SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ४०३ क्वार्थनिर्णयः। अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः ॥ समानकर्तृकत्वादि धोत्यमेषामिति स्थितिः॥६॥ तुमादय:-तुमुन्नादयः । प्रकृत्यर्थे भावे । आदिना क्त्वा. देः संग्रहः । भावे इत्यत्र मानमाह-अव्ययकृत इति ॥ "अ. व्ययकृतो भाव" इति वार्तिकादित्यर्थः । ननु, "समानकर्तृकयोः पूर्वकाले" इयादिसूत्राणां का गतिस्तत्राह समानकर्तृकत्वादीति ॥ अयं भावः । भोक्तुं पचति, भुक्त्वा बजतीत्यादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययो. देरिति* प्रकृत्यर्थस्य फलेऽपि सत्त्वादाह *भाव इति• तत्राऽपि सत्त्वभूते व्यापारे एव, न तु पूर्वकालादावित्यर्थः । पाक इत्यादाविव, पक्तुं, पक्त्वेत्यादिजन्यबोधे भावांशे वैलक्षण्यस्याननुभवादिति भावः। . वस्तुतस्तु पक्तेत्यादिजन्यबोधे भावे लिङ्गसङ्कयानन्धयित्वात् त. दनुभूयत एव । एवं पक्तुमित्यादौ फलार्थकतुमुना साध्यत्वेन तद्बोधाच्चत्युक्तप्रायमिति ॥ *का गतिरिति* ॥ तत्र पूर्वकाल इत्याधुपादानात् पूर्वकालादीनां वाच्यता प्रतीयते । भावमात्रार्थकत्वे तु तदनुपपत्तिरिति भावः ॥ *समानकर्तृकत्वादीति ॥ तथाच स सानकर्तृकयोधात्वर्थयोर्मध्ये पूर्वकालसम्बन्धी योऽर्थस्तवाचकात वेत्यर्थेऽर्थाकालायां कर्तरीत्यस्य प्रसत्या तबोधनाऽर्थ वार्त्तिकाऽऽरम्भेण भावस्यैव वाच्यता निधार्यते। कर्तः प्रत्ययविशेषणत्वे तु समानकर्तरीत्येव ब्रूयात् । सूत्रोपात्तानां तु धोत्यत्वमेव, वर्तमानस्वादिवदिति भावः।। वस्तुतस्तु न द्योत्यतायामपि निर्भरः संसर्गमर्यादयैव तद्भानस. म्भवादित्याह-*अयं भाव इति ॥ * एकवाक्यतेति* ॥ “समान. कर्तृकयोः” (पा० सू० ३।४।२१) इत्यादिसूत्राणां धातुसम्बन्धा. कं तथापि क्त्वाप्रत्यये बहुवक्तव्यातया प्राधान्यद्योतनाय क्त्वाप्र. त्ययादेरित्युक्तमिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy