________________
२६२ दर्पणसहिते वैयाकरणभूषणसारे प्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति भावः।
सिद्धान्त त्वव्ययीभावाऽधिकारपठितत्वमव्ययीभावत्वमि. खादि द्रष्टव्यम् । असम्भवश्चैषामित्याह-भौतात्(१) इत्या. दि ॥ रेखागवयादिनिष्ठलागृलादेवस्तिवपश्वलक्षणत्ववदेतेषा. मपि न समासलक्षणत्वम् । बोधकता तु तद्वदेव स्यादिति भाव: ।। २९ ।।
ननु तर्हि कान्यऽव्ययीभावादिलक्षणानीत्यत आह-*सिद्धा. न्ते विति* ॥ लक्ष्यताऽवच्छेदकं तु शक्तिसम्बन्धेनाऽव्ययीभावा. दिपदवत्त्वम् । भूतपूर्वाऽऽदीनां लक्ष्यताऽवच्छेदकाऽनाक्रान्तत्वात् तदसङ्कहो न दोषायेति भावः ॥ जहत्स्वार्थवृत्तिपक्षमवलम्ब्य मूल. मवतारयति ॥ असम्भवश्चषाविति* ॥ अस्य जहत्स्वार्थवृत्तिप. क्ष इत्यादिः ॥ एषां लक्षणानाम् । असम्भवो लक्ष्यमात्राऽवर्तनमि. त्यर्थः। तत्पक्षे पूर्वोत्तरपदयोस्तत्त्वेन कुत्राऽपि वृत्तेरभावन तदर्थघटितानां तेषामुपकुम्भादावसम्भवादिति भावः।
म्ले ॥ “भौतेति* ॥ शब्दनित्यतावादिमते यथाश्रुतभौतपूर्व: स्याऽप्यव्ययीभावादावसम्भवादाह-*सोऽपीति* ॥ व्यवहारोऽपी. त्यर्थः ॥ रेखेति* ॥ अन्यस्य कथमन्यधर्मबोधकत्वमत आशयं प्रकाशयति सारे-*रेखागवयत्यादि* ॥ *तद्वदेवेति* ॥ रेखागव: यादिवदेवेत्यर्थः । यथा गवयादावविद्यमानमपि रेखागवयादिनिष्ठः रेखाकृतिपुच्छं गवयादिपुच्छे सादृश्यमूलकाऽभेदाऽध्यवसायाद् गव. यादिबोधकतया समासेऽविद्यमानमपि विग्रहवाक्यनिष्ठपूर्वपदाऽर्थाः दिप्राधान्यं साहश्या अव्ययीभावादि बोधकमित्यर्थः ॥ २९ ॥ .
अजहत्स्वार्थवृतिपक्षे पूर्षपदाऽर्थप्राधान्यव्यवहारो न पुनः (१) भौतपूयेति । पूर्व भूतं भूतपूर्व भूतपूर्वमेव भौतपूर्य स्वाथै प्यान साधुः । वृत्तेः पूर्वकाले भूतं यत् पूर्वपदार्थविशेष्यकबोधज. कत्वं तस्माचतोसपि-उत्सर्गोऽपि गवयादिवदास्थितः-स्वीकृत त इत्यर्थः।