SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ दर्पणलहिते वैयाकरणभूषणसारे दर्शनात् । प्रसिद्धत्वादम्वेवार्थेषु शक्तिरन्यत्र लक्षणेति मतान्तररीत्या वोक्तम् । एतेषां क्रमनियामकश्चानुबन्धक्रम एव । अत एव पश्चपो लकार इत्यनेन मीमांसकैलेंट् व्यवाहियत इति दिक ॥ २३ ॥ इति वैयाकरणभूषसारे लकारविशेषार्थनिरूपणम् ॥२॥ . . अथ सुबर्थनिर्णयः सुवर्थमाहआश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा ॥ यथायथं विभक्त्यर्थाः, सुप कर्मेति भाष्यतः ॥ २४ ।। र्थान्तरेऽपि ॥ अर्हप्रशंसाप्राप्तकालाद्यर्थे(२)ऽपात्यर्थः । एषु वर्समानत्वादिषु शक्तिः सङ्केतरूपा पदार्थान्तररूपा वा ॥ अन्यत्र-अर्हा. घर्थे ॥ *मतान्तररत्या चेति ॥ बोधकत्वमेव शक्तिरिति वदता. मस्माकं तु केषाश्चित प्रयोगोपाधित्वमितरेषां शक्यत्वमेवेति भावः ॥ * अनुबन्धक्रम इति* ॥ अकाराद्यनुबन्धक्रम इत्यर्थः । ननु यत्र प्र. त्ययस्य तिबादेरदर्शनं तत्र द्योतकत्वं वाचकत्वं वेति पक्षद्वयेऽप्य. नुपपत्तिः । वाचकस्य घोतकस्य वाऽसत्त्वेन वर्तमानत्वादिबोधस्यो पपादयितुमशक्यत्वादत आह *दिगिति* ॥ तदर्थस्तु पदं वाचक. मिति पक्षे प्रकृतिप्रत्ययविभागकल्पनया वाचकत्वं तत्रारोप्य पदश. क्तिरेष व्युत्पाद्यते । यत्र प्रत्ययस्य प्रकृतेर्वा अश्रयमाणत्वं तत्र श्रूय. माणस्यैव तदर्थकत्वं कल्प्यते । तदाहुः "शिष्यमाणं लुप्यमानाs. र्थाभिधायि" इति । अत एव, व्यतिले, इरियानित्यादौ प्रत्ययमात्रा. प्रकृत्यर्थविषयको बांध इत्यादिः ॥ २३॥ ॥इति भूषणसारदर्पणे लडाघनिर्णयः ॥२॥ अवसरसङ्गत्या सुवन्तार्थे निरूपणीये प्रातिपदिकार्थविशेष्य(१) आदिपदम्-'लट् स्म' इति सूत्रेण भूतेऽपि लप्रयोगदर्श. नात् तत्संग्रहार्थमिति।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy