SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ __.. धात्वर्थनिर्णयः। ११३ विशेष्यकबोधे धातुजन्यभावनोपस्थितेईतुत्वस्य क्लुप्तत्वात् । शेष नमर्थनिर्णये वक्ष्यते ॥ १६ ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् ॥ साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥ १७ ॥ "यस्य च भावेन भावलक्षणम्" ( पा० सू० २ । ३ । ३७ ) इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलामात् । "पष्ठी चानादरे" (पा० सू० २।३ । ३८) इति तदग्रिमसूत्रे. . *प्रकारतासम्बन्धेनेति । (१)नञर्थाऽमावनिष्ठविशेष्यतानिरूपि. तप्रकारतासम्बन्धेन शादबुद्धित्वाऽवच्छिन्नं प्रतिविशेष्यतासम्बन्धेन धातुजन्योपस्थितेहेतुत्वस्य, त्वं पचसीत्याद्यनुरोधेन क्लत्पत्वादत्राऽपि तदूबोधोपपत्तयेऽस्त्यध्याहार आवश्यक इति भावः। न न्वत्वं पचसीत्यादाविवाऽत्राऽपि नञः पर्युदासद्योतकत्वाऽ भ्युपगमाद् युग्मलक्ष्यार्थ-त्वद्भिन्ने सामानाधिकरण्याऽबाधान्न पुरुषव्यवस्थाऽनुश्पत्तिः । संख्यायास्तत्रावाधान द्विवचनाऽनुपपत्तिरपी. ति । तादृशकार्यकारणभावस्यैवाऽप्रामाणिकतया कथं तदनुरोधोऽ स्त्यध्याहारनियामकः । घटो न जायते इत्यादौ प्रसज्ज्यप्रतिषे. धाऽर्थकनस्थले तु यथा नाऽनुपपत्तिस्तथा वक्ष्यते । तथाच भूतले घटो नेत्यादौ भूतलवृत्तिघटाऽभाव इति बोधे बाधकाभावोऽत माह *शेषमिति । तथाच यदा युष्मदर्थभिन्नकर्तृको न पाकस्तदा न त्वं पचसीति प्रयोगाऽनापत्तिः । पर्युदासद्योतकतावादिमतेऽतस्तत्र प्रसज्ज्यप्रतिषेधार्थकत्वमेवाऽङ्गीकरणीयमित्युक्तयुक्तया कार्यकारण. भावस्यावश्यकतत्यादिशेषपदार्थः । नैयायिकमतमपि तत्रैव व्यक्ती. भविष्यति ॥ १६ ॥ *साधुत्वाऽऽख्यानलाभादिति *। अयम्भावः। “यस्य च भावेन भा. वलक्षणम्" (पा० सू० २।३।३७ ) इति सूत्रेण क्रियाशापकक्रियाश्रयवा- (१) अत्र-प्रकारता कार्यतावच्छेदकसंबन्धः । विशेष्यता च का. रणतावच्छेदकसंबन्धः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy