________________
धात्वर्थनिर्णयः।
१२५ ननु त्वन्मते, नानृतमिति निषेधः क्रत्वर्थ एव न सिध्येद, आख्यातेन कषुरुक्तत्वाच्छया पुरुषार्थतैव स्यात् । प्रकरणाद्धि क्रत्वर्थता, तच्च श्रुतिविरोधे बाध्यत इति(१) चेन्न । 'सिङर्थस्तु
मीमांसकः शङ्कते *नन्विति* । त्वन्मते वैयाकरणमते । *नान. तमिति* । दर्शपूर्णमासप्रकरणे हि नानृतं वदेत्' इति श्रयते । तत्र, किमयं प्रतिषेधः पुरुषार्थ, आहोस्वित् क्रत्वर्थ इति संशये, वदे. दित्याख्यातात् कर्तृप्रतीत्या कर्तृवाचकत्वनिर्णयो, लः कर्मणीत्यनु. शासनात्तस्य कर्तृपरत्वलाभाश्च । प्रत्ययार्थत्वेन वदनं प्रति प्राधा. म्याद् वदनं तावत पुरुषार्थोऽतः प्रतिषेधोऽपि पुरुषार्थः । निषेधप्र. तियोगित्वेन घदनक्रियामनुवदता वदेदिति शब्देन पुरुषार्थतयैव बोधनात् ताडशस्यैवाऽनृतवदनस्यानिष्टसाधनताया विपरीतस्वभापषोधनकना बोधनादन्याशाऽनृतवदनस्य चाऽनुपस्थितत्वातू । अत एवाऽमारभ्याऽधीतस्मातघननिषेधस्याऽप्येतदेव मूलं भव. तीति लाघवम् । अन्यथा तन्मूलभूतः पुरुषाऽर्थोऽन्योमिषेधः कल्प्य: इति गौरवं प्रसज्येतेति पूर्वपक्षे, 'अनन्यलभ्य एव शब्दार्थ' इति न्यायाद्भावनैवाख्यातवाच्या, का स्वाख्यातवाच्यभावमाया अंवि. माभावादाक्षेपलभ्य एवेति न तत्र तस्य शक्तिः । लाकर्मणीत्यादि। स्मृतिरपि धेकयोरित्यनेनैकवाक्यतया तत्संख्यातवाचित्यपरैव, । पचति देवदत्त इत्यादौ च गौः शुक्ल इतिवत्सामानाधिकरण्यं लक्षगयैवेति नाख्यातस्य कर्तृवाचिस्वमिति कर्तुः श्रुतेरनुपस्थितवान्न पुरुषार्थता तस्य, किन्तु प्रकरणात् कवर्थतैवेतिनिणीतं कर्बधि. करणे।
आख्यातेनेति* । तित्यर्थः । *तच्चेति । प्रकरणं चेत्यर्थः। * श्रुतिविरोध इति* निरपेक्षस्वरूपश्रुतिप्रालिकूल्य इत्यर्थः।
तथाहि श्रुत्यादयः षडिह विनियोजकाः। तत्र विरुयोरेकत्रोप.
.. (१) तथा च क्रतापभाषणे क्रतुभ्रेषप्रायश्चिताचरणम्पसकल. याचिकमीमांसकशिष्टाचारविरोध: स्यात् । अतो नेष्टापत्तिः कर्तु शक्येतिभावः।