________________
२२R
दर्पणसहिते वैवाकरणभूषणसारे बातुतस्तु, "न यातिपदार्थस्य(१)द्रव्यं न पदा" इति
विकस्य सत्त्वात् । न च निर्धर्मितावच्छेदकशक्तिप्रहो मोत्वविशिष्ट बोधे हेतुर्गोत्वत्वधर्मितापच्छेदकशक्तिप्रहश्च गोत्वत्वेन सदुप. स्थितौ शाब्दबोधे च हेतुरिति वाच्यम् । गोत्वं न गोपदशक्यमिति गोस्वत्वधर्मितावच्छेदकबाधग्रहकाले निर्धर्मितावच्छेदकशक्तिग्रहस. म्भवेन गोत्वविशिष्टबोधापत्या गोत्वस्वधर्मितावच्छेदकशक्तिग्रहस्य . ताशबोधहेतुनाया आवश्यकत्वात् । ___ यदि च गोत्वे निरवच्छिन्नैव शक्तिः । गोपदं गौरित्याकारकं शक्तिसम्बन्धेन गोत्वप्रकारकं गोपदत्वविशिष्टविषयकं शक्तिशानं गोत्वविशेष्टवाघहतुरिति नाक्तबाधकाले शाब्दबोधापसिरितिकि. माध्यते, तथापि कदाचित् समवायेन गोधविशिष्टबोधः, कदाचित् कालिकादिसम्बन्धेनेति व्यवस्थाऽनुपपत्तिः । गोत्वविषयकशक्ति' ज्ञानस्याविशिष्टत्वात् । मन्मते तु समवायेन गोत्वविशिष्टविषयक शाब्दबुद्धि प्रति तेन सम्बन्धेन गोत्वविशिष्टशक्तिग्रहस्यैवमितरस. म्वन्धेन तादृशविशिष्टविषयबोधे तेन सम्बन्धन ताशविष्टिशक्ति शानस्य हेतुतया तन्नियमोपपत्तेः गोपदादु गौरित्याकारकशक्तिमहात् ताशबोधाऽननुभवाच्च गोत्वादिपदानां गोत्वत्वे शक्तिरित्यपि न । ' प्रकृतिजन्यबोधप्रकारे भावप्रत्ययविधानात। गवंतराऽसमवेत. त्वविशिष्टसकलगोसमवेतस्वरूपस्य गुरोः शक्यत्वाऽभ्युपगमे ला. घवमूलकाऽऽकृतिवादस्य मूल शैथिल्यापत्तेश्च । व्यक्तिवादेऽपि प. दमात्रस्यैव व्यक्तिबोधकत्वाऽविशेषत्वात् । गौश्च नील इत्यादीनां स. ह प्रयोगाऽनुपात्तः।
किश्च, हस्तिपकव्यक्त्यन्तरे सम्बन्धग्रहे या हस्तिपके सम्ब. नधो न गृहीतस्तस्याऽपि हस्तिदर्शने स्मरणाऽऽपत्या तव्यक्तिवि. षयकसम्बन्धप्रहस्य तदुपस्थिति नियामकत्वस्यावश्यकतया कथमेकविषयकशक्तिशामादपरविषयकोपस्थितिः। सामान्य लक्षणा स्वा.
(१) 'आकृतिः पदार्थो यस्य' इति बहुव्रीहिः । 'शद्वस्य' इति शेषः । एवं च आकृतिवाचकस्य शदस्य द्रव्यं न वाच्यामिति न किन्तु वाच्यमेवेति तदर्थः । '