________________
धास्वर्थनिर्णयः।
१०९ ७।११८८) इति सूत्रयता तिङन्तानामप्येकवाक्यतास्वी. कारात् । (२)एकतिङ् वाक्यं इति वदतां वार्तिककाराणां मते
न्तानामिति बहुवचनेन प्रकृते जानातिपदाऽध्याहारः सूच्यते ।
अन्यथा तत्र निघाताऽप्राप्त्या तत्पर्युदासबोधकतिलहणस्य वैय- पित्तेरिति भावः।
सम्मतिरियं सूत्रकृत एकवाक्यतांशे निघातांशे च, भाष्यसम्म तिस्तु न, तेनातिहणस्य प्रत्याख्यानात् । __ नन्वेवं कथमतिग्रहणप्रत्याख्यानसङ्गतिः । पचति भवतीत्यत्र निघातवारकतया तस्यावश्यकत्वादिति चेन्न । तत्र कारकान्वित. क्रियाबोधकत्वरूपैकवाक्यत्वस्य सुपचयसुप्तिङ्न्तचयसाधारणस्य सत्वेऽपि वार्तिककारपरिभाषितथूयमाणकतिवरुपैकवाक्यत्वस्य तत्रासत्त्वादित्याशयात्। तथाचोक्तस्थले ताशैकवाक्यत्वाऽभावानियताप्रसक्तिरेवैतत्सूचनायैव स्यादेव निघात इति सम्भाघनाद्योतकतिङ उपादानम् । तदेतदाविष्करोति *वात्तिककाराणा
थे। तिङन्तसमुदायस्य एकवाक्यत्वाभाषे च निघातस्याप्राप्त्या 'अति' पदम् व्यर्थमेव स्यात् । तथा च तदेव शापकं तिङन्तसमु. दायस्यैकवाक्यतायामिति । .
..... ..... ... (२) एकतिङ् वाक्यमिति । अत्र तिपदम क्रियाप्रतिपादकत्वप्रकारकतात्पर्यविषयपदपरम् । तेन त्वया भवितव्यमितिवाक्ये. तिङन्तपदस्थाभावहतल्लक्षणस्याव्याप्तिरिति परास्तम्।.... . मनु 'ओदनं पचति' 'देवदत्तोगच्छति' इत्यस्यकवाक्यतापत्तिरे, कतिइन्तघटितत्वादितिचेन्न । क्रियाप्रतिपादकत्वप्रकारकतात्पर्यवि. शिष्टत्वमेकवाक्यत्वमितिस्वीकारण दोषाभावात् । वैशिष्ट्यश्च स्वघ. टितत्वम्-स्वार्थनिष्ठविशेष्यतानिरुपितप्रकारताप्रयोजकपदघटितत्व: स्वम्-स्वविशिष्टाघाटतत्वमितिसम्बन्धत्रयेण। वैशिष्ट्यघकटवैशि. प्ट्यश्च स्वेतरत्वं-स्वार्थनिष्ठविशेष्यतानिरुपितप्रकारताप्रयोजकेतरत्वमेतदुभयसम्बन्धेन प्रकृते ओदनं पचति' इत्यादिषु नैकवाक्यत्वम् तृतीयसम्बन्धाभावात् । विस्तरस्त्वन्यत्रद्रष्टव्यः।