________________
सुवर्थनिर्णयः।
१६३ द्वितीयातृतीयासप्तपीनामाश्रयोऽर्थः। तथाहि। "कर्मणि द्वितीया" (पा०पू०२ । ३ । २) तच्च कर्तुरीप्सिततमम् । क्रियाजन्यफलाश्रप इत्यर्थः । क्रियाजन्यफलवत्वेन कर्मण एवं कर्तुरीप्सिततमत्वात् ।
त्वात् क्रियाकाह्नितत्वाच्चादौ विभक्त्यर्थनिरूपणमित्यभिप्रायवानाह *सुबर्थमिति* ॥ * आश्रयोऽर्थ इंति* ॥ किञ्चिद्धानवाच्छ। नाश्रयतावानित्यर्थः । तेन चतुर्थीपञ्चम्योरर्थयोरुद्धश्याऽवध्योराश्रयात्मकत्वेऽपि न क्षतिः। तत्र द्वितीयाया आश्रयार्थकत्वे मानमाह *तथाहीत्यादिना*॥ . ननु यथाश्रुने कर्तीप्सिततममित्यनेन कर्तृसम्बन्धिप्राप्तीच्छाविशेष्यस्यैवं कर्मत्वं प्रतिपाद्यते, न तु क्रियाजन्यफलाश्रयस्येत्यत आह *क्रियाजन्यफलाश्रयत्वेनेति ॥ अयं भावः सूत्रे इदिसततम. शब्द आप्नोतेरिच्छासमन्तात् कर्मक्तान्तात् प्रकृत्यर्थाऽतिशयद्यो. तके तमपि निष्पन्नः । तद्योगाश्च कर्तृशब्दात् , "क्तस्य च वर्तमा. ने" (पा० सू० २।३। ६७) इति कर्तरि षष्ठी । तथाच कोपस्थित. त्वात् स्वीयव्यापारेण व्याप्तुमिप्यमाणतमं व्यापारजन्यफलसम्ब. धित्वप्रकारककत्तनिष्ठोत्कटेच्छाविषयः कर्मेति पर्यवसानात् क्रि. याजन्यफलाश्रयस्य कर्मतालाभ इति । न चेच्छाकर्मीभूतार्थधातोरेव "धातोः कर्मण" इति सूत्रेणेच्छायां सनोविधानाद् व्याप्तीच्छार्थकस. अन्तधातुना व्याप्तिरूपकोपसंग्रहाज्जीवत्यादिवदकर्मकतया ततः कथं कर्मक्तोपपत्तिरिति वाच्यम् । धात्वर्थोपसङ्ग्रहीतकर्मत्वमित्यत्र कर्मणा तछात्वर्थीयकर्मान्तरानाकालत्वविशेषेण सन्प्रकृतिधात्व. थैकर्मणः कर्मान्तरसांकालत्वेनोक्ताऽकर्मकत्वस्य सन्नन्ते असम्भ. वात् । एवं सन्नन्तस्य वृत्तितया तद्धटककर्माऽऽदाय कर्मसंज्ञका. न्वय्यर्थकत्वरूपसकर्मकत्वाभावेऽपि तबहिर्भूतकर्मान्वयित्वमादायै. घसकर्मकत्वं बोध्यम् । एवं फलतावच्छेदकसम्बन्धेन तद्धात्वर्थफलव्यधिकरणव्यापारवाचकत्वरूपं तदपीति नेप्सत्यादितः कर्मप्र. त्ययानुपपत्तिः। जिघ्रतेरपि स्वार्थाऽन्तरभूतकर्मणस्तदीयपुष्पादि.