SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। ३०५ स्थित्यादिलाघवात् तत् कल्प्यत इति । परेषामपि सति तात्पर्य, 'यष्टी प्रवेशय' इति वल्लक्षणाया दुर्वारत्वात् तात्पर्यमेव क. पिताऽर्थमात्रविषयककर्मधारयीयशक्तिप्रहस्थान्तरलेन प्रथमोप. स्थिताऽर्थ एवोपस्थितिलाघवानिषादस्थपतिशम्दस्य तात्पर्य्यमव. सीयते तेन विशेषाऽवगतिः । न तु बहिर्भूतपदार्थविषयशकिग्रहोपस्थापिते, तदुपस्थितेर्विलम्बितत्वादिस्याखण्डलाऽर्थः। निरुक्तव्यपेक्षैव सामर्थ्य मूलकदभिप्रेतमित्यर्थ इदमपि प्रमाणम्। अन्यथा जहत्स्वार्थवृत्तिपक्षे पदानामानर्थक्यात प्रत्यकपदवृत्त्याऽर्थोपस्थितेरसम्भवेन क तन्मूलकशक्तिग्रह इति तस्यान्तरणत्वकथनम. सङ्गतमेव स्यादिति बोध्यम् । तत् तात्पर्य, कल्प्यते-अवधार्यते । ननु "संयोगो विप्रयोगध"इत्यादिना हरिणा संयोगादीनां विशे. पाषगतिहेतुत्वं बोध्यते,तत् कथं तात्पर्यस्य विशेषावगतिहेतुत्वामिति चेन्न । नानाशक्त्युपस्थिताऽनेकेषु संयोगादनकस्मिन्त्रवधारिते ता. त्पर्ये विशेषावगतिरिति शब्दार्थस्याऽनवच्छद इति भावाऽर्थस्य वक्ष्यमाणत्वात् । संयोगादीनां तात्पर्यग्राहकतायामेवोपयोगेन तात्पर्यस्य विशेषावगतितुत्वं सर्वसमतमेवेति भावः। ननु प्रत्येकपदहात्तपक्षेऽनायासनैवाधिकरणसिद्धान्तापपत्तौ वि. शिष्टशक्तिपक्षे नारशसिद्धान्तसमर्थने क्लेशो दुष्परिहर एवत्यत मा. ह-*परेषामपीति* ॥ *प्रवेशयेतिवदिति ॥ तात्पय्यस्यैव लक्षणा. नियामकतया तत्सत्त्वे वाक्यलक्षणया समासाऽन्तरबोधस्य दुर्वार तया तात्पर्याभावेनैव तदवगते/रणीयत्वादित्यर्थः। ननु, "निषादस्थपतिं याजयेत्” इत्यत्र स्थपतिशब्दः स्वामिप. व्यः, श्रेष्ठपर्यायो वा । उभयथाऽप्यसौ गुणवचनः । तस्य च जा. तिवचन(१)निषादपदेन कर्मधारये तत्र गुणवचनस्यैव पूर्वनिपातनियमेन स्थपतिनिषादमिति प्रसज्जयत, न तु निषादस्थपतिमिति स्यात् । किञ्च उभयथापि स्थपतिशब्दार्थस्य नित्यसम्बन्धिसापे. (१)जातिवचनेति ।निषादशम्दस्य “शूद्या निषादो जातः पारसवोऽ. पिवा" इतिस्मृत्युक्तानुलामजातिविशेषवाचित्वं प्रासद्धमेव ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy