SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। २३१ शब्दः मुकरसम्बन्धो न च व्यभिचरिष्यति ॥ इति ॥ जास्यादिधर्मम् , उपलक्षणम् अशक्यत्वेऽपि शक्यव्यावर्तकं . स्वा-अभ्युपगम्य शब्दो-गवाचात्मकः सुकरसम्बन्ध-सुग्राह्यगया. दिनिष्ठनाच्यतासम्बन्धः। नचति । शक्तिग्रहाऽविषयपति बो. धयिष्यतीति तदर्थः । गात्वादिसामान्यलक्षणया सर्वास्वेव व्यक्ति घुशक्त्यवधारणादिति भावः । माधकमन वक्ष्यते ॥ व्यक्तिरेवाऽत्र द्रव्यपदन व्यवाहियते सर्वनामपरामर्शयोग्यत्वात् । उक्तश्च-- वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । .. द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वन विवक्षिते ॥ इति । • स्वमायादव बुद्धिविषयताऽवच्छेदकत्वापलक्षितनधर्माऽवच्छि प्रबोधकं सर्वनाम यस्मिन् धमिाण तादृशधर्म प्रवृत्तिानमित्तीकृत्य प्रयुज्यते । इदं तादति परामर्शयोग्यमिति यावत् । द्रव्यपदेन व्यव. हियत इत्यर्थः । भेद्यत्वेन विशेष्यत्वनेत्यादि तु लक्षणान्तरपरम् । एतत्पक्षे तु जात्यादरपि विशेष्यत्वविवक्षायां द्रव्यत्वमिष्टमेव । ति. अन्ताऽर्थक्रियायाः किमादिभिः परामशात् स्तोकाद्यर्थनिरूपितविशेः ध्यतावत्वाच्च द्रव्यत्वमस्त्येव । “विप्रतिषिद्धम्" (पा० सू०४ १३) इत्यादौ च सामर्थ्यात्तन्त्रान्तरप्रसिद्धद्रव्यग्रहणम्। "चादयोऽसत्त्वे" ( पा० सू० १ । ४ ५७ ) इत्यत्र प्रथमकल्पोक्तद्रव्यस्यैव पर्युदासा बो. ध्यः । . शक्यतावच्छेदकन्वं च . शक्यनिष्ठविशेष्यतावच्छेदकतया भासमानत्वम् । घटाऽऽदिपद शक्तिग्रहे च घटत्वाऽऽदेरेव तत्त्वं, न पृथिवीवादे इति न तेभ्यः पृथिवीत्वादिबोधः । आकाशशद्वस्य श. उदाश्रयत्वे शक्त्यभावेऽपि ततस्तदुरूपेणैव बोधः। तद्विशिष्टशक्तिः ग्रहस्य तद्बोधहेतुत्वात् । यद्वाऽऽकाशत्वमखण्डोपाधिः । वृद्धिसु. प्रोक्तरीत्या तत्पदं वाऽऽकाशशब्दशक्यतावच्छेदकमिति नाकाशः शब्दाश्रय इति प्रयोगानुपपत्तिरिति द्रव्यवादनिष्कर्षः। • ननुक्तपक्षद्वयमपि न विचारसहम । तथाहि । जातिशक्तिवादे गोवादिपदात्तद्विशिष्टबोधापत्तिोत्वशक्तिमहस्य तद्विशिष्टयोधौष.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy