________________
धात्वर्थनिर्णयः। .. देवदत्तादिपदप्रयोगे त्वाख्यातार्यकादिभिस्तदर्यस्याऽभेदाऽन्वयः । 'घटो नश्यति' इत्यत्र घटाऽभिन्नाऽऽश्रयको नाशाs. नुकूलो व्यापार इति बोधः । स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् । अत एव तस्यां सत्यां नश्यति, तदत्यये नष्टः,तद्भावित्वे नङ्ख्यतीति प्रयोगः । देवदत्तो जानाति, इच्छतीसादौ च देवदचाभिवाऽऽश्रयको बानेच्छाधनुकूलो
कैयटादिभिस्तिर्थसंख्यायाः कारक एवाऽन्वयः स्वीकृतः। एवञ्च भाष्यकारप्रयोगादन्यत्र भावाख्याते द्विवचनाद्यसाध्वेवेत्यधिक स्वयमूह्यम् ।
. .. ..... . * आख्यातार्थकादिभिरिति । 'समानविभक्तिकयोरेवाऽभेदा न्वय' इति नियमस्य प्रागेव दृषितत्वादिति भावः । अकर्मकस्थले ऽपि फलव्यापारोभयार्थकत्वं धातोरन्यैरपि स्वीकार्यामितिसूचय अच्छाब्दबोधप्रकारमाह * घटो नश्यतीति । तदव्यापाराका. झायामाह * स चेति । * प्रतियोगित्वेति * प्रतियोगित्ववैशिष्टय तु निरूपकतासम्बन्धेन बोध्यम् । तत्समवधानमेव तदनुकूलो व्या. पार इत्यर्थः। ___ *अत एवेति* यतो नाशमात्रं नार्थः, प्रतियोगित्वविशिष्टना. सफलकतत्तत्सामग्रीरूपो व्यापारोऽप्यत एवेत्यर्थः । फलव्यापारयोरैकाधिकरण्याञ्च न सकर्मत्वम् । एतदर्थमेव प्रतियोगित्वविशिष्टेत्युपात्तम् । यन्मते नाशमात्रं न धातोरर्थस्तन्मते नाशोत्पस्यनन्तरं नाशस्य सदैव सरवानश्यतीति प्रयोगापत्तिस्तस्य ध्वंसाऽप्रतियो. गित्वाच्च नष्ट इति प्रयोगाऽनुपपत्तिरिति सूचनाय, तस्यां सत्यामि त्यादिना त्रैकालिकप्रयोगप्रदर्शनम् । नैयायिकमतं तु लुर्यनिक पणे वक्ष्यते । ... जानात्यादिसविषयार्थकानां मानायतिरिक्तव्यापारार्थकत्वा. नभ्युपगमे सकर्मत्वाग्नुपपत्ति सूचयन् स्वमते शाब्दबोधं दर्शयति देवदत्तो जानातीत्यादि । आदिपदमायाऽर्थमाह इच्छादीति।