________________
पात्वर्थनिर्णयः। .. नन्वेवं कुमादेवि भानातीत्पादेरपि विषयावसिनावरण. भङ्गादिफलवाचित्वमावश्यकम् । अन्यथा सकर्मकसानापचेः ।
ऽथा(१) ॥ ६॥
*एवमिति* ॥ कर्मवद्रावाऽनुरोधेन करणाऽर्थकरोतेरुत्पत्तिसहितयत्नार्थकत्वाऽभ्युपगमे इत्यर्थः ॥ जानात्यादेरपीत्यादिपदादू गम्यादिपरिग्रहः ॥ भावरणभङ्गादात्याविपदेन तु संयोगादेः सः। आवश्यकमित्यनेन तत्र ज्ञानस्यैव फलत्वाऽङ्गीकारे तदनाश्रयत्वाद् घटादेः कर्मत्वानुपपत्तिरपि सूच्यते । आवरणभङ्गस्याऽप्यतीतादौ यथा फलत्वं तथा सारे एव सुबर्थनिर्णये वक्ष्यते(२)॥ सकर्मक. त्वाऽनापत्तेरिति* ॥ स्वार्थफलव्याधकरणेत्याधुक्तरूपस्य तत्राऽस. म्भवादिति भावः।
वस्तुतस्तु जानातनिरूपफलाऽर्थकत्वमेघ युक्तम् । 'नच कर्तृ. स्थभावकानां कर्मणि क्रियायाः प्रवृत्तिरस्ति' इति भाष्येण कर्तृस्थ. भावकानां क्रियाफलस्य कर्ममात्रे वृत्तिस्तिीत्यर्थकेन कर्तृकर्मोभ. यसाधारणफलार्थकत्वं कर्तृस्थक्रियकत्वं वदतां कर्ममावृत्तिफ. लार्थत्वरूपकर्मस्थक्रियकत्वस्यैवाऽभ्युपगमेन तमाऽऽवरणभङ्गस्य फ. लत्वे तत्पक्षे कर्मवद्भावस्य दुर्निवार्यतापत्तेः । आरतश्चायमेव पक्षो जनातीत्यादी ज्ञानेच्छाधनुकूलो व्यापार इति शाब्दबोधप्रकार दर्शयता ग्रन्थकृताऽपि । प्रकृते आशङ्कासमाधाने तु मायाहा. धुक्तप्रथमकल्पाऽभिप्रायेणति सारे एव स्फुटम् । - नचोक्तकल्पे शानस्य समवायेन घटायावसस्वात्तेषां जानाति.
(१) परमार्थ इति । अयं भावः। 'कर्मवत्कर्मणातुल्याक्रयः'(पा० सु०३।१। ८७ ) इति सूत्रे कर्मणेति पदोपादानात्कर्मस्थक्रियकाणां कर्मस्थभावकानामेव धातूनां ग्रहणात । प्रकृते तु शानस्य घटे विष. यतया सत्वेपि समवायेन कर्तर्यपि सत्वात् घटमात्रवृत्तित्वाभावे. न दोषाभाव इति । - (२) अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वादित्यादिना 'आश्रयोवधिरुहेश्य' इतिकारिकाव्याख्यानाकरसे इति शेषः ।