SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे । यदपि गमकतया ज्याप्सूत्रभाष्योपन्यसनं, तत् तथैव । यतस्तदेव भाष्यं क्रियायां संख्यासामान्याभावबोधकम् । तथाहिख्याप्सूत्राऽभावे तिङन्तात् सुबुत्पत्तिशङ्का प्रत्ययार्थ कारकसंख्यामादाय प्रकृत्यर्थगत संख्यामादाय वा वक्तव्या । तत्र प्रकृत्यर्थस्या ५२ सत्त्वरूपतया संख्यान्वयाऽयोगात् कारकगत संख्यामादायैव प्रसक्ता, सा (१) तिङोक्तत्वादित्यनेन निराक्रियते । समयपरिपालनस्य तिडेव कृतत्वात् तदप्राप्त्यैव तन्निराकरणस्याऽप्रसक्तेः । 'सुप् तिङतपदम्' 'तिङतिङः' इत्यादिसूत्रस्वारस्यादुक्तार्थज्ञापनापेक्षयातिङ् हन्तादत्सर्गिकैकवचनाभावस्यैव तेन ज्ञापयितुमुचितत्वाञ्च । 'एका च क्रिया' इतिभाष्यमपि न क्रियायामेकत्वं बोधयति, किन्तु संख्यासामान्याऽभावमेव । कथमन्यथा साधारणैकवचने. नैवोपपत्ती वचनारम्भसार्थक्यम् । किञ्चोपमाने बहुत्वोपपादनसाम नेति वदता कारके द्वित्वाद्युपपादनसामर्थ्येनेत्यऽप्युक्तप्रायम् ॥ एवञ्च हतशायिका इत्यत्रोपमाने बहुत्वोपपादक बहुवचनवत् प्रकृते कारके कस्यचिद् द्वित्वाद्युपपादनस्याभावात् तदारोपासम्भवः । नच चैत्रमैत्राविति द्विवचनादितस्तदवगतिः । चैत्रो मैत्रश्व प्रचत इत्यादौ तदभावात् कारकान्वयात्प्रागेव चैत्राद्यन्वितायास्तस्याः कारकानन्वितत्वाश्च । भावाख्याते स्वोत्तरतिवाच्यकारका ऽप्रसिद्ध्या द्विवचनासम्भवाश्च । 'कस्यैकत्वे' इत्याकाङ्क्षाया योग्यजिशास्यसम्बन्धिन्या पवौचित्यात् । क्रियाया असत्त्वेन परिच्छेदकाकाङ्क्षाया एवासम्भवेन तत्र तदन्वयोक्तः पराहतत्वाश्च । पचतीत्यादिजन्यबोधानंतरं जायमानस्य सर्वसिद्धैकत्वादिवैशिष्ट्येन जिशास्यकारकबोधक 'कः कौ' इत्यादिप्रश्नस्याऽनुपपत्या सिद्धायाः कारके संख्याम्वयप्रतीतेरनुपपत्तेरेव कर्मणीत्यादिपदानुवृत्तौ मानत्वात् । उक्तवाक्यपदीयस्याप्याख्यातार्थक्रियाया एकत्वेऽपि संख्यासामान्याभाववत्त्वेऽपि कचित् कर्तृकर्मादिबाहुल्येन सा नानेव प्रतीयते इत्यर्थान्न तद्विरोधोऽपि । ततः शब्दमर्य्यादया धात्वर्थे तिङर्थसङ्ख्याऽन्वय इत्यर्थस्यालाभाच्च । “गुणानां च परार्थत्वाद्" (जै० ३|१|८९ ) इति तु प्रधानस्यान्वययोग्यत्वे सत्येव । अत एव (१) 'उक्तार्थानामप्रयोगः इतिन्यायेनेति भावः । -
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy