SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ . स्फोटनिरूपणम् । तस्मात् सन्त्येव वर्णाः । परन्तु न. वाचकाः। गौरवात् । आकृत्यधिकरणन्यायने जातेरेव वाच्यत्ववद्वाचकस्यापि युक्त त्वाच्च । इदं हरिपदमित्यनुगतमीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वाचदवच्छेदकतया च जातिविशेषस्यावः श्यकल्प्यत्वात् । न च वर्णानुपूज्यव प्रतीत्यवच्छेदकत्वयोनिहिः । घटघट. त्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्ध्याप -- रोत्पन्नः, पीतत्वं पश्यामीति प्रत्ययस्तु भ्रम एव । दोषविशेषस्य तादृशविषयतानियामकत्वकल्पनगौरवादिति विभावनीयम् । उपसंहरात-*तस्मादिति ॥ कत्वादिविशिष्टविषयकसाक्षात्कारानुपपत्तिप्रमाणसद्भावादित्यर्थः ॥ *सन्त्येवेति* ॥ त्वदभिमतस्फोटात रिक्ता वर्णाः सन्त्येवेत्यर्थः ॥ * परामिति ॥ किन्त्वित्यर्थः ।। *गौर वादिति* ॥ तत्तद्वर्णभेदभिन्नाऽनन्तशक्तिकल्पने गोरवादित्यर्थः। ननु तावद्वर्णगतपदत्वादिजात्यनुगतीकृते चैकस्या एव शक्तर भ्युपगमान नानाविप्रयुक्तगौरवमत आह-*आकृत्यधिकरणेति* | न्यायस्तु नामाऽर्थनिरूपणे प्रपश्चितः। ननु तादृशजातो मानाऽभा. वोऽत आह-*हरिपदमिति* ॥ अनुगतधर्म विना सफलताशप. देवकाकारतादृशप्रतीत्यनुपपत्तेरिति भावः । नन्वनुगतप्रतीतिमात्र. जातिसाधकत्वे विभुत्वादेरपि जातित्वापत्तिरतः करणतावच्छेदक. त्वादिनैव तत्सिद्धिर्वाच्या तदभावात् प्रकृते कथं तस्य जातित्व. मत आह-हर्युपस्थितित्वावच्छेदेनेति* ॥ कार्यतावच्छेदकप्रदर्श नमिदम् ॥ *अवश्योति* ॥ अन्यथा तावत्पदानां तत्तव्यक्तित्वेन हेतुतया व्यभिचारेणासम्भवादिति भावः ॥ *प्रतीत्यवच्छेदकत्व. योरिति* ॥ अनुगतप्रतीत्यवच्छेदकत्वयोरित्यर्थः ॥ *वर्णानुपूर्येति* ॥ तादृशजात्याभिव्यञ्जकत्वनावश्यकल्प्यया तयेत्यर्थः ॥ *निर्वाह इति* ॥ तथावश्यक्लप्तनियतपूर्ववृत्तिताऽवच्छेदकतानुपूत्यै। वानुगतप्रतातिकारणतावच्छेदकत्वयोः सम्भवेन तद्रूपविशिष्टपदोप
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy