________________
स्फोटनिरूपणम् ।
४५१
ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्न इति न स्यात् । वायुमंयोगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वापत्तिश्चेत्यत आह
कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥ ७० ॥ स्वरदैर्ध्याद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥
स्वीकारस्थलमाह-स्वरदैयद्यपीति ॥ आदिनोत्पत्तिविनाशसंग्रहः । उदात्तत्वादि न वर्णनिष्ठम् । तस्यैकत्वाद् निय
मूलमवतारयति -* नन्विति* ॥ *वर्णजातीनामिति ॥ वर्णानां तद्वृत्तिकत्वादिजातीनां चेत्यर्थः ॥ *न स्यादिति* ॥ अयं भावः । उत्पन्नो नष्टो वा ककार इत्यादिप्रतीतिः ककारादिवर्णात्मकः स्फोटस्तद्वृत्तिजातिर्वोत्पत्त्यादिमत्त्वे विषयो वाच्यः । तथाच न सम्भव - ति । द्वयोरेव नित्यत्वाज्जायमानायास्तस्या विषयबाधेन भ्रमत्वापत्तेरिति तादृशप्रतीतिभ्रान्तत्व इष्टापत्तावाह -*वायुसंयोगेति* कादिप्रतीतीनां=ककारो गकार इत्यादिबुद्धीनाम् ॥ भ्रमत्वापत्तेरिति ॥ यथाश्रुताऽभिप्रायेणेदं पूर्वोक्ताऽन्तिमकल्पे भ्रमत्वाप्रसङ्गात् ॥
न च त्वन्मतेऽपि कत्वादीनां लौकिकविषयत्वानुपपत्तिः । तद्व्यञ्जकश्रोत्रसमवेतसमवायस्य लौकिकसन्निकर्षस्याभावादिति वा च्यम् । तन्मते कत्वादीनां वायुसंयोगवृत्तिधर्मत्वेन कत्वं साक्षात् -" करोमीति प्रतीत्या स्वसमवेतव्यञ्जकसमवायस्यैव संसर्ग तोपगमेन लौकिकविषयत्वाऽनपायात् । तादृशानेकप्रतीतीनां भ्रमत्वकल्पनाया एवौचित्यात् । आरोपे सति निमित्तानुसरणमिति न्यायात् । मूलं तु इत्थमवतारणीयम्. ॥
ननु स्वसमवेताभिव्यञ्जकगतसमवायस्य सम्बन्धता न केनाः नाप्यादृतेत्यत आह-* कल्पितानामिति* ॥ कल्पितानां वायुसंयो गगतधर्मविशेषणामुपाधित्वमुदात्तत्वादिप्रकारकप्रतीतिजनकत्वमि त्यर्थः । अधिकं त्वग्रे वक्ष्यते । दृष्टान्तस्फुटीकरणाय मीमांसकमतमाह -* उदात्तत्वादीति ॥ आदिनाऽनुदात्तत्वपरिग्रहः । उ. दात्तत्वानुदात्तत्वयोः परस्परविरोधाद्वर्णभेदेन तत्सत्ता वाच्या । ब्रः