________________
२९६ दर्पणसहिते.पैयाकरणभूषणसारे नेकव्यक्तीनां बापस्वे गौरवात् ।
न च व्यक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः । एवं हि एकस्यामेव व्यक्ती शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां (१)स्वसमवेताश्रयत्वं संसर्ग इति गौरतम् । जात्या तु सहाश्रय
दात् कथं जातौ तसिद्धिरत आह-*अनेकव्यक्तीनामिति ॥ पूर्व म्यवहारेण व्यक्तौ शक्तिग्रहेऽप्यानन्त्यात् तावतीषु शक्तिमहासम्भः वात्तत्तदाश्रयभेदभिन्ननानाशक्तिकल्पने गौरवात् पश्चाजातावेव नि. ‘र्यते इत्यर्थः।
एकव्यक्तिविषयकशक्तिशानादपरव्यक्तिविषयकशाब्दबोधाऽभ्युपगमे तु गोव्यक्तिविषयकशक्तिशानादश्वविषयकबांधापत्या तव्य. तिविषयकशक्तिमानस्य तद्यक्तिविषयकबांधे तुताया अवश्यकल्प्य. तयैकविषयकज्ञानादपरव्याक्तिबोधाऽनुदयापत्या सकलव्यक्तिभानाs. थे तावदव्यक्तिषु शक्तिकल्पनायां गौरवस्य स्फुटतया जातावेव श. तिकल्पनोचिता। यद्यपि गौर्गोपदवाच्य इति शक्तिग्रहो व्याक्तिः विषयकोऽपि, तथापि, सविशेषणे हि विधिनिषधौ विशेषणमुपसं. क्रामतः सति विशेष्यबाध इति न्यायेन जातादेव सत्ता परिच्छि: नति । यद्वा जातिविशेष्यक एव शक्तिग्रहो गोर्गोपदशक्य इति जातिशक्तिवाद एवमेवाऽभिलापात् । व्यक्तिभानस्य त्वं उपपादयिष्यमाणत्वान्न तदनुत्तरिति भावः ॥ . *विनिगमनेति* ॥ एकतरपक्षपातियुक्तिरूपत्यर्थः । तथाचेयं व्यक्तिः शक्या न जातिरित्येवं प्रत्यकव्यक्तिग्रहे विनिगमकाऽभाषः । पूर्वत्र तु व्यक्तिसमुदायस्यैव कोटितया गौरवज्ञानस्यैव बाधकस्य विनिगमकत्वान्न तदभाव इति भावः । तत्पक्षेऽपि गौरवमेव बाधक. मित्याह-*एवं हत्यिादि* ॥ . ___मनु उक्तविनिगमनाविरहेण सर्वास्वपि व्यक्तिषु शक्तिसिद्धाय शक्यव्यक्तेरभावन तद्भानाय व्यक्तिवृत्तिकलनेति व्यक्तिवादपक्षो नि.
(१) व्यक्त्यन्तरे लक्षणास्वीकारे बीजं च व्यस्त्यन्तरबोधान्य. बानुपपत्तिः ।