________________
૧૭
कारिकाधचरणसुचिका
किं कार्य पचनीयं च ... किं तूत्पादनमेवातः .. कैश्चिव्यक्तय एवास्था ... कृत्तद्धितसमासेभ्यः ... कृत्वोर्थाःक्त्वातुमुन्वत्स्युः क्रीडायां णस्तदस्याऽस्ती
.२२
३९०
घटेनेत्यादिषु न हि.
... .
४२४
२७४
चकरादिनिषेधोऽथ जायते यजन्यबोध ।
३७८
५२
तथान्यत्र निपातेऽपि ... यथा यस्य च भावेन ... तस्मात् करोतिर्धातोः स्यात्
द्योतकाः प्रादयो येन ...
धात्वर्थत्वं क्रियात्वं चेत् ...
९४
२१
३३६
३६१
४२०
नञ् समासे चापरस्य प्राधा समसमासे चापरस्य ... नामार्थयोरभेदेऽपि . ... निपातत्वं परेषां यत् निपातानां वाचकत्वं निर्वत्यै च विकार्ये च ...
पदार्थः सदशान्वेत्ति पर्यवस्यच्छाब्दोधा ... प्रत्ये एक वा शक्तिः
३०४
३६