________________
वर्पणसहिते वैयाकरणमूषणसारे
व्याकरणस्मृत्वा यत्कदर्थभावे लिखाधन्वयोऽनुभवसिद्धस्तरिममेव तदतिदिश्यते । यथा, पाक इत्या घमर्थभावे । क्त्वार्थे सुलिगा. चननुभवन तत्र तदतिदेशविषयस्यान्याय्यत्वात् । अव्यय कृत्वेन त. स्य धात्वर्थानुवादकत्वस्य वक्ष्यमाणत्वाच्च । .. तथाच भावप्रधानकत्वं तिर्थनिष्ठप्रकारतानिरुपितविशेष्य. ताशालिभावप्रतिपादकत्वं पर्यवस्यति । एतेन, पचति भवतीत्या. दिवाक्यघटकाख्यातसंग्रहाय क्वचित् क्रियान्तरनिष्ठधिशेष्यतानिक पितविशेषणस्वाभाववत्वं तत् । पच्याद्यर्थक्रियाया भवत्यर्थविशे. षणस्वेऽपि क्वचित्तदसमभिव्याहारे विशेष्यतयैव भानान्न तत्राति. प्रसङ्ग इत्युक्तं निरस्तम् । उक्कापेक्षया अभावघटितत्वेनास्यगुरुत्वात्। अग्रिमलक्षणे प्राधान्यस्य विशेष्यत्यरूपस्यैव वक्ष्यमाणतयात्रापि तस्यैव न्याय्यत्वात् । तत्र, "भावप्रधानम्" इति भाग्येण मदुका. र्थस्यैव लाभाश। ...असवप्रधानामीति । अत्रापि पूर्ववदुद्देश्यविधेयभाषकरूपमा। लातावच्छेदकं च कृदाधन्तप्रकृतिकविभक्त्यन्तत्वरूपं नामत्वम् । प्रकृतिः, प्रत्ययो, विभक्तिरित्येतनाम, सत्ता, द्रव्यं, लिङ्गं, संख्या, च नामार्थ इति तद्भाण्यातू । "क्रियाप्रधानमाख्यातं, सत्त्वप्रधान नाम । यतः क्रियां पृष्टस्तिङाचष्ट-किं करोति, पचतीति । द्रव्य पृष्टः कृताऽऽचष्टे-कतरो देवदत्तो, यः पाचक" इति "प्रशंसायाम्" इति सूत्रस्थमहाभाच्याच । तत्र कृतेत्यस्य तत्प्रकृतिकसुबन्तेने. त्यर्थः । कृता द्रव्याऽभिधानेऽपि, "न केवला"(१) इतिन्यायेन केवलस्य प्रयोगाऽनहत्वात् , निरुक्तभाष्यस्थविभक्तिपदस्वारस्याच। व्युत्पत्तिपक्षमवलम्ब्य चेदम् । नातोऽव्युत्पत्तिपक्षे नामाऽऽदिष्व. तिप्रसङ्गः। - लक्षणमाह- *सस्वप्रधानानीति* । सत्त्वं द्रव्यं वक्ष्यमाणलक्षणं तत्प्रधानं यत्रेति विग्रहाल्लिङ्गादिनिष्ठप्रकारतानिरूपित. विशेष्यताशाल्यर्थप्रतिपादकत्वं नामलक्षणमित्यर्थः। विशेष्याऽर्थ. कत्वस्य निपाताऽऽख्यातादावतिसकत्वात् तद्वारणाय प्रकारता. निरूपितत्वान्तं विशेषणम् । व्यक्तिबोधस्थ धर्मविषयकत्वनियमेन
(१) नकेवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः । इति तस्य स्वरूपम्।