SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । ४५५ मानाधिकरण्यात्तस्य निर्गुणस्य द्रव्यस्य निरधिकरणस्य गुणस्य वाऽसम्भवात् । श्वेतगुणस्य छागसम्बन्धमुपजीव्यैव क्रियासम्बन्धा. च्छतिप्रतिपादितद्रव्यसम्बन्धाद् वाक्यप्रतिपत्तिपुरः स्थितगुणस. म्बन्धस्य दुर्बलत्वात् , श्वेतच्छागाभावेऽन्यगुणकश्छाग आलभ्यते, न तु श्वेतगुणयुक्तो मेषः । श्रुतिबाधापत्तेः। तस्य चाखण्डपक्षे अ. सम्भवात् । एवमेव पदार्थनिबन्धनमीमांसाबाधम्भवोऽपि। अख. ण्डस्फोटस्यैव भवन्मते अखण्डार्थत्वेन केन कस्य बाधो भवेदिति चेत् । अत्राहुः। अखण्डवाक्यादखण्डतत्तदर्थाच्च रेखागवयन्याः येन पदपदार्थावापोद्वापाभ्यां कल्पितपदपदार्थमादाय प्रतिनिध्युपादनस्योपपत्तिः । ऋषीणां तत्त्वार्थावबोधेऽपि तत्त्वभूतेन वस्तुना व्यवहाराऽसम्भवाद् व्यवहारकालेऽनिर्धारिततत्त्वसदृशैस्तै नाप्र. कारैः पदतदर्थानां व्यवह्रियमाणत्वान्न तद्वचोभिः पदपदार्थानां वा. स्तवसत्यत्वम् । वाक्यार्थस्यापि तदापेक्षिकमेव । परमार्थदशायां स. स्याऽपि व्यावहारिकस्यासत्यत्वादिति । - नैयायिकास्तु-सर्वमिदं वर्णानां नित्यत्वे सम्भवेत । तत्रैव तु प्रमाणाभावः । शब्दमात्रस्याकाशसमवायिकारणकत्वात् । भेरीदण्डसंयोगादीनां ध्वन्यात्मकशब्दं प्रतीव कष्ठादिस्थानवाय्वभिघा. तस्थाऽपि वर्णात्मकशब्दं प्रत्यन्वयव्यातिरेकाभ्यां निमित्तत्वाऽवधा. रणाञ्च । एवञ्च तादात्म्यसम्बन्धेन ध्वंसत्वाऽवच्छिन्नं प्रति हेतुतयो. च्चरितवर्णस्य क्षणाऽन्तरितस्याऽप्रतीतेर्नष्टो वर्ण इत्येव प्रतीतेश्च । स्वाव्यवहितोत्तरवर्णस्यैव नाशकल्पने प्रतियोगितासम्बन्धेन योग्य. विभुविशषगुणस्य हेतुताया ज्ञानादिस्थले क्लप्तत्वाच्च । कण्ठता. ल्वाधभिघातस्य च कत्वादिकमेव काय्यतावच्छेदकं, न तु तत्तद्व. ऽभिव्यक्तित्वं गौरवात् । न च लौकिकविषयितया कत्वमेव तद. वच्छेदकं वाच्यमिति न गौरवमिति वाच्यम् । तथा सति कोलाहलाऽप्रत्यक्षप्रसङ्गात् । न हि कोलाहलप्रत्यक्षं कत्वादिविषयकं, येन तल्लौकिकविषायतायाः कार्यतावच्छेदकघटकता सम्भाव्येत । किव घटायुत्पादकदण्डादेरपि तदभिव्यक्तित्वस्यैव कार्यतावच्छेदक त्वापत्तौ घटादीनामपि नित्यत्वापत्तिरिति बहुव्याकोपः ॥ न च सत एवाभिव्यक्तिरित साडयमताश्रयणादुक्तापत्तिरिष्टैवे. ति वाच्यम् । तन्मतस्याऽप्यापातमनोरमत्वात् । तथाहि अभिव्यक्तिः
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy