SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४० दर्पणसहिते वैयाकरणभूषणसारे (१)। तस्मात् सा जातिरेव वाचिका, तादात्म्येनावच्छेदिका चेति। ननु सरो रस इत्यादौ तयोर्जात्योः सत्वादर्थबोधभेदो न स्यादित्यत आह-औपाधिको वेति ॥ वा त्वर्थे उपाधिरानुपूर्वी, सैव जातिविशेषाभिव्याञ्जिकेति भेदः करणीभूतज्ञानस्येति ना. तिप्रसङ्ग इति भावः। उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-व. पोनामिति ॥ ७१ ॥ स्थितित्वेन हेतुत्वमन्यथासिद्धिरिति भावः ॥ *अन्यथासिद्ध्यापत्ते. रिति* ॥ न च सेष्टा, प्रत्यक्षाऽऽदिप्रमाणविरोधादिति भावः। ननु जातेः शक्यत्वे जातित्वं शक्यतावच्छेदकं वाच्यम् । तस्य च तदितरावृत्तित्वविशिष्टसकलतवृत्तित्वरूपतया तत्त्वाऽऽसम्भ. बो गौरवादत आह-*तादात्म्येनेति* ॥ अभेदेनेत्यर्थः। तथाच नोतदोष इति भावः । एतत्तत्त्वमभिहितं प्राक् ॥ *जात्योरिति* ॥ त. योः पदयो रेफाकारसकारविसर्गघटितत्वाविशेषाद्रसत्वाविशिष्टो. पस्थापकतावच्छेदकसरस्त्वावशिष्टोपस्थापकतावच्छेदकजात्यारेकतरस्या एव सत्ताया विनिगमकाभावात्ततो विलक्षणार्थबोधानुप. चिरित्यर्थः । वाशब्दस्य पक्षान्तरपरत्वभ्रमं निराकारोति-*वा त्वर्थ इति* ॥ अवधारणे इत्यर्थः ॥ *भेद इति ॥ तथाच तत्र वर्णतौल्ये. ऽप्यानुपूर्वीचलक्षण्यन रसत्वविशिष्टोपस्थापकतावच्छेदकजातेर्निरुकाव्यवहितोत्तरत्वसम्बन्धेन र-विशिष्टसत्त्वादिरूपानुपूर्ध्या एव व्य. अकतया तदभावेन न सरः-पदासत्वविशिष्टबोधापत्तिरेवमप्यत्रा. पीति भावः । मृले तारमन्दवदित्यत्र तारमन्दशब्दो धर्मपरौ। तथा (१) अन्यथासिवापत्तेरिति । संयोगविशेषविशिष्टमृदादिभिरेव 'घट' इत्याधनुगतप्रतीतेर्दण्डादिकार्यतावच्छेदकत्वस्य च निर्वाहाद् घटवादिजातिरपि न सिध्येत् । एवं घटादिरवयव्यपि न सिंध्येत् । सयोगविशेषविशिष्टमृदादिभिरेव 'घट, इत्यादिप्रतीत्युपपत्तेरिति भावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy