SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ - धात्वर्थनिर्णयः घ क्रिययोगमन्तरेणासन्तस्तदवाच्यता बोधयन्ति । विना क्रिया कारकत्वासम्भवेन तद्वाचकमययस्यायऽसम्भवात् । नच 'गम्यमानक्रियामादाय कारकयोगः (१)इति भाट्टरीतियुक्ता। आख्यातेऽपि तथात्वापत्तौ तत्रापि भावनाया वाच्यत्वासि. व्यापत्तेः। ___ अथ लिङ्गसंख्यान्वयानुरोधात कर्चाच्यत्वमावश्यकमि. ति, तेनासपाद भावनाप्रसयः स्यादिति मतम् । तर्हि संख्या: न्वयोपपत्तये आख्यातेऽपि कर्ता वाच्यः स्यात् । पक्ववानि. त्यदौ कालकारकान्वयानुरोधाद भावनाया अपि वाच्यत्वस्या. ऽऽवश्यकत्वाञ्चेति भावः। अपिना हेत्वन्तरसमुच्चयः। तथा हि । नखैभिन्नो नख. *क्रियायोगमन्तरेणेति । क्रियान्वयिनामेव कारकतया धातो. ापाराऽवाचकत्वे, कार्यो घट इत्यादी कर्मादिसंज्ञानां, कारके इत्यधिकृत्य विहितानां घटादावसम्भवेन तत्र विधीयमानण्यदाद्य. नुपपत्तिर्धातोस्तदाक्षिपति, देवदत्तस्य पीनत्वानुपपत्तिरिवरात्रिभोजनमिति भावः । तदेवाह विना क्रियामिति* | गम्यमानेति । अस्य तदुपस्थापकपदाभावेऽपीत्यादिः । *तथात्वापत्ताविति । ग. म्यमानक्रियामादायैव कर्तृकर्माऽर्थकप्रत्ययोपपत्तावित्यर्थः *तत्रा पि* । तिसंशकाऽऽख्याते॥ _*लिङ्गसंख्यान्वयाऽनुरोधादिति । अस्य, पाचक इत्यादावि. त्यादिः ॥ आवश्यकमित्यस्य कृतीति शेषः । कृन्निरूपितवाच्यत्वं कर्तुरवश्यमङ्गीकरणीयमित्यर्थः। तेन की आक्षेपादित्यस्य स्वरूपनिरूपकतयेत्यादिः । *प्रत्यय इति* । बोध इत्यर्थः ॥ (१) अत एव 'अलं श्रमेण' इत्यत्रश्रमेण इत्यस्य साधुत्वम् । साधक्रियानिरुपितस्य करणत्वस्य श्रमे सत्वात। शतेन शतेन वन्साम्पा. ययति पयः' इत्यत्रच शतेनेत्यस्य साधुत्वमित्यन्यत्र विस्तरः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy