्त्वाप्रत्यया(1) यद्यपि कारिकायां तुमादय इत्युक्त्यतुमादेरिति कथनं य. Page #416 -------------------------------------------------------------------------- ________________ 403 क्वार्थ्निर्न्न्य्ः। अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः ॥ समानकर्तृकत्वादि धोत्यमेषामिति स्थितिः॥6॥ तुमादय:-तुमुन्नादयः । प्रकृत्यर्थे भावे । आदिना क्त्वा. देः संग्रहः । भावे इत्यत्र मानमाह-अव्ययकृत इति ॥ "a. व्ययकृतो भाव" इति वार्तिकादित्यर्थः । ननु, "समानकर्तृकयोः पूर्वकाले" इयादिसूत्राणां का गतिस्तत्राह समानकर्तृकत्वादीति ॥ अयं भावः । भोक्तुं पचति, भुक्त्वा बजतीत्यादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययो. देरिति* प्रकृत्यर्थस्य फलेऽपि सत्त्वादाह *भाव इति* तत्राऽपि सत्त्वभूते व्यापारे एव, न तु पूर्वकालादावित्यर्थः । पाक इत्यादाविव, पक्तुं, पक्त्वेत्यादिजन्यबोधे भावांशे वैलक्षण्यस्याननुभवादिति भाव्ः। . वस्तुतस्तु पक्तेत्यादिजन्यबोधे भावे लिङ्गसङ्कयानन्धयित्वात् त. दनुभूयत एव । एवं पक्तुमित्यादौ फलार्थकतुमुना साध्यत्वेन तद्बोधाच्चत्युक्तप्रायमिति ॥ *का गतिरिति* ॥ तत्र पूर्वकाल इत्याधुपादानात् पूर्वकालादीनां वाच्यता प्रतीयते । भावमात्रार्थकत्वे तु तदनुपपत्तिरिति भावः ॥ *समानकर्तृकत्वादीति ॥ तथाच स सानकर्तृकयोधात्वर्थयोर्मध्ये पूर्वकालसम्बन्धी योऽर्थस्तवाचकात वेत्यर्थेऽर्थाकालायां कर्तरीत्यस्य प्रसत्या तबोधनाऽर्थ वार्त्तिकाऽऽरम्भेण भावस्यैव वाच्यता निधार्य्ते। कर्तः प्रत्ययविशेषणत्वे तु समानकर्तरीत्येव ब्रूयात् । सूत्रोपात्तानां तु धोत्यत्वमेव, वर्तमानस्वादिवदिति भाव्ः॥ वस्तुतस्तु न द्योत्यतायामपि निर्भरः संसर्गमर्यादयैव तद्भानस. म्भवादित्याह-*अयं भाव इति ॥ * एकवाक्यतेति* ॥ "समान. कर्तृकयोः" (pA0 sU0 3 / 4 / 21) इत्यादिसूत्राणां धातुसम्बन्धा. कं तथापि क्त्वाप्रत्यये बहुवक्तव्यातया प्राधान्यद्योतनाय क्त्वाप्र. त्ययादेरित्युक्तमिति । Page #417 -------------------------------------------------------------------------- ________________ 404 दर्पणसहिते वैयाकरणभूषणसारे विशेषणविशेष्यभावमन्तरेणानुपपन्ना । अन्यथा, (1)भुङ्क्ते वज. तीत्यादावप्येकवाक्यतापत्तेः । तथाच तयोविशेषणविशेष्यभाव. निरूपकः संसर्गो, जन्यत्वं सामानाधिकरण्यं, पूर्वोत्तरभावो, व्याप्यत्वञ्चेत्यादिरनेकविधः । तथाच, भोक्तुं पचति भुत्वा तृप्त इत्यादौ भोजनजनिका पाकक्रिया, भोजनजन्या तृप्तिरिति बोधः । अत एव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि, पीत्वा तृप्त इति न प्रयोगः । सामानाधिकरण्यस्यापि संसर्गत्वेनार्थात् समानकर्तृकत्वमपि लब्धम् । भुक्त्वा व्रजतीत्यादौ पूर्वोत्तरभावः धिकारीयत्वादिति भावः ॥ *अनुपपन्नेति* ॥ विशेष्यविशेषणत्व. योः संसर्गविषयतानिरूप्यत्वन सम्बन्धं विना विशिष्टबुद्धेरेवासम्भपात् सम्बन्धभानं तद्वाच्यता विनाऽप्युपपन्नमिति भावः ॥ *अन्य. येति ॥ विशेष्यविशषणभावमन्तरेणाऽप्येकवाक्यताभ्युपगमे इत्य. र्थः ॥ *सामानाधिकरण्यमिति* ॥ एकाश्रयवृत्तित्वमित्यर्थः ॥ पूर्वो. सरभावः-खोत्तरसमयोत्पत्तिकत्वम् । स्वपूर्वसमयवृत्तित्वं वा। वाप्यत्वम् अविनाभावित्वम् । / तुमुनाद्यन्ते शाब्दबोधदिशमाह- तथाचेति* ॥ *भोजनजनिकेति* ॥ जनकत्वस्यात्र संसर्गतेति स्फुत्तीक्र्तुमिय्मुक्तिः। बोधा. कारस्तु, भोजनविशिष्टेत्येव जनकत्वस्यापदार्थतया अप्रकारत्वात् । क्रिययोर्जन्यजनकभावस्यापि सम्बन्धत्वे युक्तिमाह-* अत एवेति । / जन्यत्वस्य संसर्गत्वाभ्युपगमादेवेत्यर्थः ॥ जलपानाऽऽनन्तर्यस्येत्य. नेन पूर्धापरीभावापन्नभोजनतृप्त्योःयाधिकरण्ये तत्र भुक्त्वा तृप्या तीतिप्रयोगवारणायाव्यवहितोत्तरत्वस्य तु दिनान्तरितपूर्वकालवृ. त्तिसमानाधिकरणभोजनादिक्रियामादाय क्त्वावारणाय । व्यवधान (2) भुक्ते व्रजाति । एककर्तृका वर्तमानकालकी भुजिक्रिया, एककर्तृका वर्तमानकालिका वजनक्रियेति क्रियाद्वयमुख्यविशेष्य. ताको बोधोऽनुभवसिद्धो न तु तत्रैकमुख्यविशेष्यताशालित्वरूपमैकवाक्यत्वमननुभवसिद्धामति भाव्ः। Page #418 -------------------------------------------------------------------------- ________________ प्त्वाद्य्र्थ्निर्न्न्य्ः। 405 समानाधिकरन्यश्च संसर्ग इति भोजनसमानाधिकरणा, तदुत्तः रकालिका वजनक्रियेति बोध्ः॥ अधीत्य तिष्ठति, मुख व्यादाय स्वपितीत्यादावध्ययनव्यादानयोरभावकाले अप्रयोगात् यदा यदाऽस्य स्थितिः स्वापश्च तदा तदाध्ययनं मुखव्यादानश्चेतिकालविशेषाऽवच्छिन्नव्याप्यत्वबोधाद् व्याप्यत्वं, सामानाधिकरण्यश्च स्ण्स्र्ग्ः। एवञ्चा श तात्पर्यवशाहण्डमुहूर्तादिना ग्राह्यम् । अतो भोजनानान्तरं द. ण्डादिव्यवधानेऽपि न तादृशप्रयोगाऽनुपपत्तिरिति बोध्यम् । ननु पूर्वोत्तरभावस्थ सम्बन्धताभ्युपगमेऽध्ययनकाले 'अधीत्य तिष्ठति' इति प्रयोगाऽपत्तिः । स्थितावध्ययनानन्तर्याभावात् । एवं 'मुखं व्यादाय स्वपिति' इति न स्यात् । ओष्ठपुटविभागरूप. व्यादानकाल एव स्वापादिसत्त्वे तादृशप्रयोगस्यष्टत्वेन व्यादानस्य स्वापपूर्वकत्वाभावादत आह-अधीत्यतिष्ठीत्यादि* ॥ *काल. विशेषेति* ॥ विभिन्नकालिकयोः कालिकसम्बन्धघटितव्याप्यव्या. पकभावाभावेन तत्सम्बन्धावच्छिन्नत्वस्यापि स्ण्स्र्ग्तोप्ग्न्त्व्या। - न केवलं तत्र व्याप्यत्वस्यैव संसर्गता, किन्तु सामानाधिकरण्य. स्यापीत्याह-*सामानाधिकरण्यश्चेति* ॥ नातो विभिन्नकत्तुकैककालिकाऽध्यनादिकमादायोक्तप्रयोगापत्तिः । इत्थञ्च "समानकर्तकयोः" (pA0 sU0 3 / 4 / 21 / ) इति सूत्रविहितत्त्वान्तस्थळे समा. नकर्तृकत्वरूपसामानाधिकरण्यसंसर्गस्य शाब्दबोधविषयता सार्वत्रिकी । जन्यत्वादीनां तु तात्पर्य्यवशात् क्वाचित्की सेति भाव्ः। ___ अन्येतु-सामानाधिकरण्यस्यैव पूर्वोत्तरभावस्यापि स्क्वान्तजबो , धविषयता सार्वत्रिकी । मुखं व्यादायेत्यादौ "सुप्त्वा मुखं व्याद.. ते" इत्यत्रेव व्यादानोत्तरमपि स्वापानुवृत्तस्तथा पौर्वापर्य्यमादाय प्र्योगोप्प्त्तिः॥ एवश्व पूर्वोत्तरसम्बन्धव्यातिरिक्तसम्बन्धमानस्यैव काचित्कत्वमित्याहुः । न c। अवजानासि मां यस्मादतस्तेन भ्विस्स्य्ति। . __ मत्प्रसूतिमनाराध्य प्रजेतिः त्वां शशाफ सा । / Page #419 -------------------------------------------------------------------------- ________________ 406 दर्पणसहिते वैयाकरणभूषणसारे न्यलभ्यत्वान्न सूत्रात्तेषां वाच्यत्वलाभ इति युक्तमव्ययकृतो भावे इति । ___एवञ्च प्रकृत्यर्थक्रिययोः(1) संसर्गे तात्पर्यग्राहकत्वरूपं घोतकत्वं क्त्वादीनाम् । अत एव, समानकत्तृकयोरिति सूत्रे स्वशब्देनोपात्तत्वान्नेति भाष्यप्रतीकमादाय पौर्वापर्यकाले घोत्ये क्त्वादिविधीयते, न तु विषय इति भाव इति कैयटः । इत्यत्र मत्प्रसूतिमनाराध्य ते प्रजा न भविष्यतीत्यर्थाद्विभिन्नकतृकादपि क्त्वादर्शनात् समानकत्र्तृकत्वस्यापि क्त्वान्तजन्यबोध. विषयता न सार्वत्रिकीति वाच्यम् । सुत्रस्वरस्वात् तादृशस्थले स्थित्यादिक्रियामध्याहृत्याऽनाराध्य स्थितस्यति बोधस्याऽभ्युपगमेन सार्वत्रिकत्वाऽक्षतेरिति ॥ *अन्यलभ्यत्वादिति ॥ आकाशानियम्यत्वाद्वाक्यशक्तिलभ्य. त्वाद्वेत्यर्थः ॥ *क्रिययोः संसर्ग इति* ॥ प्रकृत्यर्थविशेषत्वरूपस्य तस्यासम्भवेऽपि निरुक्तं यत्तदिह बोध्य्मित्य्र्थ्ः॥ *अत एवेति* ॥ क्वः समानकर्तृकत्वादिद्योतकत्वादेवेत्यर्थः ॥ *भाष्यप्रतीकमि. ति* ॥ "इह कस्मान्न भवति पूर्व भुते पश्चाद् व्रजतीति? स्वशब्देनोपात्तत्वात" इति भाग्यम् । तत्र समानकर्तृकत्वेन पूर्वकालत्वेन च क्त्व आपादनम् ॥ *न तु विषय इति ॥ न तु प्रयोगघटयत्किञ्चि. त्पदबोध्य इत्य्र्थ्ः। उक्ताथानामप्रयोग इति न्यायादिति भावः ॥ त. था च "समानकर्तृकयोः" इति निर्धारेण षष्ठी । "पूर्वकाल" इति च षष्ठयर्थे बहुव्रीहिरिति कैयटाशयः । वाक्यार्थस्तु पूर्वमे. वोक्त्ः। नच पूर्वकालस्य पूर्वादिशब्दोनाऽभिधाने क्त्वोऽसाधुत्वे पूर्व भुक्त्वा पश्चाद् व्रजतीत्यत्र क्त्वाऽनुपपत्तिस्तदवस्थैवेति वाच्यम् । भाष्यकृतव तत्समाधानात् । तथाच भाष्यं-"नैतत् क्रियापौर्वकाल्यं, किं तर्हि कर्तृपौर्वकाल्येमतत् । पूर्वमसौ भुक्त्वाऽन्येभ्यो वाजतृभ्यः (1) प्रकृत्यर्थक्रिययोरिति । प्रकृत्यर्थश्च क्रिया ceti dvndvH। अथवा क्वाप्रत्ययस्य समाभिव्याहतप्रत्ययस्य च प्रकृतिग्राह्यतेति नास्न्ग्ग्तिः। Page #420 -------------------------------------------------------------------------- ________________ .407 क्वाद्यर्थनिर्णयः । yt"smaankriikyoH"(paa0m03|4|27)इति सूत्रात् समानकर्तृकत्वं क्त्वावाच्यम् । अन्यथौदनं पक्त्वाऽहं भोक्ष्ये इत्यत्र प्रश्चाद् व्रजति" इति अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वाऽपरेभ्यो गन्तृ. भ्यः पश्चाद् व्रजतीत्यर्थे साधनाऽन्तरक्रियापेक्षपौर्वकाल्यमादाय "विभाषाग्रह" (pA0 suu03।1।143) इति क्त्वः सम्भव इति tdaashyH॥ नव्यास्तु-'पूर्वकाल' इति कर्मधारयः । 'भूत' इति तु नोक्तम् । प. र्यायशब्दत्वात्, तेन रूपेण बोधनाननुभवाच्च । तथाच समानकतृकयोरर्थयोर्मध्ये पूर्वकालविशिष्टार्थवृत्तिधातोः क्त्वति सूत्रार्थः । तथाच पूर्वकालः क्त्वार्थो धात्वर्थप्रकार एव । अत एव समानकर्तृ. कत्वेन पूर्व भुङ पश्चाद् व्रजतीत्यत्र क्त्वाप्रत्ययमाशय स्वशब्देना. पातत्वान्नति परिहृतं भाष्ये । पूर्वशब्दस्य पूर्वकालोऽर्थो, न तु धा. तोस्तत्र वृत्तिरिति तदर्थो, न तूक्तार्थानामप्रयोग इति । अत एव "i. ह कस्मान्न भवत्यास्यते भोक्तुम्" इत्यग्रिमशङ्कासङ्गतिः । अन्यथा फलार्थकतुमुना पूर्वकालत्वस्यासिक्रियायां द्योतनात् तदसङ्गतिः स्पष्टैव । पूर्वकालत्वस्य ततोऽप्रतीतौ तु कथं व आपादनं वासरूपन्यायेन लटा साधितमित्यन्यत् ॥ एवञ्च षष्ठयाः सम्बन्धवाचकत्व. वदमीषामपि सम्बन्धवाचकत्वं सुव्च्मित्याहुः। __ अत्रेदं चिन्त्यम् । ननु धातोस्तत्र वृत्तिरित्यर्थे, आस्यते भोक्तु. मित्यग्रिमशङ्कानुपपत्तेरुपष्टम्भकत्वेनोपन्यसनं शिथिलम् । यतः कै. यटमतेऽप्यास्यर्थे पूर्वकालसम्बन्धित्वस्य केनचिदनभिधाने "उक्तार्थानामप्रयोग" इति न्यायानवतारादाशङ्कोत्थान सम्भवात् । प्रत्यय. शब्दस्य कृत्प्रत्ययस्थले धात्वर्थविशेष्यताया नव्यानामपि सम्मत. स्वेन पूर्वकालः क्त्वाऽथो धात्वर्थप्रकार एवेति पूर्वग्रन्थविरोध. . श्च । न च द्योतकत्वाऽभ्युपगभादुक्तसङ्गतिः । षष्ठ्याः सम्बन्धवाच. कत्ववदमीषामपि सम्बन्धवाचकत्वमित्युत्तरग्रन्थविरोधात् । न च तदपि सुवचम् । समानकर्तृकत्वादीनां वाच्यतायाः सूत्रादला. भात् । तस्मात् कर्मप्रवचनीयत्वात् क्रियासम्बन्धविशेषकत्वमेव पत्वादीनामिति कैयटोक्तमेव स्म्य्गिति। मतान्तरं दुषयितुमुपन्यस्यति-*यत्विंति* ॥ *क्त्वावाच्यमिः Page #421 -------------------------------------------------------------------------- ________________ 408 दर्पणसहिते वैयाकरणभूषणसारे मयेति तृतीयाप्रमङ्गश्च । नचाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् । भोजनक्रियाकर्तुरभिधानेऽपि पाकक्रियाकर्तुस्तदभाचात् । अनभिहिते भवतीति pryudaasaashrynnaat(1)| अत एव प्रासादे आस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधा. नेऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति । तन्न । सूत्रातस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले ति* ॥ "समानकर्तृकयोः पूर्वकाले" (pA0 sU0 3 / 4 / 81 / ) इत्युभयोः पदयोबहुव्रीहित्वाविशेषेण पूर्वकालस्य वाच्यत्वमितरार्थस्य द्योत्यत्वमिति वैषम्ये बीजाभावादिति । वैषम्ये बाधकमा. ह-*अन्यथेति* ॥ तस्य काप्रत्ययावाच्यत्वे इत्यर्थः ॥ तृतीयाप्रसङ्गश्चेति ॥ क्वाप्रत्ययेन कर्तुरनभिधानादिति भावः ॥ ___ ननु "अनभिहित" इति सूत्रे नमः प्रसज्यप्रतिषेधाऽर्थकतया प्रकृते कर्तुराख्यातेनाभिधानान्न तृतीयापत्तिरित्याशय निराचष्टे-* न चेति* ॥ न चानुपपत्या त्त्स्वीकार्ः। वक्ष्यामाणभाष्यविरोधा. t । तथाचैकेनाभिधानेऽप्यन्येनानभिधानात् तृतीयापत्तिरित्यभिप्रा. येणाह-*पाकक्रियाकर्तुरित्यादि* ॥ *तदभावादिति* ॥ अभिहिः तभिन्नत्वादित्यर्थः ॥ *अनभिहित इति* ॥ न प्रसज्यप्रतिषेधो, वाक्यभेदादिदोषात् ॥ *अत एवेति* तत्सूत्रस्थनञः पर्युदासार्थक स्वादेवेत्यर्थः ॥ भाष्ये इत्यस्यानभिहितसूत्रस्थे इति शेषः ॥ *त. स्येति ॥ समानकर्तृकत्वस्येत्यर्थः । द्विवचनप्रकृतिबहुव्रीहिणा समानकर्तृकत्वस्य धात्वर्थविशेषणतैव प्रतीयते, न तु विधीयमान क इति भाव्ः। (1) पर्यदासाश्रयणादिति । प्रसज्यप्रतिषेधाश्रयणे त अभिहिते न भवतीत्यर्थात् तिङा कर्तृत्वशक्तेरभिधानान्न मयेति तृतीयाप्त्तिः। पर्युदासाश्रयणे तु अभिहितभिन्ने भवतीत्यर्थादनभिहितभुजिक्रि. यानिरूपितकर्तृत्वशक्तिमादाय तृतीयापतिर्दृढैवति भावः । Page #422 -------------------------------------------------------------------------- ________________ : क्त्वाद्य्र्थ्निर्न्न्य्ः। 409 क्त्वा इत्येव तदर्थात् । अन्यथा समानकर्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादानं तु आख्यातार्थक्रियायाः प्रधानभूता. याः कर्तुरभिधाना प्राधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भ. वति । उक्तश्च वाक्यपदीये (1)प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ॥ तदेव विशदयति-*अन्यथेति* ॥ एतत्सूत्रस्य कर्तृशक्तिप्रतिपा. दकत्वे इत्यर्थः ॥ समानेति ॥ तदुपादानाच कर्तृदयस्यैव लाभ्ः॥ *न्यासः स्यादिति*॥"क्र्त्रि कृत्" इतिव्त्। वस्तुतस्तु न तथा सम्भ. वति "कर्तरि कृत् " (pA0 suu03।4।67) इति सूत्रेणैव गतार्थस्वाद , "अव्ययकृतो भावे" इति वार्तिकविरोधाचेति भावः । u. तापत्ति निरस्यति ॥ *तृतीयापादनं विति*॥ *आख्यातार्थक्रि. यायाः इति* ॥ क्रियाद्वयनिरूपितकर्तृशक्त्योरनेकत्वेऽपि प्रधानतिङ. न्तार्थक्रियानिरूपितकर्तृशक्तराख्यातेनाभिधाने तत्र कृदन्तार्थक्रि. यानिरूपिततच्छक्तेरनभिहिताया अप्यभिहितस्वातिदेशस्य अनभि. धाने त्वनभिहितत्वातिदेशस्य चोकभाष्यप्रामाण्येनाऽभ्युपगमान्न तृतीयापत्तिः प्रकृते इति भाव्ः॥ प्राधानेतरयोरिति* ॥ गुणप्रधानक्रियानिरूपितशक्तिवयं य. त्रैकस्मिन् द्रव्ये तत्र गुणक्रियानिरूपितशक्तिः प्रधानक्रियानिरूपित. शक्तिधर्ममनुरुणद्धीत्यर्थः । उक्तातिदेशेऽपि तत्सम्मतिमाह-*प्रधानविषयेति* ॥ प्रधानं विषयो निरूपकं यस्याः सा शक्तिर्यदा प्रत्यये. न तिङाऽभिधीयते तदा गुणक्रियावाचकधातूत्तरप्रत्ययेनाऽनभिहितवत् प्रतीयत इत्य्र्थ्ः। इदमुपलक्षणम् । अभिहिताया अपि a. न्भिहित्त्व्प्र्तीतेः। तत्र, 'प्रासादे आस्त' ityudAhAya'm । अवश्यं चे. (1) इमे च हरिकारिके 'स्वादुमि णमुल्' इति सूत्रस्य भाज्यार्थानुवादिन्याविति वोध्यम् । Page #423 -------------------------------------------------------------------------- ________________ 410 दर्पणसहिते धैयाकरणभूषणसारे प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति ॥ किश्चान्यथा कर्मणोऽपि क्वार्थतापनिः । पक्वौदनो मया भुज्यत इयत्र द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां विस्तरः ॥ 60 ॥ इति वैयाकरणभूषणसारे क्त्वाद्यर्थनिर्णयः ॥ 12 ॥ स्थमभ्युपेतव्यम् । अन्यथा कर्तुः क्वार्थत्वाभ्युपगमेनोक्तस्थले तृती. यापत्तिवारणेऽपि, 'पक्त्वौदनो मया भुज्यते' इत्यत्रोदनपदोत्तरद्वि. तीयापत्तिः स्यादेव । तत्र पाकक्रियानिरूपितकर्मत्वशक्तेः कृतान्भिधानादुक्त्रीतेर्स्म्भ्वादित्याः-kishceti*॥ तत्रेदं बोध्यम् ॥ यदौदने पाकक्रियानिरूपितकर्मत्वमेव शाब्दवि. षयत्वमभिप्रेतं, न तु प्रधानक्रियानिरूपितकर्मत्वस्यापि तदौदनं प. क्त्वा भुज्यते इत्यपि साधु । ओदनस्य भोजनकर्मताया आर्थिककत्वात् । यदा तुभयकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं, तदादनपदा. दु द्वितीया असाध्वेव । उक्त्व्य्व्स्थित्ः। परन्त्वाख्यातवाच्यक्रि. यायाः प्राधान्यतां प्रत्येव क्त्वान्तोपस्थिताः सर्वाः क्रिया गुणीभव. न्ति, न तु तासां prsprvishessyvishessnnbhaavH| "गुणानां च परा. र्थत्वात्" इतिन्यायात् । एवञ्च स्नात्वा पीत्वा भुक्त्वा व्रजति' 'भुक्त्वा स्नात्वा पीत्वा व्रजति' इत्यधिशेषेण प्र्योगाः। ___ तुमुनस्तादर्थ्यरूपमुद्देश्यत्वमपि द्योत्यम् । "कियार्थायां क्रियायाम्" इत्युक्तेः । तनिष्कर्षश्च पूर्ववदेव तुम्प्रकृत्यर्थोपपदार्थयोस्तादर्थ्यवत समानकर्तृकत्वादिकमपि स्म्ब्न्ध्ः। तथाच, "हरि द्रष्टुं याति' इत्यतो हरिकर्मकभविष्यदर्शनोद्देश्यकं दर्शनकर्तकं यानमिति शाब्दधीः । अनयैव दिशैधानाहारको व्रजतीति बोध ऊहनीयः ॥ 60 ॥ इति भूषणसारदर्पणे क्त्वाद्यर्थनिरूपणम् ॥ 12 ॥ Page #424 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । इत्थं व्याकरणादिना gRhItazaktikapadasamudAyAdanAsannAda'guhotArthatAtparyyakAdayogyAdanAkAGkSAca शाब्दबोधादर्शनादासस्यादिकमपि शक्तिशानजन्य पदार्थोपस्थित्या बोधजननीये सहकारि । आसत्तिश्च प्रकृतबोधानुकूल पदाव्यवधानम् । अस्ति च, "पर्वतो व ह्निमान्" रत्यत्र तादृशपदाव्यवधानं, न तु "गिरिर्भुक्तं वह्निमान् दे वदत्तेन" इति न ततो बोधः । अत एव, "स्थाल्यां तण्डुलं पचति" इत्यत्र तण्डुलकर्मकस्थाल्यधिकरणकक्रियेति बोधे नानासन्नता । तदूर्घटकसर्वेषां पदानां तादृशबोधानुकूलत्वात् स्थाल्यां पचतीत्ये. तावन्मात्रबोधे तु तदनासत्तमेव । श्लोकादौ तु योजनावाक्यादेव बोधः । तद्भ्रमेणाऽनासन्नाद् बोधदर्शनात्तज्ज्ञानमेव हेतुरिति स स्प्रदायः । 411 नव्यास्तु- मौनिश्लोकादन्वयबोधानुदयप्रसङ्गाभोक्ताव्यवधानमा. सत्तिः । आकाङ्क्षादिसत्वे तात्पर्यज्ञाने च सति व्यवहितादव्यवहिताच्च बोधदर्शनात्तज्ज्ञानविलम्बेन शाब्दाविलम्बाच्च, किन्त्विदं पदमेतत्पदेन सम्भूयाऽन्वयबोधं जनयत्वित्याकारकपदतात्पर्य्यरूपाभिसन्धापयित्रिच्छा सा, न तु वक्त्रिच्छा । मौनिश्लोकादौ दोषतादवस्थ्यात् । शुक्रवाक्ये तु भगवत्तात्पर्य्यमादायैव ग्तिरित्याहुः। वस्तुतस्तु satya'rthatAtparyyajJAne पदतात्पर्य्यज्ञानविलम्बेन थाब्दबोधाविलम्बाद् वृत्त्या पदजन्यपदार्थानामव्यवधानेनोपस्थितिरेवासत्तिः स्वरूपसत्यन्वयबोधे हेतुः । न हि पदार्थानामनुपस्थितान्वयधीः केनाप्यनुभूयते इति । अर्थतात्पर्य त्विदं पदमेतस्मिन्नर्थेऽपदार्थान्वयं बोधयत्वित्यभिसन्धापयित्रिच्छा विसंवादिशुकवा क्ये तु भगवत एव सा । विसंवादिनि तु शिक्षयितुरेव । अस्य सं. शये व्यतिरेकनिश्वये चान्वयाबोधात्तद्भ्रमेणान्वयबोधदर्शनाच्च त ज्ज्ञानमप्यन्वयबोधे हेतुः । अधिकमग्रे वक्ष्यते । शाब्दबोधे योग्यताया ज्ञानं कारणमिति बहवः । सा चैकपदार्थेऽपरपदार्थस्य यादृशसंसर्गवत्त्वं तादृशसंसर्गवत्तैव प्रकृतशाब्दबोधविषयसंसर्गवत्त्वमिति यावत् । अस्ति च पयसा सिञ्चति' इत्यत्र सेके पयःकरणकत्वस्य संसर्गः । अत एव करकाऽभिप्रायप्रयु. तपयसा सिञ्चतीति वाक्यं न योग्यम् । पयःपदाऽर्थकरकायां सेककरणत्वाभावात् । यादृशेति विशेषणाच्च 'आकाशं शब्द' इति वा Page #425 -------------------------------------------------------------------------- ________________ 412 दर्पणसहिते वैयाकरणभूषणसारे क्यं समवायसंसर्गमादाय नाभेदाऽन्वये योग्यम् । अयोग्येऽप्येतद्धमेणान्वयदर्शनादेतज्ज्ञानस्यापि हेतुता ॥ . ननु संसर्गस्य वाक्यार्थत्वेन तेबाधात् प्रागनुपस्थित्या कथं सद्बोधस्य तत्र सत्त्वमिति चेन्न हि योग्यताज्ञानस्य शाब्दबोधे नि. श्चयत्वेन हेतुता बमो, येनोक्तदोषोऽवकाशसादयेत् । किन्तु संशयनिश्चयसाधारणशानत्वेन । तस्य च न दौर्लभ्यम् । पयसा सिञ्च. तीत्यादौ सेकः पयः करणको न वेति संशयात्मकस्य भूतले घटोऽस्तीत्यादौ च प्रात्यक्षिकनिश्चयरूपस्याऽपि तत्प्राक्सौलभ्यात् । स्व. जन्यशाब्दबोधस्यैवान्वयबोधप्रतिबन्धकतयोक्तबोधात्तत्सम्भवात् । केचित्तु लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धित्वाधच्छिन्नं प्रति तदभाववत्ताज्ञानाभावस्य हेतुतया शाब्दबोधस्यापि तत्कायंतावच्छेदकाक्रान्ततया अयोग्यताज्ञानसत्त्वे तदभावादेव शाब्दबोधकरणे कृतं योग्यताज्ञानस्य त्द्धेतुत्या। कार्यतावच्छेदक. कोटौ प्रत्यक्षान्यत्वनिवेशेनैव लौकिकप्रत्यक्षनिरासेऽपि घटाधुपनीतभानसंग्रहाय tdvihaayaajnyaantdvyniveshH| नच बाधनिश्चयाभावत्वापेक्षया संशयनिश्चयसाधारणयोग्यता. शानत्वेन हेतुत्वे लाघवमिति वाच्यम् । स्यादेवं यदि बाधाभावस्य शाब्दत्वं कार्यतावच्छेदकं कल्प्येत, किन्तु शाब्दबोधस्य बाधाबा. वकार्यतावच्छेदकाकान्ततया तहशायां प्रतिषेधामः । अत एव घ. टोऽभिधेय इत्यादावुक्तबाधाप्रसिद्धावपि न क्षतिः । तत्संसर्गाव. च्छिन्नतरप्रकारकर्ताद्वशेष्यकतवृत्तित्वस्यैव तत्कार्यतावच्छेदक त्वात् । घटाभावेऽभिधेयत्वप्रतियोगिकत्वभ्रमदशामादाय तदभाव. स्यापि prsiddhshctyaahuH| अत्र वदन्ति । न हि तद्विशिष्टबुद्धिसामान्ये बाधाभावः कारणं, किन्तु बाधवतार इच्छासत्व आहार्यप्रत्यक्षोदयादिच्छाया उत्तेज. कत्वानुरोधेन प्रत्यक्षस्यैव प्रतिबध्यतावच्छेदकत्वावश्यकतयोपनी. तभानसाधारणप्रतिबध्यतायाः shaabdbodhe'smbhvaat| न च तथाप्यनुमितिसाधारणप्रतिबध्यतायाः शाब्दबोधसाधारण्यं शङ्यम् । त. साधारणस्य प्रत्यक्षान्यज्ञानत्त्वस्य प्रतिबध्यतावच्छेदकत्वे प्रत्यक्षान्यत्वज्ञानत्वयोर्मिथो विशेष्यविशेषणभावे विनिगमनाविरहणा. नेक्प्र्तिब्ध्य्प्र्तिब्न्ध्क्भावाप्त्तेः। प्रतिबध्यतावच्छेदकगौरवापत्ते. Page #426 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 413 श्वानुमितित्वस्यैव तदवच्छेदकत्वस्याङ्गीकरणीयत्वात् । अतो बाधा. भावस्य स्वातन्त्र्येणैव शाब्दबोधं प्रति हेतुता वाच्या । तत्र चोक्त. गौरवेण संसर्गरूपयोग्यताज्ञानस्यैव हेतुत्वमुचितम् । __अपि च शाब्दबोधे तद्वदन्योन्याभावतदभावव्याप्यवत्ताशानादीनां प्रतिबन्धकत्वकल्पनाऽपेक्षया लाघवाद् योग्यताज्ञानस्यव हेतु. त्वमुचितम् । किञ्च, पयसा सिञ्चतीतिशाब्दसामग्रीकाले सेकः पयः करणकत्वाभाववानिति मानसवारणाय तत्र शाब्दबोधसामग्याः प्रतिबन्धकत्वकल्पने गौरवम । मन्मते यत्र योग्यताज्ञानस्यावश्यक. तया विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तद्वारणात् । विशेषदर्शनसत्त्वे तु तदभावव्याप्यवत्तानिर्णयरूपप्रतिबन्धकत्वेन शाब्दसामग्या एवाभावेन तथा सानसे इस्स्त्ताप्त्तेः। नच निर्णयं प्रत्येव विशेषदर्शनस्य हेतुतया शाब्दसामग्रीकाले मानससंशयघारणाय शाब्दसामग्याः प्रतिबन्धकत्वे कल्पनीये सं. शयत्वमनिवेश्य सेकत्वाऽवच्छिन्नविशेष्यकपयःकरणत्वाऽभावप्रकरकमानसत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् । सेकत्वाव. च्छिन्नविशेष्यकपयःकरणकत्वप्रकारकमानसे शाब्दसामग्रीप्रतिब. FdhakatvAntarasya कल्प्यनया तेनैव संशयवरणे तत्संशये प्रतिबन्धकस्वान्तराऽकल्पनात् । न च विपतिज्ञानोत्तरप्रत्यक्षे विशेषदशनस्य हेतुत्वसिद्धावेव योग्यताज्ञानस्य हेतुत्वसिद्धिरिति वाच्यम । गुरुभूतशाब्दसामग्रीप्रतिबन्धकत्वान्तरस्य कल्पनाया एवोचितत्वादनयैव विशेष्टसाधनत्वादिज्ञानानां प्रवृत्ती हेतुतासिद्धिरित्यलंपरमतानुवर्णनेन । घटः कर्मत्वमित्याधाराधेयभावेनान्वये निराकाङ्क्षवाक्याद् घ. टीया कर्मतेति बोधानुदयादाकालापि shkaarkaarinnii| सा च यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यद्विशेष्यकयत्संसर्गकयत्प्रकारका बोधजनकत्वं तत्पदे त्त्प्द्निरूपिताकाला। यथा घटमानयतीत्यत्र घटपदं कर्मताविशेष्यकाधेयतासंसर्धकघटीया कर्मतेति बोधौपायका त्त्प्द्निरूपिताकाला। तां विना घटः कर्मत्वमित्यत्र घटपदेन ताहशबोधाजननात् । एवं धातुपदेऽप्याख्यातनिरूपिताकालाह्या । अत एवानयनं कृतिरित्यत्र नानयनानुकूला कृतिरिति बोधः । धाता. घाख्यातासमभिव्याहारात् । इयमेवाकाङ्क्षा व्याकरणेन प्रातिपाद्यते । Page #427 -------------------------------------------------------------------------- ________________ 414 दर्पणसहिते वैयाकरणभूषणसारे ॥ अथ स्फोटनिरूणम् ॥ सिद्धान्तनिष्कर्षमाह तथाच तत्तत्पदे तत्तत्पदपूर्वापरीभावरूपसमभिव्याहारः सेति फल. ति । तां विना यद्यप्युक्तानाकाङ्ग्रे. कर्मत्वपदेऽम्पदत्वभ्रमदशायर्या घटिया कर्मतेति बोधोदयेन तज्ज्ञानं हेतुर्न तु स्वरूपसती सा॥ नच जनितान्वबोधाद्वाक्वात् पुनरपि तादृशबोधापत्तिरुक्ताका. ड्रायास्तदानीमप्यविकलत्वादिति वाच्यम् । प्रकृतान्वयबोधसमा. नाकारबोधानुपहितत्वस्यापि स्वरूपसत आकाङ्गत्वेन जनितान्वयः बोधस्थले तदभावानापत्त्यसम्भवात् । तात्पर्य्यविषयत्वरूपप्रकृतत्वे. न बोधविशेषणाचा । बोधद्वयं जायतामिति तात्पर्यसत्त्वेन जनिता. न्धये बोधस्य द्वितीयबोधे निराकाङ्कत्वं स्वसेमानेत्युक्तेश्च न जनि. तावान्तरबोधस्य महावाक्यार्थबोधे तत्त्वम् । अत एव "अयमेति पुत्रो राक्षः पुरुषोऽपसार्यताम्" इत्यादौ राज्ञः पुरुषेण सहान्वयबोधजनने सर्वदा निराकारत्वम् । नव्यास्तु-यत्पदस्य यत्पदव्यतिरेकप्रयुक्ततात्पर्यविषयीभूतान्वयाननुभावकत्वं तेन सह तस्याकाङ्क्षा । 'अयमेति पुत्रो राज्ञः पुरुष' इति वाक्ये राजपुरुषसंसर्गप्रतीतीच्छयोश्चरिते राक्ष इत्यस्य पुरुषेण साकाङ्गत्ववारणायान्वयबोधे तात्पर्य्यविशेषणम् पुरुषेणान्वये तात्पर्यसत्वे तु साकांक्षत्वमप्येवञ्च न तात्पर्यशानस्य शाब्दबोधे पृथग्धेतुता । अगृहीताऽर्थतात्पर्य के निरुक्ताऽऽकालाशानाभा. वादेवान्व्य्बोधाप्त्त्य्भावादित्याहुः। एवश्व शाब्दबोधात् प्रागवश्यक्लप्ततत्तत्पदसमभिव्याहाररूपाकालयवान्वयरूपवाक्यार्थभानोपपत्तौ वाक्यस्य तत्र शक्तिनिष्प्रमा. णेति नैयायिका वदन्ति । मीमांसकादयस्तु वाक्यस्य तत्र लक्षणैव, न तु तत्र शक्तिः रिति तन्मतं खण्डयितुं स्फोटनिरूपणमित्याशयेन मूलमवतारयति*सिद्धान्तेति । यद्वा ननूक्तव्याकरणस्य प्रकृतिप्रत्ययेषु तत्तदर्थबोधकत्वशक्तिप्रतिपादकत्वमनुपपन्नम् । प्रकृतिप्रत्ययानां क्रमिका Page #428 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । . वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः ॥ साधुशब्देऽन्तर्गता हि बोधका न तु तत्स्मृताः ॥ 61 ॥ यद्यपि वर्णस्फोटः,पदस्फोटा, वाक्यस्फोटः, अखण्डपदवाक्यस्फोटो, वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकञ्च, तथापि वा. क्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम् । एतदेव ध्वनयति-अतिनिष्कर्ष इति ॥ इति मतस्थितिवैयाकरणानां महाभाष्यकारादीनाम् । . तत्र क्रमेण सर्वान् तान् निरूपयन् वर्णस्फोटं प्रथममाहसाधुशब्द इति । साधुशब्दानन्तर्गता वाचका न वेति विप्रतिप शुविनाशिनानावर्णाऽऽत्मकतयाऽस्थिरत्वेन प्रत्यक्षतया तत्र शक्तिप्रहस्य कथमप्यसम्भवेन तत्प्रतिपादकस्यास्य शास्त्रस्याप्रामाण्य. प्रसङ्ग इत्याशङ्कानिराकरणाय स्फोटनिरूपणमित्याह *सिद्धान्तनिष्कर्षमिति* त्थाचोपोद्धात्स्न्ग्ग्तिर्त्रेत्य्व्धेय्म्। तत्तन्मतनिराकरणं तु मूल एव सुव्यक्तम् । अष्टानां स्फोटानामाकर. सिद्धतया तव्यावृत्त्यालाभ इत्याशयेनाह- अनर्थकमिति* / निप्रयोजनकमित्यर्थः-* दुरर्थकमिति । तदुपादाने वाक्यातिरिक्ता. नामसंग्रहापत्तेरिति भावः । समाधत्ते-*तथापीति । अन्येषां वणोदिपश्चस्फोटानामित्यर्थः । / तत्र स्फोटत्वं स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति व्युत्पत्त्यार्थ. प्रकाशकत्वं, प्रकाश्च ज्ञानम् । तथाचार्थनिष्ठविषयताप्रयोजकशक्तिमत्वं पर्यवस्यति वर्णस्यैव तत्वाभ्युपगमे व्र्न्न्स्फोत्त्ः। पदादीनां त. स्वाभ्युपगमे तु पदादिस्फोट इति व्यवहारः-*अवास्तवत्वेति । वर्णस्फोटादीनामाकाङ्क्षानिवर्तकत्वाभावादवास्तवत्वं शास्त्रीयप्रकियानिहाय परं सिद्धान्ते त्त्स्वीकार्ः। पारमार्थिकत्वं तु वाक्य. स्फोटस्यैवेति भाव्:-*विप्र्तिप्त्तिरिति*| संशयीययावत्कोट्युः पस्थापकं वाक्यामित्यर्थः । न तु संशयजनकं वाक्यमव सा। परोक्षं Page #429 -------------------------------------------------------------------------- ________________ 416 दर्पणसहिते वैयाकरणभूषणसारे त्तिः । विधिकोटिरन्येषां, नेति वैयाकरणानाम् । साधुशब्दे 'पचति' 'राम' इत्यादि प्रयुज्यमानेऽन्तर्गतास्तिविसादय एव, बोध्काःवाच्काः। तेषामेव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । नतु तैः स्मृताः लादयः स्वादयश्चेत्यर्थः ॥ 61 ॥ __ ये तु प्रयोगान्तर्गतास्तिबिसर्गादयो न वाच्काः। तेषां बहुत्वेन शक्त्यानन्त्यापत्तेः एधाश्चक्रे ब्रह्मेत्पादावादेशलुगादरभावरूपस्य बोधकत्वासम्भवाच्च । किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः । लत्वस्य जातिरूपतया शक्ततावच्छेदक शानं निश्चयात्मकमेवेति प्राचीनप्रवादेन संशयजनकत्वस्य धाक्ये असम्भवात् । वस्तुतस्तु संशयजनकवाक्यत्वमेव विप्रतिपत्तित्वम् । तत्तह. भावसहचरितधर्मवद्धर्मिज्ञानस्येव समानाऽनेकोतिसूत्रेण विप्रतिपत्ते. रप्याहत्यैव संशयहेतुत्वोत्कीर्तनादित्यवधेयम् । मूले असाधुशब्दा. न्तर्गतवर्णवाचकताविचारस्याप्रस्तुतत्वं मत्वाह-*साध्विति । अत्र साध्वन्तर्गतवर्णत्वसामानाधिकरण्येन वाचकत्वादिसाधने तद्धाक्यस्य विप्रतिपत्तित्वाऽसम्भवः । नैयायिकैरपि sAdhva'ntargatAnAM केषाश्चिद् वाचकत्वाभ्युपगमात् । तादृशवर्णत्वव्यवच्छेदेन वाच. कत्वादिसाधने तु वैयाकरणानां परेषां विकरणेषु बाधश्चेति आह*तत्स्मृता इति । ननु यथाश्रुते साधुशब्दान्तर्गता पाचकास्तदन्तर्गतवर्णस्मा. रिता नेत्यर्थलाभादेतद्वाक्यस्य विभिन्नधर्मिबोधकत्वाद्विप्रतिपत्ति. स्वस्यैवासम्भवः । एकधर्मिकविरुद्धकोटिकसंशयजनकस्यैव तत्त्वा. दतो व्याचष्टे सारे- साधुशब्दानन्तर्गता इति* / साध्वन्तर्गतवर्णस्मारिता इत्य्र्थ्ः। यथाश्रुते साध्वनन्तर्गतविपरीतानुपूर्वीकवानां वाचकत्वस्य केनाप्यनभ्युपगमादू बाध्सिद्ध्साध्न्योराप्त्तेः। तत्स्मारितत्वं च शास्त्रबोधितादेशादेशिभावनिमित्तनिमित्तिभावा. न्यतरसम्बन्धेन । तेन 'अस्यापत्यम्' 'इरियान्' त्यादीनां sgrhH। *vidhi कोटिरिति* / समुघयव्यावृत्ता कोटिताख्या विषय Page #430 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 417 1 तासंशये आवश्यकीति सुचनायोक्तं- कोटिरिति । अन्येषाम् - नैयायिकानाम् । तैः "लः कर्मणि" (pA0 sU0 3 / 4 / 69) "स्वौजसमौट्" ( pA0 sU0 4 / 1 / 2 ) इत्यादिविहितप्रत्ययानामेव वाचकत्वम् । तिब्विसर्गादीनां त्वादेशिस्मृतिद्वारा बोधकत्वमेव लिपिव्दित्य्भ्युप्ग्मात्। तथाच साध्वन्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन मतभेदेनोभयसाधनान्नोक्तदोष इति भावः । यथाश्रुतमूलोक्तविप्रतिपत्तिमनुमृत्याह-*साधुशब्द इत्यादि* / ननु साध्वन्तर्गतवर्णानां बोधकत्ववाचकत्वसिद्धिरत साधनेऽपि न आह- - * बोधका इति* / *तेषामेवेति । बोधकत्वस्यैवेत्यर्थः । *प्रागिति । शक्तिनिरूपणावसर इत्यर्थः । बोधकत्वसिद्धौ च तदन्यथानुपपत्त्या पदार्थान्तररूपा शक्तिरपि सिद्ध्येत्, तदभावे तु साऽपि नेति वाचकत्वसामान्याभावसिद्धिरिति भावः ॥ 61 ॥ वाचका नैयायिकमतं दूषयितुमुपन्यस्यति-ये त्विति । वाचकत्वाभावे प्रयोजकमाह - * तेषामिति । बहुत्वेनेत्युपलक्षणमनुगमकधर्मा: भावस्यापि तित्वसुपत्वादीनामेकवचनत्वादिवदनुगमकत्वासम्भ वात्तित्वाद्युपस्थितिं विनापि कृत्याद्यर्थोपस्थितेर्व्यभिचारेण शक्त* तानवच्छेदकत्वाच्चेति बोध्यम् । ननु तिबाद्यादेशिनामपि तत्तदनुबन्धभेदेन नानात्वानोक्तरीत्या तेषां वाचकत्वमत आह - * एधामिति । अनुप्रयुज्यमानधातूचरैधादिनाऽपि तदर्थबोधोपपत्तेर्नोक्तदोषोऽत आह - *ब्रह्मेति* / आदिना 'अद्य तिष्यो, लिड, धुक्' इत्यादिसंग्रहः । लुगादेरित्यादिना, लुब्लोपयोः स्ः। 0तैरिति* आदेशैरित्यर्थः । उक्तदोषमाशङ्क्याह*लत्वस्येति* / *जातिरूपतयेति । लडादिलेषु ल - इत्यनुगत* प्रतीत्या तत्सिद्धिरित्यभिप्रायः । नव्यास्तु- शक्ततावच्छेदकतया न त्त्सिद्धिः। सर्वलकारलाधारणत्वस्यातिप्रसक्तत्वाद्दशलकारमात्रवृत्तेस्तु शक्तिग्रहात् पूर्वमनुपस्थितेः पचन्नित्यादौ कृतिबोधापत्त्या तस्य शक्तत्वाऽवच्छेदकत्वासम्भवाश्च तिप्त्वतस्त्वादिकमेव तदवच्छेदकमित्याहुः । तथाचोक्तविप्रतिपत्तौ प्राचीनैः सह विवाद एवेति बोध्यम् । 53 Page #431 -------------------------------------------------------------------------- ________________ 418 दर्पणसहिते वैयाकरणभूषणसारे त्वौचित्यात् । अव्यभिचाराच्च । आदेशानां भिन्नतया परस्परव्यभिचरित्वात् । लः कर्मणीत्याधनुशासनानुगुण्याञ्च । न ह्यादे. शेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् स्वसाधकयुक्तिभिर्निराचष्टे व्यवस्थितेर्व्यवहतेस्तडेतुन्यायतस्तथा ॥ किचाख्यातेन शत्राद्यर्लडेव स्मार्यते यदि ॥ 62 ॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ॥ व्यवस्थानुरोधात् प्रयोगान्र्तगता एव वाचका, न तु तैः स्मृता इत्यर्थः । तथाहि पचतीसादौ लकारमविदुषो बोधान्न तस्य वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद् बोधः । तस्य भ्रमत्वे मानाभावात् । आदेशिनामपि तत्तवैयाकरणैः स्वे. *अव्यभिचाराश्चेति ॥ लत्वावच्छिन्नशक्तिग्रहस्य कृतिबोधात पूर्व नियमेन सत्वात् तिबादीनां शक्यतावच्छेदकत्वे तु तदवच्छिन्न. शक्तिग्रहं विनाऽपि तसादिशक्तिग्रहवत् कृतिबोधेनाऽऽदेशवाचकता. वादिमते व्याभिचारो दुर्वार इति भाव्ः। : ननु कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशानेयमापत्ति. रत आह-*लः कर्मणीतीति* ॥ *इत्याहुरिति* ॥ तथाचादेशाना. मेव वाचकत्वं सप्रमाणमिति तद्भावः ॥ *स्वसाधकेति* ॥ स्वम. त्प्रिपोस्स्केत्य्र्थ्ः॥ व्यवस्थितरित्यादिपञ्चम्यन्तत्रयस्य पूर्वकारिकास्थबोधकपदार्थेऽन्वयं प्रदर्शयन्नादौ व्यवस्थितरित्येतद्विवृणोति*व्यवस्थानुरोधादिति* ॥ प्रमाणेन पदार्थनिर्धारण व्यवस्था, तदन्यथानुपपत्तरित्यर्थः ॥ *शक्तिभ्रमादिति* ॥ लत्वावच्छिन्ननि. ष्ठवाचकत्वस्य त्त्रारोपादित्य्र्थ्ः॥ *मानाभावादिति* ॥ विषयबा. धस्यैव भ्रमत्वे तन्त्रतया प्रकृते बोधकत्वशक्तस्तत्राबाधादिति भाव्ः। नन्वादेशानां बहुत्वमेव तत्र शक्तिस्वीकारे बाधकमत आह*आदेशिनामपीति । वैयाकरणः-शाकटायनप्रभृतिभिः-*व्यव. Page #432 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । -419 च्छया भिन्नानामभ्युपगमात् , कः शक्तः को नेति व्यवस्थाना. पत्तेश्च । सर्वेषां शक्तत्वे गौरवं, व्यभिचारश्चास्येव । आदेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचादे. शिस्मरणकल्पना नेति लाघवम् । साधकान्तरमाह-व्यवहृतेरिति ॥ व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः । स च श्रूयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः । स्थेति* / इदमवे वाचकमिति निर्धारणाऽनुपपत्तेरित्यर्थः । अनु. शासनस्य पूर्वत्रापि सस्वादिति भावः । सर्वेषामित्यस्य विनिगमका. भावादित्यादिः । ननु तथाप्यादेशापेक्षयाऽऽदेशिनामल्पत्वेन तत्प्र. . युक्तलाघवादादेशिवेव पाचकत्वं सेत्स्यतीत्यत आह-व्यभिचा. रश्चति* ॥ ननु विनिगमनाविरहादेवादशिनां वाचकतासिद्धिरत आह-*आदेशानामिति* ॥ तथाच गौरवादिदोषस्य तत्परिहारस्य चोभयोः साम्येऽप्यादेशिस्मरणकल्पनाविरहप्रयुक्तलाघवसहकृतप्रयोगनैयत्यमेवादेशानां वाचकत्वे विनिग्म्क्मित्याख्न्न्द्द्लार्थ्ः। ननु बोधकतायाः शक्तित्व एव भ्व्दुक्त्व्य्व्स्थोप्प्त्तिः। न च बोधकत्वस्य शक्तित्वं तन्मतसिद्धं, किन्तु सङ्केतस्य पदार्थान्तरस्य वा तत्वम् । तथाचानुशासनेन यत्र सा प्रतिपाद्यते तत्रैव तदङ्गीकारेण कथं तिबादिषु त्त्सिद्धिः। स्मरणकल्पनागौरवं तु प्रामाणि. कत्वादपि न दुष्टमित्यस्वरसात् प्रयोगे धूयमाणानां तिबादीनां वाचकत्वं साधकान्तरमुपन्यस्यतीत्याह-*साधकान्तरमिति* ॥ *मुख्य इति* ॥ मुख्यत्वं च तस्मिन् शक्तिग्राहकान्तरनिरपेक्षत्वम् । व्याकरणादिना शक्तिग्रहे नियमेन तद्ग्राहकान्तरापेक्षणात् ॥ *स. चेति* ॥ व्यवहारजन्यशक्तिग्रहश्चेत्यर्थः ॥ *तिङादिम्वेवेति* ॥ व्यवहारेण पूर्ववाक्ये तद्ग्रहेऽप्यावापोद्वापाभ्यां पश्चात्तघटकति. डादिवेव तनिर्णयादिति भाव्ः। ... ननु प्रयोगान्तगर्तवणेषु सर्वसिद्धव्यवहारेण शक्तिग्रहे घटमानयेत्याद्यन्तर्गतशबादीनामपि वाच्क्त्वाप्त्तिः। न च सेष्टा । विकर Page #433 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे किञ्च तद्धेतुन्यायत इति ॥ लकारस्य बोधकत्वे, 'भू-ल' इत्यतोऽपि बोधापत्तिः स्यात् । तादृशबोधे भवतीति समभिव्याहारोऽपि कारणमति चेत् तह्यविश्यकत्वादस्तु तादृशसमभिव्याऽहारस्यैव वाचकत्वशक्तिः । अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वञ्चेत्युभयं कल्प्यमिति गौरवं स्यात् । तथाच तादृशसमभिव्याहारः समभिव्याहृता वर्ण वेयत्र 420 , णानां नैरर्थक्यमिति सिद्धान्तव्याकोपात् । किञ्चाऽऽनयनादिव्यवहा रस्य लोडाद्यन्तप्रयोगं विनाऽसम्भवेन तादृशप्रयोन्तर्गतवर्णानां तेन - तत्वासिद्धावपि तद्रहितवाक्यान्तर्गतवर्णेषु वाचकत्वमनुशासनेनैवे-ष्टव्यम् । तथाच तत्रादेशिनां वाचकत्वसिद्धावन्यत्राप्यादेशिषु सा - कल्पयेत्यस्वरसादाह- # किश्चेति ॥ * तद्धेत्विति ॥ "तद्धेतोरेव तत्त्वे किं तेन" इति न्यायाकारः । लाघवमूलकश्चायं न्यायः । उभ योर्हेतुत्वे गौरवात्तं सङ्गमयति-*लकारस्येति ॥ *बोधापत्तिरि-ति* ॥ भवनकर्तृबोधापत्तिरित्यर्थः । न केवलेति न्यायात् केवललकारस्य प्रयोगानर्हत्वाद् 'भू' इत्युक्तम् । लकारदशायां शपोऽसम्भवान्न भवतीत्युपात्तम् । तथाच भवतीत्यत्रानुसहिताल्लुकाराद्यथा कर्त्तृबोधस्तथा प्रत्यक्षश्रुतलकारादपि कर्त्तृबोधापत्तिरिति भावः ॥ न चासाधुत्वज्ञानं प्रतिबन्धकम् । शक्तत्वरूपसाधुताया अपि सत्त्वादपभ्रंशादपि बोधोदयेन तदीयज्ञानस्याप्रतिबन्धकत्वाश्चेति 'भावः ॥ *तादृशेति* ॥ आपादितकर्त्तृबोधे इत्यर्थः ॥ *समभिव्याहार इति ॥ पूर्वापरीभावापन्नवर्णसमुदाय इत्यर्थः । आवश्यकत्वात्तं विना लकारेणाऽपि बोधाजनेनोक्तसमभिव्याहारस्यापेक्षत्वादित्यर्थः ॥ *वाचकत्वशक्तिरिति ॥ अर्थबोधकत्वरूपा शक्तिरित्यर्थः । तथाचाप्राप्तकालता वर्णस्फोटोपयोगित्वान्न स्यादिति भावः । वाचकस्वानभ्युपगमे आदेशिशक्तिवादिमते गौरवं प्रदर्शयति अन्यथेति । उक्तसमभिव्याहारस्य वाचकतानभ्युपगमे इत्यर्थः । मन्वेतावता समभिव्याहारस्य वाचकत्वमायातं न प्रयोगान्ततधातुप्रत्ययघटकानां वर्णानामत आः-तथाचेति* ॥ *विनिगम Page #434 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 421 विनिगमनाविहात् प्रयोगान्तर्गता वर्णा वाचका इति सिद्ध्यतीति (1) भावः । अपि च लकारस्यैव वाचकत्वे कृत्तिङोः कर्तृ ( 2 ) भावनावाचकत्वव्यवस्था त्वत्सिद्धान्तसिद्धा न स्यादित्याह - किश्चेति । / आदेशानां वाचकत्वे च तिङत्वेन भावनायां, शानचादिना कर्त्तरि शक्तिरित्युपपद्यते विभाग इति भावः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इस नाविरहादिति !! न च वर्णानां बाहुल्यमेव विनिगमकम् । उक्तानुपूर्व्यास्तदनुगमकत्वादिति भावः । वस्तुतस्तु समभिव्याहारस्य वाचकत्वे तत्यटकनानावर्णानामवच्छेदकतायां गौरवम् । वर्णानां काचकत्वे तुक्तानुपूर्व्या एकस्या एव तत्त्वमिति लाघवस्यैव विनिंगमकत्वमिति बोध्यम् । ननु प्रयोगान्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन वाचकत्वसिद्धौ - प्रकृतायां वाचकत्वाभावसाधनाय भू+l इत्यतो भवनक्रि.याकर्त्तृबोधापादनमनुचितम् । तादृशलकारस्य प्रयोगान्तर्गतवर्णास्मारितत्वात् । तथाच नोक्तयुक्तिः समभिव्याहारस्य वाकत्वसा*धिका । नाप्यत्र तद्धेतुन्यायावकाशः । समभिव्याहारस्य लवाचकताग्रहोपयोगितया शाब्दबोधे हेतुत्वेऽपि तद्वाचकतायां मानाभावेन तेन तदन्यथासिद्ध्यसम्भवात् । लकारस्य वाचकत्वे त्वनुशासनस्यैव मानत्वादित्यपरितोषान्मूलमवतारयति -*अपिचेति ॥ *न स्यादिति ॥ स्थानिनो लकारस्योभयत्रैक्यादिति भावः । नव्यनैयायिकनये तु नेयमापत्तिः । तैः प्रयोगान्तर्गततिबादीनामेव वाचकताया अभ्युपगमात् । धातुप्रत्ययलोपस्थले तत्तदर्थबोधोपपादनं तूभयोः समप्रयत्नकमित्यवधेयम् । *इत्यस्त्विति ॥ तथा (1) अत्र समभिव्याहृततावद्वर्णवृत्तिर्वाचकतेत्यभ्युपगमान्न तद्धटकैकादिवर्णात्तत्तदर्थबोधापत्तिरिति बोध्यम् । (2) कर्तृभावनेति । कृतः कर्तृवाचकत्वं तिङो भावनावाचकत्व - मिति विभागो न स्यादित्यर्थः । Page #435 -------------------------------------------------------------------------- ________________ 422 दर्पणसहिते वैयाकरणभूषणसारे स्तु, "कर्तरि कृत्" (pA0 sU0 3 / 4 / 67 ) इत्यनुशास. नादिति शङ्मयम् । स्थान्यर्थेन निराकाङ्कतया शानजादौ कर्तरी. त्यस्याप्रवृत्तेः । अन्यथा घनादावपि प्रवर्तेत ॥ 12 ॥ देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादित्याशङ्याहतरबाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुत्ता॥63॥ नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्य्यताम् ॥ पचतितरां मैत्रा, पचतिकल्पं मैत्र इत्यादिषु नामार्थत्वाभे दाऽन्वययोः सम्भव एवेति कर्तृवाचकता स्यादिति भावः । न च पचतिकल्पमित्यत्र सामानाधिकरण्याऽनुरोधात् कर्तरि ल. क्षणा, पचमान इत्य्त्राप्याप्त्तेरिति(1)| लः कर्मणीत्यनुशा. व तदुभयशक्त्यैव कर्तृलाभः । कृत्याश्रयस्यैव कर्तृत्वादिति भावः ॥ *अन्यथेति ॥ अनाकालेऽपि shaastrprvRttaavityrthH| शक्ततावच्छे. दकभेदस्य तत्रापि सत्त्वादिति भावः ॥ 12 ॥ *सामानाधिकरण्यानुरोधादिति* ॥ शानचः कृतिवाचकत्वे सर्वानुभवसिद्धाभेदान्वयवाधानुपपत्तेरित्यर्थः । लडादेशत्वबोधन. फलं धात्वर्थ वर्तमानत्वप्रतीतिरेवेति बोध्यम् ॥ *पचतिकल्पमिति* इदश्च स्वाद्यन्तं नामेति मतमनुसृत्य ॥ 'सत्वप्रधानानि नामानि' इतिनिरुक्ताद् द्रव्यविशेष्यकबोधजनकत्वं नामत्वम् । तदेव च ना. मायोरिति व्युत्पत्तिघटकम् । अत एव निपातार्थस्य भेदाऽन्वय इति मतेनेदं दूषणमिति तु परे । लक्षणेत्यस्य लस्यति shessH। *आपत्तरिति* ॥ नच सा तवेष्टेति भावः । नन्वादेशानां वाच (1) आपत्तेरिति । नच शानचोऽन्यत्र शक्त्यनिर्णयेन शक्यस. म्बन्धरूपा लक्षणा न सम्भवतीति शङ्ख्यम् । प्रथमान्तपदासमभि. ध्याहृताख्यातवदितरासमाभिव्याहृतपचमान इति प्रयोगे शानचोऽपि भावनायां शक्तिनिर्णयसम्भवादिति । Page #436 -------------------------------------------------------------------------- ________________ स्फोत्त्निरूप्न्न्म्। 423 सनश्च लाघवात् काल्पते लकारे कळदिवाचित्वं कल्पितमा. दायेत्युक्तम् । / 63 ॥ इति वर्णस्फोटनिरूपणम् ॥ अथादेशा वाचकाश्चेत् पदस्फोटस्ततः स्फुटः ॥ 6 ॥ एवमादेशानां वाचकत्वे सिद्ध पदस्फोटोऽपि सिद्ध एवे. त्याह-अथेत्यादि ॥ आदेशास्तिब्बिसर्गादयः । अयं भावः । समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहार* रूपपदस्य वाचकता सिद्ध्यति । प्रतिवर्णमर्थस्मरणस्यानुभववि. रुद्धत्वात् प्रसेकं वर्णानामर्थववे प्रातिपदिकत्वापत्तौ "नलोपः कत्वे आदेशिशक्तिप्रतिपादकलाकर्मणीत्यादिसूत्राणां वैयर्थ्यमत माह *लः कर्मणीति* ॥ "उक्तमिति * ॥ आख्यातशक्तिनिरूपणावसर इति शेषः । एवश्च प्रयोगे श्रूयमाणप्रकृतिप्रत्ययघटकवणेषु शक्तिर्वर्णस्फो. टमिति पर्यवसनम् ॥ 63 ॥ इति भूषणसारदर्पणे वर्णस्फोटनिरूपणम् ॥ 13 ॥ पदस्फोटनिरूपण उपजीव्योपजीवकभावस्याऽपि सङ्गतित्वं सु. चयन् मूल्म्व्तार्य्ति-*एव्मिति*॥ उक्तरीत्येत्यर्थः । आदेशाना; मपि केषाश्चित प्रयोगान्तर्गतत्वादाह-*तिब्विसर्गादय इति* ॥ प्रयो गान्तर्गतवर्णा इति यावत् । ननु ताशयावद्वर्णानां वाचकत्वे, कथं पदस्फोटसिद्धिरतो भावार्थमाह-*अयमिति* ॥ समभिव्याहृतं तूक्तार्थम् । / *सिद्ध इति* ॥ आनुपूर्वीविशिष्टतावतां वर्णानामवाच. कत्वे आनुपूर्वीरूपपदस्य वाचकत्वाशा दुराशेति भावः । ननु समुदायस्य प्रत्येकानतिरिक्तत्वेन वाचकतायाः प्रत्येकवणे विश्रामो वाच्यस्तथाच कथं समुदितताशवर्णरूपपदस्य वाचकतेत्यतः प्रत्येकवर्णाचकतां निरस्यति-*प्रतिवर्णमिति* ॥ *अनु. भवविरुद्धत्वादिति ॥ घटशब्दादमुमर्थ प्रत्येमीत्येव प्रतीतेरित्यर्थः । साधकान्तरमप्याह-*प्रत्येकमिति ॥ *अर्थवत्त्वं इति* ॥ तद Page #437 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे प्रातिपदिकान्तस्य " ( pA0 sU0 7 / 2 / 7 ) इत्यादिभिर्धनं वनमित्यादौ नलोपाद्यापत्तेश्च (1) / 424 एतच्च, चरमवर्ण एव वाचकत्वशक्तिः । शक्तेर्व्यासज्ज्यतित्वे मानाभावात् । पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थवीजन ने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णस्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । भ्युपगम इत्यर्थः । नलोपादीत्यादिना जश्त्वादिपरिग्रहः । तथाच समुदितानामेव तेषां वाचकत्वमभ्युपेयम् । तत्र चोक्तयुक्त्या तत्समुदायस्य वाचकत्वं निराबाधम् । स एव चाऽस्माकं पदशब्दव्यपदेश्य इति भावः । ननु प्रत्येकवर्णानां वाचकत्वस्य गौरवपराहतत्वादेवासम्भवत्समुदायस्यैव तत् सेत्स्यतीत्यादेशा वाचकाश्चेति समभिव्याहृतवर्णानां वाचकताया हेतुत्वापन्यासो विफलः । उन्मत्तप्रलपितत्वशङ्काया अवसरेणैव निरासादित्यत आह-*एतच्चेति* ॥ समभिव्याहृतवर्णानां वाचकत्वोपन्यसनं चेत्यर्थः ॥ *चरमवर्ण एवेति* ॥ प* दान्ते श्रूयमाणवर्णे एवेत्यर्थः । एवकारेण पदघटकतत्प्राक्तनवर्णव्युदासः । तत्र हेतुमाह - *शक्तेरिति ॥ स्वरूपसम्बन्धात्मिकायां बोधकारणतायां पर्य्याप्तत्वासम्भवाच्चरमवर्णादेव बोधोदयेनान्यत्र तत्सत्वे मानाभावादिति वाऽर्थः । I ननु तस्यैव वाचकत्वे तन्मात्रश्रवणादर्थबोधापत्तिरत आ ह - * पूर्वपूर्ववर्णेति ॥ तत्पघटक पूर्वपूर्ववर्णेत्यर्थः ॥ *मतान्तरे (1) नलोपाद्यापत्तेश्च । सुपः श्रवणं तु नापादितम् । समुदायात्मकप्रातिपदिकावयवत्वेन "सुपो धातु" इति लुक्सम्भवात् । न च समासग्रहणस्य नियमार्थतया सुबन्तसमुदायस्य प्रातिपदिकसंज्ञा' भावे सुबो लुक् न स्यादिति वाच्यम् । यस्य समुदायस्य पूर्वोभागः अर्थवत् पदं तस्य चेद्भवति तर्हि समासस्यैव इत्याकारकनियमाश्रन पूर्वभागस्य सुबन्तत्वेऽपि अर्थवत्वाभावेन नियमानाक्रान्तत यादोषात् । Page #438 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । करक रामोऽस्तीति वक्तव्ये, राम् इत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापच्या तादृशानुपूआ एव शक्ततावच्छेदकत्वौचित्यादिति दिक् ॥ 64 ॥ मुप्तिङन्तं पदमिति पारिभाषिकपदस्य वाचकत्वस्वीकर्तृणां मतमाहघटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता ॥ ति* ॥ समभिव्याहृतवर्णानामवाचकत्वे तत्समुदायरूपपदस्य सु. तरामवाचकत्वमिति यन्मतान्तरं तत्खण्डनायेत्यर्थः । उक्तमित्यस्य, मूल इति शेषः । *अर्थबोधापत्यति ॥ / वस्तुतस्तु नेयमापत्तिः ॥ उद्बोधकतत्कल्पे दूषणान्तरमप्याह*रामोऽस्तीत्यादि* ॥ समाधानस्य फलानुमेयत्वेन तादृशस्थले फलाभावेनोबुद्धसंस्काराभावादिति बोध्यम् । ननु समभिव्याहारो न समूहः । वर्णानां कामकाणामाशुविना. शिनां च तदसम्भवादत एवाव्यवहितोत्तरत्वसम्बन्धेन न, पूर्वपूर्वव. र्णस्यैवाभावात् । नाऽपि वर्णसमवेतं पदार्थान्तरं, मानाभावात् । a. न्यथा तादृशधर्मानुगतीकृतवर्णानां वाचकत्वेनैवोपपत्तौ पदस्फोटस्य निराल्म्ब्न्ताप्त्तेः। पदप्रयुक्तकार्याणां वर्णेष्वेव दर्शनाति कथं पदस्फोटसिद्धिरित्यत आः-*दिगिति*॥ तदर्थस्तु वर्णसमु. दायः पदं, न वर्ण इति प्रतीतर्वर्णातिरिक्तपूर्वापरीभूततत्समुदायात्म. कपदस्वीकार आवश्यकः । अत एव पदे वर्ण इति व्यवहारोऽपि स्वरसतः सङ्गच्छते । नित्याश्च वर्णास्तेषु पौर्वापर्यश्च पूर्वपूर्ववर्णा नुसन्धानस्याव्यवहितोत्तरत्वसम्बधेनोत्तरवर्णानुसन्धाने वाक्य. स्फोटवक्ष्यमाणरत्यिआ सत्त्वात्तेन विषयकानुसन्धानविशिष्टानुसन्धा. नविषयत्वरूपमिति नानुपपत्तिरिति । यथा चैतत् तथा वाक्यस्फोटनिरूपणे वक्ष्यत इति । तथाच वर्णसमुदायो वाचक इति पदस्फो. टपक्षे पर्यवस्यति ॥ 64 ॥ ___ *पारिभाषिकति* ॥ shaastrkaarsngketitetyrthH| पूर्व तु प्रकृति. घटकवर्णसमुदायरूपस्य प्रत्ययघटकवर्णसमुदायरूपस्य च तस्य वा. 54 Page #439 -------------------------------------------------------------------------- ________________ 456 दर्पणसहिते वैयाकरणभूषणसारे वस्नसादाविवेहापि सम्ममोहो हि दृश्यते ॥ 65 ॥ घटेनेसादौ 'घंटे' इति प्रकृतिः 'न' इति प्रत्ययः, 'घ' इति प्रकृतिः 'एन' इति प्रत्यय इति विभागस्य, "सर्वे सर्वप. दादेशा" इति स्वीकारे विशिष्य(1) प्रकृतिप्रत्यययोज्ञानासम्भ. चान्न वाचकत्वामित्यर्थः । वैयाकरणैर्विभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह-वस्नसादाविति ॥ "बहुवचनस्य वस्नसौं" (pA0 sU0 8 / 1 / 21) इति समुदायस्याऽऽदेशाविधानानात्र तद्विभागः सम्भवतीत्यर्थः ॥ 65 ॥ चकतोक्ता । इदानीन्तूभयसमुदायस्यैव सेति भेदः । घट् इति प्रकृ. तिरेनेति प्रत्यय इति प्रकृतिप्रत्ययोर्विभागस्य शानासम्भवादिति यो. जनीयम् ॥ *सर्वे सर्वपदेति* ॥ वर्णनित्यताप्रतिपादकं भाध्यमेतत् । वस्नसादेरपि पक्षवादाह-*व्याजेनेति ॥ तथाच निश्चितसाध्य. वत्त्वस्यैव दृष्टान्तत्वे तन्त्रत्वेन तस्य पक्षभिन्नत्वाभावेऽपि न दृष्टान्त. त्वमनुपपन्नमिति भावः ॥ तत्र वस्नसादिस्थले ॥ विभागः-तनिर्णयः । अस्य वैयाकरणानामपीति shessH॥ ___ परे तु आमादौ प्रत्ययत्वस्य दृष्टत्वेन वामित्यादावामो व इत्या. देसादेः प्रत्ययत्वमितरांशस्य प्रकृतित्वमनुमातुमशक्यमित्युक्तरीत्या न प्रकृतिप्रत्ययसमुदायरूपपदस्य वाचकत्वसिद्धिः । घटनेत्यत्र तु नशब्दस्य टादेशत्वं भाष्यकृतैवोक्तमिति न तत्र विभागासिद्धिः । 'अजर्घा, अचकात्' इत्यादी त्वगत्या "शिष्यमाणं लुप्यमानार्थाभिधायि" इति न्यायात् प्रकृतेरेव वाच्क्ता। अस्तु वा तत्रापि लु प्रयत्यानुसन्धानाद् बोधः । प्रकृतेः स्वार्थविशिष्टप्रत्ययार्थे लक्षणा वा । 'सर्वे सर्वपदादेशा' इत्यपि वर्णानित्यत्ववादिनां मते दुरापा. स्तमित्याहुः ॥ 65 ॥ - (1) विशिष्येत्यादि । धर्णयोरादेश इति पक्षे एकाररूप aadeshH। सच पूर्वायवो वा परावयवो वेति संशयाहितस्तत्संशयः सम्भव. ति। "सर्वे सर्वपदादेशा" इति पक्षे तु वस्नसादाविव सम्प्रमोहाद्वि. भागवानमेव न सम्भवतीति भावः । Page #440 -------------------------------------------------------------------------- ________________ . स्फोरनिरूपणम् । मुप्तिमन्तचयरूपवाक्यस्यापि तदाहहरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिन ॥ अर्थे विशिष्यसम्बन्धाग्रहणं चेत् समं पदे ॥ 66 ॥ लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत् तथा ॥ हरेऽव विष्णोऽवेत्यादौ पदयोः, "एक प्दान्ताद्ति। (pA0 sU0 6. / 1 / 109) इत्येकादेशे सति न तद्विभामा सुज्ञानः । तथाच प्रत्येकं पदाज्ञानेऽपि समुदायशक्तिज्ञा नाच्छाब्दबोधात् समुदायेऽप्यावश्यिकी shktiH। . एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पच्या बोधात् तत्राप्यावश्यिकैव शक्तिरिति भाव्ः। वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदा युक्तेरैक्यात् क्रमप्राप्तं वाक्यस्फोटनिरूपणमित्याशयेन मूलमव. तारयति-*सुप्तिङन्तेति ॥ तत्-वाचकत्वम् ॥ *समुदाय इति । पदसमुदायरूपे वाक्य इत्यर्थः ॥ *एवमिति* ॥ वाक्यशक्तिवदित्य. र्थः ॥ विशिष्य-सूत्रोपात्तरूपेण । अज्ञायमानोवत्यनेन तनिष्ठबोध. कत्वज्ञानासम्भवः सूच्यते ॥ *समुदायव्युत्पत्त्यति* ॥स्मुदाय्स्य् चाच्क्त्व्ग्र्हेन्नेत्य्र्थ्ः॥ बोधात-प्रकृत्यविशिष्टप्रत्ययार्थबोधादित्यर्थः ॥ तत्रापि-सुप्तिङन्तरूपपदेऽपि ॥ *शक्तिरिति* ॥ तत्कल्प. नेत्य्र्थ्ः॥ ननु घटेनेत्यादिमूलेन समयुक्तिकस्फोटद्वयोपादानात् कथं पदस्फोटे साध्ये वाक्यस्फोटस्य दृष्टान्तत्वम् । किञ्च प्रथमं पदस्फोटासिद्धौ तदर्थसम्बन्धरूपवाक्यार्थाप्रसिधा वाक्यशक्तिकल्पनावसर इत्याधपरितोषात् पदस्फोटमेव दृष्टान्तीकृत्य वाक्यशक्ति साधयति । *वस्तुत इति ॥ तथाच यत्र पदोपस्थित्या पदशक्तिग्रहस. म्भवस्तत्र पदशक्त्यैव वाक्यार्थबोधः । यत्र तदसम्भवो हरेऽवेत्यादी, तत्रानापल्या वाक्यशक्त्यैतद्बोध इति । यद्यपि व्यवस्थिताविति Page #441 -------------------------------------------------------------------------- ________________ 428 दर्पणसहित वैयाकरणभूषणसारे थशक्तिः पदेविव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्य्व्स्थितौ। अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ तादृशव्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थिती, सत्यपि तात्पर्यय ज्ञाने बोधाभावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरकर्मत्ववाचकविभक्तस्ततो धातोस्तत आख्यातस्य समाभव्या. हारः कारणमिति कार्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चेत्तर्हि सिद्धो वाक्यस्फोटः । घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञान कार्यकारणभावस्येव विशिष्टवाक्यार्थबोधे पदसमाभिव्याहाररूपवाक्यनिष्ठ पदमहिम्ना पक्षद्वयं व्यवस्थितमिति लभ्यते, तथापि आवश्यकवा. क्यस्फोटेनैवोपपत्तौ पदस्फोटकल्पनं नावश्यकमिति सिद्धान्ते वा. क्यस्फोट एव पर्यवस्यतीति बोध्यम् । वाक्यस्फोटस्यावश्यकता. मेव दर्शयति-*अन्यथेति ॥ वाक्यशक्त्यनभ्युपगमे इत्य्र्थ्ः। *तादृशेति* ॥ वाक्यार्थबोधजनकत्वरूपवाक्यशक्तिज्ञानरहितस्या. पीत्यर्थः । तत्सत्वे तु तत्राऽपि बोध इष्ट एवेति भावः ॥ बोधप्रसङ्गः= घ्त्त्क्र्म्कान्य्नानुकूल्कृतिबोधाप्त्तिरित्य्र्थ्ः। पदवृत्तिज्ञानजन्यप. दार्थोपस्थितेः सत्त्वादिति भावः ॥ *घटमानयेत्यत्रेवेति* ॥ अत्रताहशव्युत्पत्तिरहितस्येत्यनुषज्यते । ननु शाब्दबोधकारणार्थतात्पर्यज्ञानरूपसहकार्यन्तराभावादेव न बोधोऽत आह-*सत्यपीति* ॥ *बोधाभावादिति ॥ तादृश. बोधाभावादित्यर्थः । तथाच पदाभावात् कार्याभावस्तस्य तद्धे. तुतया वाक्यशक्तिरावश्यिकेति भावः । एतेन व्यतिरेकसहचारका. रणताग्राहकः प्रदर्शितः । अन्वयं प्रदर्शयन् वाक्यशक्ति व्यवस्थाप. यति-*तत्रैवेति * ॥ घटमानयेत्यत्रैवेत्यर्थः ॥ बोधादित्यनेन स्वरूप. सतो हेतुत्वव्यवच्छेदः । तादृशसाकाङ्गनिष्ठबोधहेतुत्वस्यैवास्मन्मते वाक्यशक्तित्वेनाकालाशक्तिरिति परिभाषाभेदेऽपि वाक्यस्फोटसि Page #442 -------------------------------------------------------------------------- ________________ ..... स्फोटनिरूपणम् । 429 बोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् । विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन द्धिनिराबाधेत्याशेयनाह-*तथेति ॥ ननु शाब्दबोधे हेत्वर्थोपस्थितिजनकत्वं शक्तित्वम् । तत्नु पद. एव, न वाक्ये । तनिष्ठबोधकतायास्तादृशोपस्थित्यजनकत्वादत A. ह-*अर्थोपस्थापकेति* ॥ *शब्दवृत्तीति* ॥ शब्दनिष्ठं यद्बो. ध्कार्न्न्त्व्मित्य्र्थ्ः। तथाचोपस्थितौ शाब्दहेतुत्वनिवेशे एतत्कल्पे प्रयोजनाभावेन तज्ज्ञानस्य तादृशोपस्थित्यजनकत्वेऽपि शक्तिताऽक्ष. तेः । बोधकशब्दस्य शब्दत्वेन निवेशाचाऽपभ्रंशस्यापि संग्रह इति भाव्ः। ननु वाक्यशक्तिवादिमते संसर्गरूपवाक्यार्थस्य नानात्वात्तद्भदेन शक्त्यानन्त्यम् ॥ किञ्च पदवृत्त्या वाक्यशक्तिं विनाऽपि वाक्याऽर्थ. बोधजननाद्वाक्यशक्तिग्रहस्य तद्धतुतायां व्याभिचार्ः। अखण्डवा. क्यपक्षस्तु नेदानी प्रक्रान्तः । कार्यतावच्छदकेऽव्यवहितोत्तरत्वानि. घेशेन तद्वारणेऽप्यनुपस्थितसंसर्गे वाक्यशक्तिग्रहः शाब्दबोधात् प्रा. गसम्भवीति कथं तस्य कारणतेति चेत् सत्यम् । संसर्गस्य विशि. ध्यानुपस्थितावपि तदादिवत कारकविभक्तिविशिष्टधातुपदं कारकविशिष्टक्रियाबोधकमिति सामान्यतस्तद्ग्रहात् । तात्पर्यग्रहस्य त्वयाऽप्येवमेव वाच्यत्वात् । अनन्तरं पदविशेषसमभिव्याहारण तात्पर्य्यवशात् संसर्गविशेषेण तत्कारकविशिष्टतक्रियामानम् । ना. पि संसर्गाऽऽनन्त्यप्रयुक्तशक्त्यानन्त्यम् । सम्बन्धत्वस्यानुगमकस्य नियामकताप्युभयोः समैवेति त्न्म्त्निस्स्क्र्स्स्ः। ननु स्यादेवाक्तप्रकारो यदि वाक्यनिष्ठबोधकतायाः शक्तित्वं स. प्रमाणं स्यात्, तदेव तु नेत्यत आह- युक्तं चैतदिति ॥ एतद्धाक्यनिष्ठबोधकत्वस्य शक्तित्वम् । युक्तिमेवाह-*विषयतेति । शाब्दबोधमात्रे तत्सामान्य इत्य्र्थ्ः॥ *वृत्तिज्ञानस्येति* ॥ वृत्तिझानजन्योपस्थितिरित्यर्थः । विस्स्य्तास्म्ब्न्धेनेत्य्नुस्स्ज्ज्य्ते॥ *लाघघेनेति* ॥ अन्यथा घटपदशक्तिमाविदुषस्तत्पदज्ञानवतो यत्किञ्चिद्ध Page #443 -------------------------------------------------------------------------- ________________ 430 दर्पणसहिते वैयाकरणभूषणसारे हेतुत्वसिद्धेः । विवेचितञ्चैतद् भूषणे । त्तिज्ञानवतो घटमानयेति वाक्याद् बोधापत्त्या घटशाब्दबोधे घटार्थकपदवृत्तिज्ञानजन्योपस्थितित्वेन हेतुता वाच्येत्यर्थभेदेनानन्तकाय्र्यकारणभावकल्पने गौरवम् । अस्मन्मते तु विषयतासम्बन्धेन घटवृत्तिज्ञानजन्योपस्थितेरसत्त्वान्न शाब्दे तस्य भानमित्येक एव कार्यकारणभावः कल्प्यत इति लाघवेनेत्यर्थः ॥ ननु घटघटत्वयोर्विशेष्यविशेषणभावे विपरीतव्युत्पन्नस्य घटमानयेत्यतो घटत्वविशिष्टबोधवारणाय घटत्वविशिष्टबोध्योपस्थितेर्घटपदवृत्तिज्ञानजन्यघटत्वविशिष्टाया हेतुताया अवश्यवाच्यतया तत एवानतिप्रसङ्गे उक्तकार्य्यकारणभावे मानाभावोऽत आह*विवेचितं चैतदिति* ॥ पदपदार्थभेदेनानन्तकार्य्यकारणभावे प्रवृत्तिप्रवेशमपेक्ष्य उपस्थितेः पदज्ञानजन्यत्वनैव शाब्दसामग्रीकुक्षौ प्रवेश उचितः । तथा सति समवायेनाकाशस्य जनकतयोपस्थित. स्य देवदत्तादेश्व शाब्दे भानवारणाय विषयतया शाब्दसामान्ये वृत्ति जन्योपस्थितेर्विषयतया हेतुत्वं वाच्यम् । एवञ्च संसर्गस्य शाब्दे भानानुरोधेन संसर्गेऽपि वृत्तिकल्पनमावश्यकम् । तथाच पदैः पदार्थानां वाक्येन वाक्यार्थस्य बोध इति न विशेष्याविशेषणव्यत्यासेन शाब्दबोधे पदार्थानां भानम् । पदोपस्थितानामेव संसर्गस्य वाक्य. शक्त्या बोधादितिवृत्तिज्ञानस्येति यथाश्रुतार्थकमेव तत्र विवेचितम् । वस्तुतस्तु वृत्तिज्ञानपदं यथाश्रुतार्थकमेव वृत्तिज्ञानस्यत्यनन्तरम्, अनुषक्तविषयतासम्बन्धेनेस्य वृत्तिज्ञानविषयबोधकत्वघटकबोधीयविषयतासम्बन्धेनेत्यर्थः । अन्यथा वाक्यवृत्तिज्ञानजन्योप स्थितेरेव शाब्दबोधत्वेन tasmi~stena सम्बन्धेन तद्धेतुत्वासम्भवेन वाक्यशक्तेर्गर्भस्रावादिति बोध्यम् । अत्र वदन्ति । पदजन्यपदार्थोपस्थितिमन्तरेण शाब्दबोधानुदयान्तादृशपदार्थोपस्थितेः शाब्दबोधे हेतुतेति तावन्निर्विवादम् । पदस्य च प्रकृत्याद्यात्मकस्याऽर्थे सम्बन्धं विना तदुपस्थापकत्वासम्भवात्तस्मिन् वृत्त्यात्मक सम्बन्धोऽप्यावश्यक एव, न तु तत्समुद्रान्यरूपपारिभाषिकपदस्य तत्समूहरूपवाक्यस्य विशिष्टार्थे ख्ः। तं वि. * Page #444 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । नास्पि तेभ्य आकाङ्क्षादिरूपकारणसमवधानादेव विशिष्टबोधोपपतेः । एकपदार्थविशिष्टापरपदार्थशाब्दत्वस्यैव तत्कार्य्यतावच्छेद कत्वात् । 431 यत्तु लाघवाद् वृत्तिज्ञानजन्योपस्थितेर्विषयतासम्बन्धेन हेतुत्वमेव वाक्यशक्तौ प्रमाणमिति । तन्न । स्वातन्त्र्येण तद्धेतुत्वस्यैवासिद्धेः [H । तथाहि । तादृशकार्यकारणभावे वृत्तित्वेन पदवृत्तेर्निवेशः किं वाक्यवृत्तेः, किं वा वृत्तिसामान्यस्य ? / न तावदाद्यः । पदवृत्तिज्ञानजन्योपस्थितेः शाब्द हेतुत्वस्य सर्वेरेवाभ्युपगमात् । न द्वितीयः । वाक्यवृत्तस्ततः प्रागसिद्धेः । अत एव न तृतीयः । किञ्च तव मते वाक्यशक्तिजन्योपस्थितेः शाब्दबोधात्मकत्वेन तस्मिंस्तद्विषयत्वासम्भवादपि नोक्तरीतिः साधीयसी । अपि च वाक्यवृत्तिज्ञानस्य शाब्दसामान्येन स्वातन्त्र्येण हेतुत्वं यदा कदाचिद्विवरणादिना घ टादिपदशक्तिज्ञानजन्यपदार्थोपस्थितिदशायां घटमानयेति वाक्यशक्तिमविदुष आकाङ्क्षादिवशाच्छाब्दबोधोदयेन व्यभिचारात् । यदपि समभिव्याहाररूपाका चैव वाक्यमिति । तदपि न । तथा सति घटीया कर्मतेत्यादिबोधे घटमानयेति वाक्यं साकाङ्क्ष, निराकाङ्गं च घटः कर्मत्वमिति सर्वसिद्धव्यवहारानुपपत्तिः । पदयोः समभिव्याहार इतिवत् पदयोर्वाक्यमिति व्यवहारप्रसङ्गश्चेति समभिः व्याहृतपदानामेव वाक्यत्वमुपगन्तव्यम् । तथाच समभिव्याहारस्य शाब्दबोधहेतुत्वेऽपि वाक्यस्य तत्त्वं दुरुपपादमेवेति क्व वाक्यशक्तिसिद्धिः । समभिव्याहारनिष्ठबोधजनकत्वग्रहवतो बोधे तज्ज्ञानं हेतुरित्यपि रिक्तं वचः । अन्वयव्यतिरेकाभ्यां समभिव्याहारज्ञानस्यैव शाब्दधीहेतुत्वेन तन्निष्ठबोधजनकत्वज्ञानस्य हेतुताया एवाभावात् । न च तदपि सम्भवति । शाब्दबोधात् प्राक् संसर्गस्यैवा नुपस्थितेः । सामान्यतस्तदुपस्थितावपि विशेषरूपेण भानाऽर्थ तात्पर्य्यज्ञानाद्यपेक्षणे च मूलशैथिल्यात् तव वाक्यशक्तेरेवासिद्ध्यापत्तिः । वक्ष्यमाणरीत्या शाब्दबोधात् प्राक् तदुपस्थित्यभ्युपगमे वाक्यवृत्तिज्ञानजन्योपस्थित्यनन्तरं शाब्दबोधाभ्युपगमे वा shaabdpraamaannybhnggaapttiH| अनधिगतार्थग्रह कारणस्यैव प्रमाणत्वात् । अत एव सूत्रकृता " कृत्तद्धितसमासाश्च" ( pA0 sU0 1 2 46 ) इत्यत्र समासग्रहणं कृतम् । वाक्यशक्तौ तु तद्वैयर्थ्य स्पष्टमेव । "सामयिकः Page #445 -------------------------------------------------------------------------- ________________ कर दर्पणसहिते वैयाकरणभूषणसारे - ननु वाक्यार्थस्यापूर्वत्वात् कथं तत्र शक्तिग्रह इत्याशङ्ख्याहार्थ इति ॥ वाक्यस्येति shessH। वाक्यस्य वाक्यार्थे विशिष्य शत्यग्रहणश्चेत्तर्हि पदेऽपि समम् । पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्य इयर्थः । - यदि च पदशक्तिः पदार्थाशे ज्ञाता अन्वयांशे वाऽज्ञातो. पयुज्यत इति कुजशक्तिवादस्तदा ममापि वाक्यस्य शक्तिरज्ञातै. शब्दादर्थप्रत्ययः" इति कणादोक्तेर्वाक्यशक्तिग्राहकानुशासनादेरभावन तद्ग्रहाऽसम्भवाच्चेति वाक्यस्फोट आपातरमणीय एवेति ॥ पूर्वोक्तशकिग्रहप्रकारस्य शैथिल्यं मनसि निधाय तस्मिन् प्रकारा. न्तरं वक्तुमाग्रिमग्रन्थ इत्याशयेनाह-*नन्विति* ॥ अपूर्वत्वात्शाब्दबोधात् प्रागनुपस्थितत्वात् (1) / __ननु शाब्दबोधात् पूर्व पदे प्रत्यक्षायुपस्थितपदार्थनिरूपित. शक्तग्रहः सुलभ एवेति, पदे सममिति मूलमनुपपन्नमत आशयं प्र. काशयति-*पद एवंति* ॥ पदानामेवान्वितपदार्थे शक्तिरन्वयश्च सामान्यरूपेण ज्ञात अत एव घटादिपदादन्वितघटाधुपस्थितौ नियमेन तत्प्रतियोग्याकाङ्क्षा भवति-किमन्वितो घटः, किमन्वितं क. मत्वमित्याद्याकारा । सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वात् । विशेषरूपेण भाने त्वमादिपदसमभिव्याहारो नियामकोऽत एव तस्य शाब्दे भानम् । पदवृत्तिविषयत्वात् । अशक्यस्यापि भानातिप्रसङ्गात् । न चैवं घटमानयेत्यत्रेतरान्वितं कर्मत्वमिति रीत्यानेकधा संसर्गस्य भानापत्तिस्तत्तत्पदभ्यस्तथार्थोंपस्थितावप्याकाङ्क्षावशादेकधैव तद्भानप्रसङ्गात् । नचाकालायास्तद्भाननियामकत्वावश्यकत्वेन तत्र वृत्तिकल्पनाऽपार्थेति वाच्यम् , / अशक्यभानाभेयैव तदभ्युपगमात् । तथाच . दशक्त्यैव संसर्गभानोपपत्तौ तत्र न vaakyshktiH। पदत्वापेक्षया वाक्यस्य गुरुत्वाञ्चेति तन्मतम् । तथाचान्विताभिधानमतेऽपि पदे : (1) तेन कचिदिन्द्रियेण तज्ज्ञानसम्भवेऽपि न क्स्स्तिः। Page #446 -------------------------------------------------------------------------- ________________ स्फोटनिरूपर्णम् । वोपयुज्यत इति वादाभ्युपगमस्तुल्य इति भावः । ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रह इति चेत् तुल्यमित्याह - लक्षणादिति ॥ लक्ष्यते ततेऽनेनेति लक्षणं मनस्तस्मात् । अपिपदं पदपदोत्तरं बोध्यम् । पदेऽपि लक्षणात्तदग्रहश्वेतर्ह्यस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तदूग्रहः । 433 वाक्यार्थशक्तिग्रहासम्भवः समान इत्यर्थः ॥ *शातेति ॥ पदार्थानां प्रागुपस्थित्या तत्र पदार्थशक्तिग्रहसम्भवादिति भावः । *अशातैवेति । वृत्त्यभ्युपगमस्तु शाब्दे भानापत्त्यैवेति भावः ॥ पदाऽर्थवदिति सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् ॥ वाक्यार्थेऽपि-संसर्गेऽपीत्यर्थः । इदं च बोध्यत्वे शक्तिरित्यभिप्रेत्य ॥ तद्ग्रहः शक्तिग्रहः । लक्षणशब्दस्य चिह्नादौ प्रसिद्धेः प्रकृतोपयोग्यर्थपरतया तं व्याचष्टे - #लक्ष्यत इति ॥ मूले, *अर्थे इति ॥ निरूपितवं सप्तम्यर्थः । तच्छब्दाऽर्थे शक्तिज्ञानेऽन्वेतीत्यभिप्रेत्य व्याचष्टे -*पदेऽपी* त्यादि* ॥ *तदग्रह इति वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः ॥ अयं भावः । घटमानयेत्यादिवृद्धव्यवहाराद्यस्य पदे पदार्थशक्तिनिर्णयस्तस्य तद्वाक्यश्रवणे पदैः पदार्थोपस्थित्यादिसमवधाने मनसा तत्संसर्गोपस्थितिर्नानुपपन्ना । परन्तु मानसस्य प्रायः सं शयात्मकस्यापि सम्भवात्तनिश्चयार्थे शब्दास्स्दरः । तत्र शक्तिग्रहहेतुलिङ्गादेर्निर्णायकस्य सत्त्वेन संशयकत्वासम्भवादिति । ननु शब्दनिष्ठशक्ति निर्णयस्यैव शाब्दबोधे हेतुतावधारणने त स्य शाब्दबोधात् प्रागुक्तरीत्याऽसम्भवेन वाक्यशक्तेः शाब्दबोधहेतुत्वं दुर्घटमेवेत्यत आह - * वस्तुतस्त्विति* ॥ तद्ग्रहः = विशिष्टवाक्यार्थशक्तिग्रहः । तथाच शक्तिग्राहकशिरोमणिना व्यवहारेण पूर्वे वा * क्य एव शक्तिग्रहेण तस्यैव शाब्दबोधहेतुत्वाऽवधारणा तादृशवृत्ते स्वाश्रयविषयकत्व स्वविषयोबुद्ध संस्कारसामानाधिकरण्योभयसम्बन्धेन वैशिष्टयस्येदानीन्तनवाक्यज्ञानेऽप्यक्षतत्वान्न वृत्तिज्ञानस्य शाब्दबोधे हेतुतायां व्यभिचारः । मध्ये वाक्यार्थोपस्थितरनपेक्षणाच्च नोक्तदोषावसर इति भावः । Fu 55 Page #447 -------------------------------------------------------------------------- ________________ 434 दर्पणसहिते वैयाकरणभूषणसारे आवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रह इति बोध्यम् ॥ 66 ॥ इयमेव मीमांसकानां वेदान्तैकदशिनां च गतिरित्याहसर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥ 67 ॥ भाहास्तेऽपत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥ भाहा इति तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपल. क्षणम् । ननूक्तपक्षद्वयमनुपपन्नम् उत्पत्तेरभिव्यक्त(कदाऽसम्भवेन उत्पन्नानामभिव्यक्तानां वर्णसमूहरूपपदज्ञानासम्भवात् । तथाच ननु तर्हि पदस्फोटस्य निरालम्बनतापत्तिरत आह-आवापो. द्वापाभ्यामिति* ॥ आनयनाऽपसारणाभ्यामेकपदोपदानापरापदानुपा. दानाभ्यामित्यर्थः । तद्ग्रहा=प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः । त. थाच प्रत्येकपदशक्तिसाचिव्येनाऽऽकाङ्कादिवशात् पदाद्वाक्यार्थशा. ब्दबोधस्तदा पदस्फोटो, यदा तु तन्निरपेक्ष्यैव सा बोधं जनयति त. दा वाक्यस्फोट इति मतद्वयं पर्यवस्यतीत भाव्ः। , केचित्तु-उपस्थितपदार्थस्तदुपस्थितिर्वा शाब्दबोधहेतुर्न तु प. दज्ञानमपि । तद्विनाऽपि शाब्दबोधोदयेन व्यभिचारात् । तदुक्तं पश्यतः श्वेतमारूपं द्वेषाशब्दं च shRnnvtH। खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इति ॥ तन्न । शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शान्दापत्तेः । तत्र पश्यामि, न शाब्दयामीत्यनुव्यवसायान शाब्दत्वं यदि, तदा प्रकृतेऽपि समम् । उक्तप्रतीतेरनुमानेनैव निर्वाहात् तत्र शाब्दप्रत्ययस्त्वसिद्ध एवेत्यादि स्वयमूहम् । / 66 ॥ ___ *उपलक्षणमिति* ॥ त्वन्मते, गभीरायां नद्यां घोष इत्यादी प्र. त्येकपदशक्त्या स्वशक्यसम्बन्धरूपलक्षणयोक्तदिशाऽभीप्सितार्था. न्वये बाधाऽसम्भवात् स्वबोध्यसम्बन्धस्य लक्षणत्वाभ्युपगमेन वाक्यार्थमात्रे वाक्यलक्षणाङ्गीकारादिति भावः ॥ *पक्षद्वयामिति ॥ पदवाक्यभेदेन व्यवस्थितं स्फोटद्वयमित्यर्थः । अनुपपत्तिमेवाह-*u. Page #448 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 430 सुतरां तत्समूहरूपवाक्यज्ञानासम्भव इति चेन्न । ' उत्तरवर्णप्रत्यक्षसमये तस्मिन्नव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवचं, तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतदणवत्त्व(1)तस्मिन् सुग्रहमिति तादृशानुपूर्वी घटितपदत्वस्येव वाक्यत्वस्यापि सुग्रहत्वात् ॥ 67 ॥ त्पन्नानामिति ॥ वर्णानित्यतावादिमते वर्णानां योग्यविभुविशषगु. णत्वेन स्वोत्तरोत्पन्नगुणनाश्यत्वादेकदाऽवस्थानासम्भवः । तन्नित्यतावादिमते त्वाह-*अभिव्यक्तानामिति ॥ वर्णी नित्याः, किन्तु तदभिव्यक्तिरेवानित्या । वोत्पादकत्वेनान्याभिमतानामेव कण्ठा. द्यभिघातादीनां तदभिव्यञ्जकत्वाभ्युपगमात् । तथाभिव्यक्तपि यो. ग्यविभुविशेषगुणतया स्वोत्तरोत्पन्नगुणनाश्यत्वाविशेषात् । क्षणि. कत्वात्तद्विशिष्टवर्णानामपि युगपदवस्थानासम्भव एवेत्य्र्थ्ः। नन्वस्तु वर्णानां युगपदनवस्थानं, किमस्माकमनिष्टमत आह-* वर्णसमूहेति ॥ वाक्यस्फोटकल्पेऽपि तदाह-*तथाचति ॥ *शा. नासम्भव इतीति* ॥ आशुविनाशिनां क्रमिकाणां मेलकाऽसम्भवादन्तिमवर्णोत्पत्तिकाले, तदभिव्यक्तिकाले वा पूर्वपूर्ववर्णानां तावद. भिव्यक्तानां वाऽवस्थानासम्भवेन तत्समूहरूपपदस्य वाक्यस्य वा तादात्म्येन प्रत्यक्षकारणस्याभावात् । प्रत्यक्षस्यैवाऽसम्भवेन तत्रोक्त. शक्तिग्रहस्य ग्ग्न्कुसुमाय्मान्त्वादित्य्ख्न्न्द्द्लार्थ्ः। __अभिव्यक्तिपक्षमादाय समाधत्ते *उत्तरवर्णप्रत्यक्षेति* ॥ *अव्यवहितोत्तरेति ॥ एतन्मध्ये वर्णानां नित्यत्वेन सर्वेषामेव वर्णानामव्यवधानेन स्वाधिकरणक्षणोत्तरकालवृत्तित्वादव्यवस्थाप. त्या स्वस्वाभिव्यक्तिगतमेवाव्यवहितोत्तरत्वं वाच्यम् । तदारोपा. देव वर्णेष्वव्यवहितोत्तरत्वव्यवहारः । अत एव तत्रोपस्थितेर्विशेषणतया निवेशः । तच्चाव्यवहितत्वे सत्युत्तरत्वम् । अव्यवहितत्वं च स्वध्वंसानाधिकरणक्षणसम्बन्धित्वम् । तेन 'घटित, घट' इत्यादौ (1) उपस्थितविशिष्टतद्वर्णवत्वमिति । उपस्थितो यः प्रथमवर्णः विशिष्टो द्वितीयो वर्ण इत्यर्थ एवमन्यत्र । Page #449 -------------------------------------------------------------------------- ________________ 436 दर्पणसहिते वैयाकरणभूषणसारे इदानीमखण्डपक्षमाहपदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥ 68 ॥ वाक्यात पदानामत्यन्तं प्रविवेको न कश्चन ॥ .. पदे पचतीत्यादौ न व्र्न्नाः। नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजेनाह-वर्णेष्विति ॥ एकारौकारलकारऋकारादिवर्णे. ध्ववयवाः प्रतीयमाना(2)अपि यथा नेत्यर्थः । कचिदिवेत्येव पा. नाऽतिप्रसङ्गः । उत्तरत्वं तु स्वाऽधिकरणक्षणध्वंसाधिकरणसमयो. त्पत्तिकत्वम । तेन, 'पिष,मधु, शीघ्रम्' इत्यादौ न शीधुभागस्य पद. त्वम् । अन्यनिरूपिताव्यवधानादेरन्यसम्बन्धत्वाभावेन स्वत्वस्य प. रिचायकतया प्रवेशानाऽनुगमशङ्कापि । उत्तरवर्णोपस्थितेः पूर्ववर्णो. पस्थितिध्वंसानधिकरणसम्बन्धित्वात्तदधिकरणक्षणध्वंसानधिकर. णत्वाच निरुक्तसम्बन्धेन तद्वत्वमविकलम् । इत्थश्च पूर्वपूर्ववर्णो'. शे ऽलौकिकस्य चरमवर्णाऽशे लौकिकप्रत्यक्षस्य सम्भवात्तत्राऽर्थे बोधकत्वरूपशक्तः सुग्रहत्वादुक्तपदवाक्यस्फोटसिद्धिर्निराबाधेति भावः ॥ 67 ॥ इति भूषणसारदर्पणे पदवाक्यस्फोटनिरूपणम् ॥ 14 ॥ अखण्डस्फोटनिरूपणेऽवसरस्य सङ्गतित्वं सूचयत्राह-*इदानीमिति ॥ सखण्डस्फोटनिरूपणानन्तरमित्यर्थः ॥ *अखण्डेति* ॥ पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम । वर्णानामवयवाघ. टितत्वस्यापि सिषाधयिषितत्वादाह- दृष्टान्तेति ॥ दृष्टान्तवाक्य स्येवादिघटितत्वनियमेन तदभावात् कथं वर्णेग्वित्यादेस्तत्त्वमित्याशक्य यथाशब्दान्तर्भावेण मूलं व्याचष्टे-* यथेति ॥ *इवे. (2) प्रतीयमानेत्यादि । सा प्रतीतिस्तु तत्तदुश्चारणविशेषव्यङ्ग्यतत्तद्वर्णसमानाकारकध्वनिविशेषोपरागोपाधिका भ्रान्तिरेत्रातो नार्थसाधिका । एकारादाववयवकल्पने गौरवापत्तेः । Page #450 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । ठः । एवं वाक्येऽप्याह-वाक्यादिति ॥ पदानामपि वाक्याद्विवेको= भेदो नास्तीत्यर्थः । अयं भावः । वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहः । अनन्तवर्णकल्पने मानाभावात् । तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्याम् - "तारत्वादि वायुनिष्ठं वर्णेष्वारोप्यते" इत्यु 437 तीति* ॥ अवयवा इवेत्यर्थः । तथाच यथाश्रुतस्यैव दृष्टान्तत्वं नानुपपन्नमिति । 'विचिर् पृथग्भाव' इति प्रत्युपसृष्टघञन्तभावसाधन: प्रविवेकशब्दार्थः पृथग्भावो भेदे पर्यवस्यतीत्याशयेनाह - #भेद इति* ॥ ननु पदादिप्रतीतौ तदवयवानां वर्णानामुपलभ्यमानत्वात् कथं तदसत्त्वमत आह-*अयम्भाव इति ॥ *अखण्डमेवेति ॥ व्या ख्यातार्थम् । एवकारख्यवच्छेद्यं स्पष्टयति- - *न त्विति* ॥ *अनन्तेति* ॥ अनेकेत्यर्थः ॥ ननु 'ककारो, गकार' इति प्रतीतिरेव वर्णकल्पने मानम् । यदि च वर्णाभिव्यञ्जकत्वेनोत्पादकत्वेन वाऽभिमतवायुसंयोगविशेषाऽभिव्यक्तस्फोटे एव कत्वादिना तारसप्रतीतिविषय इति विभाव्यते, तदापि उत्पन्नः, ककारो, नष्टः ककारः' इत्यादिप्रतीत्यनुपत्तिः । sfoTA'tiriktakakArAdInAM त्वयाऽनभ्युपगमात् । तस्य च नित्यत्वात् । व्यञ्जकनिष्ठाया उत्पत्तेस्तद्विषयत्वे सुखादीनामपि नित्यतापत्तिरत आह-* तत्तद्वर्णोत्पादकत्वेनेति* ॥ वैजान्ये प्रमाणं दर्शयति-*वर्णजनकताया इत्यादि* ॥ तथाच तादृशवैजात्यं समवायेन sphoTAM'ze आदायारोप्यांक्तप्रतीतिवैलक्षण्योपपत्ती न तदनुपपत्तिरतिरिक्तककारादिवर्णसाधिका । नाऽप्युत्पन्नः क इत्यादिप्रतीतिस्तथा । 'सोऽयं क' इत्यभेदतत्प्रत्यभिशारूपबाधकसस्वेन तादृशप्रतीतेर्भ्रमत्वात् । नाऽपि सुखादीनां नित्यतापत्तिः । तनाशकस्य खोत्तरवर्त्ति योग्यत्मकविशेषगुणस्य जागरूकत्वादिति भावः ॥ भामत्यामु= तन्नामकवाचस्पतिग्रन्थे ॥ *आरोप्यत इती Page #451 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे तं देव्ताधिक्र्न्ने। नचैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम् । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथाच वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं, तदेवेदं वाक्यं सोऽयं गकार इति प्रतीत्या च स्फोटोऽखण्डः सिद्ध्यति । ति* ॥ एतदनुरोधेनैवादायेति पदमारोपपरतया व्याख्यातम् । मतान्तरन्तु वक्ष्यते ॥ वायुसंयोगोऽपीत्यपिरेवाऽर्थे । कण्ठताल्वाद्यभिघातजवायुसंयो. ग एवेत्यर्थः । समवायस्यानारोपितस्य वा जकतावच्छदकत्वे लाघः वात् । तथाहि संयोगस्यैव काद्यात्मकत्वमस्त्वत्यर्थः ॥ समाधत्ते*प्रत्यक्षेति* ॥ अयमाशयः । कादिवर्णानामुक्तसंयोगात्मकत्वेऽती. न्द्रियतापत्तिः । न च सेष्टाऽनुभवविरोधात् । नचोक्तकत्वम्यातीन्द्रि. यधर्मत्वेन कथं साक्षात्कारविषयत्वामति वाच्यम् । सुराभिचन्दन मिति प्रतीतौ चक्षुरयोग्यस्यापि सौरभादश्चाक्षुषविषयत्ववत्तस्यापि श्रोत्रग्राह्यत्वसम्भवात । विषयबाधेन परं sphoTAM'ze कत्वप्रतीतिभ्रातित्वमिति । . ___ अन्ये तु-कादिप्रतीतिर्यदि स्फोटांशे कत्वादिकं समवायेनावगा. हेत तदा तस्याऽभ्रान्तत्वसम्भावना, किन्तु स्वाश्रयाऽभिव्यङ्गयत्व. सम्बन्धेनैव तदंशे वैजात्यम् । न च स्वाश्रयाऽभिव्यङ्गयत्वस्य सम्ब. न्धत्वे प्रमाणाभावः । कादिप्रतीतेरेव मानत्वात् । विशिष्टप्रतीतिनियामकविशेषो हि स्म्ब्न्ध्ः। अत एव, 'लोहितः स्फटिक' इति बु. द्धः स्वाश्रयसंयोगस्य सम्बन्धतामामनन्ति । न च समवायविषयैव सा भ्रान्तिः । यथाकथञ्चित प्रतीतेः प्रमात्वोपपत्तौ भ्रमत्वकल्पना. या अन्याय्यत्वात् अधिकमग्रे वक्ष्यत इत्याहुः। ___ उपसंहरति-*तथाचेति* ॥ *वाचकत्वाऽनुपपत्येति* ॥ पदवा. क्ययोर्वर्णसमूहरूपत्वे उक्तरीत्या वर्णानां युगपदवस्थानासम्मवेन घाच्क्त्व्ग्र्हाऽनुप्प्त्येत्य्र्थ्ः। वर्णानामनित्यत्वे प्रत्यभिज्ञाऽनुपपत्तिः साऽप्यस्मन्नये नाऽस्तीत्याह-*तदेवेदमित्यादि* ॥ तत्व्यक्त्यमे Page #452 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवाच्छ्रूयमाणत्रर्णानामेव (1) वाचकत्वमस्तीत्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् । 439 यत्तु वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदायस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभव संस्कार सहकारेणैकदा समूहालम्बनरूपसकलज्ञानसम्भवस्तु सरोरसः राजजरा नदीदी दावगाहिपदाविशेष्यकप्रत्यभिज्ञानुपपत्त्या चेत्यर्थः ॥ उक्तरीत्या क थञ्चिच्छक्तिग्रहोपपादनेऽप्यनित्यवर्णघटितपदवाक्ययोरप्यनित्यतया प्रत्यभिशाऽनुपपत्तिर्दुष्परिहरैवेति भावः । *एतेनेति* ॥ प्रत्यभिज्ञानुपपत्तिसिद्धाखण्डस्फोटस्य वाचकत्वव्यवस्यापनेनेत्यर्थः ॥ *अननुभवादिति ॥ तथाच तत्रैव प्रमाणाभावेन वाचकत्वं दुरपराहतमिति भावः ॥ *तेषाम् * - गकारादिवर्णानाम् ॥ *स्फोटातिरिक्तेति ॥ गत्वप्रकारकप्रतीतिविषयगादिस्फोटस्यैवाऽस्माभिर्वाचकत्वाभ्युपगमादिति भावः । क्रमिकाणामपि स्थायिनां सहावस्थानादुक्तम्-*आशुतरेति ॥ तृतीयक्षणवृत्तिध्वंसप्रतियोगिनामित्यर्थः । आशुतरविनाशिनां सहोत्पन्नानां समुदायसम्भवादुक्तं-#कमवतामिति* ॥ *असम्भाव्यमिति ॥ प्रत्यक्षे तादात्म्येन विषयस्य हेतुतया समूहरूपविषस्यैवाऽभावादिति भावः ॥ * पूर्वपूर्वेति* ॥ ननु वर्णानित्यतावादिमते तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तेषां प्रत्यक्षस्यैवासम्भवात् कथं तज्जन्यसंस्कारस्य सहकारितासम्भवः । तथाहि । कादिप्रतीतः ककारादौ विशेषणतया कादित्वमवगाहते । विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया ककाराद्युत्पत्तिद्वितीयक्षणे निर्विकल्पक्रमभ्युपेत्य तृतीयक्षणे विशिष्टज्ञानवाच्यम् । तत्र न सम्भवति । (1) स्फोटातिरिक्तत्वाभावादिति । व्यञ्जकवायुसंयोगगत गत्वादिना स्फोटस्यैव भावादिति भावः । Page #453 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे नादिसाधारण इत्यतिप्रसङ्ग इति स्फोट एवाखण्डो नादाभि. व्यङ्गयो वाचक इति कैपटः । तत्तुच्छम् । पदज्ञानसम्भवस्पोपपा. सम्बन्धवति मानं च दृश्यते चक्षुरादिना । इति वृद्धोक्तेः । प्रत्यक्षे विषयस्य कार्यसहभावेन हेतुतया तृती. यक्षणे तद्वर्णरूपविषयस्याभावात् । न च ककाराद्युत्पत्तिक्षणोत्पन्न कत्वादिस्मृत्यैव द्वितीयक्षणे एव स विकल्पसम्भव इति वाच्यम । एवमपि प्राथमिकविशिष्टबुद्धेर्दुरुपपादत्वादितिचेत् । ___ अत्र वदन्ति । संसारस्यानादितया बालस्य स्तनपानप्रवृत्तिहत्वि. ष्टसाधनत्वस्मृतेरिव प्राथमिककत्वादिविशिष्टबुद्धिजनकस्मृतेः स. भवान्न तदनुपपत्तिः । ककाराद्युत्पत्त्यनन्तरं ककारो गकार इतिवि. शिष्टबुद्धेरेव च तादृशकल्पने मानमिति । ___अन्ये तु प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरण्यस्वाव्यवहितपूर्ववत्तित्वोभयसम्बन्धन सामान्य. तस्ताहशविशेषगुणस्य कारणता स्यात्तदा ककारादिप्रत्यक्षाऽनुपपत्तिः प्रसज्ज्यताऽपि । सैव न । अन्तिमशब्दनाशे सुषुप्तिप्राक्कालात्पन्नशा. नादिनाशे च व्यभिचारात् । किन्तु विजातीयगुणनाशे वैजात्यं चर. मशब्दादिव्यावृत्तमिव प्राथमिकविशिष्टबुद्धिविषयवर्णव्यावृत्तमपि । न च तादृशवैजात्यं मानाऽभावः । नाश्यताऽवच्छेदककोटिप्रविष्टत. यैव तत्सिद्धेः । तथाचान्तिमशब्दनाशेन द्वितीयक्षणस्यैव तादृशवर्णनाशेऽपि न तृतीयक्षणस्य तद्व्यक्तित्वेन हेतुत्वकल्पनात्र तृ. तीयक्षणस्थायिनस्तस्य प्रत्यक्षानुपपत्तिरुक्तहेतुहेतुमद्भावस्वीकारे'. पीत्याहुः। *अतिप्रसङ्ग इति* / सरसशब्दघटकसकाराकाररेफविसर्गानु: भवजन्यसंस्कारे र्स्बोधाप्त्तिरित्य्र्थ्ः। *नादाभिव्यङ्गय इति । ध्वन्यन्तर्गतवर्णाभिव्यङ्गय इत्य्र्थ्ः। अखण्डवर्णाघटितः । उपपादितत्वादित्यस्य सखण्डस्फोटनिरूपणावसर इति शेषः । तादृशप्रत्य. क्षस्यान्तिमवर्णाशे लौकिकस्थाऽतीतवर्णाशेऽलौकिकस्य सरोरस इत्याद्य्न्तिप्र्स्त्स्योप्पादित्त्वादित्य्र्थ्ः। अतिरिक्तस्य बाचकत्वे Page #454 -------------------------------------------------------------------------- ________________ . स्फोटनिरूपणम् । 441 दित्वात् । वर्णानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेत्यादिविकल्पग्रासाच्च । ननु त्वन्मतेऽप्येष दोषः । तत्तद्वर्णोत्पादकत्वेनाभिमतवा. युसंयोगानां प्रत्येक व्यञ्जकत्वं समुदितानां वेति विकल्पस्य स. द्भावादिति चत् । उच्यते । प्रसेकमेव संयोगा अभिव्यञ्जकाः, दृषणमाह-*वर्णानामिति । *विकल्पग्रासादिति । प्रत्येकव्यञ्ज. कत्वे आद्यवर्णादेव तदभिव्यक्तिसम्भवे इतरोच्चारणवैयर्थ्यांपत्तेरति. प्रसङ्गाच्च । समुदायस्य तूक्तरीत्या दुरुपपादकत्वेन तद्व्यञ्जकत्वस्याप्यसम्भवदुक्तिकत्वादित्यर्थः (1) / कयटाऽनुयायिनस्तु-पूर्वपूर्ववर्णकाले चेद् द्वितीयादिवर्णोत्पत्तिः सम्भवेत् तदा स्यादपि कथञ्चिद्भवदुक्तरीत्या पदवाक्यप्रत्यक्षनि र्वाहः । सैव न, किन्तु यावद्गकारे यतितं तेन तावदोकारे तेनैव यत्मेनैको वर्ण उश्चार्य्यते । तेनैव विच्छिन्ने तस्मिन् वर्णे उपसंहृत्य तं यत्नमन्यमुत्पाद्य द्वितीयः प्रवर्तते" इति, "परः सन्निकर्ष" (pA0 suu01।4।104) इति सूत्रस्थभाष्यप्रामाण्यातू पूर्ववर्णविनाशानन्तरं यत्नान्तरेण द्वितीयवर्णाऽभ्युपगमात् । - किश्च भवन्मते वर्णप्रत्यक्षस्यैवाऽनुपपत्तिः । तेषामुञ्चरितप्रध्वं. सित्वेन तदुत्पत्तेरभिव्यक्तर्वा क्षणिकत्वेनातीन्द्रियक्षणावच्छिन्नत्वात् । तथा "इको यणचि" (pA0 suu06।1।77) इत्यादिसूत्रोपयो. गिनोऽयं पूर्वोऽयं पर इति प्रत्यक्षविषयार्थकेदंशब्दाभिव्यज्यमानपौ. वापर्यव्यवहारस्यासम्भवः । एवं नष्टविद्यमानयोः सम्बन्धिनारख्य. वहितोत्तरत्वस्य सम्बन्धताया वक्तुमशक्यतयाऽपि पूर्वोक्तरीत्या पदप्रत्यक्षानुपपत्तिः । अपिच गृहीतशक्तिकस्यैव बोधकत्वमितिनियमेनोच्चारणभेदाद्भिन्नेषु shktigrhaasmbhvH| आनुपूर्यास्तत्तत्का. (1) यदि चरमवर्णस्यैव व्यञ्जकत्वमिति चेत्-तर्हि इतरवर्णवैयर्थ्यरूपदोषोऽस्त्येव । पूर्वपूर्ववर्णानुभवजसंस्कारसाहेतचरमवर्णानु. भवस्य व्यञ्जकत्वे तस्यैवार्थप्रत्यायकत्वमस्तु किमतिरिक्तस्फोटाही. कारेणेति भावः । Page #455 -------------------------------------------------------------------------- ________________ 442 दर्पणसहित वैयाकरणभूषणसारे परन्तु केचिद् गत्वेन, केचिदउत्वेन, केचिद्विसर्गत्वेनेत्यनेकैः प्र. कारैः । अत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते । एवञ्चाव्यवाहितोत्तरसम्बन्धेन घवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानकारणताया अविवादात् । परं स्वव्यवहितोत्तरत्वं लघटिताव्यवहितोत्तरत्वघटितत्वेनाऽननुगमकत्वाच्छक्ततावच्छेदक स्वासम्भवात् । अखण्डस्फोटाऽङ्गीकारे तु तत्तद्वर्णोपाध्यवच्छिन्ने त. स्मिन् पौर्वापादिव्यवहारविषयत्वस्य सुप्पाद्त्वानोक्ताऽनुप्प्त्तिः। तस्य चाऽनुपूर्व्यन्तर्गतसमस्तवर्णा एव यद्यप्यभिव्यञ्जकास्तथापि चरमवर्णाभिव्यक्त एव स बोधहेतुरिति नोक्तविकल्पस्याऽप्यवसर इत्याहुः। ___ ननु वायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वाभ्युपगमेऽपि गौरित्यत्र घटेन घटत्वेन च स्फोटोऽभिव्यज्यतेत्यत आह-*परन्त्विति । तथाच विलक्षणवायुसंयोगस्य गत्वप्रकारकस्फोटाभिव्यञ्जकत्वाभ्युपगमानोक्तदोष इति भावः । *अत एवेति । विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वाऽभ्युपगमादेवेत्यर्थः । *तदतिरेकास्वीकार इति* | तत्तत्संयोगादेव कत्वादिप्रकारकककारप्रतीत्यु. पपत्तौ स्फोटातिरिक्ततत्कल्पने मानाभावादिति भाव्ः॥ ननु सरो रस इत्यादावतिप्रसङ्गस्तदवस्थ एव सत्त्वादिरूपेणाभि. व्यञ्जकवायुसंयोगानामुभयत्र तौल्यादत आः-*एव्न्य्च्ति*| *घव त्वमिति । तथा चउपाधिकभेदमादाय तस्मिन्नेव टकारत्मके घटत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहविषयो यथा घटपदव्यवहारवि. षयता तथा रात्मक स्फोटे सत्त्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहे सरपदव्यवहारविषयतेति न सरात्मकस्फोटस्य रसरूपतेति भाव्ः। ननु तव मते गकारादिवर्णस्य नित्यस्फोटरूपतया नित्यत्वेन तद्ध्वंसाऽधिकरणक्षणाऽनुत्पत्तिकत्वविशिष्टतदधिकरणक्षणोत्पत्ति. कत्वरूपाऽव्यवहितोत्तरत्वालम्भवात् कथमुक्तप्रकारसम्भवोऽत आह-*परं त्विति* / तथाच वर्णानां नित्यत्वेऽपि तदभिव्यक्तरनित्यत्वस्य सांख्यानामपि सम्मतत्वेन तदव्यवहितोत्तरत्वस्य वर्णान्त Page #456 -------------------------------------------------------------------------- ________________ स्फोत्त्निरूप्न्न्म्। स्वज्ञानाधिकरणक्षणात्पत्तिकज्ञानविषयत्वं वाच्यम् । अत एव घज्ञानानन्तरटज्ञानविषयत्वरूपानुपूर्वीयादिनैयायिकद्धानां व्यव. हार्ः। एवञ्च न कश्चिद्दोषः । एतेन पर्यायस्थलेष्वके एव स्फोटो नाना वा ? नाद्यः । घटपदे एवं गृहीतशक्तिकस्य कलशादेबोधप्रसङ्गात् । नच तत्प.. व्याभिव्यक्ते शक्तिग्रहस्तत्पर्यायश्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं सति प्रतिपर्यायं शक्तिग्रहावश्यम्भावेन तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सति शक्तिग्रहत्वेनैव हेतुत्वे राभिव्यक्तावबाधेन तदादाय घटादिपदप्रत्ययोपपत्तिरिति भावः । *अत एवंति* / अभिव्य्क्तिनिरूपिताऽव्य्व्हितोत्त्र्त्व्स्यानुपूर्वीव्य्व्हार्नियाम्क्त्वादेव्त्य्र्थ्ः। नवीनैस्तथानभ्युपगदामाह-*वृद्धति* / * एतेनेति * / आनुपूर्व्यवच्छिन्नवर्णात्मकस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । अपास्तमित्यनेनाऽन्वयि । *स्फोट इति* / वाचकत्वेनाऽभिमता. 'खण्डपदार्थ इत्यर्थः । *नाध इति । नैक इत्यर्थः । तत्पक्षे दुषणमाह-*घटपद इति । घट इत्यानुपूर्व्यवच्छिन्नस्फोटे gRhiitshktiksyetyrthH| कलशपदादित्यस्यागृहीततर्वाच्छनास्फो. टशक्तिकादित्यादिः । *बोधप्रसङ्गादिति । घटबोधक्लप्तकारणता. ककलश इत्यानुपूर्व्यवच्छिन्नस्फोटस्य तदानीं सत्वान्नित्यकरूपत्वात् तस्य वर्णसमुदायरूपपदस्य वाचकत्वे तु नोक्तदोष इति भावः ॥ अर्थधीहेतुरिति* उक्तस्थले वाऽस्य स्फोटस्य कलशरूपपर्याय. ताभिव्यक्त्यवच्छिन्नशक्तिग्रहविषयत्वाभावान्न अर्थबोधप्रसङ्ग इति । *एवमिति* ॥ तत्पर्यायजन्यबोधे तत्पर्यायाभिव्यक्त्यवच्छिन्नशक्तिग्रहस्य हेतुत्वाभ्युपगम इत्यर्थः ॥ *शक्तिग्रहावश्यम्भावनेति ॥ नागृहीतविशेषणन्यायेन तत्पर्यायशक्तिग्रहस्यावश्यमभ्युपेयत्वादि. ति भावः ॥ *उचितत्वादिति ॥ औचित्यमेवाह-*तथा सतीति* ॥ *शक्तिग्रहत्वेनेति* ॥ ttpryaaygtshktigrhtvenetyrthH|| *लाघवा. Page #457 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे लाघवात् । अन्यथा तत्पर्यायाभिव्यक्तगतशक्तिमहत्वेन तत्वे गौरवात् । न द्वितीयः । अनन्तपदानां तेषां शक्ति चापेक्ष्य क्ल. सवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादिति परिमलोक्त(1)मपास्तम् । पर्यायेबनेकशक्तिस्वीकारस्य सर्वसिद्धत्वात् तदवच्छे. दकानुपूव्याः प्रागुपपादनादिति दिक् । 'दिति ॥ उक्तरूपाऽपेक्षयतस्य कारणतावच्छेदकत्वे लाघवादित्य य्ः॥ चो हेतो। पूर्वकल्पे गौरवं प्रकाशयति-*अन्यथेति* ॥ उक्ति. वैचित्र्यमेतत् ॥ *न द्वितीय इति* ॥ पर्यायस्थल स्फोटनानात्व. मित्यपि पक्षो नेत्यर्थः ॥ *अनन्तति* ॥ प्रतिपर्यायभिन्नानां स्फो. टानां कल्पनमित्यर्थः ॥ *शक्तिमिति* ॥ तत्तद्भदभिन्नानन्तशक्तिक. ल्पनां चापेक्ष्यत्यर्थः ॥ *लघुत्वादिति* ॥ तथाच वर्णातिरिक्तस्फो. टकल्पनाष्पार्थेति तद्भावः ॥ * पर्यायध्विति ॥ एकधर्मावच्छि. नबोधकनानापदग्वित्यर्थः ॥ *अनेकति * ॥ प्र्याय्भेद्भिन्न्त्य्र्थ्ः॥ *सर्वसिद्धत्वादिति ॥ तथाच पायेषु नानाशक्तिकल्पनाऽऽनुपू. व्येति न दोस्स्ः। अयमाशयः । वर्णाः स्फोटाऽभिव्यञ्जका इति स्वीकारे भवदुक्तदूषणस्यावसरो न तु स्फोटस्य वर्णानतिरेकपक्षे, तन्न, पृथक्शक्तिकल्पनाऽपार्थाभावेन गौरवासम्भवात् । पर्यायशक्तिग्रहकार्य्यतास् पच्छेदककोटावव्यवहितोत्तरत्वनिवेशेन व्यभिचारवारणे तुभयोः * स्म्मिति। ननु त्वन्मते स्फोटानतिरेकेण वर्णानां नित्यत्वादुत्पत्तिघटिताव्यवहितोत्तरत्वसम्बन्धेनोत्तरवणेषु पूर्वपूर्ववर्णवत्त्वरूपशक्ततावच्छेदकानुपूर्व्यसम्भवोऽत आह *तदवच्छेदकति* / शक्ततावच्छेदकेत्यर्थः |*प्रागिति* / स्वाऽभिव्यक्त्यधिकरणक्षणोत्पत्तिकाऽभिव्य क्तिविषयत्वमिति ग्रन्थेनेति शेषः । ननु वर्णानां नित्यत्वाभ्युपगमे (1) आदिपदाध्याहारेण न्यायरक्षामणिग्रन्थस्यापि सग्रहः । त- . प्रापि प्तेद्वोप्पादित्म्। Page #458 -------------------------------------------------------------------------- ________________ 445 स्फोटनिरूपणम् । . शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त नित्यवगैरेव स्फोटकायर्योत्पत्तौ स्फोटस्यैवाऽसिद्धिः । तथाहि । आनुपूर्ध्या भवद्भिरेवोपपादितत्वात्तद्विशिष्टानां तेषां पदत्वेन तत्प्र. त्यक्षस्य सौलभ्येन शक्तिग्रहस्य सूपपादत्वात्तदेवेदं पदं वाक्यमिति प्रत्यभिज्ञोपपत्तेश्चेत्यत आह *दिगिति* / तदर्थस्तु यदि स्वतन्त्रा . नित्या वर्णाः स्युस्तदा स्यादेव तैः स्फोत्ताऽन्य्थासिद्धिः। किन्तु कत्वादिना प्रतीयमानः स्फोट एव ककारादिवर्ण ityabhyupagamenoktAnyathAsiddhya'sambhavAdata एव नानावर्णकल्पनाप्रयुक्तगौरवशकापि नेति । ननु कोऽसौ स्फोटो यदनतिरिक्ता वर्णा इति चेदत्राहुः । ईश्वर. सिसृक्षा मायाबिम्बपरपायत्रिगुणात्मकाव्यक्तप्रभवः शब्दब्रह्मापरनामा चेतनाधिष्ठितोऽनभिव्यक्तवर्णविशेषो रवः परादिशब्दैर्व्यवह्रियमाणो नादः स्फोट इत्युच्यते । स च सर्वगतोऽपि पुरुषस्य शा. तार्थविवक्षाधीनप्रयत्नाधिष्ठितमूलाधारस्थपवनेनाऽभिव्यक्तः प्रे। ति व्यवहियते । नाभिपर्यन्तमागच्छता तेनाऽभिव्यक्तः पश्यन्ती. ति । पुनर्हदयमागच्छता तेनैवाऽभिव्यक्तस्तत्तदर्थोल्लेखिज्ञानविषयः परश्रोत्राग्राह्यत्वात् सूक्ष्मो मध्यमा धागिति । वक्त्रा तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । स एव चाऽऽस्य. पर्यन्तमागच्छता तेन वायुना कण्ठदेशे गत्वा मूर्धानमाहत्य परा. वृत्त्य तत्तत्स्थानेष्वभिव्यक्तः परश्रोत्रेणाऽपि ग्रहीतुं शक्यो वैखरीति व्यहियते । उक्ताऽर्थे प्रमाणं च "चत्वारि वाक् परिमिता पदानि । तानि विदुर्ब्राह्मणा ये म. नीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं घाचो मनुष्या वद. न्ति" इति shrutiH॥ बिन्दोस्तस्माद्भिद्यमानाद्रवाऽव्यक्तात्मकोऽभवेत् । स एव श्रुतिसम्पन्नः शब्दब्रह्मेति गीयते ॥ .. . इति पुराणवाक्यं च । भागवतेऽप्येकादशस्कन्धादौ स्फुटोस्. यमर्थः । शिक्षायामपि ___ आत्मा बुद्ध्वा समेत्यान्मनो युके विवक्षया । Page #459 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे एव स्फोटः । अन्यथा कपालातिरिक्तघटायसिद्धिप्रसङ्गश्चेति प्र. तिपादितम् ॥ 68 ॥ मनः कायाऽग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूभिहतो वक्त्रमापद्य मारुत्ः। वर्णान् जनयते इत्यनेन हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरप्र. णवरूपः स एव वाचकः । "ओंकार एव सर्वा वाक् सैषा स्पर्शीष्मभिर्व्यज्यमाना नानारूपा भवति" इति श्रुतेः । सर्वप्राणिहहे. शस्थत्वाच ब्रह्मपदव्यवहार्योऽपीत्यन्यत्र विस्त्र्ः॥ *इति प्रतीतेरिति* ॥ अन्यथा वर्णपरम्परारूपमालायास्तत्समू. हरूपपदानतिरिक्ततयाऽऽधाराधेयभावावगाहिप्रतीत्यनुपत्तिरिति भा. वः ॥ *अन्यथति* ॥ प्रतीतेः पदार्थासाधकत्व इत्यर्थः । *कपाले घट इति* ॥ प्रतीत्याभेदावगाहिन्या तसिद्धिप्रतीतेस्तदसाधकत्वे तु घटाद्यसिद्धिः स्पष्टैव । कपालतत्संयोगानादायैव ताशप्रतीत्यु. पपत्तेरिति भावः ॥ कौस्तुभे विति तुशब्देनाऽरुचिः सूचिता। तद्बीजं तु वर्णातिरिक्तस्फोटानङ्गीकारेऽपि नोक्तप्रतीत्यनुपपत्तिः । आनुपूर्व्यवच्छिन्नवर्णानां मालापदार्थत्वेन तत्रानुपूर्वीरुपपदस्याधाराधे. यमात्रसम्भवात् । घटकपालादीनां विजांतीयकरणजन्यत्वेन तद्भ dsyaaplpitumshkytvenoktaatiprsnggaabhaavaacceti| ___अन्ये तु-न वर्णानां स्फोटात्मकत्वम् । किन्तु स्फोटस्य वर्णाभि. व्यङ्गयत्वमेव । न च प्रत्येकव्य अकत्वपक्षोक्तदोषः । प्रयोगान्तर्गतस. कलवर्णानां तव्यञ्जकत्वेऽपि चरमवर्णाभिव्यक्तस्यैव तस्य वाचक. त्वोपगमादत एव नाद्य्व्र्न्न्जाऽभिव्य्क्त्युत्त्र्म्र्थ्बोध्ः। तस्यैकत्वे. 'पि तत्र व्यञ्जकरूपप्रतिबिम्बजन्यतद्रूपनिरूपितस्यैव प्रतीत्या नाना. त्वेन प्र्तीतिरौपाधिकी। एकस्यैव मुखस्य कृपाणदर्पणाद्यभिव्यञ्जकवशार्2यावर्तलत्वादिप्रतीतिवत् । अत एवाऽभ्युपगमार्थ न तत्र जातिकल्पनापि । वर्णभिन्नव्यञ्जकाऽभावाच्च न कदाचिदपि वर्णराहित्येन तत्प्रतीतिस्तत्प्रतिबिम्बसमर्पकाश्च संस्कारा एव । ते च येन Page #460 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः । पदस्याखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रयाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते 447 पञ्चकोशादिवत्तस्मात् कल्पनैषा समाश्रिता ॥ 69 ॥ - उपेयप्रतिपत्यर्था उपाया अव्यवस्थिताः ॥ उपेयप्रतिपत्यर्था इसन्तेनान्वयः । अयं भावः (1) / यथा क्रमेण चित्तस्थास्तेनैव व्यञ्जकरूपितता तस्येत्यभ्युपगमाच्च, न, सरो सर इत्यनयोरविशेषः । व्यञ्जकरूपरूआपितस्यैव तस्याऽर्थे शक्तिग्रहाच, न घटादिपर्य्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्रवणेऽर्थबोधापत्तिरत एवेदमेकं पदमेकं वाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इत्याहुः ॥ 68 ॥ * एवमिति* ॥ अखण्डस्फोटस्यैव वाचकत्वे इत्यर्थः । अप्रामा* ण्यप्रसङ्गमेवोपपादयति-पदस्येति ॥ वाक्यस्याऽप्युपलक्षणमिदम् ॥ *अखण्डत्वादिति ॥ प्रकृतिप्रत्यय विभागशून्यत्वादित्यर्थः । तथाभूतस्यैव वाचकता भवद्भिरुपपादितत्वादिति भावः ॥ शस्त्रस्य=व्याकरणात्मकस्य ॥ *प्रकृतिप्रत्ययाभ्यामिति ॥ ताभ्यां यद् व्युत्पादनं = शक्तिबोधनं, तन्मात्रप्रयोजनत्वादित्यर्थः ॥ तथाच प्रकृतिप्रत्ययविभागेन पदार्थवाचकत्वबोधकस्यास्य शास्त्रस्य पदस्याऽखण्डत्वेऽप्रमण्यापत्तिरिति भावः ॥ *उपेयप्रतिपत्त्यर्थेति ॥ वचनविपरिणामेन उत्तरत्राऽप्यन्वति । उपयस्य बोधनीयस्य प्रतिप ये ऐषा कल्पना श्रिता स्वकृता मुनिनेति शेषः ॥ तत्र दृष्टान्तमाह - *पञ्चकोशादिवदिति । दृष्टान्तमेव स्फुटयति-अयम्भाव इति* ॥ तत्र हि, "भृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् । स उवाचानं ब्रह्म" इति तस्योत्पत्यादि बुद्ध्वा पुनस्तेन पृष्टः " प्राणो ब्रह्म" इति (1) "अयंभावः । यथा भृगुवल्यामन्नप्राणमनोविज्ञानानन्दात्मककोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधाय याथावाऽऽनन्दवल्याम्" अयं पाठः दृश्यते क्वचित् । Page #461 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे भृगुवयां "मृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् । स उवाच अनम्" इति । तस्योत्पत्यादिकं बुध्वा पृष्ठे प्राणमनोविज्ञानाष्ष्नन्दात्मकपञ्चकोशोत्तरं "ब्रह्मपुच्छं प्रतिष्ठा" इति ज्ञेयं ब्रह्म प्रतिपादितम् । तत्र कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय । यथा वा आनन्दवल्लीस्थपञ्चकोशव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युस्पादनायैवेति । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्रं तदुपाय इत्यत आह- उपाया इति । उपास्योपायान्तरादः 1448 तस्याऽपि तथात्वं बुद्ध्वा पृष्टो, "मनो ब्रह्म" इति । तस्याऽप्यशित. मनं त्रेधा भवति - "यस्थूलं तत्पुरीषं, यन्मध्यमं तन्मांस यदणीयस्तन्मन" इति श्रवणादनित्यत्वमवधार्य पुनः पृष्टो, "विज्ञानं ब्रह्म" इति । तस्याऽपि वृत्त्युपहितत्वं ज्ञात्वा पुनः पृष्टेनोपदिष्टम् - "आनन्दो ब्रह्मेति व्यजानात्" / ततो वस्तुतत्त्वं प्राप्य स्थित इति प्रतिपा दितम् । ननु न शेयवल्ली पञ्चकोशप्रतिपादिका । पञ्चमस्यानुपपाद्यत्वादको शत्वाश्च तस्यैव तत्र ब्रह्मबोधनत्वात्, किन्तु इत्याशंक्यानन्दवलिस्थपञ्चकोशोदाहरणमाह-यथावेति ॥ तत्रत्या हि पञ्चकोशा उ पाय एव उपदिष्टपञ्चमानन्द कोषस्यापि वैशयिकतया नित्यत्वेन ब्रह्म. स्वात् "ब्रह्म पुच्छं प्रतिष्ठा" इत्यतः श्रूयमाणब्रह्मपद स्यैव मुख्यब्रह्म परत्वम् । अत एवाऽऽधारार्थकः पुच्छशब्दोऽप्युपपद्यते । तस्य लागूलरूपमुख्यार्थस्य बाधात् । एवञ्चानन्दवल्ल्यां यथा पञ्चकोशाः स. र्वाधारब्रह्मबोधनायोपायतयोपात्ता, न तु तेषां वास्तवब्रह्मत्वं तथेहाऽप्यवास्तव प्रकृतिप्रत्ययवाचकत्वव्युत्पादनं वास्तवस्फोटनिष्ठवाच कत्वबोधनायेत्याखण्डलार्थः ॥ * श्रवणादित इति ॥ आदिना मननादिपरिग्रहः ॥ *न शास्त्रमिति ॥ एतच्छास्त्रं विनापि श्रवणादिना तद्बोधेन व्यभिचारादिति भावः ॥ उपायस्योपायान्तरादूषकत्वे Page #462 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । षकत्वात् । तथाच व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते । मन्त्रजन्यमिवार्थस्मरणे । वेदान्तजन्यमिव ब्रह्मज्ञाने । तस्य च ज्ञानस्य यज्ञादीनामन्तकरणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वञ्च । तदुक्तं वाक्य. पदीये तद्वारमपवर्गस्य वाङ्गलानां चिकित्सितम् । .. सदृष्टान्तां युक्तिमाह-*तथाचेति ॥ व्याकरणाध्ययनस्य स्फोट. ज्ञानत्वे न कार्यतावच्छेदकं, किन्तु तादृशशानगतवैजात्यम् । तदव. च्छिन्नं च नोपायान्तरादिति न व्य्भिचार्ः। वैजात्यस्य प्रागनुपस्थि. तावपि कारणताग्रहो विधिवादोक्कदिशा वसेय इति भावः ॥ *मन्त्र. जन्यमिवति* ॥ मन्त्रजन्यतावच्छेदकामिवेत्यर्थः । एवमग्रेऽपि । / ननु पुरुषार्थसाधकस्य तस्य सम्पादनवैयर्थ्यमत आह-तस्य चेति* ॥ स्फोटज्ञानस्य चेत्यर्थः ॥ * यज्ञादीनामिति* ॥ कामनापरिस्यागन विधीयमानानां तेषामित्यर्थः । यज्ञादीत्यादिना "तमेतं वेदा. नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुत्युक्तदानादिपरिग्रहः । शरीरादीत्यादिना वागिन्द्रिय्प्रिप्र्ह्ः। ननु शरीरादिशुद्धेरप्यपुरुषार्थतया तदुद्देशेनापि प्रवृत्तिदुर्घटेत्यत आह-*साक्षादिति* ॥ स्वर्गादात्यादिनाऽपवर्गपरिग्रहः । साक्षास्वर्गहेतुत्वं, परम्परयाऽपर्वगहेतुत्वं चेत्यर्थः । स्वर्गहेतुत्वे "चैकः शब्दः" इति भाष्यपठितश्रुतिः परम्परया मोक्षहेतुत्वे च, "द्वे ब्रह्म NI वेदितव्ये" इति स्मृतिः प्रमाणम् । परम्पराघटकं चात्मतत्त्वज्ञा. नम् । "तमेव विदित्वा" इति श्रुत्या तदतिरिक्तस्य साक्षान्मोक्षहेतु. त्वव्यवच्छेदबोधनादिति बोध्यम् । उक्तार्थे हरिसम्मतिमाह-*तदुक्तमिति । तत्-नादात्मकस्फोटप्रतिपादकं शास्त्रम् । *अपवर्ग: स्येति* ॥ मोक्षस्येत्यर्थः । *द्वारमिति* ॥ त्दुप्योगीत्य्र्थ्ः। हेतुगर्भविशेषणमाह-वाङमलानामिति * / *चिकित्सितामति । अपनयना'. र्थकसन्नन्तात् कितः क्तप्रत्यये वाङ्मलकमकापनयनसाधनं यतस्ततो मोक्षद्वारामित्यर्थः । मनः शुद्धौ यज्ञादीनामिव वाक्शुद्धावेव तस्योप. Page #463 -------------------------------------------------------------------------- ________________ 45. दर्पणसहिते वैयाकरणभूषणसारे पवित्रं सर्वविद्यानामधिविध प्रकाशते । / इदमाचं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः । अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति । न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटघोषः । तस्या अलीकत्वासिद्धर्वक्ष्यमाणत्वात् । एवं रेखागवयन्याय आदिपदेन गृह्यते ॥ 69 ॥ पोगादिति भावः । यतः सर्वविद्यानां मध्ये पवित्रमतोधिविधं वि. धासु प्ररेण दीप्यत इत्य्र्थ्ः। तथाचोक्तम्-"तेषां च सामर्थ्य जु. SAM पवित्रं महर्षयो व्याकरणं गिराहुः" इति ॥ *इदमिति* ॥ सि. द्धिसोपानपर्वणां मध्ये इदं प्रथमं प्द्स्थित्याधिक्र्न्न्मित्य्र्थ्ः। अत्र स्फोटे अतीतविपर्यासो भ्रान्तिशून्य एतत्तत्त्वज्ञानवानिति यावत् । कैवल्यं पराख्यम् । * अनुपश्यतीति योगजधर्मेण प्रत्यक्षीकरातीत्य. र्थ्ः। तथाच योगित्वसिद्धौ न किंचिदवशिष्यते तत्त्वज्ञानमित्यर्थः तदुक्तं भागवते द्वादशे नादनिरूपणान्तरं यदुपासनया ब्रह्म योगिनो मलमात्मनः । . द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुर्नभवम् । इति भावः ॥ *अलीकत्वासिद्धेरिति* ॥ पञ्चकोशादिवत् प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन नात्यन्तासच्छशशृङ्गा. दिवदलीकत्वमिति वक्ष्यमाणप्रायत्वादित्यर्थः । अवास्तवत्वेऽपि मणिप्रभाप्रतिबिम्बस्य मणिप्राप्तावितस्याऽपि परमात्मदर्शने उपयोगसम्भवादिति भावः ॥ *आदिपदेनेति* ॥ पञ्चको. शादिवदित्यत्रोपात्तनादिशब्देनेत्यर्थः । न्यायस्तु समासवादे प्र. pshcitH॥ 69 ॥ उत्पत्तिविनाशप्रतीतिसाक्षिकं वर्णानामनित्यत्वं ताशवर्णात्मकस्फोटाभ्युपगमे तस्याप्यनित्यत्वप्रसङ्ग इत्याशङ्कासमाधानपरतया Page #464 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 451 ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्न इति न स्यात् । वायुमंयोगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वापत्तिश्चेत्यत आह कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥ 70 ॥ स्वरदैर्ध्याद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥ स्वीकारस्थलमाह-स्वरदैयद्यपीति ॥ आदिनोत्पत्तिविनाशसंग्रहः । उदात्तत्वादि न वर्णनिष्ठम् । तस्यैकत्वाद् निय मूलमवतारयति -* नन्विति* ॥ *वर्णजातीनामिति ॥ वर्णानां तद्वृत्तिकत्वादिजातीनां चेत्यर्थः ॥ *न स्यादिति* ॥ अयं भावः । उत्पन्नो नष्टो वा ककार इत्यादिप्रतीतिः ककारादिवर्णात्मकः स्फोटस्तद्वृत्तिजातिर्वोत्पत्त्यादिमत्त्वे विषयो वाच्यः । तथाच न सम्भव - ति । द्वयोरेव नित्यत्वाज्जायमानायास्तस्या विषयबाधेन भ्रमत्वापत्तेरिति तादृशप्रतीतिभ्रान्तत्व इष्टापत्तावाह -*वायुसंयोगेति* कादिप्रतीतीनां=ककारो गकार इत्यादिबुद्धीनाम् ॥ भ्रमत्वापत्तेरिति ॥ यथाश्रुताऽभिप्रायेणेदं पूर्वोक्ताऽन्तिमकल्पे भ्रमत्वाप्रसङ्गात् ॥ न च त्वन्मतेऽपि कत्वादीनां लौकिकविषयत्वानुपपत्तिः । तद्व्यञ्जकश्रोत्रसमवेतसमवायस्य लौकिकसन्निकर्षस्याभावादिति वा च्यम् । तन्मते कत्वादीनां वायुसंयोगवृत्तिधर्मत्वेन कत्वं साक्षात् -" करोमीति प्रतीत्या स्वसमवेतव्यञ्जकसमवायस्यैव संसर्ग तोपगमेन लौकिकविषयत्वाऽनपायात् । तादृशानेकप्रतीतीनां भ्रमत्वकल्पनाया एवौचित्यात् । आरोपे सति निमित्तानुसरणमिति न्यायात् । मूलं तु इत्थमवतारणीयम्. ॥ ननु स्वसमवेताभिव्यञ्जकगतसमवायस्य सम्बन्धता न केनाः नाप्यादृतेत्यत आह-* कल्पितानामिति* ॥ कल्पितानां वायुसंयो गगतधर्मविशेषणामुपाधित्वमुदात्तत्वादिप्रकारकप्रतीतिजनकत्वमि त्यर्थः । अधिकं त्वग्रे वक्ष्यते । दृष्टान्तस्फुटीकरणाय मीमांसकमतमाह -* उदात्तत्वादीति ॥ आदिनाऽनुदात्तत्वपरिग्रहः । u. दात्तत्वानुदात्तत्वयोः परस्परविरोधाद्वर्णभेदेन तत्सत्ता वाच्या । ब्रः Page #465 -------------------------------------------------------------------------- ________________ 452 . दर्पणसहिते वैयाकरणभूषणसारे त्वाच्च । तच्च, स एवायमितिप्रत्यभिज्ञानात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः । व्यत्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । नचोत्पत्तिप्रतीतिर्वाधिका । प्रागसस्त्रे सति सत्त्वरूपाया u. त्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अत एव वर्णमुच्चारयतीति प्रसयो, नतूत्पादयतीति व्यवहारश्च । उच्चरितत्वञ्च तालोष्ठसं. योगादिजन्याभिव्यक्तिविशिष्टत्वम् । किञ्च । व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठ र्णभेदश्च तदनित्यत्वेऽनेकत्वे वा स्यात्, तदेव तु न सम्भवतीत्याह-*तस्यैकत्वादित्यादि । नित्यत्वे प्रमाणमाह-*तच्चेति* ॥ नित्यत्वमेकत्वं चेत्य्र्थ्ः। त्यागायोगादिति* ॥ अविषयत्वायोगा. दित्यर्थः ॥ *बाधिकेति* ॥ व्यक्त्यभेदे प्रतीतिर्बाधिकेत्यर्थः । प्राग. सत्त्वे सतीत्यादि, स्वाऽधिकरणसमयध्वंसवत्वसम्बन्धावच्छिन्नप्र. तियोगिताकाभाववत्त्वावच्छिन्नकालकविशेषणतासम्बन्धरूपाया i. त्यर्थः । द्वितीयादिक्षणसम्बन्धस्य निरुक्तसम्बन्धेन स्ववत्वान्न तत्रा. तिप्र्स्न्ग्ग्ः॥ *अत एवेति* ॥ अनुभवविरुद्धत्वादेवेत्यर्थः ॥ प्रत्ययो ज्ञानम् ॥ व्यवहारः-शब्दप्रयोगः । ननुच्चारणमपि तदुत्पत्त्यनुकूलो व्यापार एव । तथाच सैव प्र. तीतिर्वर्णानित्यत्वसाधिकत्यत आह-*उच्चरितत्वञ्चेति* ॥ अभि. व्यक्तिविशिष्टत्वं तद्विषयत्वम् । तथाच ताशप्रत्ययाभिव्यक्तिनिष्ठं व. र्णनिरूपितविषयित्वमेव विषयीक्रियते । ननुत्पत्तिनिष्ठं वर्णवृत्तित्व. मिति न साऽनित्यत्वसाधिकेति भावः । ननु वर्णाऽभिव्यक्तिजनकः कण्ठताल्वाधभिघात एवोच्चारणपदार्थो, न वर्णोत्पत्तिजनक इत्यत्र किं प्रमाणम् । किञ्च वर्णाऽनित्यत्ववादिनामुत्पद्यते वर्णों वर्णमुत्पादयतीत्यादिप्रयोगा इष्टा एवेति नाऽनुभवविराधोऽपीत्यत आह-* किञ्चति ॥ उत्पत्त्यादेरित्यादिरित्यादिना विनष्टो वर्ण इति प्रतीतिप्रतिपादितविनाशः परिगृह्यते । परम्परया स्वाश्रयध्वनिव्यङ्गयत्व. Page #466 -------------------------------------------------------------------------- ________________ स्फोत्त्निरूप्न्न्म्। 453 त्वविषयत्वनाऽप्युपपत्तेर्न साऽतिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाञ्च न भ्रमत्वम् । साक्षात्सम्बन्धांशे भ्रम इत्यवशिष्यते । तदपि, सोऽयमि. त्यत्र व्ययभेदांशे(1) तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरि. क्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । न च वर्णस्थले ध्वनिसत्वे मानाभावः । तदुत्पाद कशङ्खा. द्यभावेन तदसम्भवश्चति वाच्यम् । ककारागुच्चारणस्थले तत्तस्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तेचंन्युत्पत्तेश्च दर्श नाजिह्वाभिघातजवायुकण्ठसंयोगादेयनिजनकत्व(2)कल्पनात् । रूपया नाऽतिरिक्तति वर्णानित्यत्वसाधिकेत्यर्थः । न तु स्फाटोऽतिरिक्तति तदर्थः । तैः स्फोटाऽनङ्गीकारात् । .. नन्वेवं ध्वंसोत्पत्यादेस्तादृशप्रतीत्या धणेप्यवगाहने भ्रान्तत्वा. पत्तिरत आहः-*परम्परया वर्णति* ॥ स्वाश्रयसंयोगाऽवगाहिन्या लोहितः स्फटिक इति प्रतीतेर्यथा न भ्रमत्वं, तथाऽस्या अपीति भावः । अवशिष्यत इत्यस्योत्पन्नो वर्ण इति प्रतीतेरिति शेषः । ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयत्वकल्पने गौरवमत A. ह-*परन्त्विति*-*अतिरिक्तति* ॥अधिकेत्य्र्थ्ः। तथाचाऽनेकवर्ण. तद्ध्वंसादिकल्पनाऽपेक्षया तत्प्रतीतेनियमतस्ताशसम्बन्धाऽव. गाहित्वकल्पनैव लघीयसीति भाव्ः। यदि वर्णस्थले ध्वनिनयत्यं स्यात् स्यादेवतदोत्पत्तस्तद्घटितपरम्परासम्बन्धेन व्र्न्न्निस्स्त्थ्ता। तत्रैव च मानाभाव इत्याशङ्कय निराचष्ट-*नचेति* ॥ वर्णपार्थक्येन ध्वनेरनुभवादिति भावः । हेत्वसमवधानादपि तत्सत्त्वं न घटत i. त्याहुः । / *तदुत्पादकति* ॥ शङ्खोष्ठाभिघातजवायुसंयोगादेरित्य. थः ॥ *वर्णानुत्पत्तरिति * ॥व्र्न्नान्भिव्य्क्त्रित्य्र्थ्ः॥ दर्शनादिति ॥ . (1) व्यक्त्यभदांश इति । व्यक्त्यभेदावगाहिनी या 'स एवायं ग. कार' इति प्रतीतिस्तस्या अभेदांश इत्य्र्थ्ः। (2) ध्वनिजनकत्वेति । अन्व्य्व्य्तिरेकाभ्यामुक्त्विध्वायुत्त्स्थान्स्ण्योगादेर्ध्व्जिन्क्त्व्क्ल्प्नादित्य्र्थ्ः। . Page #467 -------------------------------------------------------------------------- ________________ 454 . दर्पणसहिते वैयाकरणभूषणसारे तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिवध्यप्रतिबन्धकभावकल्पना निष्पमाणिका स्यादिति विपरीतगौरवं । एवं परस्परविरोधादुदात्तत्वानुदात्तत्वहस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमिति तेषामभिप्रायः । एवञ्चोत्पत्यादिनतीतीनां तत्पमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्धै. वोत्तरमिति भावः ॥ 70 ॥ तथाच पार्थक्येनानुभूयमानायाः प्रतीतेर्जिह्वाभिघातजकण्ठवायुसं. योगातोश्च सत्त्वान्न वर्णाभिव्यक्तिस्थले धनन्यनैयत्यमित्युक्तस. म्बन्धविषयकप्रतीतिनिराबाधेति भाव्ः॥ *तवैवेति* ॥ वर्णस्थले ध्वन्यसत्त्ववादिन एवेत्यर्थः ॥ *विपरीतगौरवमिति* ॥ स्वकारण. बलाजायमाने ध्वनौ वर्णोत्पादकसामग्याः प्रतिबन्धकत्वकल्पना ध्वन्यकल्पनाप्रयुक्तलाघवापेक्षया विपरीतगौरवग्रस्तेति यावत् ॥ वर्णनित्यतावादिनां मीमांसकानामित्यर्थः । *एवञ्चति ॥ उत्पत्या. दीनां वर्णाऽवृत्तित्व इत्यर्थः ॥ *प्रतिबन्धैवेति* ॥ पराऽभिमतसमाधेयमुत्तरं प्रतिबन्दिस्तयेत्यर्थः । तथाच तत्र मीमांसकैरुत्पत्त्यादिप्र. तीतेः प्रमात् यः समाधिराश्रितः स एवास्माभिरप्यनुसतव्य इति भाव्ः। तथा चाऽखण्डवाक्यस्फोटस्वीकारे न किञ्चिद् बाधकमि. ति फलितम् । नन्वेतत्कल्पे पदानामसत्वेन मीमांसकसिद्धान्तविरोधः । तथा. हि। 'व्रीहिभिर्यजत' इत्यत्र यागेन द्रव्यमात्राक्षेपे वीहिश्रुतिनियमा. र्था व्रीहिभिरेव नान्यैरिति । तत्र व्राह्यभावे नित्यकर्मणः प्रारब्धका. म्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते । बिहिन्वस्य शक्त्युपलक्षणत्वेन प्रतिनिधेरपि श्रौतत्वात् । भवन्मते तत्र प्रतिनि. ध्युपादाने त्द्वाक्याख्न्न्द्दार्थाऽन्नुस्स्त्थानान्नित्यादेविलोपाप्त्तिः। नी. घारकरणकक्रियाया अन्यत्वात् । 'क्रिया न प्रतिनिधीयते, द्रव्यं तु प्र. तिनिधीयते एव' इति परिभाषाया उच्छेदश्च । एवं "श्वेतं छागमाल भेत" इत्यत्र क्रियायाश्छागद्रव्येण सम्बन्धः श्रौता, द्वितीयाश्रुत्या तस्य साक्षात्प्रतिपादनात् । श्वेतगुणस्य तु वाक्यीयः सः । तत्सा. Page #468 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 455 मानाधिकरण्यात्तस्य निर्गुणस्य द्रव्यस्य निरधिकरणस्य गुणस्य वाऽसम्भवात् । श्वेतगुणस्य छागसम्बन्धमुपजीव्यैव क्रियासम्बन्धा. च्छतिप्रतिपादितद्रव्यसम्बन्धाद् वाक्यप्रतिपत्तिपुरः स्थितगुणस. म्बन्धस्य दुर्बलत्वात् , श्वेतच्छागाभावेऽन्यगुणकश्छाग आलभ्यते, न तु श्वेतगुणयुक्तो मेषः । shrutibaadhaaptteH| तस्य चाखण्डपक्षे a. सम्भवात् । एवमेव प्दार्थ्निब्न्ध्न्मीमाण्साबाध्म्भ्वोऽपि। अख. ण्डस्फोटस्यैव भवन्मते अखण्डार्थत्वेन केन कस्य बाधो भवेदिति चेत् । अत्राहुः। अखण्डवाक्यादखण्डतत्तदर्थाच्च रेखागवयन्याः येन पदपदार्थावापोद्वापाभ्यां कल्पितपदपदार्थमादाय प्रतिनिध्युपादनस्योपपत्तिः । RSINAM तत्त्वार्थावबोधेऽपि तत्त्वभूतेन वस्तुना व्यवहाराऽसम्भवाद् व्यवहारकालेऽनिर्धारिततत्त्वसदृशैस्तै नाप्र. कारैः पदतदर्थानां व्यवह्रियमाणत्वान्न तद्वचोभिः पदपदार्थानां वा. स्तवसत्यत्वम् । वाक्यार्थस्यापि तदापेक्षिकमेव । परमार्थदशायां स. स्याऽपि व्यावहारिकस्यासत्यत्वादिति । - नैयायिकास्तु-सर्वमिदं वर्णानां नित्यत्वे सम्भवेत । तत्रैव तु प्रमाणाभावः । शब्दमात्रस्याकाशसमवायिकारणकत्वात् । भेरीदण्डसंयोगादीनां ध्वन्यात्मकशब्दं प्रतीव कष्ठादिस्थानवाय्वभिघा. तस्थाऽपि वर्णात्मकशब्दं प्रत्यन्वयव्यातिरेकाभ्यां निमित्तत्वाऽवधा. रणाञ्च । एवञ्च तादात्म्यसम्बन्धेन ध्वंसत्वाऽवच्छिन्नं प्रति हेतुतयो. च्चरितवर्णस्य क्षणाऽन्तरितस्याऽप्रतीतेर्नष्टो वर्ण इत्येव प्रतीतेश्च । स्वाव्यवहितोत्तरवर्णस्यैव नाशकल्पने प्रतियोगितासम्बन्धेन योग्य. विभुविशषगुणस्य हेतुताया ज्ञानादिस्थले क्लप्तत्वाच्च । कण्ठता. ल्वाधभिघातस्य च कत्वादिकमेव काय्यतावच्छेदकं, न तु तत्तद्व. 'भिव्यक्तित्वं गौरवात् । न च लौकिकविषयितया कत्वमेव तद. वच्छेदकं वाच्यमिति न गौरवमिति वाच्यम् । तथा सति कोलाहलाऽप्रत्यक्षप्रसङ्गात् । न हि कोलाहलप्रत्यक्षं कत्वादिविषयकं, येन तल्लौकिकविषायतायाः कार्यतावच्छेदकघटकता सम्भाव्येत । किव घटायुत्पादकदण्डादेरपि तदभिव्यक्तित्वस्यैव कार्यतावच्छेदक त्वापत्तौ घटादीनामपि नित्यत्वापत्तिरिति बहुव्याकोपः ॥ न च सत एवाभिव्यक्तिरित साडयमताश्रयणादुक्तापत्तिरिष्टैवे. ति वाच्यम् । तन्मतस्याऽप्यापातमनोरमत्वात् । तथाहि अभिव्यक्तिः Page #469 -------------------------------------------------------------------------- ________________ 456 दर्पणसहिते वैयाकरणभूषणसारे __इत्थं च पञ्चधा व्यक्तिस्फोटाः । जातिस्फोटमाह-- सत्यसती वा। नाद्य्ः। घटानुत्पत्तिदशायां घटस्येव तस्या अपि सत्त्वाद् घट इति प्रतीत्यापत्तेः । अभिव्यक्तेरप्यभिव्यक्त्यगीकारेऽपि तस्या अपि कार्यत्वेन सत्त्वादुक्तदोषो दुरुद्धर एव । अन्त्ये स्व्सिद्धान्त्व्याघात्ः। युक्तितौल्येन पदार्थान्तरस्याप्युत्पत्तिसिद्धेरिति । किञ्चोत्पन्नो घटो नष्टो घट इति प्रतीत्या घटादीनामनित्यत्ववदुत्पन्नः ककारो नष्टः, सत्यविलक्षणप्रतीत्या kakArAdInAmanityatvamevAvadhAya'te / कत्वादीनां संयोगधर्मत्वं तु दुरुपपादमेव । वर्णासमेवतत्वेन श्रोत्राऽग्राह्यत्वप्रसङ्गात् । न चोक्तसान्निकर्षादेव तत्प्रत्यक्षोपपत्तिस्तथा सति shbdtvaadiprtykssaa'naapttH| न च तत्सम्बन्धस्य ककारं शृणोमीति प्रतीतौ भानं प्रमाणमपि शब्दं शृणोमीति प्रतीतेः समवायविषयकत्ववदुक्तप्रतीतेरपि तद्विषयकत्वनोपपत्तश्च । समवायांशे सर्वत्र तादृशप्रतीतीनां भ्रमत्वमित्यपि n। वर्णसमवेतत्वस्य तत्रा. भ्युपगमेन विषयाऽबाधात् । एवञ्च वर्णानामनकत्वेन तत्रादात्तत्वादि. प्रतीतिरपि स्वरसतः सङ्गच्छेत इति दृष्टान्तदौर्भिक्ष्यमेव । ___ एवश्च वर्णप्रागभावध्वंसानां प्रमाणसिद्धानामपलपितुमशत्वान्न तत्कल्पनागौरवमपि । नच वर्णानित्यतावादिमते सोऽयं गकार इति प्रत्यभिज्ञानुपपत्तिस्तस्यास्तज्जातीयत्वविषयत्वेनोपपादने तु तजा. तीयोऽयमित्येवाकारः स्यादिति वाच्यम् ॥न्य्त्र् प्रत्याभिज्ञायां गत्वा. देर्जातित्वेन भानं तत्रैव तस्यास्तज्जातीयोऽयमित्याकारो, यत्र तु स्वरूपेण तत्र सोऽयमित्याकार इत्यभ्युपगमात् । तज्जातीयाभेदावगा. हिन्यास्तदेवौषधमित्याकारायाः प्रत्याभज्ञायाः सर्वसिद्धत्वाच्च । तस्माद् वर्णात्मकस्फोटस्य वाचकत्वमसम्भवदुक्तिकमेव । स्फोटस्य ध्वन्यतिरिक्तत्वाभावाच्च योगशास्त्रादौ तस्य निरूपणं तूपासनार्थ. मेवेति प्रागुक्तप्रायम् । सखण्डस्फोटस्तु प्रागेव निरस्त इत्यानुपूर्व्यः वच्छिन्नवर्णानां वाचकत्वमूह्यमिति वदन्ति ॥ *इत्थनिति* ॥ पूर्वोक्तप्रकारित्यर्थः ॥ *पञ्चधात* ॥ वर्णपदवाक्याऽखण्डपदाऽखण्ड. वाक्यभेदभिन्ना इत्यर्थः ॥ 70 ॥ इति भूषणसारदर्पणे व्यक्तिस्फोटनिरूपणम् ॥ Page #470 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । .. शक्यस्व इव शक्तत्वे जातेलाघवमीक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ॥ 7 ॥ अयं भावः ॥ वर्णास्तावदावश्यकाः । उक्तरीत्या(1) च. सोऽयं गकार इतिवद्, योऽयं गकारः श्रुतः सोऽयं हकार इत्यपि स्यात् । स्फोटस्यैकत्वात् । गकारोऽयं न हकार इत्य्नाप्त्तेच्। किश्च स्फोटे गत्वाद्यभ्युपेयं, न वा ? / आये तदेव गकारो. 'स्तु । वर्णनियतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथाचा. .. क्रमप्राप्त जातिस्फोटं निरूपयति, मुले-*शक्यत्व इवेति* ॥ ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसवात्तदतजातेर्वाचकत्वविचारः काकदन्तपरीक्षासमोऽत आह सारे-*अयम्भाव इति* ॥ हकारगकारयोरभेदे साधकमाह-*स्फोटस्यैकत्वादिति* ॥ तदभिन्नाभिन्नस्य तदभिन्नत्वनियमेन हकारात्मकस्फोटाभिन्नगकारे तदभेदावगाहिबुद्धेः प्रमात्वापत्तिरित्यर्थः ॥ *अनापत्तेश्चेति* ॥ अभेदादेव च ताहशभेदाऽवगाहिबुद्धेः प्र्मात्वानुप्प्त्तेरित्य्र्थ्ः। ननु वर्णात्मकस्फोटस्यैकत्वेऽपि गत्वादिविरुद्धधर्माध्यासमूल. कभेदप्रतीतर्नाऽनुपपत्तिः । प्रामाण्यं तु तस्या बणैक्यवादिमते दूरा. पास्तमेवेत्यत आह-*किश्चति ॥ उपाधित्वाभिमतगत्वादीत्यर्थः । आधे स्फोटे ग्त्वाऽभ्युप्ग्म्प्क्स्से॥ तदेव-गत्वमेव । ननु गत्वादेर्वर्ण. धर्मतया भेदेन कथं तस्य तदात्मकत्वमत आह-वर्णनित्यतावादि. मिरिति* ॥ मीमांसकादिभिरित्यर्थः ॥ *अतिरिक्तति ॥ धर्मध. मिणोरभेदाभ्युपगमादित्यर्थः(2) ॥ *गौरवमिति* ॥ गकारादिप्र. (1) उक्तरीत्येति । वर्णानङ्गीकारसहितस्फोटाङ्गीकाररूपोकरीत्ये. त्य्र्थ्ः। (2) धस्तुतस्तु अनेकव्यक्तिनिष्ठानुगतप्रतीत्यैवातिरिक्तजात्यभ्युपगमः । वर्णानां नित्यत्वमते तु गकारादिव्यक्तैरैक्येन अनुगमाप्रस. क्त्या गकाराव्यतिरिक्तगत्वाङ्गीकारस्य निष्प्रयोजनत्वेन धर्मस्यैवा. स्वीकारेण धर्मधर्मिणोरभेदाभ्युपगमो व्यर्थ इति। Page #471 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे तिरिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये ग्कारादिप्र्तीतिविरोध्ः। .. वायुसंयोगवत्ति, ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेन्न । प्रतीतेविना बाधकं भ्रमत्वायोगात् । अस्तु वा वायुसंयोग एव गकारोऽपि । तस्यातीन्द्रियत्वं दोष इति चेद्धर्मबदुपपवेरिति कृतं स्फोटेन । तीतीनां गत्वादिविशिष्टगकारादिविषयकत्वेनोपपत्तिसम्भवादिति भावः । अन्त्ये स्फोटे गत्वाद्यनभ्युपगमकल्पे इत्य्र्थ्ः। *विरोध i. ति । गादिप्रतीत्यनुपपत्तिरित्यर्थः । गत्वस्यान्यधर्मस्य स्फोटावृ. तित्वेन तद्विशिष्टविषयकप्रतीत्यनुपपत्तिरिति भावः ॥ *वायुसंयोगवृत्तीति* ॥ स्वमते ध्वनिवृत्तीति, मतान्तरे पूर्वोक्तरीत्या तादृशवै. जात्यारोपेण प्रतीतेः सूपपादत्वादाह- आरोप्येति* ॥ *भ्रमत्वायो. गादिति ॥ साक्षात्सम्बन्धन प्रमात्वोपपत्तावारोपितसम्बन्धे तदु. पपन्नत्वे प्रमाणाभावादिति भाव्ः। - नन्वतिरिकानेकवर्णकल्पनापेक्षया तादृशप्रतीतीनां भ्रमत्वमेव न्याय्यमत आह-अस्तु वेति* ॥ तथाच तावतैव प्रतीतेः प्रामा. ण्यनिर्वाहेऽलं स्फोटकल्पनयेति भावः तस्य-संयोगस्य । *अतिद्रिआ यत्वमिति* / लौकिकविषयताशून्यमित्यर्थः । दोषः बाधकमित्यर्थः । प्रतिबन्धोत्तरयति-*धर्मवदिति ॥ यथा अतीन्द्रियमात्रवृत्तिधर्मत्व. स्य साक्षात्काराविषवत्वव्याप्यत्वं त्वया न स्वीक्रियते, तथाऽतीन्द्रि. यसंयोगगतविशेषस्य मयाऽपीत्यर्थः । यद्यतीन्द्रियस्यैवैन्द्रियक. त्वमत्यन्तासन्भवदुक्तिक, तदा तादृशवैजात्यस्य स्फोटधर्मवत्वमपि । तथैव प्रत्यक्षानुपपत्तरिति भावः । ननु कत्वादिधर्माणामतीन्द्रियत्वे. 'पि ज्ञानलक्षणया कादिप्रतीतौ तद्भाने बाधकाभाव इति चेन्न । क. कार इति प्रत्यये, कत्वं साक्षात्करोमीत्यनुव्यवसायेन लौकिकवि. षयत्वावगाहेन नोक्तप्रकारोऽसम्भवात् । शङ्खः पीत इति ज्ञानानन्त. Page #472 -------------------------------------------------------------------------- ________________ . स्फोटनिरूपणम् । तस्मात् सन्त्येव वर्णाः । परन्तु न. वाच्काः। गौरवात् । आकृत्यधिकरणन्यायने जातेरेव वाच्यत्ववद्वाचकस्यापि युक्त त्वाच्च । इदं हरिपदमित्यनुगतमीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वाचदवच्छेदकतया च जातिविशेषस्यावः श्यकल्प्यत्वात् । न च वर्णानुपूज्यव प्रतीत्यवच्छेदकत्वयोनिहिः । घटघट. त्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्ध्याप -- रोत्पन्नः, पीतत्वं पश्यामीति प्रत्ययस्तु भ्रम एव । दोषविशेषस्य तादृशविषयतानियामकत्वकल्पनगौरवादिति विभावनीयम् । उपसंहरात-*तस्मादिति ॥ कत्वादिविशिष्टविषयकसाक्षात्कारानुपपत्तिप्रमाणसद्भावादित्यर्थः ॥ *सन्त्येवेति* ॥ त्वदभिमतस्फोटात रिक्ता वर्णाः सन्त्येवेत्यर्थः ॥ * परामिति ॥ किन्त्वित्यर्थः । / *गौर वादिति* ॥ तत्तद्वर्णभेदभिन्नाऽनन्तशक्तिकल्पने गोर्वादित्य्र्थ्ः। ननु तावद्वर्णगतपदत्वादिजात्यनुगतीकृते चैकस्या एव शक्तर भ्युपगमान नानाविप्रयुक्तगौरवमत आह-*आकृत्यधिकरणेति* | न्यायस्तु नामाऽर्थनिरूपणे prpshcitH। ननु तादृशजातो मानाऽभा. वोऽत आह-*हरिपदमिति* ॥ अनुगतधर्म विना सफलताशप. देवकाकारतादृशप्रतीत्यनुपपत्तेरिति भावः । नन्वनुगतप्रतीतिमात्र. जातिसाधकत्वे विभुत्वादेरपि जातित्वापत्तिरतः करणतावच्छेदक. त्वादिनैव तत्सिद्धिर्वाच्या तदभावात् प्रकृते कथं तस्य जातित्व. मत आह-हर्युपस्थितित्वावच्छेदेनेति* ॥ कार्यतावच्छेदकप्रदर्श नमिदम् ॥ *अवश्योति* ॥ अन्यथा तावत्पदानां तत्तव्यक्तित्वेन हेतुतया व्यभिचारेणासम्भवादिति भावः ॥ *प्रतीत्यवच्छेदकत्व. योरिति* ॥ अनुगतप्रतीत्यवच्छेदकत्वयोरित्यर्थः ॥ *वर्णानुपूर्येति* ॥ तादृशजात्याभिव्यञ्जकत्वनावश्यकल्प्यया तयेत्यर्थः ॥ *निर्वाह इति* ॥ tthaavshyklptniytpuurvvRttitaa'vcchedktaanupuutyai| वानुगतप्रतातिकारणतावच्छेदकत्वयोः सम्भवेन तद्रूपविशिष्टपदोप Page #473 -------------------------------------------------------------------------- ________________ 40 दर्पणसहिते वैयाकरणभूषणसारे (1) / तस्मात् सा जातिरेव वाचिका, तादात्म्येनावच्छेदिका चेति। ननु सरो रस इत्यादौ तयोर्जात्योः सत्वादर्थबोधभेदो न स्यादित्यत आह-औपाधिको वेति ॥ वा त्वर्थे उपाधिरानुपूर्वी, सैव जातिविशेषाभिव्याञ्जिकेति भेदः करणीभूतज्ञानस्येति ना. तिप्रसङ्ग इति भाव्ः। उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-व. पोनामिति ॥ 71 ॥ स्थितित्वेन हेतुत्वमन्यथासिद्धिरिति भावः ॥ *अन्यथासिद्ध्यापत्ते. रिति* ॥ न च सेष्टा, प्रत्यक्षाऽऽदिप्रमाणविरोधादिति भाव्ः। ननु जातेः शक्यत्वे जातित्वं शक्यतावच्छेदकं वाच्यम् । तस्य च तदितरावृत्तित्वविशिष्टसकलतवृत्तित्वरूपतया तत्त्वाऽऽसम्भ. बो गौरवादत आह-*तादात्म्येनेति* ॥ अभेदेनेत्य्र्थ्ः। तथाच नोतदोष इति भावः । एतत्तत्त्वमभिहितं प्राक् ॥ *जात्योरिति* ॥ त. योः पदयो रेफाकारसकारविसर्गघटितत्वाविशेषाद्रसत्वाविशिष्टो. पस्थापकतावच्छेदकसरस्त्वावशिष्टोपस्थापकतावच्छेदकजात्यारेकतरस्या एव सत्ताया विनिगमकाभावात्ततो विलक्षणार्थबोधानुप. चिरित्यर्थः । वाशब्दस्य पक्षान्तरपरत्वभ्रमं निराकारोति-*वा त्वर्थ इति* ॥ अवधारणे इत्यर्थः ॥ *भेद इति ॥ तथाच तत्र वर्णतौल्ये. 'प्यानुपूर्वीचलक्षण्यन रसत्वविशिष्टोपस्थापकतावच्छेदकजातेर्निरुकाव्यवहितोत्तरत्वसम्बन्धेन र-विशिष्टसत्त्वादिरूपानुपूर्ध्या एव व्य. अकतया तदभावेन न सरः-पदासत्वविशिष्टबोधापत्तिरेवमप्यत्रा. पीति भावः । मृले तारमन्दवदित्यत्र तारमन्दशब्दो ध्र्म्प्रौ। तथा (1) अन्यथासिवापत्तेरिति । संयोगविशेषविशिष्टमृदादिभिरेव 'घट' इत्याधनुगतप्रतीतेर्दण्डादिकार्यतावच्छेदकत्वस्य च निर्वाहाद् घटवादिजातिरपि न सिध्येत् । एवं घटादिरवयव्यपि न सिंध्येत् । सयोगविशेषविशिष्टमृदादिभिरेव 'घट, इत्यादिप्रतीत्युपपत्तेरिति भाव्ः। Page #474 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 461 ननु जाते. प्रत्येक वर्णेष्वपि सत्वात् प्रत्येकादर्थबोधापतिः स्यादित्यत आहानेकव्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्म्ता॥72॥ कैश्चित व्यक्तय एवास्या ध्वनित्वेन प्रकाल्पताः ॥ * अनकाभिर्वर्णव्यक्तिभिरभिव्यक्तव जातिः स्फोट इति स्मृ. ता । योगार्थतया बोधिकेति यावत् । एतेन स्फोटस्य नित्यत्वासर्वदार्थबोधापत्तिरित्यपास्तम् । . ___ अयं भावः । यद्यपि वर्णस्फोटपक्षे उक्तदोषोऽस्ति । तथापि पदवाक्यपक्षयोन(1), तत्र तस्या व्यासज्ज्यवृत्तित्वस्य धर्मि च यथा वर्णानां नित्यैकत्वमते विजातीयवायुताल्वाद्यभिघातसत्त्वे ताल्वादिना भेद्प्र्तीतिस्त्द्व्दित्य्र्थ्ः॥ 71 ॥ वर्णजातिस्फोटमभिप्रेत्य शङ्कते, सारे-*नन्विति* ॥ जाते. रिति* ॥ अर्थबोधकजातरित्यर्थः ॥ *प्रत्यकेति* ॥ पदान्तर्गततत्त. द्वर्णोम्वत्यर्थः । एवमग्रेऽपि ॥ *अर्थबोधापत्तिरिति* ॥ तदभिव्यञ्ज. कवर्णसत्वादिति भावः ॥ *योगार्थतयति* ॥ स्फुटत्यर्थोऽस्मादिति वक्ष्यमाणावयवव्युत्पत्येत्यर्थः ॥ सर्वदा पदाश्रवणेऽपि ॥ *अपास्त. मिति* ॥ जातेः सनातनत्वेऽप्युक्तस्थले व्यञ्जकासमवधानात्तदभि. व्यक्त्यभावेन बोधस्यापादयितुमशक्यत्वादिति भावः । / मनु वर्णजातिस्फोटपक्षे पदघटकयावद्वर्णगतजातीनामेवार्थबोध. कत्वमुपगन्तव्यम् ॥ तत्र चान्यवर्णगतजातेरन्यवर्णानभिव्यङ्गयत्वातत्तद्वर्ण एवाभिव्यञ्जको वाच्य्ः। तथा चोक्तदोषस्तदवस्थ एवे. त्यत आह-*अयम्भाव इति* ॥ *उक्तदोष इति* ॥ तथाच दुधः त्वात् स पक्षी नाश्रयणीय इति भाव्ः॥ *तत्रेति ॥ पदे वाक्ये च ॥ तस्याः प्द्त्वादिजातेः॥ *व्यासज्यवृत्तित्वस्यति* ॥ पर्या. . (1) कथितदोष इत्यनुकृष्यते । तत्र व्यासज्यवृत्तित्वस्य पदादि. घटकयावद्वर्णसमुदायवृत्तित्वस्य वर्णस्फोटपक्षे तु नैवं वक्तुं shkym। प्रत्येकावृत्तस्तदनतिरिक्ततावद्वर्णसमुदायवृत्तित्वस्यासम्भवादिति । Page #475 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे ग्राहकमानसिद्धत्वादिति कैश्चिद् व्यक्तयो ध्वनय एव ध्वनिवयोर्भेदाभावादित्यभ्युपेयन्ते इति शेषार्थः । उक्तं हि काव्यप्रकाशे । "बुधैर्वैयाकरणैः प्रधानीभूतस्फोट - 462 त्याख्यविलक्षणसम्बन्धेन वृत्तित्वस्येत्यर्थः । ननु जातेः समवेतत्वस्यैव सार्वत्रिकतया कथमेतस्याः पर्य्याप्तत्वमत आह-* धर्मिग्राहकेति * ॥ धर्मवती जातिस्तद्ग्राहकं मानं पदत्वस्य वा वाक्यत्वस्य वाचकत्वाऽनुपपत्तिस्तत्सिद्धत्वादित्यर्थः । प्रत्येकवर्णविश्रान्तजातेर्वाचकत्वस्योक्तदूषणकवलितत्वेनासम्भवाद्वाचकत्वानुपपत्त्या कल्प्यमाना पदत्वादिजातिर्यदि पुनः प्रत्येकं वि श्रान्ता स्यात् तदा तत्सिद्धिरेव न स्यात् वाचकत्वाऽनुपपत्तेरपरि हारादतस्तत्साधकमेवं तत्पय्र्याप्तत्वसाधकमेवं चानेकव्यक्त्या भव्ययेत्यस्यानेक व्यक्ति पर्याप्तेत्यर्थ इति भावः । वस्तुतस्तु घटादिप्रत्येकव्यक्त्यैक्ये घट इति सर्वसिद्धप्रतीत्या व्यवहारेण च सिद्धयतु घटत्वादेः प्रत्येकमात्रवृत्तित्वम् । न ह्येकवर्णे घटपदादिव्यवहारो, येन पदत्वादेः प्रत्येकवृत्तिता स्यात् किन्तु पदशब्दः पदं न प्रकार इति वैपरीत्यमिति तादृशजातेः पय्र्याप्तत्वमावश्यकम् । पदत्वं न पर्य्याप्तं जातित्वादित्यनुमानं त्वप्रयोजकमनुकूलतक्कभावादिति विभावनीयम् । इदं पुनरिहावधेयम् । अनेकव्यक्त्यभिव्यङ्गयेत्यस्यानुपूर्व्यवच्छि वर्णाभिव्यङ्गयेत्यर्थः । नातः सरो रसं इत्यादौ अर्थभेदबोधाऽनुपपत्तिः । एवञ्च पूर्वोक्तार्थस्यैवाऽयं प्रपञ्चः । आनुपूर्वीवर्णयोर्विशेषणविशेष्यभावव्यत्यासः परं व्यतिरिच्यते । अत एवाऽग्रिमग्रन्थसङ्गतिरिति । व्यज्यतेऽनयेति व्युत्पत्या व्यक्तिपदार्थे वर्ण इत्यभि* प्रेत्याह *ध्वनिवर्णयोरिति । वर्णानां ध्वनिनैयत्यादभेदोपचारोऽत एव पस्पशायां "अथ गौरित्यत्र कः शब्द" इति प्रश्ने "लोकेऽर्थबो धकत्वेन गृहीतो ध्वनिवर्णात्मकः समूह" इत्यर्थकम् । "अथवा प्रतीतपदार्थको ध्वनिः शब्द" इत्युक्तमिति भावः । शेषार्थ इति* / प्रकृतकारिकोत्तरार्द्धार्थ इत्यर्थः । वर्णेषु ध्वनिव्यवहारे सम्मतिमाह *उक्तं हीति* | *काव्यप्रकाश इति । Page #476 -------------------------------------------------------------------------- ________________ स्फोटनिरूपणम् । 463 रूपव्यायव्याकस्य शब्दस्य ध्वनिरिति' व्यवहारः कृतः" इति ॥ 72 ॥ ननु का सा जातिस्तत्राह सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ॥ 73 ॥ * सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥ प्रतिभावं प्रतिपदार्थम् । सत्यांशो जातिः, असत्या व्यक्त. यः । तचव्यक्तिविशिष्टं ब्रह्मैव(1) जातिरिति भावः । उक्तञ्च कैयटेन "असत्योपाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्दवाच्यमि. "इदमुत्तममतिशयिनि व्यङ्गथे वाच्याद् ध्वनिर्बुधैः कथितः" / इति वृत्तिव्याख्यावसर इति शेषः । *स्फोटव्यङ्गयेति । स्फोटरूपं यद् व्यङ्गयं, तव्यञ्जकवर्णात्मकशब्दस्येत्यर्थः ॥ 72 ॥ . ___ नन्वेतावता प्रबन्धेन पदत्वादेर्जातित्वस्य तद्वाचकत्वस्य च व्यवस्थापनमफलं, पुरुषार्थाऽनुयोगित्वादित्याशङ्कय समाधानपर. तया मूलमवतारयति *ननु का सेति* / सा वाचकत्वेनाभिमता जातिः केति योजना । *सत्यांश इति । सत्यत्वं कालत्रयाबाध्यत्वं, तद्विपरीतमसत्यत्वम् । पर्यावसितार्थमाह तव्यक्तीति । तदः व्य्क्त्युप्ल्क्स्सितीम्त्य्र्थ्ः। परमार्थब्रह्मणा व्यक्तीनां वैशिष्टयासम्भ. वात् । अत एव जगत्कर्तृत्वादीनां तदुपलक्षणत्वमामनन्तीति बोध्य्म्। *जातिरिति* / तव्यवहारविषय इत्य्र्थ्ः। *असत्योपाधी. ति । व्यक्तीनामुपाधित्वं च, वस्तुत एकस्या अपि नानाप्रती. तिजनकत्वं तदवच्छिन्नं त्दुप्ल्क्स्सित्मित्य्र्थ्ः। *द्रव्यशद्वति । गवादिशब्देत्यर्थः । गुणगतजातेरनङ्गीकारादथवा द्रव्यात्मको यश्श. ब्दस्तद्वाच्यमित्यर्थः । मीमांसकैः शब्दस्य द्रव्यत्वोपगमात् । (1) आधेयतासम्बन्धेन तत्तद्व्वक्त्युपहितं ब्रह्मैकजातिरूपमिति तस्यानित्यत्वं नानुपपन्नमिति भाव्ः|.. . Page #477 -------------------------------------------------------------------------- ________________ 464 दर्पणसहिते वैयाकरभूषणसारे त्यर्थः (1) इति । "ब्रह्मतत्वमेव शन्दस्वरूपतया भाति"(2) इति च । कथं तर्हि, ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्वादनित्यत्वम् । "आत्मरेदं सर्वम्" इति श्रुतिवचनादिति कैयटः सङ्गच्छताम् । अविद्या आविद्यको धर्मविशेषो वेति पक्षान्तरमादायेति द्रष्टव्यम् । / 73 ॥ *शब्दस्वरूपतयेति । श्रुत्यात्मकशब्दरूपतयेत्यर्थः । "रे ब्रह्मणी वेदितव्ये" इति shruteH। ___ अयमाशयः । "तस्मादेतस्माद्वा आत्मन आकाशः सम्भूत" इत्यादितैत्तिरीयकश्रुतौ ब्रह्मणो जगदुपादानत्वश्रवणादुपादेयस्य चो. पादानाभिन्नत्वस्य लोकप्रसिद्धत्वान्नामार्थयोरपि स्वाभिन्नोपादानाभिन्नत्वे सुस्थे पृथक्प्रतीयमानजगतो, "नेह नानास्ति" इति श्रुत्या बाधे दृढे, बाधितार्थप्रतीतेरधिष्ठानसत्तैकनियामकत्वेनावशिष्यमाण. ब्रह्मणः सद्रूपस्य साक्षाज्ञातुमशक्यतयोपलक्षणीभूतरूपनामनिरूप. णद्वारा तज्ज्ञानाय शास्त्रस्योपयोग इति । *कथमिति* / सङ्गच्छता. मित्यनेनान्वितम् । पूर्वीपरविरोधादिति भाव्ः। मिथ्याज्ञानरूपाया. स्तजन्यसंस्काररूपाया जातित्वासम्भवादाह *आविद्यक इति । अविद्याकल्पित इत्यर्थः । *धर्मविशेष इति । अत्र वृत्तिवारणाय, *धर्मेति । तद्व्यक्तित्वादिवारणाय, *विशेषेति । तथाच मतभेदेनाऽर्थद्वयस्याप्याकरस्थितत्वान्न पूर्वापरविरोध इति भावः । घस्तुतस्तु गवाद्यपाध्यवच्छिन्नसत्तात्वमेव गोत्वादिव्यवहारनि. यामकमद्वैतदर्शने च गवादेरवच्छेदकस्याभावान्न सत्ताया विशिष्टसत्तात्वं, तदानीं निर्द्धर्मत्वेनैवावस्थानादित्यर्थपरतयाऽपि विरोधः सुपरिहर इति बोध्यम् ॥ 73 ॥ ___ (1) असत्यति । अयं कैयटग्रन्थः" द्रव्यं नित्यम्" इति पस्पशा. ह्निकस्थभाष्यव्याख्यानरूपः । (2) अयं च "चन्द्रतारकावत् प्रतिमण्डितो वेदराशि" इति प्र. त्याहाराह्निकभाष्यव्याख्यानरूपण Page #478 -------------------------------------------------------------------------- ________________ 465 . स्फोटनिरूपणम् । तमेव ससांशं स्पष्टयतीत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् ॥ ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ 74 ॥ ' अयं भावः । "नामरूपे व्याकरवाणि" इति श्रुतिसिद्धा द्वयी सृस्स्त्तिः। तत्र रूपस्येव नान्नोऽपि तदेव तत्त्वम् । प्रक्रियां । यद्यप्यविशेषेण वाक्यविषयेऽखण्डवाध्यतजातिरूपस्फोटद्वय मुक्तं, तथापि नादात्मकस्फोटकल्पे शास्त्रस्य पुरुषार्थे परम्परयो. पयोगित्वमन्तिमकल्पे तु साक्षादेवेति तस्यैव मुख्यत्वमित्याशयेन मूलमवतारयति *तमेवेति* I "अयमात्मा" "तत्सत्यम्" इत्यादि. श्रुतिसिद्धं यत्सत्यं तत्र सा जातिरित्यनेनोक्तमेवेत्यर्थः । मूले, *इत्थमिति* / पूर्वोक्तप्रकारेण अध्यस्तवाचकत्वेभ्यः प्रकृत्यादिभ्यः. पृथक्रियमाणम् । अत एव निरञ्जनम्-उपाधिविनिर्मुक्तम् । अत evaakssrmvinaashi| __"यस्तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति । " ... इति स्मृतेः । सोपाधिकस्यैव विनाशप्रतियोगित्वात् । शब्दतत्त्वं, शब्दपदं रूपस्याप्युपलक्षणम् । तेन, नामरूपोपादानं यत्तद् ब्रह्मैवेति विशेषणसङ्गतैवकारेण ब्रह्मतादात्म्याऽभावरूपे विशेषणाऽयोगव्यव. च्छेदे शब्दतत्त्वरूपान्वायतावच्छेदकव्यापकत्वं बोध्यते ॥ प्राहु-प्रकर्षेण कथयन्ति । ब्रह्माऽभेदेन जानन्तीति यावदिति तदर्थः । तत्र शब्दोपादानत्वस्य तन्त्रान्तरे गगनादी प्रसिद्धः कथं ब्रह्मणस्तदुपा. दानत्वमित्याशङ्कायामाह-*अयम्भाव इत्यादि * ॥ *नामरूपति* ॥ "अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति सिद्धेत्य्र्थ्ः। *द्वयीति* ॥ नामरूपात्मकन्यवयवसमूहरूपेत्यर्थः ॥ *तति* ॥ सृ. ष्टिद्वयमध्ये । / *रूपस्येवेति । aakaashaadyaatmkaarthsyevetyrthH|| *ना. म्न इति ॥ तद्वाचकशब्दस्यापीत्यर्थः ॥ तदेव-ब्रह्मैव ॥ तत्त्वमुपा. दानमित्मर्थः । "तस्मादेतस्माद्वा आत्मन" इत्यादिश्रुतेः । शब्दतन्मा. त्राकाशोपादानत्ये पर्यवसानाद्वयोरप्युपादानं ब्रह्मैव । अत एव तयोः प्र्स्प्र्म्भेद्सिद्धिः। स्वोपादानब्रह्माभिन्नत्वात् । न च ब्रह्मा Page #479 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे zastva'vidyAvijRmbhamaNamAtram | उक्तञ्च वाक्यपदीये-- शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । समारम्भस्तु(1)भावानामनादि ब्रह्म शाश्वतम् ॥ इति ॥ णो जगदुपादानत्वे विकारित्वाऽऽपत्तिः । 'जगदेतद्विवर्त्तते' इति वद. ता मूलकृतैव समाहितत्वात् । तथाच व्यावहारिकप्रातिभासिकपदार्थनिरासेन श्रुत्या ब्रह्मैव परिशेषीक्रियते इति प्रागुक्त एवाऽर्थः । ननु नानात्वस्य सर्वथैव मिथ्यात्वे कथं स प्रत्ययो लोकानामत आह-*प्रक्रियांशस्त्विति* ॥ प्रकृतिप्रत्ययपञ्चकोशादिव्यवहारांश. स्त्वित्यर्थः । *अविद्येति ॥ मलिनसत्त्वाज्ञानविलास एवेत्य्र्थ्ः। तथाच ब्रह्माऽतिरिक्तत्वेनाऽसतानामपि तेषां पार्थक्येन प्रतीतिरधि. ष्ठानाऽज्ञानकृतैवेति, न यावदधिष्ठानाऽज्ञानं तावत् तन्निवृत्तिरिति भावः । ननु तादृशब्रह्मज्ञाने कथं शास्त्राणामुपयोगोऽत आह*प्रक्रियांश इति* ॥ प्रकृतिप्रत्ययादिव्युत्पादनं त्वित्त्यर्थः ॥ अवि. धेति* ॥ तथाच पञ्चकोशादिन्यायेन शास्त्राणामुपयोगो, न तु तज्ज्ञाने साक्षादुपयोग इति भावः ॥ *अविद्यैवोपवर्ण्यते इति* ॥ वा. क्यपदीयाऽनन्तरम् उपाया: शिक्ष्यमाणानां बालामुप्लाल्नाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति श्लोकः । "समारम्भस्तु भावानामित्यस्व" पूर्वार्द्धन्तु घटादिदर्शनाल्लोकः परिछिन्नोऽवसीयते ॥ इति ॥ तदर्थस्तु यथा घटदिकं दृष्ट्वा लोको विश्वप्रपञ्चः परिच्छिन्नः कि. श्चिनिष्ठकारणतानिरूपककार्यतावत्वेनाऽनुमीयते, एवं भावानामा. काशादीनां, समारम्भादितिसम्यगारम्भो जननं यस्मात् । भाव. प्रधानश्च निर्देशः तदुत्पत्तिहेतुत्वादित्यर्थः । भावोपादानत्वादिति यावत् । तादात्म्येन वा हेतुः ॥ *समारम्भादिति* ॥shaashvtN नित्यमा (1) भावाना=दृश्यमानघटादिपदार्थानाम् |स्मार्म्भ्ः उत्पत्ति रित्य्र्थ्ः। Page #480 -------------------------------------------------------------------------- ________________ ... स्फोटनिरूपणम् । 467 ब्रह्मैवेत्यनेन, "अत्राय पुरुषः स्वयज्योतिः," "तमेव भान्तमनुभाति सवम्" "तस्य भासा सर्वमिदं विभाति" इति श्रुतिसिद्धस्त्रपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फोटशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्रचारायान्ते मङ्गलं स्तुतिनतिरूपमाह-पूर्णात्मने इत्यादिना ॥ 74 ॥ पिब्रह्म आदिमत्सकारणकामवाऽवसीयत इत्य्नुस्स्ज्ज्य्ते। परिणाम्यु. पादानत्वे तस्मिन्नभ्युपगम्यमाने vikaaritvprsnggshngkaa| वस्तुतोन तत्प्रसक्तिर्विवत्तापादानतया तदेवाङ्गीकाराद्रज्ज्वादौ प्रातिभासिकभुज. ङ्गस्येवेति भावः । "अनादि ब्रह्म शाश्वतम्" इति पाठस्त्वन्यतरविशेः षणोपादनवैया पत्त्या नाद्र्न्नीय्ः। ___ ननु नादेऽपि ब्रह्मव्यपदेशस्य प्रायशो दर्शनात पुरुषार्थानुपयो: गितदभेदज्ञानसम्पादनवैयर्थ्यमत आह-*ब्रह्मैवेति* ॥ तथाच प्रकते ब्रह्मपदस्य स्वप्रकाशरूपब्रह्यपरत्वान्नोक्तानुपपत्तिरिति भाव्ः। "तमेव भान्तम्" इत्यस्य "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्नि" इति पूर्वार्द्धम् । श्रुतीत्युपलक्षणं यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । __इत्यादिस्मृतेर्पि॥ *svprprkaashktvmiti*|| तत्र परप्रकाशकत्वे मानमुक्तम् । स्वप्रकाशकत्वं च स्वभिन्नाप्रकाश्यत्वे सति प्रका. श्यत्वम् स्वात्मकनित्यज्ञानविषत्वमिति यावत् । "नित्यं विज्ञानमा. नन्दं ब्रह्म" इति श्रुत्या ब्रह्मणो नित्यज्ञानानन्दस्वरूपत्वप्रतिपादनात प्रकृतश्रुतिः । स्वयमेवात्मनात्मानं वेत्सि त्वं पुरुषोत्तम । इति स्मृतिश्च । स्वप्रकाशत्वे च "न तद्भासयते सूर्य" इत्या. दि स्मृतिश्च मानकधितमन्यत्राऽनुसन्धेयम् ॥ *सुचयतीति । स्फोटस्वप्रकाशपदयोः पर्यायत्वं बोध्य्तीत्य्र्थ्ः। तथाच जा. तिस्फोटवादिमते उपाधिनिरासद्वारा शब्दब्रह्मणः स्वप्रकाशत्वरूपेण पुरुषार्थोपयोगिनि ज्ञाने व्याकरणस्योपयोग इति सिद्धम् । नादस्फोटवादिमते यथोपयोगस्तथापपोदितं प्राक् ॥ निर्विध्नेति* ॥ अप्रतिबद्धस्वग्रन्थप्रचारार्थमित्यर्थः ॥ अन्ते= Page #481 -------------------------------------------------------------------------- ________________ दर्पणसहिते वैयाकरणभूषणसारे अशेषफलदातारमपि सर्वेश्वरं गुरुम् ॥ श्रीमभूषण सारेण भूषये शेषभूषणम् ॥ 1 ॥ भट्टोजिदीक्षितैः श्रेष्ठैर्निम्मिताः कारिकाः शुभाः ॥ कौण्डभट्टेन व्याख्याताः कारिकास्ताः सुविस्तरम् ॥ 2 ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीणधुरीणरङ्गोजिभट्टाऽऽत्मज कौण्डभट्टकृते वैयाकरणभूषणसारे स्फोटवादः ॥ समाप्तोऽयं ग्रन्थश्च ॥ 8 ग्रन्थावसाने ॥ *मङ्गलमिति । नत्यात्मकं तदित्यर्थः । "मङ्गला - दीनि मङ्गलान्तानि मङ्गलमध्यानि व शास्त्राणि प्रथन्ते" इति भाष्यकारोक्त श्रुतेरिति भावः । पूर्णत्वमखण्डानन्दत्वमप्रतिहतेच्छत्वं वा तेन रूपेण तन्नतिश्च स्वयिग्रन्थप्रचारेच्छाविषयसिद्धय इति बोध्यम् । ॥ 74 ॥ ज्ञात्वा श्रीफणिवाक्यजालमतुलं नैयायिकोक्तीरपि मीमांसानयमाकलय्य च मया सम्यक्कृते दर्पणे ॥ अस्मिन् भूषणसारतां बुधजनः सोत्कण्ठमालोकतां यन्निश्वासमलीमसो न मुकुरस्तत्त्वार्थबोधक्षमः ॥ 1 ॥ आसीत् कूर्मगिरौ धरासुरवरः श्रीवल्लभः कोविदो वेदान्तेषु विनोद (1) भृत्तरिति ख्याताऽस्ति यनिर्मितिः ॥ तत्सूनुर्हरिवल्लभः समकरोत् सद्युतिमण्युज्ज्वलं श्रीमद्भूषणसारदर्पणमिमम्मादाय विद्यावताम् ॥ 2 ॥ उत्प्रेक्षितार्थो हि न मोदहेतवेऽभ्यस्तो भृशं सोऽपि बुधां तथैव ॥ इत्याकलय्योभयमत्र युक्तिप्रमाणसिद्धं समुदाहृतं मया ॥ 3 ॥ सर्वोऽप्यर्थो बुधैः स्पृष्टो यद्यपीह तथापि मे ॥ सत्सन्दर्भाशवितता ममता केन वार्य्यते ॥ 4 ॥ इति श्रीमत्कूर्माचलाभिजनोत्प्रभातीयोपनामक श्रीवल्लभाऽऽत्मजहरिवल्लभविरचितं भूषणसारदर्पणे स्फोटवादः समाप्तः ॥ (1) विनोदमञ्जरिरिति पाठः । Page #482 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् । पृष्ठम् पाक अशुद्धम् त्ययुप कझान . शुद्धम् त्यभ्युप त्यर्थ कहान त्यर्थः . दानी AM दार्नी विशेष्य वैशिष्ट्य रूपिज रताताया र्थदिति निर्थ करिप्यन् 'हृतथमा कमणि . पचत मप्यदार्थ सेमस्य क्यमेद कारण पूर्वपपक्ष वैश्यदेव्या घटकत्वेमे अन्यय . विआच्छन्न मान्यघ शासना कोरकबा.. विशेष्यं वैशिष्ट्य रूपितज रताया र्थमिति तिङर्थ करिष्यन् हृतप्रथमा कर्मणि पचति मप्यपदार्थ सोमस्य क्यभेद कारण पूर्वपक्षे वैश्वदेव्या घटकत्वमे अन्वय . . विच्छिन्न मान्यध ज्ञासाझा कारकबो . 28 Page #483 -------------------------------------------------------------------------- ________________ अशुद्धम् प्रथयन्ते टांशस्वपि पर्योऽवि स्थमत्य करणान्या मोपास्थित अनहु लब्धम् ! विभिन्न पारम्य दुःस जि त्सगिकै निरुपित ni0 a0 1 kha0 1 कारान्ता कश्चिदूप ख्यातर्थ भावनौप किया थाया मुपपपदि कृतिव कधा बोधेनभिभि तिङतं पदयि त्यधिक इच्छादीति तात्पर्य दर्शनान्नं 'स' दकत्वपक्ष्यता शुद्धिपत्रम् शुद्धम् प्रथमान्त ष्टांशस्यापि पर्याव स्थापत्य करणन्या मोपस्थित अत्राहुर्वै लब्धम् विभिन्न पारस्य दु:स जडीकृ त्सर्गिकै निरूपित (ni0 a0 1 kha0 1 ) कारान्तोऽपि कश्चिदु ख्यातार्थ भावनोप नक्रियाया मुपपादि कृतिर्व कबोधेनभि तिङन्तं पदीय त्यधिकं इच्छतीत्यादाविति तात्पर्य दर्शनान्न 'स' दकत्वलक्ष्यता पृष्ठम् पंक्तिः 30 31 31 32 32 32 32 33 34 35 35 35 37 38 39 40 40 43 44 45 46 49 6 20 13 25 23 26 ms va an ngon so a va 9 va san 23 16 19 2 10 22 17 52 52 : 25 53 53 28 54 26 57 59 19 15 Page #484 -------------------------------------------------------------------------- ________________ azuddham ज्ञाने त्पत्तिरूफ सम्भवतीति शुप्तादना थषष्टम्भक बोघनं त्या सन्भवतीति saMyoga'nukUlA लम्भावस्त पर्याता एकवच पक्कवान् विक्लित्ते दूषयिष्यप्रा न्यायसमुच्चयाः त्वर्यमथः सिद्धिकार्य. विशेष्यता स्थायवि र्थवत्वं प्रत्यययोः क्रिययोग: व्रन्सान्पा: सामर्थ्य शेत्पौ फलाशा भित्व तादेर्थ्य तस्यष्टत्वे. सर्कमकत्व शुद्धिपत्रम शुद्धम् ज्ञाते त्पत्तिरूपफ सम्भवीति शुत्पादना र्थोपटक बोधनं स्वा सम्भवतीति लम्भाभावस्त पर्यायता एकवचन पक्ववान् विक्लित्ते दूषयिष्यमा न्यायसमुच्चयः त्वयमर्थः सिद्धकार्य विशेष्यता न्यायवि र्थवत्वं संयोगनाशकविभागानुकूला73 प्रत्यययोः क्रियायोग वत्सान्या सामर्थ्य इत्पौ . फलांशा पृष्ठम् पंकि 60. 61 62 66 प्रभिन्नत्व तादर्थे tasyetve sakarmakatva 70 6811 73 74 fy 78 78 * * * 79 80 80 80 84 87 88 95 V 99 18 100 a a n 2 n o 21 13 17 22 29 14 3. 17 21 21 24 17 19 26 19 Page #485 -------------------------------------------------------------------------- ________________ zuddhipatram azuddham 106 106 भवादतो इत्पदा - मारब्धे दकरूप राज्यपि रेवत्यत्रा . पदस्याभावहेत भेदान्तरण क्लत्पत्वां गेषुदु ज्ञाप्यभापक एवमादिप्वनु भूतलं. विवृणीति लक्षणाश्च नत्पा धातुपस्था शतिग्र अ r 5 * * * * शुद्धम् पृष्ठम् पंक्तिआ भावादतो इत्यादा 104 22 मारब्धं दकरूपव 105 घञ्यपि रवेत्यत्रा पदस्याभावादेत 109 भेदमन्तरण 112 क्लप्तत्वा गोषुदु 114 झाप्यशापक 114 एवमादिष्वनु भूतले विवृणोति लक्षणायाश्च 120 नप्ता 120 धातूपस्था शक्तिप्रह 123 भिधाना असाधुता भावनायां syA124 विशेष्य बोधक 125 लवनेऽस्य 126 पूष्णो 156 दधिरसीत्यत्र 126 28 प्रक्रान्तव्या 127. परिहृतत्वात् 128 1 t नतु 12828 यज्ञमानेन 129 10 पुरुष 129 : . 12 भिघाना * * * * , * * * * * * 124 असाधुतास्या विशेप्य बोधनक लवनस्य पूष्णां . दधिरसित्यन प्रक्रान्त परिहत्वात् वनतु यजमानेन Page #486 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् . अशुद्धम् कल्पनौगा' प्रतिप्रकृत असीदित्या प्रत्ययनां किञ्चैव पराक्षत्वञ्च वर्तमाका इत्यत्रधात्वर्थकाद्भ 134 135 तत्वञ्चोति अतिआवाप्ति व्यापारः शुद्धम् पृष्ठम् पंकि पुरुष 129 16 कल्पनागौ प्रतियोगिप्रकृत 132... आसींदित्या प्रत्यानां किञ्चैवं 134 - परोक्षत्वश्च पर्तमानका 136 इत्यत्र धात्वर्थसत्तायां 139 वर्तमानप्रांगभावप्रतियोगिरवस्थ भविष्यत्वस्य बा. . धात्तदर्थकाद्भ. तत्वञ्चेति 140 - अतिव्याति 142. व्यापार्ः। संप्रश्नः संप्रधारणम् क्लुप्त पूर्वेणा: 150 विशेष्यक 151 23 '. प्रवृत्ति ज्ञाननि 153 निरूपिता 156 द्वदे एव्|t 159 i:, इयान् षङ्गणान्धयः 166 . 26 यस्मिस्त 16712 प्रतियोगिता 17195H प्रतियोगिता 171 : 17 द्वितीयोपपत्ति 172 - 24 150 152 क्लुत्प पूर्वणा विशष्येक प्रकृति झानानि निरूपता दूगेदे एबात इरियान् । षडणान्वयः । yasmi'sta प्रतियोगीता प्रतियोगि द्वितीयापपत्ति 162 Page #487 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् पृष्ठम् पंक्तिः 179 : 3 शुद्धम्. लम्बन विशेषाणां नाश्रयत्वस्य यद्यपि धात्वर्थ . 182 14 186 186 288 190 196 101 210 212 212 28 2136. 217 . 1 लम्बन विशर्षाणां नाश्रयत्यस्य यद्यदि . . धात्वथ हरिपाद्यक्ष कारित्व कृतिविषिय श्रुतरेध्यस्तं क्षणात्पन्न इत्य्थ्ः|. . न्यदीयत्यगा तयेक्छा .. राकराण्य.. न्त्वाश्रय नेदं चेत्र .. वार्तिकख ... कारकभ.. वीहिरि सिद्धत्यस्य विधिनिषधौ वच्छेदकत्वाप त्वादे इति धर्मिता . कुटीर! वेदभष्येऽपी देव्यमि पागमिति... तदवाच्यं .. लिङ्डानु हरिपद्याक्ष कारित्वं कृतिविषय श्रुतेरध्यस्तं क्षणोत्पन्न इत्य्र्थ्ः। न्यदीयत्यागा तयेच्छा राकरणा किनवाश्रय नेदं चैत्र वार्तिकस्थख कारकम व्रीहिरि सिद्धत्यस्य विधिनिषेधौ वच्छेदकत्वोप त्वादेरिति धर्मिता कुटीर वेदभाष्येऽपी देव्यं मि ..याग इति . तदवाच्यत्वं 219 . 18 219 20 221 . 7 2248. 226 15 231 : 10 231 .22 232 5. 238. 17 24... 15 24022 241 9 242. 3 243. .....1 Page #488 -------------------------------------------------------------------------- ________________ अशुद्धम् वैशिष्ट्य निवेश्यं क्षक्याग्रहेण असम्भवेऽथवि कुवित तस्मात् । क तदपेक्षाऽभेद पृथगवस्थिते ॥ इति ॥ सिद्धिरिति (1) / प्रयञ्जति दितिशेषः । घटादि बोद्ध पूर्वे प्राधान्यद् व्ययभावा विषेशव वृषादसे सामाधानात् कदेशेत्वा सूपपदेति ॥ 32 ॥ ॥ 31 // योगोनेति तुर्बोधा दनापत्त्या ॥ 31 ॥ प्रातषेधः ॥ 31 ॥ ॥ 32 // सत्सम्बन्धि शुद्धिपत्रम् शुद्धम् वैशिष्टयं निवेश्य शक्याग्रहेण असम्भवेऽर्थवि पृष्ठम् पंक्तिः 245 247 288 250 15 कुर्विति 250 27 252 तस्मात्क तदपेक्षयाऽभेद 252 पृथगवस्थिते ॥ इति ॥ 1253 I सिद्धिरिति प्रयञ्जीत दितिशेषः । घटादिबद्ध पूर्व प्राधान्याद् अव्ययीभावा विषेशणे ब वृषादिस समाधानात् कदेशत्वा सूपपादेति ॥ 31 ॥ ॥ 32 // योगेनेति दनायत्त्या ॥ 32 ॥ प्रतिषेधः ॥ 32 ॥ ॥ 33 // तत्सम्बन्धि 6 273 274 275 M : छि 253 255 255 24 256 27 258 22 261 11 262 263 264 264 265 266 268 268 270 23 25 19 26 14 24 271 16 271 22 273 273 4 22 23 5 6 Page #489 -------------------------------------------------------------------------- ________________ शुडिपत्रम् v5 280 * * * * * * 285 286 * अशुद्धम् यापत्तश्चेति ॥ 32 ॥ ॥ 33 // // 32 // shktiaamaatyrthH| पस्थितर परस्वर क्रियायाऽन्व तत्पार्य पारिगणनस्य उपस्थितेयो वर्माऽर्थ शक्तिग्रहणा इत्याधिकारात् तिशब्दः वाऽनका समत आधुदिक गाहनेनेति मानाभवा बाधो . ग्राह्या जन्यबेध थोपथि कारणत्व, मिति पपात्तरि नैतबा पचपदस्यदी विशिष्टे शुद्धम् पृष्ठम् पंकि यापत्तेश्चेति 275 23 ॥ 33 ॥ 276 // 34 // 276 276 shktimityrthH| 276 पस्थितेर 279 परस्पर 280 क्रियाऽन्व तात्पर्य्य 284 परिगणनस्य 285 उपस्थितयों वर्णादर्थ शक्तिग्रहेणा 297 इत्यधिकारात् 302 तिशब्दे वाऽनवका 304 सम्मत 305 आधुनिक 308 गाहनेनेति 311 मानाभावा 312 बोधे 312 गाह्या 312 जन्यबोध र्थोपथि 316 कारणत्वं, मिति 320 13 पपत्तिरि 321 3 नैतब्दा यवपदस्य म्लेच्छानां कंगउदी 321 विशिष्टे च 321... 6. 303 * * : 9 316 321 Page #490 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम शुद्धम् इत्यादौ त्तत्तदा... . पृष्ठम् किर 321 / मशुद्धम् । इत्यादो त्तदाका : धादि व्यवाहय सामना शक्यतियापकरूआढः विशिष्ट पक्षबाधा स्वाचत्त ... क्याऽथबोध: 'द्विरेफा सा ललित धन्ति सम्बान्ध व्यवहिब सामानाः शमयतिचोगिकरूढिः विशिष्ट : 3227 323 323 : 5 323: 323 15 क्वचित्त: क्यार्थबोध द्विरेफो यान्तिम सम्बन्धि शाब्दे, बोधकत्वादी प्रसज्येते त्ता " आपका तीये स्वाह वोदक 324 . 3247 324H . 325 एक 325 मारणं 326 म 326 रु 329 329 : 1 329 330 330 र 3317 331 . 25 बोधकत्यादी प्रसज्यते त्तयां आत्पावा तीयेत्याह अच्छदक पादनात् । दर्शनां निणयः । यवहारा नया मान्त्रिका मेंद्रवस्वा भेदबोधनं माद्वक पृहात 33515 336 26 इ अल्लित् दर्शिनां निर्णया द्धव्यवहार नओं. तान्त्रिको मेंदस्वस्था भेदबोक्ने वद्विक प्रजाति 339 र 3402 34027 Page #491 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् शुद्धम् हित महत कावष पृष्ठम् पंकि 340 29 341 9 कविष भद सपना पसजना प्रपादस्य तिज्ञाथकात्. भदस्य ... 343 . 11 343 343 भेद.... सर्वना ... पसर्जना पपादनस्य इति झापकात् भेदस्य तयु भावोऽत्य तादात्म्य रेणोक्तम् 343 344 344 344 भावोऽन्यः तदा रेणाकम् । गुणा : 347 347 गुणी बुद्ध 348 9 नुरो नुरा .. चच्चैत्र तुलाम् साक्षाभ्रे. यत्र चै तुल्यम् । साक्षा 21 359 360 362 मासाधि.. धात्वार्थों वाच्छन्नः स्यदिति ... पातनां माण निर्वक्ष्यमा बोध मानाधि. धात्वर्थों वच्छिन्नः स्यादिति पोतानां माणं निर्वक्ष्यमा बोधे 362 : 366 3 367 374 375 376 24 376 . 26 380: 15 षोधे सोगिभदाद बोधे । योगिभेदाद् Page #492 -------------------------------------------------------------------------- ________________ "समार्ष्टि " समाष्टीति "samA"i गर्गन अशुद्धम् अकृत्वादि संग्रच्छते राष्ट्रत्तपेण रणकत्वम् 'ऐन्द्र दधि' रणकर्मत्वम् 'एन्द्र दधि' पेन्द्र दधि 'एन्द्र' दधि' इति pA0 sU0 2।3।13) इति । इति (prA0 sU02/3/13) 389 इत्यर्थ इर्थ - दोषविभेद लोकेनेने काद्यादेक: त्यागतिः । प्रकरेणैव गपशु वैर्य स्पष्टम् प्रदेक भेदाद समाष्टि मकस्मादव - कत्यतु . सान शुद्धिपत्रम् शुद्धम् शुक्लत्वादि संगच्छते तत्तद्रूपेण वक्तव्या प्यंत्वन वाच्यता विशेषण दोषविशेष लोकनेनै काद्यादेशत्वादेक त्वावगतिः । प्रकारेणैव सम्माष्टि" सम्माति 'सम्मार्ट' गगन गमाशु वैय स्पष्टम् प्रक भेदादि सम्माइ मेकस्मादेव क्त्यातु मान वक्तव्य प्यत्वेन पृष्ठम् 381 282 वाच्यतां विशेषण 384 386 388. 388 : 392 393 394 395 395 395 398 398 399 399 400 400 25 23 ...wit**** 401 402 403 403 404 401 404 23 13 * 24 40026 4014 401 15 401 19 24 4 18 26 10 11 Page #493 -------------------------------------------------------------------------- ________________ zuddhipata पृष्ठम् पंक्तिः सामानाधिकरण्य 4057 घटकप्रस्कि समानाधिकरन्य नानान्तर घटयत्कि र्धारण लोमतत्... त्वान्नति. वमिआत व्रति माधा... प्राधा 406 .20 406 - 26 समेत वाति स्वमिति . . 408 27 409 11 रोबाधाद् फाशसा बोधकरणे अवतार : तानसे बाल्प्यनया. सहयोगात् काशमासा बोधवारणे धावतार मानसे.. कलायतवा पारपो: बोधः . 412 : 412. 13 412 : . 25 413 .. 17 413 17 41330 ब्राधः स्फोटा 415 क्यामि क्यमि: 415 मेव ग्रत , 419 17 प्रमति देवाक्त न्यत्वनै अने संस णमिति देयोल न्यत्के 4294 43032 43321 434 10 435 14 437 : 27 तीत यत्म . Page #494 -------------------------------------------------------------------------- ________________ सुदिक्षत्रम् 'अशुद्धम् पस्या शुद्धम् वस्था ध्येक स्फोटे पृष्ठम् 439 443 443 दवा . - यथा 447 याथा पुर्नभ ओषणा भदांश सन्भव 10. NaNARY. शेषाणा SECUPY सम्भव कत्वस्या 451 453 458 459 460 465 466 मन्यत्र वाक्यता "कायत बालामु सानकधित मानमधिक 467 इति शुद्धिपत्रम् । Page #495 -------------------------------------------------------------------------- ________________ छपकर तैय्यार है । संक्षेपशारीरकम् श्रीमन्मधुसूदनसरस्वती कृत टीका भाग 1 मूल्य 5) आन्सर् - वैयाकरण भूषण सार दर्पण टीका मूल्य 4) हमारे यहां हर प्रकार की 1 छपाई तथा जिल्दसाजी इत्यादि का कार्य भी होता है । 1 जयकृष्णदास-हरिदास गुप्ता: चौखम्बा संस्कृत सीरीज आफिस, विद्याविलास प्रेस, गोपालमन्दिर लेन, बनारस सित्ती। (003 OPE Page #496 -------------------------------------------------------------------------- ________________ हरिदाससंस्कृतग्रन्थमालासमाख्यकाशीसंस्कृत सीरीश्2a पुस्तकमालाः । इयं काशी - संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाश्च दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रकाश्यमाणानां प्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परं तु एतस्या नियमेनास्विच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्राशतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक् दातव्यो भवेत् । तत्र मुद्रितग्रन्थनामानि । 1 नलपाकः नलविरचितः । संपूर्णः ( पाकशास्त्रम् 1) 12 संक्षेपशारीरकम् । रामतीर्थस्वामिकृताऽन्वयार्थबोधिनीटीका सहितम् । ( वेदान्तं 1 ) 10-0-0: 3. वैशेषिकदर्शनम् । सटीक - प्रशस्तपादभा ब्योपस्काराभ्यां समन्वितम् । ( वैशेषिकं 1 ) 3-8-0 4 श्रीसूक्तम् । विद्यारण्यपृथ्वीधराद्याचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम् ( वैदिकं 1 ) 5 लघुशब्देन्दुशेखरः चन्द्रकलाटीकासहितः तत्पुरुषादिसमाप्तिपर्यन्तः । ( व्याकरणं 1 ) 10-0-0 6 कारिकावली मुक्ता0 दिन0 रामं0 शब्दखण्डसहिता तथा " गुणनिरूपण " दिनकरीय महामहोपाध्याय paM0 श्रीलक्ष्मणशास्त्रीव्याख्यासहिता । 7 पञ्चकरणम् । वार्तिकाभरणालङ्कृतवार्तिकटीकया-तत्त्वचन्द्रिकासमवेतविवरणेन च समन्वितम् । 8 अलङ्कारप्रदीपः पण्डितवर विश्वेश्वरपाण्डेय निर्मितः । 9 अनङ्गरङ्गः महाकविकल्याणमल्लुविर - चितः । ( न्यायं 1 ) ( वेदान्तं 2 ) रु. A. पा. ( काव्यं 1 ) -6 0-2--0 ( कामशास्त्रं 1 ) 0 - 12-0 10 जातकपारिजातः । श्रीवैद्यनाथशर्मणा विरचितः । [ jyo0 1] 2-0-0 Page #497 -------------------------------------------------------------------------- ________________ * काशीसंस्कृतसीरीश्2a । ... ..... तत्र मुद्रितप्रन्थनामानि 0 . रु. A. पा. 11 पारस्करगृह्यसूभम् । कात्यायनसूत्रीयश्राद्ध shauc-सान्-भोज्ञ्-klpshitm। [कर्म1] 0-8-0 12 पुरुस्स्सूक्त्म्। सायणभाष्य-महीधर भाष्य-मंगलभाष्य-निम्बार्कमतभाष्यचतु.. ssttyshitm। (वैदिकं 2) 1--4-0 13 श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविर चितभाष्येण नीलकण्ठीव्याख्यया ca sNvlitm। [ve03]1-4-0 14 कुमारसंभवं महाकाव्यम् । महाकवि श्रीकालिदासवि0 / सञ्जीवनी-शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं 2) 2-0-0 19 श्रुतबोधश्छन्दोग्रन्धः । आनन्दवर्द्धिनीतात्पर्यप्र. . काशाख्यसंस्कृत-भाषाटीकासहितः [छदः 1] 0-6-. 16 कारिकावली मुक्तावली-न्यायचन्द्रिका. . टीकाद्वयसहिता सटिप्पणा । (न्याय 2) 1-0-0 17 पारस्करगृह्यसूत्रं हरिहरभाज्य-गदाधरभाष्यद्वय ___ सहितम् । (कर्मकाण्डं 2) 2-4-0 18 संक्षेपशारीरकम्-मधुसूदनीटीका भाग 1 ( वेदान्तं 4) 5-0-0 19 लघुटिका-अर्थात् अभिनवा परिभाषेन्दुः shekhrprisskRtinirmitiH|.. 0-8-0 20 कातीयेष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) 1-0-0 21 सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् (स्तोत्रवि0) 1-0-0 21 बौखाऽऽचार्य श्रीधर्मकीर्तिप्रणीतः सटीक. न्यायविन्दुः भाषाटीकासहितः ( बौद्धन्याय vi01) 1-8-. 23 सपरिष्कृत दर्पणसहित वैयाकरणभूषण .. सारः (व्याकरणं vi03) जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् । विद्याविलास प्रेस, गोपालमंदिर लेक चौखम्बा संस्कृत सीरीज आफीस, 10 नवम्बर 1924. . . बनारस सित्ती। Page #498 -------------------------------------------------------------------------- ________________ - छपकर तैय्यार हैकाशी संस्कृत मीरीज । 17 पारस्करगृह्यसूत्र-परिशिष्टसूत्रैः ( यमलजननशान्ति पृष्टोदिवि-शौच-भोजन-उत्सर्गात्मकैः) स्नान-श्राद्धकल्पसूत्रैश्च सहितं हरिहर गदाधर जयराम कामदेवभाष्य चतुष्टयसहितम् । तत्र आद्यकाण्डद्वये हरिहर-गदाधर-भाष्यद्वयं, तृतीये हरिहर-जयराम भाष्यद्वयं, स्नानकल्पे हरिहरभाष्यं, श्राद्धकल्पे गदाधरभाष्यम्, उत्सर्गपरिशिष्टसूत्रे कामदेवभाष्यं वर्तते । मूल्यम् कपर्3e की जिल्द 3-8-0 कच्ची सादी जिल्द 3-0-0 , चमर्3e की जिल्द 4--4-0 18 संक्षेपशारीरकम्-मधुसूदनीटीका भाग 1-2 (वेदान्तं 4) 10-0-0 19 लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दु shekhrprisskRtinirmitiH| 20 कातीयष्टिदीपकः । (दर्शपौर्णमासपद्धतिः) 1 -0 -0 21 सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् (स्तोत्रवि0) 1-0-0 22 बोद्धाऽऽचार्य श्रीधर्मकीर्तिप्रणीतः सटीक न्यायबिन्दुः भाषाटीकासहितः ( बौद्धन्याय vi01) 1-8-0 23 सपरिष्कृत दपेणसहित वैयाकरणभूषण. सारः ( व्याकरणं vi03) 4-0-0 24 न्याय्वार्तिक्तात्प्र्य्य्त्तीका-shriivaacsptimishrvircitaa| प्रथमाध्याय-प्रथमभागः । ( न्याय विभाग 3) 4-0-0 -8 - 0 जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् । चौखम्बा संस्कृत सीरीज आफीस, विद्याविलास प्रेस, गोपालमंदिर लेन, बनारस सित्ती।