SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ९१ थाच ग्रामाय गमयति देवदत्तो विष्णुमित्रमित्यपि न स्यात् । "गर्थकर्मणि द्वितीयाचतुथ्र्यों चेष्टायामनध्वनि" (पा० सू० २। ३ । १२ ) इति गत्यर्थकर्मण्येव चतुर्थीविधानात् । एतेन णिजन्ते आख्यातार्थ उभयं, तदाश्रयत्वाद्देवदत्तयज्ञदत्तयोः कर्तृते. त्यपास्तम् । किञ्च, तस्मिन् प्रयोगे य आख्यातार्थ इत्यस्यावश्यकत्वे. नाख्यातशुन्ये, देवदत्तः पक्तत्यादौ देवदत्तस्याऽकर्तृतापत्तरिति त्तिः। विष्णुमित्रस्य करणत्वे णिचोऽसम्भवश्च । धात्वर्थव्यापारजन्यफलाश्रयस्यैव कर्मत्वाङ्गीकारे तु णिजन्तकर्मतैव स्यान्न गमिकर्म. तेति भावः । इष्टापत्तावाह * तथाचेति* । __ *एतेनेति*। आख्यातार्थव्यापाराश्रयस्य कर्तृत्वनिरासेनेत्य. त्यर्थः । *णिजन्ते* । पाचयत्यादौ। *उभयमिति* । प्रयोज्यप्रयो. जकव्यापारद्वयमित्यर्थः । *तदाश्रयत्वादिति । आख्यातार्थव्यापारद्वयान्यतरत्वादित्यर्थः ॥ अपास्तमिति* । अयं भावः । आख्यातस्य व्यापारद्वयाऽभिधा. यकत्वेन विष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत्कर्तृत्वस्याख्याताभि. धानादेवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरं तृतीयादौर्लभ्यमेवमा. ख्यातार्थव्यापाराश्रयत्वस्योभयारण्यविशिष्टत्वात् प्रधानव्यवहा. रोच्छेदापत्त्या, “हेतुमति च" (पा० मू० ३ । १ । २६ ) इत्यनुशास. नविरोधश्चति । ननु णिजाख्यातार्थान्यतरार्थव्यापाराश्रयत्वं कर्तृत्वम् । अ.. स्मन्मते फलमात्रस्य गणपठितधात्वर्थत्वेन तदनुकूलणिजर्थव्यापाराश्रयत्वेन विष्णुमित्रस्याऽपि कर्तृत्वाहोर्लभ्येन नोक्ताऽनुपपत्तिरत आह *किञ्चेति । आख्यातार्थव्याराश्रयत्वस्य केवलान्वयितया अव्यावर्तकत्वेनाऽऽख्यातं तद्वाक्यस्थत्वेनाऽवश्यं विशेषणीयम् । एवञ्च, चैत्रः पक्तत्यादावाख्यातशून्ये वाक्ये छदर्थकतर्यव्याप्ति? पारेत्यर्थः। नन्वस्तिर्भवन्तीपर इति भाष्येणाख्यातप्रयोगस्य तत्राऽवश्यम्भा.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy