________________
३६
दर्पणसहिते वैयाकरणभूषणसारे जायत इति लोकप्रतीतेरिष्टत्वात् । एवञ्च तिर्थो विशेषणमेव, भावनैव प्रधानम् । ... यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं,तथाऽपि, "भावप्रधानमाख्यातं सत्वप्रधानानि नामानि" इति
जकत्वमेव । कथमन्यथा तत्रेच्छेति, प्रकृते यजतीत्यादि. प्रयोगोदार एव । तस्मात साक्षाजन्यजनकभाव एव फल. व्यापारयोः सम्बन्ध इत्येवाभ्युपेयम् । तावतेवोक्तप्रयोगवारणात् । प्रकृते शक्तिरूपसहकारिकारणाभावेन तदनुत्पत्तावपि तदीययत्ने साक्षाजनकत्वस्य निराबाधत्वेनोत्तिष्ठतातिप्रयोगस्यैवेष्टत्वात् । प्र. कृतधात्वर्थतयाऽवगते तस्मिन् साध्यत्वस्यैव सत्त्वेनोद्देश्यत्वस्य तदानीमसम्भवाच्च । एतदभिप्रेत्यैव सारकृता, 'उत्थानानुकूलयत्न सत्त्वे' इत्युक्तम्। अतएव पाकानुकूलप्रकृतधात्वर्थयत्नसत्वे पचती. स्येव प्रयोगोऽन्यदा तु 'पाकाय यतते' इति । - घस्ततस्तु कृतिरूपच्यापारमात्रस्यधात्वर्थत्वविवक्षायामुत्तिः ष्ठतीतिप्रयोगः प्रयत्नसामर्थ्यचेष्टादिघटितस्य तस्यसमुदायस्य तद्वि. वक्षायान्तु नेति सारकाराशय अत एक्तदोत्थानाययतते इति प्र. योगोपिसूपपाद इति बोध्यम् । . उपसंहरति *एवञ्चेति* । विशेषणमेवेत्येवकारेण तिर्थस्य वि. शेष्यत्वव्यवच्छेदः *भावनैवेति । धात्वर्थभावनैवेत्यर्थः । अत्राप्ये वशब्देन फलस्य तिङर्थक देश्च व्यवच्छेदः । प्रकृतिप्रत्ययार्थयो। रिति(१)व्युत्पत्तिविरोधमाशङ्कते *यद्यपीति*। *अन्यत्र,* पक्तत्या. दौ । *इष्टमिति* । तथाच प्रकृत्यर्थभावनाया:प्राधान्योपगमे तद्वि. रोध इति भावः । *भावप्रधानमिति* | नामाऽऽख्यातोपसीनपाः तभेदेनोदिष्टं चतुर्विध पदं प्रकल्प्य नामाऽऽख्यातलक्षणप्रतिपादके इमें बाक्ये । अत्राऽऽख्यातं भावप्रधानमिति, योजना । यथाश्रुते, __यच्छब्दयोगः प्राथम्यमित्याधुद्देश्यक्षणम् ।
(१) प्रकृतिप्रत्ययौ सहाथै ब्रूतः तयोः प्रत्ययार्थस्यैव प्राधाव्यमिति।