SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ૧૭ कारिकाधचरणसुचिका किं कार्य पचनीयं च ... किं तूत्पादनमेवातः .. कैश्चिव्यक्तय एवास्था ... कृत्तद्धितसमासेभ्यः ... कृत्वोर्थाःक्त्वातुमुन्वत्स्युः क्रीडायां णस्तदस्याऽस्ती .२२ ३९० घटेनेत्यादिषु न हि. ... . ४२४ २७४ चकरादिनिषेधोऽथ जायते यजन्यबोध । ३७८ ५२ तथान्यत्र निपातेऽपि ... यथा यस्य च भावेन ... तस्मात् करोतिर्धातोः स्यात् द्योतकाः प्रादयो येन ... धात्वर्थत्वं क्रियात्वं चेत् ... ९४ २१ ३३६ ३६१ ४२० नञ् समासे चापरस्य प्राधा समसमासे चापरस्य ... नामार्थयोरभेदेऽपि . ... निपातत्वं परेषां यत् निपातानां वाचकत्वं निर्वत्यै च विकार्ये च ... पदार्थः सदशान्वेत्ति पर्यवस्यच्छाब्दोधा ... प्रत्ये एक वा शक्तिः ३०४ ३६
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy