SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवाच्छ्रूयमाणत्रर्णानामेव (१) वाचकत्वमस्तीत्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् । ४३९ यत्तु वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदायस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभव संस्कार सहकारेणैकदा समूहालम्बनरूपसकलज्ञानसम्भवस्तु सरोरसः राजजरा नदीदी दावगाहिपदाविशेष्यकप्रत्यभिज्ञानुपपत्त्या चेत्यर्थः ॥ उक्तरीत्या क थञ्चिच्छक्तिग्रहोपपादनेऽप्यनित्यवर्णघटितपदवाक्ययोरप्यनित्यतया प्रत्यभिशाऽनुपपत्तिर्दुष्परिहरैवेति भावः । *एतेनेति* ॥ प्रत्यभिज्ञानुपपत्तिसिद्धाखण्डस्फोटस्य वाचकत्वव्यवस्यापनेनेत्यर्थः ॥ *अननुभवादिति ॥ तथाच तत्रैव प्रमाणाभावेन वाचकत्वं दुरपराहतमिति भावः ॥ *तेषाम् * - गकारादिवर्णानाम् ॥ *स्फोटातिरिक्तेति ॥ गत्वप्रकारकप्रतीतिविषयगादिस्फोटस्यैवाऽस्माभिर्वाचकत्वाभ्युपगमादिति भावः । क्रमिकाणामपि स्थायिनां सहावस्थानादुक्तम्-*आशुतरेति ॥ तृतीयक्षणवृत्तिध्वंसप्रतियोगिनामित्यर्थः । आशुतरविनाशिनां सहोत्पन्नानां समुदायसम्भवादुक्तं-#कमवतामिति* ॥ *असम्भाव्यमिति ॥ प्रत्यक्षे तादात्म्येन विषयस्य हेतुतया समूहरूपविषस्यैवाऽभावादिति भावः ॥ * पूर्वपूर्वेति* ॥ ननु वर्णानित्यतावादिमते तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तेषां प्रत्यक्षस्यैवासम्भवात् कथं तज्जन्यसंस्कारस्य सहकारितासम्भवः । तथाहि । कादिप्रतीतः ककारादौ विशेषणतया कादित्वमवगाहते । विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया ककाराद्युत्पत्तिद्वितीयक्षणे निर्विकल्पक्रमभ्युपेत्य तृतीयक्षणे विशिष्टज्ञानवाच्यम् । तत्र न सम्भवति । (१) स्फोटातिरिक्तत्वाभावादिति । व्यञ्जकवायुसंयोगगत गत्वादिना स्फोटस्यैव भावादिति भावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy