________________
धारवर्थनिर्णयः।
३७ . इत्यभियुक्ताक्तेः शाब्दबोधे प्राङ्निर्दिष्टस्यैवोद्देश्यतया विवक्षिता. र्थाऽलाभात् १)। अत एव, वृद्धिशब्दस्य प्रानिर्देशो मङ्गलार्थः' इत्या. ऽऽकरोक्तं(२) सङ्गच्छते । एवमग्रेऽपि । आख्यातत्वाऽवच्छिन्ने प्रधानभावार्थप्रतिपादकत्वरूपलक्षणतात्पर्यावधारणाच लक्षणवाक्याच्छ. ब्दमर्यादया प्रकृतपदद्वयार्थाभेदस्याऽधिकस्य भानेऽपि न क्षतिः । लक्ष्यताऽवच्छेदकं च तिङन्तत्वरूपाऽऽख्यातत्वम् । “आख्यातमाख्यातेन" (पा० ग० सू०२.१।७२) इत्यादी तत्रैवाऽऽख्यातपदस्य शक्त्य. वधारणात् । 'भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य , तत्र भावः प्रधानम्' इति प्रकृतनिरुक्तभाष्याच्च । एतेन, तिङः प्रधान. भावार्थकत्वस्य प्रतिपादकमेव तदिति वदन्तः प्रत्युक्ताः।
तच्छब्दपरामृश्य भावादिचतुष्टयस्यैकदा तिङा प्रतिपादनाऽसम्भ वाच्च। भावत्वं निष्पाद्यत्वम् ।नातःकाऽऽख्यातस्य फलविशेष्यकबो. धकतावादिमते तत्राऽप्रसक्तिः।प्रधानप्रतिपादकत्वस्यनाममात्रे, भा. घप्रतिपादकत्वस्य भुक्त्वेत्यादिनाम्न्यतिप्रसक्तत्वात्तद्वारणाय वि. शिष्टमुपात्तम् ।
प्राधान्य चोपस्थितत्वात् स्ववाचकप्रकृतिकप्रत्ययार्थनिरूः पितमेव । नातः 'काष्ठैः पाक' इत्यादी प्रत्ययार्थकरणनिष्ठप्रका: रतानिरूपितविशेष्यताशालिबोधजनके पाकादिनाम्न्यतिप्रसङ्गः । नवौत्सगिकैकवचनान्तभावविहिततव्याद्यन्तनानि सः तथाच तिङबोध्यार्थनिष्ठप्रकारतानिरूपितविशेष्यतातात्पर्यप्रतिपादकत्वं तत्पर्य्यवस्यति ।
इतराविशेषणत्वरूपं तु न तत् । पचति भवतीत्यादिवा: क्यघटकपच्याद्यक्रियायां तदसवेन पचतीत्याख्यातेऽव्याप्तः । कत्व: पूर्वकालार्थकत्वस्यनिराकरिष्यमाणत्वानोक्तक्षणस्थालश्ये: ऽतिप्रसङ्गः । “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति भा. प्येण. पाक इत्यादाविव तस्य सत्वाऽतिदेशेन साध्यत्वरूपभावत्वा. ऽभावादेव नाऽतिप्रसङ्ग इति तु न सत् । यतः साधुत्वान्याख्यायक
(१) यद् भावप्रधानं तदाख्यातं भवति इति स्यात् तथाच भा. वप्रधानस्य भाव्यमित्यादेराख्यातसंज्ञायामांख्यातमाख्यातेनेति समासापत्तिरितिभावः।
(२) आकरोक्तमिति वृद्धिरादैच् इति सूत्रस्थभाष्यमित्यर्थः। .