SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे वर्तमानो व्यापार इति बोधः । स चान्तत आश्रयतैवेति रीत्योमम् ॥२॥ .. नन्वाख्यातस्य कर्तृकर्मशक्तत्वे, पचतीत्यत्रोभयबोधापत्तिः । कर्टमात्रबोधवत् कर्ममात्रस्यापि बोधा(१)पत्तिरित्यतस्तात्पर्यग्रा. हकमाहफलव्यापारयोस्तत्र फले तङ्यचिणादयः ॥ व्यापारे शश्नमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम् ॥३॥ कविजानातीत्यादावित्येव पाठः । *स चेति । ज्ञानानुकूलो व्या. पारश्चेत्यर्थः । तदन्वेषणायात्ममनः संयोगस्यैव सुलभत्वादाह अ. म्तत इति वदनुपस्थितावित्यर्थः । (२) *आश्रयतैवेति । तस्या अनवयवत्वापि साऽवयवत्वारोपाव्यापारत्वं निर्वाह्यमिति भावः॥२॥ , उपोद्धातसङ्गत्या शबादीनां द्योतकतां निरूपयितुमाह नन्वि. ति। ननु सकृदुश्चरितः शब्दः सथै गमयति' इति व्युत्पत्तनै. कदाऽर्थद्वयबोधोऽत आह *कर्नुमात्रबोधवदिति* । मात्रशब्दोऽव. धारणः *तात्पर्येति । तत्तदर्थप्रतीतीच्छयोश्चरितत्वरूपतात्पर्यप्र. हजनकमित्यर्थः (३)। अत एव कर्तरि शबित्यादी क_दिग्रहणं सा. र्थकम् । अन्यथा, 'लः कर्मणि' (पा० सू०१।४। ६९) इत्ये तनिहितलादेशैरेव कादिवोधेनायलभ्यत्वात्तद्वैयर्थं स्पष्टमेवेति भावः । मूले *फलव्यापायोस्तति । तत्रेति धातूपस्थाप्ययोरित्या (१) हर्यादिपदाकदाचिदिन्द्रमात्रस्य कदाचिद्विष्ण्वादिमात्रस्य बोधोत्पादवदिति भावः। (२) अत्र फलतापच्छेदका सम्बन्धी विषयता तेन घटादेः कर्म. त्वमिति बोध्यम्। (३) तात्पर्यग्रहजनकमिति । अनादितात्पर्यग्राहकमित्यर्थः । त. थाच 'पच्यते' इत्यत्र कस्यचित्कर्तृबोधे ताप्तर्यसत्वेऽप्यनादिताप्तयांभाधान कर्तृबोध इति भावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy